SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ चतुर्थे कृतात्ययाध्याये द्वितीयो धातुपादः १७९ कृद् यः स्वरवत्' (४।१।३१) इति स्वरवद्भावादवादेशः । अथ भावग्रहणं किमर्थम् ? भवतेरकर्मकत्वाद् भावे एव भविष्यति, न कर्मणि । अथ प्राप्तिवचनस्य भवते: सकर्मकत्वम् । यथा सर्वं भवति, सर्वं प्राप्नोतीति ? सत्यम्, यत् प्राप्त्यर्थस्य भवते: सकर्मकत्वम्, तत् कृत्यप्रत्ययान्तस्य सोपसर्गस्यैव भवति नानुपसर्गस्य, स्वभावात् । तत्र च नामग्रहणेनैव तत्प्रतियोगिना व्यावृत्तिः सिद्धा, एवं सति 'सुखमनुभूयते.' इत्यत्रापि सकर्मकस्य कर्मणि न प्राप्ति:, उक्तादेव हेतोरिति ? सत्यम्, एवन्तर्हि उत्तरार्थं क्रियमाणमिहापि सुखार्थं भवतीत्याह- भावग्रहणमित्यादि ॥९६०। [क० च०] भावे० । सर्वं भवतीति । ननु 'भू प्राप्तावात्मनेपदी' (९।२८०) इत्यात्मनेपदमेव प्राप्नोति, तत् कथं परस्मैपदनिर्देश: ? सत्यम् । तत्र इनन्त इति बोद्धव्यम्, चुरादिपाठसामर्थ्याद् इनन्ते सति प्राप्त्यर्थो भू प्राप्तावात्मनेपदीत्यर्थः इति केचित् । तन्न, "चुरादेश्च" (३।२।११) इत्यत्र टीकायां गणकृतमनित्यमिति ‘भावयते, भवते' इत्यनिनन्तस्यापि आत्मनेपददर्शनात् । कश्चिद् आह – 'गणकृतमनित्यम्' (का० परि० २९) इति नात्मनेपदम् । वस्तुतस्तु नायं चुरादिपठितो भूः, किन्तु धातूनामने गर्थत्वाद् यदा 'भू सत्तायाम्' (१।१) इति भूधातुः. प्राप्तौ वर्तते, तदैवमुदाहरणम् ।।९६०। [समीक्षा] ___ 'ब्रह्मभूयं गतः, देवभूयं गतः' इत्यादि क्यपप्रत्ययान्त शब्दरूप भाव अर्थ में सिद्ध करने के लिए दोनों ही व्याकरणों में 'क्यप्' प्रत्यय का विधान किया गया है। पाणिनि का सूत्र है - "भुवो भावे' (अ० ३।१।१०७) । सूत्र में 'भाव' शब्द का पाठ उत्तरार्थ माना गया है । अत: उभत्र समानता ही है । [विशेष वचन] १. भावग्रहणमुत्तरार्थमिह सुखार्थं च (दु० वृ०; दु० टी०; वि० प०) । २. अन्ये च धातवोऽर्थान्तरे सकर्मका अकर्मकाश्च दृश्यन्ते (दु० टी०) । ३. प्राप्तिवचनस्य भवते: सकर्मकत्वम् (वि० प०) । ४. वस्तुतस्तु नायं चुरादिपठितो भूः, किन्तु धातूनामनेकार्थत्वाद् यथा 'भू ___ सत्तायाम्' इति भूधातुः प्राप्तौ वर्तते तदैवमुदाहरणम् (क० च०) । [रूपसिद्धि] १. ब्रह्मभूयं गतः । ब्रह्मन् + भू + क्यप् + सि । ब्रह्मत्वं गतः। 'ब्रह्मन्' शब्द के उपपद में रहने पर 'भू सत्तायाम्' (१।१) धातु से प्रकृत सूत्र द्वारा 'क्यप् प्रत्यय, नलोप तथा विभक्तिकार्य।।९६०।।
SR No.023091
Book TitleKatantra Vyakaranam Part 04
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2005
Total Pages824
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy