SearchBrowseAboutContactDonate
Page Preview
Page 639
Loading...
Download File
Download File
Page Text
________________ चतुर्थे कृत्प्रत्ययाध्याये षष्ठः क्त्वादिपादः ६०१ [दु०वृ०] समानस्य दृगादिषु सो भवति, वचनात् क्विप्-टक्-सकक्षा सक्, सदृशः, सदृक्षः । योगविभागात् पक्षादिषु च - सपक्षः, सज्योतिः । यथेष्टं समासः । पक्षज्ज्योतिर्जनपदनाभिरात्रिबन्धु-तीर्थ-पत्न्यः पक्षादयः। रूपादौ वा — सरूप:, समानरूपः । रूप - नाम - गोत्र - स्थानवर्ण-वचन-वयोधर्म-जातीयोदरोदर्यं रूपादि। सब्रह्मचारीति नित्यम् ॥ १३५०/ [क० त०] दृग्०। योगविभागादिति। आदौ "समानस्य सः” 'एकब्रह्मव्रताचारा मिथः सब्रह्मचारिणः' इत्यमरः । भेददर्शनार्थं पक्षादिषु ब्रह्मचारिशब्दो न पठितः ॥ १३५०। इति योगः । सब्रह्मचारीति । अत एव सञ्ज्ञाशब्दत्वाद् [समीक्षा] ‘सदृक्, सदृशः, सदृक्ष : ' शब्दरूपों में दोनों ही शाब्दिक आचार्यों ने समान को 'स' आदेश किया है। पाणिनि ने सूत्र में 'दृक् दृश' शब्दों का ही पाठ किया है। 'दृक्ष' का निर्देश वार्त्तिक सूत्र में मिलता है — “दृग्दृशवतुषु ” (अ० ६।३।८९), "दृक्षे चेति वक्तव्यम्” (वा० सू० ) । इस प्रकार कातन्त्रीय निर्देश में उत्कर्ष सिद्ध होता है। " [रूपसिद्धि] १.५. सदृक्। समान स+ दृश् + क्विप्+ सि। सदृशः । समान स+ दृश्+टक्+सि। सदृक्षः । समान-स+दृश्+सक्+सि । सपक्षः । समान स+ पक्ष् + घञ् + सि । सज्योतिः । समान-स+ +ज्योतिष्+क्विप्+सि। सर्वत्र प्रकृत सूत्र द्वारा समान को 'स' आदेश।। १३५० । १३५१. इदमी [४।६।६६] [सूत्रार्थ] 'दृक्-दृश- दृक्ष' के परे रहते 'इदम्' शब्द को 'ई' आदेश होता है ।। १३५१ । [दु०वृ० ] इदमीर्भवति दृगादिषु । ईदृक्, ईदृश:, ईदृक्ष: । अभेदबलात् सर्वस्य ।। १३५१ | [समीक्षा] 'ईदृश:' इत्यादि शब्दों के सिद्ध्यर्थ दोनों ही व्याकरणों में 'इदम्' शब्द को 'ई' आदेश किया गया है। पाणिनि का सूत्र है - "इदंकिमोरीश्की” (अ० ६ । ३ । ९० ) | इस प्रकार पाणिनीय शकारानुबन्ध के अतिरिक्त उभयत्र समानता ही है। [रूपसिद्धि] १- ३. ईदृक् । इदम् - ई + दृश् + क्विप् । ईदृशः । इदम् ई + दृश् + टक् + सि । ईदृक्षः । आदेश तथा इदम् - ई + दृश् + सक्+सि । सर्वत्र 'इदम्' शब्द को 'ई' विभक्तिकार्य।।१३५१ ।
SR No.023091
Book TitleKatantra Vyakaranam Part 04
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2005
Total Pages824
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy