________________
चतुर्थे कृत्प्रत्ययाध्याये प्रथमः सिद्धिपादः [दु० टी०]
शृतम्। श्रातिरदादिषु, श्रायतिर्वादिषु, मानुबन्धप्रतिपत्त्यर्थं घटादौ ‘श्रा पाके' श्रायतिरयं कर्मकर्तृविषयो दृश्यते। यथा पुरोडाश: श्रायतीति, पच्यते इत्यर्थः। स च पच्यमानकर्तृको न पत्तृकर्तृकः, कर्मकर्तृविषयेण पचिना यथा समानार्थस्तथा श्रातिरपीति। पतृविषयौ पच्यमानकर्तृको श्रातिश्रायती इति, तत्र यौ पच्यमानकर्तृको श्रातिश्रायती ताभ्यामिन्युत्पन्ने पक्तृकर्तृकत्वं प्रतीयते-अपयति वटुः पुरोडाशम्, श्राति वटुः पुरोडाशम्, पचतीति गम्यते। तावेतौ श्रातिश्रपयती समानार्थों भवतः। तद् यथा कर्मकर्तृविषयात् पचेः पच्यमानकर्तृकाद् विक्लित्तिमात्राद् इन्युत्पन्ने पचेः पाचयतेश्च समानार्थतेत्याहश्रातेः श्रपयतेश्चेति। तत्र श्राते: पच्यमानकर्तृकस्य पत्तृकर्तृकस्यापि ग्रहणम्,श्रपयतिस्तु पतृकर्तृक एव गृह्यते।
शृतं क्षीरम्, स्वयमेव शृतं क्षीरं देवदत्तेनेत्यर्थः। अन्यहेतावित्यादि। अन्यश्चासौ हेतुश्चेति अन्यहेतुर्द्वितीयहेतुरित्यर्थः। श्रातिरिह पक्तृकर्तृको न पच्यमानकर्तृक इत्यर्थः। तस्माद् बाह्ययोः प्रेषणाध्येषणयोरिन्, तस्मात् श्रापयतेहेतुकर्तृकानिष्ठायां शृतम् इत्येतत् क्षीरहविषोरपि न भवतीत्यर्थः। केचिच्चुरादिष्वपि 'श्रा पाके' इति पठन्ति, तेषां श्रपे: शृतम् अन्यत्र हेतोरिति वचनम् । श्राणा यवागूरित्यभिधीयते।।८९९।
[वि० प०]
शृतम्। 'श्रा पाके' (२।२९) इत्यदादौ, 'त्रै पाके' (१।२६०) इति भ्वादौ। मानुबन्धसज्ञार्थं च श्राते: श्रायतेश्च कृतात्वस्य 'श्रा पाके' (११५२४) इति पुनर्घटादौ पाठः। सूत्रे विशेषानुपादानादिनन्तस्य केवलस्य च निपात इत्याह-श्रातः शृपयतेश्चेति। श्रातेरित्यनिनन्तस्य श्राधातोरुपलक्षणं श्रायतेरपीत्यर्थः, न त्वादादिकस्यैवेति। ननु कथं श्रपयतेरित्युक्तम्? इह हि श्राधातोरादादिकत्वाद् भौवादिकत्वाद् वा हेत्वर्थे एवेन् संभवति न तु हेत्विनन्तस्यायं निपात इष्यते, यदाह भाष्यकार:- 'श्रपेः शृतमन्यत्र हेतोः' इति। न चायमन्यैरिव चुरादौ भवद्भिः पठ्यते, येन स्वार्थिकेनन्तादेतदपपद्यते इति नैष दोषः। श्रातिश्रायती हि धातू देवदत्तादिपतृकर्तृको तथा कर्मकर्तृविषयौ पच्यमानतण्डुलादिकर्तृको च दृश्यते। यथा 'ओदनं श्राति श्रायति वा देवदत्तः'। पचतीत्यर्थः।
श्रात्योदन: स्वयमेव श्रायति वा। पच्यते ओदनः स्वयमेवेत्यर्थः। तत्र यौ पच्यमानतण्डुलादिकर्तृको ताभ्यामिन्युत्पन्ने पत्तृकर्तृकत्वं प्रतीयते। यथा श्रपयति वटुः पुरोडाशं श्राति श्रायति वा, पुरोडाशं पचतीत्यर्थों गम्यते। तथा च सतीनन्तस्यानिनन्तस्य च समानार्थत्वम्। यथा कर्मकर्तृविषयत्वात् पच्यमानतण्डुलकर्तृकाद् विक्लित्तिमात्रार्थात् पचेरिन्प्रत्यये सतीनन्तस्य केवलस्य च समानार्थत्वमिति नोक्तदोषप्रसङ्गः। कारितान्तस्यापि हेत्वर्थाप्रतीतेरिति। तत्रानिनन्तः पच्यमानकर्तृकः पक्तृकर्तृकश्च गृह्यते, इनन्तस्तु पक्तकर्तृक इत्येव गृह्यते। यथा शृतं क्षीरं स्वयमेवेति पच्यमानकर्तृकस्य, शृतं क्षीरं देवदत्तेनेति। पक्तकर्तृकस्य श्रपयतेरप्येवमिति।