________________
२६२
कातन्त्रव्याकरणम्
खश् + सि । मुष्टिन्धमः। मुष्टि + ध्या + खश् + सि । मुष्टिन्धयः । मुष्टि - धेट - खश् + सि । पाणिन्धमः । पाणि + ध्मा - खश् - सि । पाणिन्धयः । पाणि - धेट + खश् - सि । नासिकन्धमः । नासिका + ध्मा + खश् + सि । नासिकन्धयः । नासिका + धेट + खश् - सि । प्रक्रिया पूर्ववत् ।।१०३७।
१०३८. विध्वरुस्तिलेषु तुदः [४।३।३३] [सूत्रार्थ]
कर्म कारक में 'विधु - अरुस् – तिल' शब्दों के उपपद में रहने पर 'तुद व्यथने' (५।१) धातु से 'खश्' प्रत्यय होता है ।।१०३८।
[दु० वृ०]
एषु कर्मसूपपदेषु तुदतेः खश् भवति । विधुन्तुदः, अरुन्तुदः, तिलन्तुद: ।।१०३८।
[वि० प०]
विध्वरु० । अरुन्तुदः इति । पूर्ववन्मोऽन्तत्वे “संयोगादे(ट:' (२।३।५५) इति सलोप: ।।१०३८।
[क० च०] विध्वरु० । अरु:शब्देन मर्म उच्यते ।।१०३८। [समीक्षा]
'विधुन्तुदः, अरुन्तुद:' शब्दरूपों के सिद्ध्यर्थ दोनों ही व्याकरणों में. 'खश्' प्रत्यय किया गया है । पाणिनि का सूत्र है - "विध्वरुषोस्तुदः' (अं० ३।२।३५) ।. यहाँ कातन्त्रकार ने 'तिल' शब्द का अधिक पाठ करके कातन्त्र का उत्कर्ष सिद्ध किया है ।
[रूपसिद्धि]
१. विधुन्तुदः । विधु + तुद् + खश् + सि । विधुं तुदति । 'विधु' के उपपद में रहने पर 'तुद व्यथने' (५।१) धातु से प्रकृत सूत्र द्वारा ‘खश्' प्रत्यय, 'ख् - श्' अनुबन्धों का प्रयोगाभाव, मकारागम तथा विभक्तिकार्य ।
२-३. अरुन्तुदः । अरुस् + तुद् + खश् + सि । तिलन्तुदः । तिल + तुद् + खश् + सि । प्रक्रिया पूर्ववत् ।।१०३८।
१०३९. असूर्योग्रयोदशः [४।३।३४] [सूत्रार्थ
कर्म कारक में 'असूर्य - उग्र' शब्दों के उपपद में रहने पर 'दृशिर् प्रेक्षणे' (१।२८९) धातु से 'खश्' प्रत्यय होता है ।।१०३९।