________________
४८८
कातन्त्रव्याकरणम् इत्यादि। निष्ठासेंटो गरोश्चेति संनियोगशिष्टोऽयं चकारः। तेन सेडवस्थायामेव गुरुमान धातुस्तत इत्यर्थः। तेन शीङोऽप्रत्ययो न भवति। तस्य निष्ठायामिति कृते "शीड्पूकृषि ०" (४।१।१५) इत्यादिना गुणे सति न सेडवस्थायां गुरुमत्तास्ति। यथा शयितमिति।।१२५३।
[समीक्षा]
'ईहा, ऊहा' इत्यादि शब्दरूपों के सिद्ध्यर्थ दोनों ही आचार्यों ने 'अ' प्रत्यय किया है। पाणिनि का सूत्र है – “गुरोश्च हलः'' (अ०३।३।१०३)। अत: उभयत्र समानता ही है।
[रूपसिद्धि]
१-३. ईहा। ईह् - अ - आ - सि। ईक्षा। ईक्ष् + अ + आ - सि। जागरा। जागृ + अ + आ + सि। 'ईह् – ईक्ष् – जागृ' धातुओं से प्रकृत सूत्र द्वारा 'अ' प्रत्यय, स्त्रीलिङ्ग में 'आ' प्रत्यय तथा विभक्तिकार्य।।१२५३।
१२५४. षानुबन्धभिदादिभ्यस्त्वङ् [४।५।८२] [सूत्रार्थ
षकारानुबन्ध वाली तथा 'भिद्' इत्यादि धातुओं से 'अङ्' प्रत्यय होता है।।१२५४।
[दु० वृ०]
षानबन्धेभ्यो भिदादिभ्यस्त्वङ भवति। जूष - जरा। ड पचष - पचा। क्षिष - क्षिया। घटादयः षानुबन्धा:-घटा, व्यथा। 'क्रप कृपायाम्' (१।४९७) इति निर्देशात् - कृपा। उपलब्धिरिति ज्ञापकात् क्षान्तिरित्यपि स्यात् । भिदादिभ्यो नदादिगणनिर्दिष्टेभ्य एव - भिदा विदारणे, भित्तिरन्या। गुहा पर्वतैकदेशे, गूढिरन्या। छिदा द्विधाकरणे, छित्तिरन्या। आङपर्वादर्ते:- आरा शस्त्री, अतिरन्या। धृङ् प्रपाते - धारा, धृतिरन्या। विद-विदा। क्षिप-क्षिपा। गध-गोधा। हञ् - हारा। कृञ् - कारा। लिख -लेखा। रत्वं रादेः-रेखा। ऊन-चुद-पीड-(रुज-मृगवस) मृगयतिभ्य इनन्तेभ्यो यो प्राप्ते वचनम् - ऊना, चूडा। दीर्घत्वं दस्य डत्वं च निपातनात् । पीडा, मृगया (रुजा, मृगा, वसा)। गुणवृद्ध्यादिकमर्थविशेषश्च गणपाठसामर्थ्यात् ।।१२५४।
[दु० टी०]
षानु०। आतिदेशिका गृह्यन्ते इति घटादयः षानुबन्धा इति वचनबलात् । पूर्वाचार्यास्तु घटादीनां षानुवन्धत्वं प्रतिपदमेव पठितवन्तः।।१२५४।
[वि० प०]
षानुबन्ध०। जरेत्यङ्प्रत्ययेऽपि "जरा जरस स्वरे वा' (२।३।२४) इति दर्शनाद् गुणः। अथवा गणवध्यादिकमर्थविशेषश्च गणपाठसामर्थ्यादिति यद् वक्ष्यति तत् षानुबन्धेऽपि लक्ष्यानुरोधेन वेदितव्यम् । क्षियेति इयादेश:। घटादयः षानुबन्धा