________________
३८२
कातन्त्रव्याकरणम्
११३४. शृकमगमहनवृषभूस्थालषपतपदा
मुकञ् [४।४।३४] [सूत्रार्थ]
ताच्छील्य आदि अर्थों में शृ' इत्यादि धातुओं से 'उकञ्' प्रत्यय होता है ।।११३४।
[दु० वृ०]
एभ्य उकञ् भवति तच्छीलादिषु । शारुकः, कामुकः. आगामुकः, आघातुक:, वर्षकः, प्रभावुकः. प्रस्थायुकः. अपलाषुकः, प्रपातुक:, प्रपादुकः ।।११३४।
[समीक्षा]
'वषुकः पर्जन्य:, प्रपातुको गर्भ:' इत्यादि शब्दरूपों के सिद्ध्यर्थ दोनों ही आचार्यों ने 'उकञ्' प्रत्यय का विधान किया है । पाणिनि का सूत्र है - 'लषपतपदस्थाभूवृषहनकमगमशृभ्य उकञ्' (अ० ३।२।१५४)। अत: उभयत्र समानता ही है ।
[रूपसिद्धि
१. शारुकः। शृ + उकञ् - सि । 'शृ हिंसायाम् ' (८।१५) धातु से प्रकृत सूत्र द्वारा 'उकञ्' प्रत्यय, “अस्योपधाया दीघों वृद्धि मिनामिनिचटसु' (३।६।५) से 'ऋ' का वृद्धि - आर् तथा विभक्तिकार्य ।
२ - १०. कामुकः। कम् - उकञ् - सि। आगामुकः। आङ् + गम् - उकञ् - सि। आघातुकः। आङ् - हन् - उकञ् - सि। वय्कः । वृष - उकञ् - सि। प्रभावुकः। प्र - भू - उकञ् - सि। प्रस्थायुकः। प्र - स्था - उकञ् - सि। अपलाषुकः। अप - लष् + उकञ् - सि। प्रपातुकः। प्र - पत् - उकञ् - सि। प्रपादुकः। प्र - पद् - उकञ् - सि। प्रक्रिया प्राय: पूर्ववत् ।।११३४। ११३५. वृशिक्षिलुण्टिजम्पिकुट्टां षाकः [४।४।३५] [सूत्रार्थ
ताच्छील्य आदि अर्थों में 'वृङ्' इत्यादि धातुओं से 'पाक' प्रत्यय होता है ।।११३५।
[दु० वृ०]
एभ्यः षाको भवति तच्छीलादिष । वराकः, वराकी । भिक्षाकः, भिक्षाकी । लुण्टाक:, लुण्टाकी । जल्पाक:, जल्पाकी । कुट्टाकः, कुट्टाकी । वृञस्तु - वरिता । षकारो नदाद्यर्थः - ‘वराकी' इत्यादि ।।११३५।
[समीक्षा]
'जल्पाकः, वराकः, वराकी' इत्यादि शब्दरूपों के सिद्ध्यर्थ कातन्त्रकार ने 'पाक' प्रत्यय तथा पाणिनि ने 'पाकन् ' प्रत्यय किया है । पाणिनीय नकार अनबन्ध