________________
२९०
कातन्त्रव्याकरणम्
[समीक्षा]
‘अनस्' शब्द के उपपद में रहने पर 'वह' धातु से 'विण्' प्रत्यय करके पाणिनि ने ‘अनड्वान्' शब्द सिद्ध नहीं किया है। वे 'अनुडुह' प्रातिपदिक से “चतुरनडुहोरामुदात्तः " (अ० ७।१।९८) से 'आम्' आगम तथा "सावनहुहः " (अ०७।१।८२ ) ने 'नुम्' आगम करके ‘अनड्वान्' शब्द सिद्ध करते हैं। अतः यह कातन्त्रकार का एक वैशिष्ट्य ही कहा जाएगा ।
[ रूपसिद्धि]
१. अनड्वान् । अनस् वह् + विण् + सि । अनो वहति । 'अनस्' शब्द के उपपद में रहने पर 'वह प्रापणे' (१।६१०) धातु से प्रकृत सूत्र द्वारा 'विण्' प्रत्यय, इज्वद्भाव, दीर्घ, सकार को डकार, लिङ्गसंज्ञा, सि-प्रत्यय, नकारागम, सिलोप तथा हकारलोप ।।१०६७।
१०६८. दुहः को घश्च [४।३।६३ ]
[सूत्रार्थ]
कर्म कारक के उपपद में रहने पर 'दुह प्रपूरणे' (२।६१) धातु से 'क' प्रत्यय तथा हकार को घकारादेश होता है || १०६८।
-
[दु० वृ०]
कर्मण्युपपदे दुहः को भवति घश्चान्तादेशः । ब्रह्मदुघा गौ:
गौ: कामदुघा सम्यक् प्रयुक्ता स्मर्यते बुधैः ।
दुष्प्रयुक्ता पुनर्गोत्वं प्रयोक्तुः सैव शंसति । (काव्या० १।६) ||१०६८। [क० च० ]
दुहः । विशेष्यविशेषणभावस्य प्रयोक्तुरायत्तत्वादिह तत् कर्मणीति सम्बध्यते । अथ क-आदेशो घप्रत्ययः कथं न स्यात् नैवम् । अन्यत्रेष्टतया घकारस्यानुबन्धत्वं निश्चितम् । अतो घकारो न स्थितिमांस्तस्थानुबन्धत्वेन किञ्चिन्न फलमित्यादेश एव ब्रह्म दोग्धि पूरयति गौर्वाणी ब्रह्मदुघा इत्यर्थः । प्रसिद्धप्रयोगमाह गौर्गौरिति । 'अप्रयुक्ता पुनर्गोत्वं प्रयोक्तुः सैव शंसति' इति परार्द्धम् । अस्यार्थः - गौर्वाणी सम्यक् प्रयुक्ता चेत् कामदुघा गौरिव कामधेनुरिव पण्डितैः स्मर्यते । चेद् यदि दुष्प्रयुक्ता तदा सैव वाणी प्रयोक्तुः प्रयोगकर्तुः गोत्वं वृषत्वं शंसति कथयतीत्यर्थः ॥१०६८।
I
[समीक्षा]
2
—
'कामदुघा, अर्थदुघा' इत्यादि शब्दों के सिद्ध्यर्थ कातन्त्रकार ने 'क' प्रत्यय तथा पाणिनि ने 'कप्' प्रत्यय किया है । पाणिनि का सूत्र हैं "दुहः कब् घञ्श्च' (अ० ३।२।७०) । इस प्रकार पकारानुबन्ध के अतिरिक्त उभयत्र समानता ही हैं ।
―