SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ कातन्त्रव्याकरणम् अथ चतुर्थे कृत्प्रत्ययाध्याये प्रथमः सिद्धिपादः [दु०वृ०] 'वृक्षादिवदमी रूढाः कृतिना न कृताः कृतः। कात्यायनेन ते सृष्टा विबुद्धिप्रतिबुद्धये।। [दु० टी०] नमो गणेशाय। वृक्षादिवदित्यादि। यथा वृक्षादय: सज्ञाशब्दा विशिष्टत्वेन व्यवस्थितास्तथा पाचकादयोऽपीति कृतिना पण्डितेन शर्ववर्मणा कृतो न कृताः। कृल्लक्षणं न कृतमित्यर्थः। अन्यथा शब्दानामनन्तत्वाल्लक्षणस्याप्यनन्तत्वं प्रसज्येत। तथा चोख़ुष्यते-अभिधानलक्षणा हि कृत्तद्धितसमासा इति। अभिधानं हि शब्दः, स एव लक्षणमेषाम् , लक्षणं नियामकमित्यर्थः। कात्यायनेन वररुचिना ते कृत: कृताः सृष्टाः। विगता बुद्धिर्येषां ते विबुद्धयः, तेषां प्रतिबुद्धये प्रतिबोधायेत्यर्थः। प्रकृतिप्रत्ययसङ्गत्याभिधानव्यवस्था लघीयसी स्यादिति भावः। [वि०प०] वृक्षादिवदित्यादि। वृक्षादय इव वृक्षादिवत्। यथा वृक्षादयः शब्दा लोके विशिष्टविषयतया प्रसिद्धाः, तथा अमी कृतः कृदन्ता अपि शब्दा इति कृत्वा कृतिना न कृताः। प्रस्तावादिह कृती पण्डितः शर्ववर्मैवोच्यते। शर्ववर्मणा कल्लक्षणं न १. सम्पादकस्य श्रीमद्गुरुनाथविद्यानिधेष्टिप्पणी [आदौ सिद्धपदार्पणादथपदस्योच्चारणान्मध्यतश्चान्ते वृद्धिपदस्य मङ्गलतया शास्त्रं समाप्तिं गतम्। इत्याचार्यतितिक्षणं विकसितं पश्चात् कृतः कैः कृता एतज्ज्ञापयितुं स शिष्यनिवहं दुर्गोऽवदत् पद्यकम्।। भगवान् शर्ववर्माचार्य - "सिद्धो वर्णसमाम्नायः" (१।१।१) हइते "आरुत्तरे च वृद्धिः" (३।८।३५) पर्यन्त सूत्रमय सन्धि, चतुष्टय ओ आख्यात अवधि कातन्त्र व्याकरण प्रणयन करियाइ निवृत्त हइयाछेन, तिनि कृत्प्रत्ययविधायक सूत्रमय व्याकरण प्रणयन करेन नाइ केन ? इहार प्रणेता के ? - एइ प्रश्ने शिष्यवर्गेर सिद्ध्यर्थ भगवान् दुर्गसिंह स्वीय कृवृत्तिर प्रारम्भे बलितेछन – 'वृक्षादिवदित्यादि'। अस्यार्थ:एइ पाचक व क कारक प्रभति कदन्त शब्दगलि वक्षशब्देर न्याय रूढ बलिया स्वीकार्य. इहा मने करिया महात्मा शर्ववर्माचार्य, कृत्प्रत्ययान्त शब्दसमूहेर साधनार्थ सूत्रसमूह रचना करेन नाइ, एइ सकल सूत्र कात्यायन मुनि (वररुचि) कर्तृक अल्पमति विद्यार्थिगणेर सहजे ज्ञान हओयार जन्य प्रणीत हइयाछे। पूर्वार्द्ध सङ्कलित भूमिकाय विशेष ज्ञातव्य]
SR No.023091
Book TitleKatantra Vyakaranam Part 04
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2005
Total Pages824
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy