________________
३२
कातन्त्रव्याकरणम् गुण करते हैं । उनके सूत्र हैं - "वञ्चिलुञ्युतश्च, तृषिमृषिकृशे: काश्यपस्य, विङति च" (अ० १।२।२४, २५; १।५) । इस प्रकार पाणिनि के निर्देश में गौरव तथा कातन्त्रीय निर्देश में लाघव स्पष्ट प्रतीत होता है ।
[विशेष वचन] १. ऋत इति सौत्रो धातुः (दु० वृ०) ।। ३. ऋत इत्याद्यस्मादेव सूत्रनिर्देशाद् धातुरवसीयते (दु० टी०) । ३. अन्ये तु ऋतेर्गीयङ् इत्यसार्वधातुके विकल्पित इत्याहुः (दु० टी०)। ४. चकार उक्तसमुच्चयमात्रे (दु० टी०) । [रूपसिद्धि]
१. तर्षित्वा-तृषित्वा । तृष् + इट् + क्त्वा + सि । 'जि तृष पिपासायाम्' (३।६६) धातु से क्त्वा प्रत्यय, इडागम, प्रकृत सूत्र से वैकल्पिक गुण तथा विभक्तिकार्य ।
२. मर्षित्वा-मृषित्वा । मृष् + इट् + क्त्वा + सि । 'मृष क्षमायाम्' (३।११८) धातु से क्त्वा प्रत्यय, इडागम, प्रकृत सूत्र से वैकल्पिक गुणादेश तथा विभक्तिकार्य ।
३. कर्शित्वा-कृशित्वा । कृश + इट् + क्त्वा + सि । 'कृश तनूकरणे' (३।६५) धातु से क्त्वा प्रत्यय आदि पूर्ववत् ।
४. वञ्चित्वा-वचित्वा । वन्च् + इट् + क्त्वा + सि । 'वन्चु प्रलम्भने (९।१२३) धातु से क्त्वा प्रत्यय, इडागम, गुणीपक्ष में नलोप तथा विभक्तिकार्य ।
५. लुञ्चित्वा-लुचित्वा । लुन्च् + इट् + क्त्वा + सि । 'लुन्च् अपनयने' (१।४७) धातु से क्त्वा प्रत्यय आदि पूर्ववत् ।
६. अर्तित्वा-ऋतित्वा । ऋत् + इट् + क्त्वा + सि । 'ऋत' इस सौत्र धातु से क्त्वा प्रत्यय आदि पूर्ववत् ॥८६७।।
८६८. थफान्तानां चानुषङ्गिणाम् [४।१।१३] [सूत्रार्थ
थका" ' तथा फकारान्त नकारयुक्त धातुओं से होने वाला सेट् क्त्वा विकल्प से गुणी ॥ १८६८।
। ..]
थान्तानां फान्तानाञ्चानुषङ्गिणां सेट क्त्वा गुणी भवति वा । श्रन्थित्वा - श्रथित्वा । ग्रन्थित्वा - ग्रथित्वा । गुम्फित्वा-गुफित्वा । अनुषङ्गिणामिति किम् ? कोथित्वा, रेफित्वा। व्युपधत्वेऽपि विकल्पो न स्यात् ।।८६८।।
[दु० टी०]
थफा० । श्रन्थित्वा, ग्रन्थित्वेति । 'श्रन्थ ग्रन्थ सन्दर्भे (८।३३, ३५) । गुम्फित्वेति। 'गुफ गुन्फ ग्रन्थे' (५।३४) । अनुषङ्गिणामित्यादि । 'कुथ पूतीभावे' (३।९) रिफ