________________
परिशिष्टम्-९= विशिष्टशब्दसूची
५६८
क्र०सं० शब्द पृ० सं० क्र०सं० शब्द
पृ० सं० १. अकर्मकोऽपि धातुः० ४७७ २७. अन्वर्थबलात् १५२ २. अगुणार्थ: २२०,३५४,३९४ | २८. अन्वाचयशिष्टः ३. अग्निष्टोमेन स्वर्गकामो० ३२१ /२९. अपवर्ग: ४. अग्निहोत्रं जुहुयात् ३१९ ३०. अपवादविषयं परिहत्य० १६२ ५. अच्छशब्दोऽभिशब्दार्थेऽव्यय: ५८६ /३१. अपूर्वकालार्थम् ५२४ ६. अण्बाधनार्थम् ३२९ ३२. अपौराणिक: पक्ष: ७. अतन्त्रम्
६१३ |३३. अपौराणिकः पाठः १९४ ८. अतिदेशाः
३ |३४. अपौरुषेयाणि वेदवाक्यानि ३५९ ९. अत्याधानम्
४७१ ३५. अप्रमाणम् १०. अधिकार: १४४,१६२ ३६. अप्राप्ते विभाषा १२४ ११. अधिकारस्येष्टत्वात् ३८ ३७. अभिधानं हि शब्दः । १२. अधिकारस्येष्टविषयत्वात् २१९, ३८. अभिधानलक्षणा हि
२६९, ६१८ । कृत्तद्धितसमासाः १,२,१५३.६१६ १३. अधिकाराविच्छेदार्थम् १०९ |३९. अभिधानात् १०, १३, ८५. १४. अधिकारो द्विविध: १५६ १०५, १९४, २११, २२०. १५. अधीयानेन विप्रेण वेदा० २२६ / २२६, २३९, २५१, २७१, १६. अनभिधानात् १२६,२०४ ३०५, ३३०, ३४४, ३६७,
४०४,५३२,५९८ । ३७७, ४२९, ४६८, ४७८. १७. अनित्यार्थम्
८१ ५१३, ५९२, ५९९, ६३२ १८. अनुमेयः प्रयोगः १५९ |४०. अभिधानाद् भाषायामपि ११० १९. अनुवृत्तिः
३९१ |४१. अभिधानाश्रयणे ४०५ २०. अनुषङ्गलोप: ३३८ !४२. अभिधानव्यवस्था लघीयसी १ २१. अनेकार्थत्वाद् धातूनाम् । |४३. अभित्रबुद्ध्यर्थम् ९८
३६,६१६ |४४. अभिप्रायः ८४, १५१, २१२, २२: अनेकार्था हि धातवः २७७ ।
४११. ५७० २३. अन्तग्रहणं स्पष्टार्थम् १६८ ४५. अभिव्यक्तिविकारो० २२६ २४. अन्तरङ्गं च शास्त्रम् १५९ /४६. अभूततद्भावः २८२, २८३ २५. अन्तर्द्धिर्व्यवधानम् ५८६,५८७ |४७. अयमर्थ:११, १४, ४६, ६०, २६. अन्त्यस्वरादिलोपार्थः २११ | ६१, ६६, ८८, ८९, १०५, १४४,