________________
चतुर्थे कृदध्याये षष्ठः क्त्वादिषादः [दु०३०
तीति न वर्तते पृथगवचनात् टानुबन्धलिङ्गाद् रधादिभ्याश्च परस्यासार्वधातुकस्य व्यञ्जनादेरयकारादेरादिरिड् भवति वा। रत्स्यति, गधिष्यति। नक्ष्यति, नशिष्यति। आवृत्करणं रधादिः। 'गम्भिव, रन्धिम' इति स्रादिनियमा त्यमिट्।।१३६७।
[दु० टी०
रधा०। पूर्ववदिहा सामानकमागमि- टानुबन्धलिङ्गादिति। यथा सार्वधातुकस्यादिरिति तथा अ ल्यपि तेन रध्यादिति कुत इट्प्रसङ्ग इत्यर्थः। आवृत्करणं 'रध-नृप-प-मुह-द्रुह-ष्णुह-ष्णिह-नश' अष्टौ रधादयः। 'रगन्धिव' इत्यादि सूत्रेण प्रकृतिलक्षणस्य प्रतिषेधस्य नियमेन व्यवस्थितविभाषया नित्यमिति भावः। अन्य आह भवितव्यमेव विभाषया। तथा चाख्याते 'रन्धिव, नेत्र दति परत्वाद् रधादिभ्यश्च विभाषयेति कैश्रिद् उक्तम्।।१३६७
[समीक्षा]
'रत्स्यति, रधिष्यति' इत्यादि प्रयोगों के सिद्ध्यर्थ दोनों ही व्याकरणों में वैकल्पिक इडागम का विधान किया गया है। पाणिनि का सूत्र है-- धादिभ्यश्च" (अ०७।२।४५)। इस प्रकार उभयत्र पूर्ण समानता ही है।
[विशेष वचन १. अन्य आह भवितव्यमेव तिरपया द टो)। [रूपसिद्धि
१- २. रधिष्यति, रत्स्यति। मध्-दृट् स्थतिः नांशध्यति, नक्ष्यति। नश्+इट। स्यति। 'रध्-नश्' धातुओं से भविष्यन्ती- प्रथमपुरुष एकवचन 'स्यति' प्रत्यय, प्रकृत सूत्र से वैकल्पिक इडागम। इडागम के अभाव में रत्स्यति, नक्ष्यति रूप।।१३६७।
१३६८. स्वरतिसूतिसूयत्यूदनुबन्धात् [४।६।८३] [सूत्रार्थ
'स्व-सू' एवं ऊकारानुबन्ध वाली धातुओं से परवर्ती यकारादिभिन्न व्यञ्जनादि असार्वधातुक प्रत्यय के आदि में इट् का आगम विकल्प से होता है।।१३६८।
[दु०वृ०]
स्वरतेः सूतेः सूयतेरूदनुबन्धाच्च परस्यासार्वधातुकस्य व्यञ्जनादेरयकारादेरादिरिड् भवति वा। स्वर्ता, स्वरिता। सोता, ललिताः सुवतेस्तु नित्यम्सविता। निगोढा, विभिन्न विधोता. विधतिता! ना धूञा च सिद्धम्।