________________
७३४
कातन्त्रव्याकरणम् ३१. क्रियाकृतविशेषाणां सिद्धिर्यत्र न गम्यते।
दर्शनादनुमानाद् वा तत् प्राप्यमिति कथ्यते।। ३२. क्रियायाः साध्यतावस्था सिद्धता च प्रकीर्तिता।
सिद्धतां द्रव्यमिच्छन्ति तत्रैवेच्छन्ति घविधिम्।।
(करच.)
05
(क० च० -वि०प० ।
१६...४२६
(कच.) 20 (क०च०)
(दु. वृ०) २१० (दल्टी । ८.१ (कच०) ८९ (कच) 10
(कत) ८ः
३३. गङ्गास्नानादि यागादि व्यापारः स प्रकीर्तितः।
कर्मनाशाजलस्पर्शादिना नान्यस्त्वसौ मतः।। ३४. गभस्तिहस्तोंऽशुधरः खरांशुभ रविर्भगः।।। ३५. गौ!: कामदुघा सम्यक् प्रयुक्ता स्मर्यते बुधैः।
दुष्प्रयुक्ता पुनर्गोत्वं प्रयोक्तुः सैव शंसति।। ३६. ग्राहं गतास्तत्र च केचिदेवम्।।। ३७. चन्द्रसूर्यग्रहे चैव शृतमनं विवर्जयेत्।। ३८. चाले भवति कूष्माण्डं वधूमातुर्गले व्यथा।। ३९. चेलं वसनमंशुकम्।। ४०. जग्धौ सिद्धेऽन्तरङ्गत्वाद् यपि चेति यदुच्यते।
ज्ञापयत्यन्तरङ्गाणां यपा भवति वाधनम्।। ४१. जनाविदितैर्भवव्यलीकैः।। ४२. जनैरविदितविभवो भवानीपतिः।। ४३. ज्ञानार्थाद् विदिं नित्यं स्यादिटा व्यवधानतः।
विनं विनं विचारार्थात् सत्तार्थाद् विन्नमेव च।। ४४. ज्वलनाज्जायमानेऽपि पाके तत् समनन्तरम्।
काष्ठानां करणत्वं यत् प्रागुक्तं तन्न हीयते।। ४५. तथा कथाभिः समतीत्य दोषाम्।।(क० च०) ४६. तदलं प्रतिपक्षमुनतेरवलम्ब्य व्यवसायबन्धताम्।। ४७. तस्मिन् विप्रकृताः काले ताडकेन दिवौकसः।
तुरासाहं पुरोधाय धाम स्वायम्भुवं ययुः।। ४८. तिरोदधाति कर्तारं प्राधान्यं तनिबन्धनम्।। ४९. तुरासाहं पुरोधाय।। ५०. त्यक्तलोमनखं स्पृष्ट्वा शौचं कर्तव्यम्। ५१. दधद् विलुभितं वातैः केशवो बर्हिपिच्छकम्।
(क० च०) ४ (कच.) ४१०
(वि०प०) ६.
(वि०प०) ३२१ ४३ (दुल्टी०) ५२२
(टिप्पणी) २८८ (कच०) ३२२ (दु०१०) २८८ (दु०१०) ६४२ (दु०टी०) ६२५