________________
७७२
कातन्त्रव्याकरणम्
२२७, २८४, ३०७,
३०८, ६९. आख्यातार्थम्
३१०, ३१२, ३२२,
३५२, ७०. आगमशासनम्
३७०, ३७८, ४१६, ४२६, ७१. आचार्यों गुरुः
५११, ६०९, ६३७
४८. अयमभिप्रायः
१४४,
२३६, ५३३, ५३५,
६१,
४९. अयमाशयः
१६८, २५० ५०. अर्थशब्दः ५१. अर्थान्तरवृत्तयः ५२. अर्थापत्तिः
. ५३. अवग्रहः पदविभागः
५४. अवधारणार्थम्
५५. अवादेशार्थम्
७२. आत्मनेभाषः २३५, ७३. आदरः प्रीत्या सम्भव:
६११
७४. आदिकर्मणि
१२९, ७५. आदिशब्दोऽयं ० ७६. आद्यपक्षे
३७६
७७. आनुकूल्ये एव समा० ३७९ ७८. आभीक्ष्ण्यम्
आयुर्धृतम् १८६ | ८०. आशङ्कानिरासार्थः २५ ८१. आशी:
६३ | ८२. इकिश्तिपः स्वरूपे २५१ | ८३. इज्वद्भावार्थ:
५७५
५४८, ६३८ | ७९.
९८
३७०
१७२
३७७, ३७८
५८७
५६. अविवक्षा
५७. अविवक्षितकर्मत्वात् ५८. अविसंवादार्थम् ५९. अव्युत्पन्ना एवेति दर्शनम् ४११ ६०. असन्देहार्थः
६१. असाम्प्रदायिकत्वात्
२२३
४९७
१९२
३६७, ४२३
२५३ ८४. इतिशब्दो द्विविधः १४४ ८५. इतिशब्दो वाक्यसमाप्तौ ५३७ ३३७ ८६. इदं च फलशून्यम् १२२
५७७
१४८
६२. असूया
३७५
६२५
६३. असूयाप्रतिवचनम् ६४. अस्मन्मते
८७. इष्टसिद्धिः ५३८ ८८. इष्णुज्बाधनार्थः ५३८ ८९. उक्तसमुच्चयार्थः १११. ९०. उक्तसमुच्चये चकार: १९२, २०२, ३०९, ३१२, ९१. उक्तार्थानामप्रयोगः ५५३, ५७५ ४३०, ५९९
४३,
५५५
९२. उच्चारणं तु वक्तुगयत्तम् ५१३ १२१, ९३. उच्चारणार्थः
६५. अस्यार्थः
६, ४८,
४६,
२२७, २७७, २९०, ३२२, ४७८, ४९७, ६३७ ६६. आकृतिगणत्वात् ५०, २२४ ६७. आकृतिगणोऽयम् ४९० ६८. आख्यातं क्रियाप्रधानम्
३५
४२१
५२८
५६९
३१३, ५३०
५८२
४२८
६८, १३७, १३८, १८०. २८९, २९४, ३३७, ३४३, ३६७, ३९४, ३९८, ४०३, ४५७
९४. उच्चैर्नाम प्रियमाख्येयम् ५६६ १६३, ५३३ ९५. उत्तमर्ण: ६५५