SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ भूमिका ४ in or ० or ar ar or m or 3 | मङ्गलार्थम् मध्यनिवृत्त्यर्थम् मन्दमतिबोधनार्थम् यण्वद्भावार्थ: योगविभागार्थ: लक्ष्यानुरोधार्थम् वानिवृत्त्यर्थम् विवरणलाघवार्थम् विशेषणार्थ: विशेषप्रतिपत्त्यर्थम् वैचित्र्यार्थम् व्यक्त्यर्थः शङ्कानिरासार्थम् m शिष्यबोधार्थः षष्ठीनिषेधार्थम् समासविकल्पार्थम् समुच्चयार्थः सर्वसादृश्यार्थम् सामान्याभिघातार्थम् सामान्यार्थम् सार्वधातुकार्थः सुखप्रतिपत्त्यर्थम सुखार्थम् स्पष्टार्थम् स्वरूपपरिग्रहार्थम् स्वाश्रयार्थम् 9 or x 3333www or ० x २ ० or on ० १०८ ६+१०४+३४+१०८=२५२ प्रकृतभागेऽस्मिन् कृत्प्रकरणे दश परिशिष्टानि संयोजितानि। प्रथमे परिशिष्टे वर्तते ग्रन्थक्रमेण सूत्रपाठः। कृत्प्रकरणे षट्चत्वारिंशदधिकपञ्चशतसङ्ख्याकानि सूत्राणि वर्तन्ते। ३९९ उणादिसूत्राणि वर्तन्ते कृत्सम्बद्धानि, तस्मात् तानि द्वितीयपरिशिष्टे पठितानि ग्रन्थक्रमेण वर्णक्रमेण च। येषां षट्चत्वारिंशदधिकपञ्चशतकातन्त्रीयसूत्राणां पाणिनीयव्याकरणसूत्रैः सह समीक्षा यथास्थानं कृता, तेषामेकत्र तुलनात्मकसूची तृतीये परिशिष्टे निबद्धा। चतसृषु व्याख्यासु समागतानां ५४ ग्रन्थानां ९७ ग्रन्थकाराणां च नामावली क्रमेण वर्तते चतुर्थे पञ्चमे च परिशिष्टे। व्याख्यासु येषां शब्दानां व्युत्पत्तिः परिभाषा वा प्रदत्ता तेषां ५३४ शब्दानां सूची षष्ठे परिशिष्टे, १०५ श्लोकानां सूची सप्तमे परिशिष्टे, येषां शब्दानां रूपसिद्धिः प्रतिसूत्रं समीक्षाप्रसङ्गे कृता तेषां २०८८ शब्दानां सूची अष्टमे परिशिष्टे, ५५९ विशिष्टशब्दानां सूची नवमे परिशिष्टे, साङ्केतिकशब्दसूची च दशमे परिशिष्टे क्रमसंख्या-पृष्ठसङ्ख्यापुरस्सरं प्रस्तुताः जिज्ञासुजनानामनुसन्धानपरायणानां विदुषां च सौविध्याय मनोमोदाय च। कृतज्ञताप्रकाशनम् ये हि आचार्यबलदेवोपाध्याय-रामशङ्करभट्टाचार्यप्रभृतयों विद्वांसोऽस्मिन् व्याकरणे वाचस्पति (डी० लिट०)- उपाधये शोधकार्यप्रवर्तनाय प्रेरणांसूत्रांण्यभूवन्, मुनिजिनविजय-भिक्षुजगदीशकश्यपादयो ये विद्वांसः शारदादिलिपिपठनेनैतिवृत्तपरिचयप्रदानादिना च किञ्चिदपूर्वं साहाय्यमारचितवन्तः, ये 'चाद्यापि
SR No.023091
Book TitleKatantra Vyakaranam Part 04
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2005
Total Pages824
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy