SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ चतुर्थे कृत्प्रत्ययाध्याये प्रथमः सिद्धिपादः १०९ इति निष्ठातकारस्य नकारः कथं न स्यादित्याह-निष्ठानत्वं नेष्यते इति। लोके धूर्तशब्दस्य विशिष्टाभिधेयतया रुढित्वादिति भावः। यदा तु विशिष्टार्थविषयतया न विवक्ष्यते, तदा धूर्णः, धूर्णवानिति नत्वं स्यादेव। इहेत्यादि। अनन्तरो धडादिर्गणी न सम्भवतीत्यर्थादगण एव गम्यते, तथा 'अन्येभ्योऽपि दृश्यन्ते'' (४।३।६७) इति दृशिग्रहणस्य प्रयोगानुसारार्थत्वान्मन्प्रत्ययो नाभिधीयते इति भावः। यत् पुनरुक्तम् अगुणे पञ्चमे चेति, तदधिकाराविच्छेदार्थमेव।।९१३। [क० च०] रात्०। इहेति वृत्तिः। ननु युजेहेंताविनि कृते व्याप्यत्वादगुणपञ्चम्यनुवृत्तिः, द्वितीयैव युक्ता कथं प्रथमा? सत्यम् , 'युज पृच संयमने' (९।२६०) इत्यस्य चौरादिकस्य रूपमिदम्, तेनायमर्थः अगुणपञ्चमानुवृत्तिर्न प्रयोजयति, न प्रयोजनवतीत्यर्थः।।९१३। [समीक्षा] 'म:, मुरौ, धूः, मूर्तः', इत्यादि शब्दों के सिद्ध्यर्थ रेफ से उत्तरवर्ती छकारवकार का लोप दोनों ही व्याकरणों में किया गया है। पाणिनि का सूत्र है"राल्लोप:'" (अ०६।४।२१)। अत: उभयत्र समानता ही है। [विशेष वचन] १. इहागुणपञ्चमानुवृत्तिर्न प्रयोजयति (द० वृ०)। २. लोके धूर्तशब्दस्य विशिष्टाभिधेयतया रूढित्वादिति भावः (वि० प०)। [रूपसिद्धि] १. मूः। मुर्छा + क्विप् + सि।'मुर्छा मोहसमुच्छाययोः' (१।५८) धातु से क्विप् प्रत्यय, सर्वापहारी लोप, प्रकृत सूत्र से छकारलोप, लिङ्गसंज्ञा, सि प्रत्यय, उसका लोप, “इरुरोरीरूरौ' (२।३।५२) से 'ऊर' आदेश तथा रेफ को विसर्गादेश। २-३. मुरौ, मुरः। मुर्छा + क्विप् + औ, जस् । 'मुर्छा' धातु से क्विप् प्रत्यय, सर्वापहारी लोप, छकारलोप तथा विभक्तिकार्य। ४-६. धूः धुरौ, धुरः। धुर्वी + क्विप् + सि, औ, जस् । 'धुर्वी हिंसार्थ:' (१।१९४) धातु से क्विप् प्रत्यय आदि कार्य पूर्ववत् । __७-८. धूर्तः, धूर्तिः। धुर्वी + क्त, क्ति + सि। 'धुर्वी' धातु से 'क्त-क्ति' प्रत्यय, वकारलोप, ऊर्-आदेश तथा विभक्तिकार्य। ९-१०. मूर्तः, मूर्तिः। मुर्छा + क्त, क्ति + सि। 'मुर्छा' धातु से 'क्त-क्ति' प्रत्यय, छकारलोप, 'ऊर्' आदेश तथा विभक्तिकार्य।।९१३। ९१४. वनतितनोत्यादिप्रतिषिद्धेटां धुटि पञ्चमोऽच्चातः [४।१।५९] [सूत्रार्थ] अगुण धुडादि प्रत्यय के परे रहते वन् धातु, तनादिगणपठित धातु तथा जिनसे
SR No.023091
Book TitleKatantra Vyakaranam Part 04
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2005
Total Pages824
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy