________________
१६.
परिशिष्टम् - ७
आदौ सिद्धपदार्पणादथपदस्योच्चारणान्मध्यतश्चान्ते वृद्धिपदस्य मङ्गलतया शास्त्रं समाप्तिं गतम्। इत्याचार्यतितिक्षणं विकसितं पश्चात् कृतः कैः कृताः एतज्ज्ञापयितुं स शिष्यनिवहं दुर्गोऽवदत् पद्यकम्।।.
१७. आद्यूनः स्यादौदरिको विजिगीषाविवर्जित: १८. इज्वद्भावेऽस्योपधाया दीर्घो वृद्धिश्च नामिनाम् । हन्तेर्घो जनवधोर्हस्वः कुटादीनां गुणो भवेत् || १९. उपकण्ठान्तिकाभ्यर्णसमीपसन्निधिनिकटासन्नम्। २०. एकब्रह्मव्रताचारा मिथः सब्रह्मचारिणः ।। २१. ऐश्वर्यस्य समग्रस्य वीर्यस्य यशसः श्रियः । ज्ञानवैराग्ययोश्चैव षण्णां भग इति स्मृतः ।।
२२. कतीह सन्तः खलु वावदूकाः ॥ २३. करणं खलु सर्वत्र कर्तृव्यापारगोचरः । तिरोदधाति कर्तारं प्राधान्यं तन्निबन्धनम् || २४. कर्तरि क्विपि कृच्छब्दो येषां मध्ये हि दृश्यते । छत्रिन्यायात् कृतस्ते स्युरेवं कृत्यसमाख्यया ।। २५. कर्तुं वा कश्चिदन्तर्वसति वसुमतीदक्षिणः सप्ततन्तुः ॥
२६. कानुबन्धबलादेव क्वन्सौ च प्रत्यये किल। गुणिनां च गुणो नास्ति निकुचितिः प्रयोजनम् ।।
२७. कियन्मात्रं जलं विप्र ! जानुदघ्नं नराधिप ! तथापीयमवस्था ते न हि सर्वे भवादृशाः ॥ २८. कृतविप्रोपसर्गस्य भूतनिष्ठाविधायिनः । श्रीजयापीडदेवस्य पाणिनेश्च किमन्तरम् || २९. कृत्वालं मां विजेतुं जगदपि च शिशौ ।। ३०. कृद्विधावुपसर्गाणां नामत्वेनापरिग्रहः । उपसर्गेऽपीति लिङ्गं सदादिभ्यः क्विपो विधौ ।।
७३३
(सम्पादक - टिप्पणी) १ (वि०प०) ६५१
(दु०वृ० ) ३ (वि०प०) ६४०
(क०त०) ६०१
(क०च०) ५०२ (दु०टी०) ३९०
(वि०प०) ३२१
(समीक्षा) १५६
(क०च० )
२३५, ५१०
(दु०टी० - वि०प०) २५, २६
(क०च०) ३०४
(समीक्षा) १४०
(दु०टी०) १५३
(क०च०) १७७