________________
६०६
कातन्त्रव्याकरणम्
[दु० वृ०]
धातोर्मकारस्य नकारो भवति क्वौ परे। शमु- प्रशान्। तमु-प्रतान्। नोऽदन्न इत्यस्य च लोप:। क्वौ स्थानिवद्भावाद् “लिङ्गान्तनकारस्य'' (२।३।५६) लोपो न भवति। धातुग्रहणं वा- निवृत्त्यर्थम्।।१३५८।
[क० त०] ___ मो०। न इत्यत्राकारो नोच्चारणार्थः, निरित्यकरणात। इकारोक्तः सविभक्तिरादेशोऽस्वर इति। ननु नकारस्य मकार इत्यर्थः कथन स्यात्? नैवम्, कार्यिनिमित्तमित्यादिक्रमत्वात्। स्थानिवद्भावादित्यादि। ननु लोपविधो स्थानिवद्भावप्रतिषेधः कथन्न स्यादिति चेत्, न, अकारकरणात्। यदि नकारलोपो भविष्यति तदा किमकारकरणेन। न च मकाराभावमात्रं फलम्, तदा हि मलोपं कुर्वीत, नैवम्। “स्वरे धातुरनात्” (४।६।७५) इत्यत्र नकारकरणस्य फलमस्ति नकारान्त इति विवरणात्, किं च क्विपि मकारलोपविधाने विसर्गान्त: स्यात्। नकार विधाने तु निर्विसर्गान्त इति। किञ्च सम्बोधने नकारस्थिति: स्यादिति नकारकरणसामर्थ्याद् वक्तुं पार्यते इत्यकारग्रहणम्।।१३५८।
[समीक्षा
'प्रशान्, प्रतान्' इत्यादि शब्दरूपों के सिद्धयर्थ दोनों ही व्याकरणों में मकार को नकारादेश किया गया है। पाणिनि का सूत्र है- “मो नो धातो:' (अ० ८।२। ६४)। अत: पूर्णतया उभयत्र समानता है।
[विशेष वचन] १. धातुग्रहणं वानिवृत्त्यर्थम् (दु० वृ०)। [रूपसिद्धि]
१-२. प्रशान्। प्र- शम्+क्विप्+सि। प्रतान्। प्र+तम्+क्विप्+सि। 'प्र' उपसर्गपूर्वक ‘शमु उपशमे, तमु काङ्क्षायाम्' (३।४२, ४३) धातुओं से 'क्विप्' प्रत्यय, उपधादीर्घ, प्रकृत सूत्र से मकार का नकार तथा विभक्तिकार्य।।१३५८।
१३५९. वमोश्च [४।६।७४] [सूत्रार्थ 'व्-म्' के परे रहते धातुघटित मकार को नकारादेश होता है।।१३५९। [दु०वृ०]
वमोः परयोर्धातोर्मकारस्य नो भवति। जगन्वान्। गन्मा। "सर्वधातुभ्यो मन्' (कात० उ० ४।२८)।।१३५९।
[समीक्षा
'जगन्वान्' इत्यादि शब्दों के सिद्ध्यर्थ दोनों ही शाब्दिक आचार्यों ने मकार को नकारादेश किया है। पाणिनि का सूत्र है- "म्वोश्च'' (अ० ८।२।६५)। अत: उभयत्र समानला है।