SearchBrowseAboutContactDonate
Page Preview
Page 601
Loading...
Download File
Download File
Page Text
________________ चतुर्थे कृत्प्रत्ययाध्याये षष्ठः क्त्वादिपादः ५६३ [क०त०] अक्षिणी काणमिति 'कण निमीलने' (१।१४६,५४०) इत्यस्य रूपम्, निमील्येत्यर्थः।। १३२२। [समीक्षा] समानता-विषमता उपर्युक्त की तरह समझनी चाहिए। पाणिनि का सूत्र है— "स्वाङ्गेऽध्रुवे" (अ० ३।४।५४)। अक्षिणी [रूपसिद्धि] १२. भ्रुवौ विक्षेपम्, भ्रूविक्षेपं जल्पति । अक्षिणी काणम्, अक्षिकाणं हसति । "भ्रुवौ - अक्षिणी' के उपपद में रहने पर विपूर्वक 'क्षिप' तथा 'कण' धातु से 'णम्' प्रत्यय, लघूपध गुण, उपधादीर्घ तथा विभक्तिकार्य ।। १३२२। १३२३. परिक्लिश्यमाने च [४ । ६ । ३८ ] [सूत्रार्थ] सर्वतोभावेन क्लेशयुक्त द्वितीयान्त स्वाङ्गवाचक शब्द के उपपद में रहने पर धातु के पश्चात् 'णम्' प्रत्यय होता है ।। १३२३ । [दु०वृ०] परि समन्तात् क्लिश्यमाने स्वाङ्गे च द्वितीयान्ते उपपदे धातोर्णम् भवति । उरांसि प्रतिपेषम्, उरःप्रतिपेषं युध्यन्ते । कृत्स्नमुरः पीडयित्वा युध्यन्ते इत्यर्थः ।। १३२३। [समीक्षा] उक्त सूत्र (१३२१) की समीक्षा द्रष्टव्य । पाणिनि का सूत्र है - " परिक्लिश्यमाने च" (अ० ३|४|५५)। [रूपसिद्धि] १. उरांसि प्रतिपेषम्, उरः प्रतिपेषं युध्यन्ते । 'उरांसि' इस द्वितीयान्त शब्द के उपपद में रहने पर प्रतिपूर्वक 'पिष्ट संचूर्णने ' ( ६ । १२) धातु से णम् प्रत्यय, लघूपध गुण तथा विभक्तिकार्य ।। १३२३ । १३२४. विशिपतिपदिस्कन्दां व्याप्यमानासेव्यमानयोः [ ४ । ६ । ३९ ] [सूत्रार्थ] व्याप्यमान तथा आसेव्यमान अर्थों में द्वितीयान्त शब्दों के उपपद में रहने पर ‘विश्-पत्-पद्-स्कन्द्' धातु से 'णम्' प्रत्यय होता है ।। १३२४ । [दु०वृ०] व्याप्यमाने आसेव्यमाने च द्वितीयान्त उपपदे एभ्यो धातुभ्यो णम् भवति। श्रुतत्वाद् विश्यादिक्रियाभिः साकल्येन द्रव्याणामेव सम्बन्धः । व्याप्तिर्वीप्सा । अतो
SR No.023091
Book TitleKatantra Vyakaranam Part 04
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2005
Total Pages824
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy