________________
चतुर्थे कृत्प्रत्ययाध्याये षष्ठः क्त्वादिपादः ६१३ [वि०प०]
गम०। जगन्वानिति। वमोश्चेति मकारस्य नकारः। गमहनोरिटि उपधालोपे हन्तेर्लुप्तोपधस्य चेति घत्वम्। सत्ताविचारार्थयोरात्मनेपदित्वात् क्वन्सुरेव नास्ति। परस्मैपदित्वाल्लाभार्थज्ञानार्थाभ्यामस्ति, तत्रादादिकस्य ज्ञानार्थस्य न ग्रहणमिति युक्तिमाह-बहुभिरिति। न पुनर्हन्तिना एकेन लुविकरणेन सहचरितस्य ज्ञानार्थस्य ग्रहणं युक्तमिति भावः।।१३६२।
[समीक्षा
_ 'जगन्वान्' इत्यादि शब्दरूपों के सिद्ध्यर्थ उभयत्र वैकल्पिक इडागम किया गया है। पाणिनि ने दृश् धातु का सूत्र में पाठ नहीं किया है। उसकी पूर्ति वार्त्तिककार ने की है— “विभाषा गमहनविदविशाम् ' (अ०७।२।६८), "दृशेश्चेति वक्तव्यम्" (वा०)। इस प्रकार कातन्त्र का उत्कर्ष सिद्ध है।
[रूपसिद्धि]
१-५. जग्मिवान्, जगन्वान्। गम्+क्वन्सु+सि। जनिवान्,जघन्वान्। हन्+ क्वन्सुसि। विविदिवान्, विविद्वान्। विद्+क्वन्सुसि। विविशिवान्, विविश्वान्। विश्+क्वन्सुसि। ददृशिवान्, ददृश्वान्। दृश+क्वन्सु+सि। 'गम्' आदि धातुओं से क्वन्सु प्रत्यय, द्विर्वचनादि, प्रकृत सूत्र से वैकल्पिक इडागम तथा विभक्तिकार्य।।१३६२।
१३६३. दाश्वान् साह्वान् मीढ्वांश्च [४।६।७८] [सूत्रार्थ]
'दाश्वान्, साह्वान्, मीढ्वान्' शब्द क्वन्सुप्रत्ययान्त निपातन से सिद्ध होते हैं।।१३६३।
[दु० वृ०] एते क्वन्सुप्रत्ययान्ता निपात्यन्ते।
अद्विवचनमनिटत्वं च सहेर्दी| मिहेरपि।
ढत्वं च खल्वतन्त्रत्वात् सर्वाणि वचनानि च।।१३६३। [दु०टी०]
दाश्वान्। अद्विरिति श्लोकः। दाश्वानित्यादि। प्रत्येकं लुप्तप्रथमैकवचनं तच्चातन्त्रम्, तेन दाश्वासौ, दाश्वांस इति योज्यम्।। १३६३।
[वि०प०]
दाश्वान्।। यदिह निपात्यं तदनुष्टुभा दर्शयति- अद्विर्वचनमित्यादि। 'दा” दाने' (१५८७)। दत्वं चेति। क्वन्सोर्वकारस्य दन्त्योष्ठ्यत्वाद् धुट्त्वं नास्ति। "हो ढः" (३।६।५६) इत्यनेन ढत्वं न सिध्यतीति निपात्यते। प्रत्येकं प्रथमैकवचनस्य निपातेषु