________________
२२२
कातन्त्रव्याकरणम्
[दु० वृ०]
गायते: शिल्पिन्यभिधेये ण्युट प्रत्ययो भवति । गायनः, गायनी । एतौ प्रत्ययावशिल्पिन्यपि दृश्येते ।।१००२।
[दु० टी०]
ण्युट । एतावित्यादि । गाथको धर्मस्य, गायनो राजा इति पदान्तरसम्बन्धादिह शिल्पित्वं हीयते इति विज्ञेयम् । षटकारानुबन्धो नदादिः ।।१००२।
[समीक्षा
'गायनः, गायनी' शब्दरूपों के सिद्धयर्थ दोनों ही व्याकरणों में ‘ण्युट' प्रत्यय किया गया है । पाणिनि का सूत्र है – “ण्युट च'' (अ० ३।१।१४७) । अत: उभयत्र समानता ही है।
[रूपसिद्धि]
१. गायनः, गायनी। गै + ण्युट - अन + सि । 'गै शब्दे' (१।२५६) धातु से प्रकृत सूत्र द्वारा ‘ण्युट' प्रत्यय, ‘ण - ट्' अनुबन्धों का प्रयोगाभाव, 'यु' को 'अन' आदेश तथा विभक्तिकार्य । स्त्रीलिङ्ग में टकारानुबन्ध से 'ई' प्रत्यय ।।१००२।
१००३. हः कालव्रीह्योः [४।२।६४] [सूत्रार्थ]
'काल' और 'व्रीहि' अर्थों के विवक्षित होने पर 'ओ हाक् त्यागे' (२७१) धातु से ‘ण्युट' प्रत्यय होता है ।।१००३।
[दु० वृ०]
जहाते: काले व्रीहौ चार्थे ण्यड भवति । जहाति भावानिति हायनः संवत्सरः । जहति उदकमिति हायना व्रीहय: । कालव्रीहोरिति किम् ? हाता ॥१००३।
[दु०टी०] ___ हः। व्रीहिकालयोर्गतौ कर्तृत्वं नास्तीति 'ओ हाक् त्यागे' (२।७१) इत्यस्य ग्रहणमित्याह - जहातेरिति।।१००३।
[वि० प०]
हः। यथा कालव्रीह्योस्त्यागे कर्तृत्वं स्फुटमवगम्यते, न तथा गताविति। 'ओ हाङ् गतौ' (२।८७) इत्यस्य न ग्रहणम् इत्याह – जहातेरिति ।।१००३।
[समीक्षा]
'हायन: संवत्सरः, हायना व्रीहयः' शब्दरूपों के सिद्धयर्थ दोनों ही व्याकरणों में ‘ण्युट' प्रत्यय का विधान किया गया है । पाणिनि का सूत्र है – “हश्च व्रीहिकालयोः' (अ० ३।१।१४८) । अत: उभयत्र समानता ही है ।
[रूपसिद्धि]
१. हायनः संवत्सरः। हा + ण्युट – अन + सि । जहाति भावान् । 'ओ हाक् त्यागे' (२।७१) धातु से प्रकृत सूत्र द्वारा ‘ण्युट' प्रत्यय, 'यु' को 'अन' आदेश, यकारागम तथा विभक्तिकार्य ।
२. हायना व्रीहयः। हा + ण्युट - अन + जस् । जहति उदकम् । 'ओ हाक् त्यागे' (२०७१) धातु से ‘ण्युट' प्रत्यय आदि पूर्ववत् ।।१००३।