________________
२४४
कातन्त्रव्याकरणम्
एवं चक्रधरः। अदण्डसूत्रयोरिति किम्? दण्डधारः, सूत्रधारः। सूत्रप्रतिषेधादप्रहरणेऽपि भूधरः, जटाधरः।। १० १९।
[समीक्षा
पाणिनीय वैयाकरण 'भूधरः, जटाधरः, वज्रधरः, चक्रधरः' जैसे शब्दरूपों को 'धरतीति धरः, भुवो धरः भूधरः' इत्यादि व्युत्पत्ति करके सिद्ध करते हैं । तदनुसार पहले कर्ता अर्थ में पचाादि अच् और फिर षष्ठीतत्पुरुष समास प्रवृत्त होता है । 'अण्' प्रत्यय के परिहारार्थ यह विधि अपनानी पड़ती है । कातन्त्रकार ने साक्षात् सूत्र बनाकर 'अण' प्रत्यय का निषेध करके 'अच्' प्रत्यय का विधान किया है । इस प्रकार पाणिनीय प्रक्रिया की अपेक्षा कातन्त्रकार ने सरल मार्ग अपनाया है ।
[रूपसिद्धि]
१. वज्रधरः। वज्रम् + धृ + अच् + सि । वज्रं धरति । 'वज्रम्' इस कर्म के उपपद में रहने पर 'धृञ् धारणे' (११५९९) धातु से प्रकृत सूत्र द्वारा 'अच्' प्रत्यय, ऋकार को गुण तथा विभक्तिकार्य ।
२. चक्रधरः। चक्रम् + धृ + अच् + सि । चक्रं धरति । 'चक्रम्' इस कर्म के उपपद में रहने पर 'धृ' धातु से अच् प्रत्यय आदि प्रक्रिया पूर्ववत् ।।१०१९। १०२०. धनुर्दण्डत्सरुलाङ्गलाशयष्टितोमरेषु
ग्रहेष [४।३।१५] [सूत्रार्थ]
'धनुः – दण्ड' आदि कर्म कारक के उपपद में रहने पर ‘ग्रह' धातु से वैकल्पिक 'अच्' प्रत्यय होता है ।।१०२०।
[दु० वृ०]
एषु कर्मसूपपदेषु ग्रहेरज् भवति वा । धनुर्गृह्णातीति धनुर्महः, धनुहिः । एवं दण्डग्रहः, दण्डग्राहः । त्सरुग्रहः, त्सरुग्राहः । लाङ्गलग्रहः, लाङ्गलग्राहः । अङ्कुशग्रहः, अङ्कशग्राहः । यष्टिग्रहः, यष्टिग्राहः । तोमरग्रहः, तोमरग्राहः । कथं घटग्रहः, घटीग्रहः। पचादित्वादच् । घटग्राहः, घटीग्राह: इत्यण्णपि । तथा सूत्रग्रहः इति धारणे । अन्यत्र सूत्रग्राहः । पचादिप्रपञ्चार्थं प्रकरणमिदम् ।।१०२०।
[दु० टी०]
धनुः० । 'घटस्य ग्रहः घट्याश्च ग्रहः' इति षष्ठीसमासेन पचाद्यचा सिद्धमित्याह - घटग्रह इत्यादि । घटं गृह्णातीति कर्मण्यण् स्यादिति भावः । तथेत्यादि । सूत्रधारः, सूत्रग्राहः । यो हि सूत्रं क्रीणाति, उद्धरति, आदत्ते वा स सूत्रग्राहो भवति ।।१०२०।
[वि०प०]
धनुः । पचादित्वादचि कृते 'घटस्य ग्रहः, घट्या ग्रहः' इति षष्ठीसमास इत्यर्थः। तेन घटघट्योश्चेति न वक्तव्यम् । तथेति । सूत्रग्रहः, सूत्रधारः । अन्यत्रेति । यः