SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ १०२ कातन्त्रव्याकरणम् सम्प्रसारणं च" (अ०३।२।१७८-वा०) इस वार्त्तिक सूत्र से 'धी:' शब्द सिद्ध किया गया है। ‘आपी:' की सिद्धि के लिए पाणिनीय व्याकरण में कोई सूत्र-वार्त्तिक उपलब्ध नहीं होता। इस प्रकार यहाँ कातन्त्रीय विशेषता कही जाएगी। [विशेष वचन] १. वचनात् सम्प्रसारणं सिद्धम् (दु० वृ०)। २. ध्यायतेः प्यायतेन केनचित् सम्प्रसारणमुक्तम् , अत इदमेव वचनमनुमापकम् (दु० टी०)। [रूपसिद्धि] १. धीः। ध्यै + क्विप् + सि। 'ध्यै चिन्तायाम् ' (१।२७२) धातु से “क्विप् च' (४।३।६८) सूत्र द्वारा 'क्विप् ' प्रत्यय, सर्वापहारी लोप, सम्प्रसारण , प्रकृत सूत्र से दीर्घ तथा विभक्तिकार्य। २. आपीः। आ+प्यै+क्विप्+सि। 'आङ्' उपसर्गपूर्वक ‘प्यैङ् वृद्धौ' (१।४६४) धातु से क्विप् प्रत्यय आदि कार्य पूर्ववत् ।।९०९। ९१०. पञ्चमोपधाया धुटि चागुणे [४।१।५५] [सूत्रार्थ वर्गीय पञ्चम वर्णान्त धातु की उपधा को दीर्घादेश होता है, क्विप् तथा अगुण धुडादि प्रत्यय के परे रहते।।९१०। [दु० वृ०] पञ्चमान्तस्योपधाया दीर्घो भवति क्वौ धुट्यगुणे च। प्रशान्, प्रतान्, शान्त:, शान्तवान्, शान्त्वा। धुटीति किम्? अवमत्य। अगुण इति किम् ? गन्ता। दीर्घ इति सज्ञापूर्वकत्वात् क्रमः क्त्वाप्रत्यये वा-क्रान्त्वा, क्रन्त्वा।।९१०। [दु० टी०] __पञ्च०। धुटि चेति चकारः क्विबधिकारं न विहन्ति। अथोपधाग्रहणं किमर्थम् पञ्चमान्तस्य धातोर्दीघों भवन्नेकवर्णव्यवधाने एव भविष्यति? सत्यम्। पञ्चमान्तस्येति स्थानित्वमपि सम्भाव्येत। केचिच्चेक्रीयितलुगन्तं भाषायामपि मत्वा 'शंशान्तः, तंतान्त:, दंदान्तः' इति क्तादावुदाहरन्ति। दीर्घ इत्यादि। केचित् क्रमेर्दीर्घमिच्छन्ति, तन्मतमुच्यते।।९१०। [वि० प०] पञ्च०। प्रशान्, प्रतान् इति। "मो नो धातोः" (४।६।७३) इति मकारस्य सस्वरो नकार इति, तत: "अस्य च लोपः" (३।६।४९) इति। अवमत्येति। “यपि च" (४।१।६०) इति पञ्चमलोपः।।९१०।
SR No.023091
Book TitleKatantra Vyakaranam Part 04
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2005
Total Pages824
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy