________________
६१४
कातन्त्रव्याकरणम्
दशिंतत्वाद् द्विवचनबहुवचने विभक्तयन्तराणि च न सम्भवन्तीति कस्यचिदाशङ्का स्यात्। अतस्तनिरासार्थमाह-अतन्त्रत्वादिति। सूत्र वचनमप्रधानम्। अतो दाश्वांसो, दाश्नांस:. दाश्वांसमित्याद्यपि भवति।।१३६३।
[समीक्षा]
'दाश्वान्, साह्वान्, मीढ्वान्' ये तीनों शब्द उभयत्र निपातनविधि से सिद्ध किए गए हैं। अनिट्त्व-दीर्घ आदि कार्य यहाँ निपातन से अभीष्ट हैं। पाणिनि का सूत्र है- "दाश्वान साहान मीढ्वाश्च' (अ० ६।१।१२)। इस प्रकार उभयत्र पूर्णत: समानता ही है।
[रूपसिद्धि]
१. दाश्वान्। दातृ-क्वन्सु-मि। ‘दाशृ दाने' (१।५८७) धातु से क्वन्सु प्रत्यय, निपातन से द्विर्वचन - इडागम का अभाव तथा विभक्तिकार्य।
२-३. साह्वान्। सह-क्वन्सु-सि। मीढ्वान्। मिह+क्वन्सु+सि। 'सह' धातु में उपधादीर्घ, मिह-धातुगत हकार को ढकारादेश तथा विभक्तिकार्य।।१३६३।
१३६४. न ,युवर्णवृतां कानुबन्थे [४।६।७९] [सूत्रार्थ
ककारानुबन्ध वाले असार्वधातुक प्रत्यय के परे रहते श्रि-उवर्णान्त-वृञ्-वृङ् धातु तथा ऋकारान्त धातुओं से इट् का आगम नहीं होता है।।१३६४।
[दु०वृ०]
श्रयतेरुवर्णान्तस्य वृवृङोर्ऋकारान्तस्य च कानुबन्धेऽसार्वधातुके नेड् भवति। श्रितः, श्रितवान्, श्रित्वा। युतः, युतवान्, युत्वा। रुतः, रुतवान्, रुत्वा। लून:, लूनवान्, लूत्वा। वृतः, वृतवान्, वृत्वा। कीर्णः, कीर्णवान्, कीर्वा। वचनाद् विकृतेऽपि स्यात्। 'शेश्रियित:, लोलुवितः' इति सिद्धये एकस्वरमनुवर्तयन्ति एके, तेषामूोतेर्वक्तव्यमेव-प्रोणुतः, प्रोणुतवान्।।१३६४।
[दु० टी०]
न ,यु०। वचनादित्यादि। श्रीत्यादीनां य: कानुबन्धस्तस्मिन् विषये श्रुतत्वात् श्रयत्यादिभ्य इट् न भवतीति विशेषणात् कुत इयादेशे कृते पुनरिटप्रसङ्ग इत्यर्थः। अथवा द्वावेवानिटपक्ष इति निर्धारितं तत्र दृष्टावसरत्वाद् इह न भवति। तथा चाह'सकृद्बाधितो विधिर्बाधित एव' (का० परि०३६) इति प्रकृतिवृत्तौ पुनर्वृत्त्या विधिनिष्ठितस्येति वा। इग्रहणमुपलक्षणम् उरादेशे निपूर्तः, पूर्तः। शेश्रियित इति। 'अर्तीण्यसैकस्वराताम्' (४।६।७६) इत्यत्र एकविभक्तियुक्तस्याप्यनुवर्तनमिहेन्यते एकस्वरस्येत्यर्थः। नैतत् सूत्रकारमतम्, भाषायां चेक्रीयितलुगन्तस्याप्रयोगात्।।१३६४।