________________
५९८
कातन्त्रव्याकरणम्
१३४७. निप्राभ्यां युजः शक्ये [४।६।६२] [सूत्रार्थ]
शक्य अर्थ में होने वाले घ्यण् प्रत्यय के परे रहते 'नि-प्र' उपसर्गों से परवर्ती 'युज्' धातु में जकार को गकारादेश नहीं होता है।।१३४७।
[दु० वृ०]
निप्राभ्यां परस्य युजेः शक्येऽर्थे ध्वणि गो न भवति । नियोक्तुं शक्य: नियो-यो भृत्यः। एवं प्रयोज्यो भृत्यः। शक्य इति किम्? नियोकुमर्हति नियोग्यः, प्रयोग्यः प्रभुः।।१३४७।
[दु० टी०]
निप्रा०। गुणभूतायामेव शक्यतायामभिधानम्। न हि स्वामिनि नियोज्यप्रयोज्यशब्दौ रूढाविति 'युजिर् योगे' (६१७) इति, न तु 'युज समाधौ' (३।११५), निप्राभ्यामसंबन्धात्।।१३४७।
[वि०प०]
निप्रा०। गुणभूते शक्येऽभिधानम्, अत आह-- भृत्य इति। नहि नियोज्य-प्रयोज्यशब्दो स्वामिनि रूढौ। "शकि च कृत्याः' (४।५।१०९) इति घ्यण। नियोक्तुमर्हतीति। “कृत्ययुटोऽन्यत्रापि'' (४।५।९२) इति वचनादर्हत्यर्थे कर्तरि घ्यण् ॥१३४७।
[क० त०]
निप्रा०। नहीत्यादि। स्वामिनि तु नियोग्य: प्रभुरिति कर्तरि भवति। भृत्ये तु कदाचिदपि नियोग्य इति न स्याद् अनभि६. पात्। पूर्ववदिति भव्यगेयादिवदित्यर्थः।।१३४७।
[समीक्षा]
'प्रयोज्य-नियोज्य' शब्दों के सिद्ध्यर्थ उभयत्र गकारादेश का निषेध किया गया है। अन्तर यह है कि कातन्त्रकार ने साक्षात् गकारादेश का निषेध किया है, जबकि पाणिनि निपातनविधि का निर्देश करते हैं- “प्रयोज्यनियोज्यौ शक्याथै" (अ०७।३।६८)। इस प्रकार कातन्त्रीय निर्देश में सरलता कही जा सकती है।
[विशेष वचन] १. गुणभूतायामेव शक्यतायामभिधानम् (दु० टी०)। २. भृत्ये तु कदाचिदपि नियोग्य इति न स्याद् अनभिधानात् (क० त०)। [रूपसिद्धि]
१-२. नियोज्यो भृत्यः। नि-युज्-घ्यण-सि। नियोक्तुं शक्यः। प्रयोज्यो भृत्यः। प्र-युज्-घ्यण-सि। प्रयोक्तुं शक्यः। ‘नि-प्र' उपसर्ग-पूर्वक 'युजिर् योगे' (६७) धातु से 'घ्यण्' प्रत्यय, लघूपध गुण, प्रकृत सूत्र द्वारा गकारादेश का निषेध तथा विभक्तिकार्य ।।१३४७।