________________
चतुर्थे कृत्प्रत्ययाध्याये षष्ठः क्त्वादिपादः
६०७
[रूपसिद्धि]
१. जगन्वान्। गम्+क्वन्सु+सि । 'गम्' धातु से "क्वन्सुकानौ परोक्षावच्च" (४|४|१) से 'क्वन्सु' प्रत्यय, परोक्षावद्भाव से द्विर्वचनादि, प्रकृत सूत्र से मकार को नकार तथा विभक्तिकार्य।
२. गन्मा। गम्+मन्+सि। ‘गम्' धातु से "सर्वधातुभ्यो मन्” (कात० उ० ४।२८) से 'मन् ' प्रत्यय, प्रकृत सूत्र से मकार को नकारादेश तथा विभक्तिकार्य ।। १३५९।
१३६०. स्वरे धातुरनात् [४ । ६ । ७५ ]
[सूत्रार्थ]
स्वर वर्ण के परे रहते नकारान्त शब्द धातु के ही रूप में माना जाता है, परन्तु आकारादेश की निवृत्ति नहीं होती ।। १३६०।
[दु०वृ० ]
नकारान्तः स्वरे परे धातुरेव भवति । अनात् आकारो न निवर्तते इत्यर्थः । प्रशामौ, प्रतामौ, जग्मुषः, जग्मुषी। तदाश्रित एव स्वरे । तेन प्रशान् अत्रेति । स्वर इति किम् ? प्रशान्भ्याम्। ये चेष्यते— प्रशाममिच्छति प्रशाम्यति । प्रशामे हितं प्रशाम्यम् ।। १३६० । [वि०प०]
11
स्वरे० । धातुरेव भवतीत्युक्ते "पञ्चमोपधाया०" (४|१|५५) इति कृतस्य दीर्घस्यापि निवृत्तिः स्यादिति प्रतिषेधमाह - अनादिति। न आत् अनात्। एतदेव स्पष्टयति— आकारो न निवर्तते इति । जग्मुष इति । अघुट्स्वरेत्यादिना वन्सेर्वशब्दस्योत्त्वे मकार आयातः । ततः "गमहन ० (३।६।४३) इत्यादिनोपधालोपे रूपमिदम्। एवं जग्मुषीति । एतेन पूर्वाभ्यां कृतस्य नकारस्य निवृत्तिर्दर्शिता । प्रशाम्यतीति । "नाम्न आत्मेच्छायां यिन्' (३।२।५ ) प्रशाम्यमिति । " यदुगवादितः " (२।६।११) इति यत् प्रत्ययः ।। १३६० |
[क० त०]
स्वरे ० । अथ नस्वर इति कथन्न कुर्यात् । मस्य स्वरे नकारो न स्यादिति । अथ पूर्वं प्रवृत्तो नकारः कथं निषिध्यत इति चेद् वचनात् स्वरविषये न स्यादित्यिर्थः करिष्यते इति? सत्यम्, जगन्वांसावित्यादि न स्यादिति । सिद्धान्ते तु प्रश्लेष एव विषयत्वे कारणाभावात्।।१३६०।
[समीक्षा]
'प्र' पूर्वक 'शमु' इत्यादि धातुत्रों से 'औ- जस्' आदि प्रत्ययों में 'प्रशामौ, प्रशाम: इत्यादि शब्दरूप दोनों ही व्याकरणों में सिद्ध होते हैं। अन्तर यह है कि कातन्त्र में नकारादेश का विधान पद में नहीं किया गया है। अतः इसमें नकारादेश की निवृत्ति के लिए प्रकृत सूत्र स्वतन्त्ररूप से बनाना पड़ा। पाणिनीय व्याकरण में नकारादेश पद