________________
चतुर्थे कृत्प्रत्ययाध्याये चतुर्थः क्वन्सुपादः
३८१ ३. दन्द्रमणः। द्रम् + य + यु - अन + सि । 'द्रम गतौ' (१।१६०) धात् से चेक्रीयितसंज्ञक 'य' प्रत्यय करने पर ‘दन्द्रम्य' धातु निष्पन्न होती है । उससे 'यु' प्रत्यय, 'अन' आदेश, यकारलोप, णकार तथा विभक्तिकार्य ।
४ - १०. सरणः। सृ + यु - अन + सि। गर्धनः। गृध् + य - अन + सि। ज्वलनः। ज्वल् + यु - अन + सि । शोचनः। शुच् + यु - अन + सि। अभिलाषणः। अभि + लष् + यु - अन + सि। प्रपतनः। प्र + पत् + यु - अन + सि। प्रपदनः। प्र + पद् + यु-अन + सि। प्रक्रिया पूर्ववत्।।११३२।
११३३. न यान्तसूददीपदीक्षाम् [४।४।३३] [सूत्रार्थ]
ताच्छील्य आदि अर्थों में ‘यकारान्त - सूद - दीप - दीक्ष' धातुओं से 'यु' प्रत्यय नहीं होता है ।।११३३।
[दु० वृ०]
यान्तानां सूद - दीप - दीक्षां च युर्न भवति तच्छीलादिषु। यान्तानां क्रुध्यादित्वात् सूद - दीप - दीक्षां च रुचादित्वात् प्राप्ते प्रतिषेधः। क्रूयिता, क्ष्मायिता, वयिता, सूदिता, दीपिता। कथम् अरिसूदन इति? नन्द्यादित्वात्। दीपे रो यं बाधत एव। दीपिग्रहणं वासरूपविधिर्लक्ष्यते इति ज्ञापनार्थम्। तेन तृन्नपि स्यात्। दीपिता, दीप्रः। तथा कामुकः, कमिता, कमनः, कम्र इति।।११३३।
[वि० प०]
न यान्त०। अरिसूदन इति। उपलक्षणमेतत् - मधुसूदन इत्यादिरपि ज्ञेयः। यद्येवम्, सूदेः प्रतिषेधो व्यर्थः, नन्द्यादिविहितस्यास्य च योर्विशेषाभावात् ? सत्यम्, तृन: समावेशार्थम्। अन्यथा रुचादिविहितो युरेव स्यात्। दीपेरित्यादि। “दीपिकम्प्यजसि०" (४।४।५०) इत्यादिना विशेषविहितो योरपवादो रप्रत्यय इत्यर्थः।।११३३।
[समीक्षा
'वयिता, दीपिता' इत्यादि में 'यु' प्रत्यय के निषेधार्थ दोनों ही व्याकरणों में सूत्रनिर्देश प्राप्त होता है। पाणिनि के दो सूत्र हैं - "न यः, सूददीपदीक्षश्च" (अ० ३।२।१५२, १५३)। दो सूत्रों से प्रयुक्त पाणिनीय गौरव को छोड़कर अन्य तो उभयत्र समानता ही है ।
[रूपसिद्धि]
१. क्लूयिता । न्य् + इट् + तृन् + सि । 'क्रूयी शब्दे' (१।४११) धातु से तृन् प्रत्यय, इडागम तथा विभक्तिकार्य।
२ - ६. क्ष्मायिता। क्ष्माय् + इट् + तृन् + सि । वयिता । वय् + इट् + तृन्+सि। सूदिता। सूद् + इट् + तृन् + सि। दीपिता। दीप् + इट् + तृन् + सि । दीक्षिता । दीक्ष् + इट् + तृन् + सि। प्रक्रिया पूर्ववत् ।।११३३।