SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ चतुर्थे कृत्प्रत्ययाध्याये प्रथमः सिद्धिपादः ९५ [क० च०] वाऽभ्य०। अप्राप्तावुदाहरणं वृत्तौ दत्तम्। प्राप्तौ तु अभिश्यानं घृतम्, अभिशीनं घृतमिति बोध्यम्।।९०३। [समीक्षा] 'अभिशीनम्, अवशीनम्' आदि शब्दरूपों के सिद्ध्यर्थ दोनों ही व्याकरणों में विकल्प से सम्प्रसारण किया गया है। पाणिनि का सूत्र है-"विभाषाऽभ्यवपूर्वस्य" (अ०६।१।२६)। अत: उभयत्र समानता है। [विशेष वचन] १. उभयत्र विभाषेयम् (दु० वृ०)। २. द्रवघनस्पर्शयोरपीयं परत्वात् प्राप्ते विभाषा, अन्यत्राप्राप्ते विभाषेत्यर्थः (वि०प०;द्र०-दु०टी०)। [रूपसिद्धि] १. अभिशीनः, अभिश्यानः। अभि+श्यैङ्+क्त-न+सि। 'अभि' उपसर्गपूर्वक 'श्यैङ् गतौ' (१।४५९) धातु से 'क्त' प्रत्यय, सम्प्रसारण, दीर्घ, तकार को नकार तथा विभक्तिकार्य। सम्प्रसारणाभावपक्ष में 'अभिश्यान:'। २. अवशीनः, अवश्यानः। अव + श्यैङ् + क्त-न+सि। 'अव' उपसर्गपूर्वक 'श्यैङ्' धातु से 'क्त' प्रत्यय आदि कार्य पूर्ववत्। ३. अभिशीनवान, अभिश्यानवान्। अभि+श्यैङ्+क्तवन्तु-न+सि। 'अभि' उपसर्गपूर्वक 'श्यैङ्' धातु से 'क्तवन्तु' प्रत्यय, सम्प्रसारण, दीर्घ, नकार, लिङ्गसंज्ञा, सिप्रत्यय, नकारोपधा को दीर्घ, सि-त् का लोप। सम्प्रसारणाभावपक्ष में 'अभिश्यानवान्।। ४. अवशीनवान्, अवश्यानवान्। अव+श्यैङ्क्त वन्तु-न+सि। 'अव' उपसर्गपूर्वक 'श्यैङ्' धातु. से 'क्तवन्तु' प्रत्यय आदि कार्य पूर्ववत्।।९०३। ९०४. न वेज्योर्यपि [४।१।४९] [सूत्रार्थ] यप् प्रत्यय के परे रहते 'वेञ्-ज्या' धातुओं को सम्प्रसारण नहीं होता है।।९०४। [दु० वृ०] 'वेञ्-ज्या' इत्येतयोर्यपि परे सम्प्रसारणं न भवति। प्रवाय, प्रज्याय। एतौ यजादिग्रहादी।।९०४। [दु० टी०] नं वे०। एतावित्यादि। वेो यण्वद्भावात् प्राप्तं तदादेशोऽपि तद्वदिति। ज्योधातोश्चागुणत्वादित्यर्थः। वेोऽनात्वनिर्देशो मन्दधियां सुखप्रतिपत्त्यर्थः। न च 'वा गतिगन्धनयोः' (२।१७) इत्यस्य प्राप्तिः।।९०४।
SR No.023091
Book TitleKatantra Vyakaranam Part 04
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2005
Total Pages824
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy