SearchBrowseAboutContactDonate
Page Preview
Page 751
Loading...
Download File
Download File
Page Text
________________ परिशिष्टम्-३ ७१३ ५०३. का० मो नो धातो: ४/६/७३ नकारादेश समानता पा० मो नो धातो: ८/२/६४ नकारादेश समानता ५०४. का० वमोश्च ४/६/७४ नकारादेश समानता पा० म्वोश्च ८/२/६५ नकारादेश समानता ५०५. का० स्वरे धातुरनात् ४/६/७५ शब्द का धातुरूप समानता पा० सूत्राभाव: व्यवस्था के अनुसार आवश्यकता नहीं ५०६. का० अर्तीणघसैकस्वरातामिड्वन्सौ ४/६/७६ इडागम समानता पा० इडत्यति०, वस्वेकाजाघसाम् ७/२/६६-६७ इडागम समानता ५०७. का० गमहनविदविशदृशां वा ४/६/७७ वैकल्पिक इडागम उत्कर्ष विभाषा गमहन०, दृशेश्चेति वक्तव्यम्-वा० ७/२/६८ इडागम अपकर्ष ५०८. का० दाश्वान् साह्वान् मीढ्वांश्च ४/६६७८ निपातनविधि समानता पा० दाश्वान् साह्वान् मीढ्वांश्च ६/१/१२ निपातनविधि समानता ५०९. का० न युवर्णवृतां कानुबन्धे ४/६/७९ इडागम का निषेध समानता पा० ,युकः किति ७/२/११ इडागम का निषेध समानता ५१०. का० घोषवत्योश्च कृति ४/६/८० इडागम का निषेध उत्कर्ष ___पा० नेड् वशि कृति, तितुत्रतथ० । ७/२/८-९ इडागम का निषेध अपकर्ष ५११. का० वेषुसहलुभरुषविषान्ति ४/६/८१ वैकल्पिक इडागम समानता पा० तीषसहलुभरुषरिषः ७/२/४८ वैकल्पिक इडागम समानता ५१२. का० रधादिभ्यश्च ४/६/८२ वैकल्पिक इडागम समानता पा० रधादिभ्यश्च ७/२/४५ वैकल्पिक इडागम समानता ५१३. का० स्वरतिसूतिसूयत्यूदनुबन्धात् ४/६/८३ वैकल्पिक इडागम समानता पा० स्वरतिसूतिसूयतिधूनूदितो वा ७/२/४४ वैकल्पिक इडागम समानता ५१४. का० उदनुबन्धपूक्लिशां क्त्वि ४/६/८४ वैकल्पिक इडागम लाघव पा० क्लिश: क्तवानिष्ठयोः, पूङश्च, उदितो वा० ७/२/५०,५१,५६ " " गौरव ५१५. का० जुव्रश्चोरिट ४/६/८५ इडागम समानता पा० जृव्रश्श्योः तिव ७/२/५५ इडागम समानता ५१६. का० लुभो विमोहने ४/६/८६ इडागम समानता पा० लुभो विमोहने. ७/२/५४ इडागम समानता ५१७. का० क्षुधिवसोश्च ४/६/८७ इडागम समानता पा० वसतिक्षुधोरिट ७/२/५२ इडागम समानता ५१८. का० निष्ठायां च ४/६/८८ इडागम समानता पा० वसतिक्षुधोरिट, लुभो विमोहने ७/२/५२,५४ इडागम समानता ५१९. का० पूक्लिशोर्वा ४/६/८९ वैकल्पिक इडागम समानता पा० क्लिश: त्तवानिष्ठयोः, पूङश्च ७/२/५०,५१ इडागमनिषेध समानता ५२०. का० नडीश्वीदनुबन्धवेटामपति० ४/६/९० इडागमनिषेध समानता पा० श्वीदितो निष्ठायाम, यस्य विभाषा ७/२/१४,१५ इडागमनिषेध समानता
SR No.023091
Book TitleKatantra Vyakaranam Part 04
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2005
Total Pages824
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy