________________
चतुर्थे कृत्प्रत्ययाध्याये प्रथमः सिद्धिपादः
९५ [क० च०]
वाऽभ्य०। अप्राप्तावुदाहरणं वृत्तौ दत्तम्। प्राप्तौ तु अभिश्यानं घृतम्, अभिशीनं घृतमिति बोध्यम्।।९०३।
[समीक्षा]
'अभिशीनम्, अवशीनम्' आदि शब्दरूपों के सिद्ध्यर्थ दोनों ही व्याकरणों में विकल्प से सम्प्रसारण किया गया है। पाणिनि का सूत्र है-"विभाषाऽभ्यवपूर्वस्य" (अ०६।१।२६)। अत: उभयत्र समानता है।
[विशेष वचन] १. उभयत्र विभाषेयम् (दु० वृ०)।
२. द्रवघनस्पर्शयोरपीयं परत्वात् प्राप्ते विभाषा, अन्यत्राप्राप्ते विभाषेत्यर्थः (वि०प०;द्र०-दु०टी०)।
[रूपसिद्धि]
१. अभिशीनः, अभिश्यानः। अभि+श्यैङ्+क्त-न+सि। 'अभि' उपसर्गपूर्वक 'श्यैङ् गतौ' (१।४५९) धातु से 'क्त' प्रत्यय, सम्प्रसारण, दीर्घ, तकार को नकार तथा विभक्तिकार्य। सम्प्रसारणाभावपक्ष में 'अभिश्यान:'।
२. अवशीनः, अवश्यानः। अव + श्यैङ् + क्त-न+सि। 'अव' उपसर्गपूर्वक 'श्यैङ्' धातु से 'क्त' प्रत्यय आदि कार्य पूर्ववत्।
३. अभिशीनवान, अभिश्यानवान्। अभि+श्यैङ्+क्तवन्तु-न+सि। 'अभि' उपसर्गपूर्वक 'श्यैङ्' धातु से 'क्तवन्तु' प्रत्यय, सम्प्रसारण, दीर्घ, नकार, लिङ्गसंज्ञा, सिप्रत्यय, नकारोपधा को दीर्घ, सि-त् का लोप। सम्प्रसारणाभावपक्ष में 'अभिश्यानवान्।।
४. अवशीनवान्, अवश्यानवान्। अव+श्यैङ्क्त वन्तु-न+सि। 'अव' उपसर्गपूर्वक 'श्यैङ्' धातु. से 'क्तवन्तु' प्रत्यय आदि कार्य पूर्ववत्।।९०३।
९०४. न वेज्योर्यपि [४।१।४९] [सूत्रार्थ]
यप् प्रत्यय के परे रहते 'वेञ्-ज्या' धातुओं को सम्प्रसारण नहीं होता है।।९०४।
[दु० वृ०]
'वेञ्-ज्या' इत्येतयोर्यपि परे सम्प्रसारणं न भवति। प्रवाय, प्रज्याय। एतौ यजादिग्रहादी।।९०४।
[दु० टी०]
नं वे०। एतावित्यादि। वेो यण्वद्भावात् प्राप्तं तदादेशोऽपि तद्वदिति। ज्योधातोश्चागुणत्वादित्यर्थः। वेोऽनात्वनिर्देशो मन्दधियां सुखप्रतिपत्त्यर्थः। न च 'वा गतिगन्धनयोः' (२।१७) इत्यस्य प्राप्तिः।।९०४।