SearchBrowseAboutContactDonate
Page Preview
Page 652
Loading...
Download File
Download File
Page Text
________________ ६१४ कातन्त्रव्याकरणम् दशिंतत्वाद् द्विवचनबहुवचने विभक्तयन्तराणि च न सम्भवन्तीति कस्यचिदाशङ्का स्यात्। अतस्तनिरासार्थमाह-अतन्त्रत्वादिति। सूत्र वचनमप्रधानम्। अतो दाश्वांसो, दाश्नांस:. दाश्वांसमित्याद्यपि भवति।।१३६३। [समीक्षा] 'दाश्वान्, साह्वान्, मीढ्वान्' ये तीनों शब्द उभयत्र निपातनविधि से सिद्ध किए गए हैं। अनिट्त्व-दीर्घ आदि कार्य यहाँ निपातन से अभीष्ट हैं। पाणिनि का सूत्र है- "दाश्वान साहान मीढ्वाश्च' (अ० ६।१।१२)। इस प्रकार उभयत्र पूर्णत: समानता ही है। [रूपसिद्धि] १. दाश्वान्। दातृ-क्वन्सु-मि। ‘दाशृ दाने' (१।५८७) धातु से क्वन्सु प्रत्यय, निपातन से द्विर्वचन - इडागम का अभाव तथा विभक्तिकार्य। २-३. साह्वान्। सह-क्वन्सु-सि। मीढ्वान्। मिह+क्वन्सु+सि। 'सह' धातु में उपधादीर्घ, मिह-धातुगत हकार को ढकारादेश तथा विभक्तिकार्य।।१३६३। १३६४. न ,युवर्णवृतां कानुबन्थे [४।६।७९] [सूत्रार्थ ककारानुबन्ध वाले असार्वधातुक प्रत्यय के परे रहते श्रि-उवर्णान्त-वृञ्-वृङ् धातु तथा ऋकारान्त धातुओं से इट् का आगम नहीं होता है।।१३६४। [दु०वृ०] श्रयतेरुवर्णान्तस्य वृवृङोर्ऋकारान्तस्य च कानुबन्धेऽसार्वधातुके नेड् भवति। श्रितः, श्रितवान्, श्रित्वा। युतः, युतवान्, युत्वा। रुतः, रुतवान्, रुत्वा। लून:, लूनवान्, लूत्वा। वृतः, वृतवान्, वृत्वा। कीर्णः, कीर्णवान्, कीर्वा। वचनाद् विकृतेऽपि स्यात्। 'शेश्रियित:, लोलुवितः' इति सिद्धये एकस्वरमनुवर्तयन्ति एके, तेषामूोतेर्वक्तव्यमेव-प्रोणुतः, प्रोणुतवान्।।१३६४। [दु० टी०] न ,यु०। वचनादित्यादि। श्रीत्यादीनां य: कानुबन्धस्तस्मिन् विषये श्रुतत्वात् श्रयत्यादिभ्य इट् न भवतीति विशेषणात् कुत इयादेशे कृते पुनरिटप्रसङ्ग इत्यर्थः। अथवा द्वावेवानिटपक्ष इति निर्धारितं तत्र दृष्टावसरत्वाद् इह न भवति। तथा चाह'सकृद्बाधितो विधिर्बाधित एव' (का० परि०३६) इति प्रकृतिवृत्तौ पुनर्वृत्त्या विधिनिष्ठितस्येति वा। इग्रहणमुपलक्षणम् उरादेशे निपूर्तः, पूर्तः। शेश्रियित इति। 'अर्तीण्यसैकस्वराताम्' (४।६।७६) इत्यत्र एकविभक्तियुक्तस्याप्यनुवर्तनमिहेन्यते एकस्वरस्येत्यर्थः। नैतत् सूत्रकारमतम्, भाषायां चेक्रीयितलुगन्तस्याप्रयोगात्।।१३६४।
SR No.023091
Book TitleKatantra Vyakaranam Part 04
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2005
Total Pages824
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy