SearchBrowseAboutContactDonate
Page Preview
Page 420
Loading...
Download File
Download File
Page Text
________________ ३८२ कातन्त्रव्याकरणम् ११३४. शृकमगमहनवृषभूस्थालषपतपदा मुकञ् [४।४।३४] [सूत्रार्थ] ताच्छील्य आदि अर्थों में शृ' इत्यादि धातुओं से 'उकञ्' प्रत्यय होता है ।।११३४। [दु० वृ०] एभ्य उकञ् भवति तच्छीलादिषु । शारुकः, कामुकः. आगामुकः, आघातुक:, वर्षकः, प्रभावुकः. प्रस्थायुकः. अपलाषुकः, प्रपातुक:, प्रपादुकः ।।११३४। [समीक्षा] 'वषुकः पर्जन्य:, प्रपातुको गर्भ:' इत्यादि शब्दरूपों के सिद्ध्यर्थ दोनों ही आचार्यों ने 'उकञ्' प्रत्यय का विधान किया है । पाणिनि का सूत्र है - 'लषपतपदस्थाभूवृषहनकमगमशृभ्य उकञ्' (अ० ३।२।१५४)। अत: उभयत्र समानता ही है । [रूपसिद्धि १. शारुकः। शृ + उकञ् - सि । 'शृ हिंसायाम् ' (८।१५) धातु से प्रकृत सूत्र द्वारा 'उकञ्' प्रत्यय, “अस्योपधाया दीघों वृद्धि मिनामिनिचटसु' (३।६।५) से 'ऋ' का वृद्धि - आर् तथा विभक्तिकार्य । २ - १०. कामुकः। कम् - उकञ् - सि। आगामुकः। आङ् + गम् - उकञ् - सि। आघातुकः। आङ् - हन् - उकञ् - सि। वय्कः । वृष - उकञ् - सि। प्रभावुकः। प्र - भू - उकञ् - सि। प्रस्थायुकः। प्र - स्था - उकञ् - सि। अपलाषुकः। अप - लष् + उकञ् - सि। प्रपातुकः। प्र - पत् - उकञ् - सि। प्रपादुकः। प्र - पद् - उकञ् - सि। प्रक्रिया प्राय: पूर्ववत् ।।११३४। ११३५. वृशिक्षिलुण्टिजम्पिकुट्टां षाकः [४।४।३५] [सूत्रार्थ ताच्छील्य आदि अर्थों में 'वृङ्' इत्यादि धातुओं से 'पाक' प्रत्यय होता है ।।११३५। [दु० वृ०] एभ्यः षाको भवति तच्छीलादिष । वराकः, वराकी । भिक्षाकः, भिक्षाकी । लुण्टाक:, लुण्टाकी । जल्पाक:, जल्पाकी । कुट्टाकः, कुट्टाकी । वृञस्तु - वरिता । षकारो नदाद्यर्थः - ‘वराकी' इत्यादि ।।११३५। [समीक्षा] 'जल्पाकः, वराकः, वराकी' इत्यादि शब्दरूपों के सिद्ध्यर्थ कातन्त्रकार ने 'पाक' प्रत्यय तथा पाणिनि ने 'पाकन् ' प्रत्यय किया है । पाणिनीय नकार अनबन्ध
SR No.023091
Book TitleKatantra Vyakaranam Part 04
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2005
Total Pages824
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy