________________
परिशिष्टम्-३
७१३ ५०३. का० मो नो धातो:
४/६/७३ नकारादेश
समानता पा० मो नो धातो: ८/२/६४ नकारादेश
समानता ५०४. का० वमोश्च
४/६/७४ नकारादेश
समानता पा० म्वोश्च ८/२/६५ नकारादेश
समानता ५०५. का० स्वरे धातुरनात्
४/६/७५ शब्द का धातुरूप समानता पा० सूत्राभाव:
व्यवस्था के अनुसार आवश्यकता नहीं ५०६. का० अर्तीणघसैकस्वरातामिड्वन्सौ ४/६/७६ इडागम
समानता पा० इडत्यति०, वस्वेकाजाघसाम् ७/२/६६-६७ इडागम
समानता ५०७. का० गमहनविदविशदृशां वा ४/६/७७ वैकल्पिक इडागम उत्कर्ष विभाषा गमहन०, दृशेश्चेति वक्तव्यम्-वा० ७/२/६८ इडागम
अपकर्ष ५०८. का० दाश्वान् साह्वान् मीढ्वांश्च ४/६६७८ निपातनविधि समानता पा० दाश्वान् साह्वान् मीढ्वांश्च ६/१/१२
निपातनविधि
समानता ५०९. का० न युवर्णवृतां कानुबन्धे ४/६/७९ इडागम का निषेध समानता पा० ,युकः किति
७/२/११ इडागम का निषेध समानता ५१०. का० घोषवत्योश्च कृति
४/६/८० इडागम का निषेध उत्कर्ष ___पा० नेड् वशि कृति, तितुत्रतथ० । ७/२/८-९ इडागम का निषेध अपकर्ष ५११. का० वेषुसहलुभरुषविषान्ति
४/६/८१ वैकल्पिक इडागम समानता पा० तीषसहलुभरुषरिषः
७/२/४८ वैकल्पिक इडागम समानता ५१२. का० रधादिभ्यश्च
४/६/८२ वैकल्पिक इडागम समानता पा० रधादिभ्यश्च
७/२/४५ वैकल्पिक इडागम समानता ५१३. का० स्वरतिसूतिसूयत्यूदनुबन्धात् ४/६/८३ वैकल्पिक इडागम समानता
पा० स्वरतिसूतिसूयतिधूनूदितो वा ७/२/४४ वैकल्पिक इडागम समानता ५१४. का० उदनुबन्धपूक्लिशां क्त्वि ४/६/८४ वैकल्पिक इडागम लाघव
पा० क्लिश: क्तवानिष्ठयोः, पूङश्च, उदितो वा० ७/२/५०,५१,५६ " " गौरव ५१५. का० जुव्रश्चोरिट
४/६/८५ इडागम
समानता पा० जृव्रश्श्योः तिव ७/२/५५ इडागम
समानता ५१६. का० लुभो विमोहने
४/६/८६ इडागम
समानता पा० लुभो विमोहने. ७/२/५४ इडागम
समानता ५१७. का० क्षुधिवसोश्च
४/६/८७ इडागम
समानता पा० वसतिक्षुधोरिट ७/२/५२ इडागम
समानता ५१८. का० निष्ठायां च
४/६/८८ इडागम
समानता पा० वसतिक्षुधोरिट, लुभो विमोहने ७/२/५२,५४ इडागम
समानता ५१९. का० पूक्लिशोर्वा
४/६/८९ वैकल्पिक इडागम समानता पा० क्लिश: त्तवानिष्ठयोः, पूङश्च ७/२/५०,५१ इडागमनिषेध समानता ५२०. का० नडीश्वीदनुबन्धवेटामपति० ४/६/९० इडागमनिषेध समानता
पा० श्वीदितो निष्ठायाम, यस्य विभाषा ७/२/१४,१५ इडागमनिषेध समानता