________________
चतुर्थे कृदध्याये पञ्चमो घञादिपादः
१२०३. वृणोतेराच्छादने [४।५।३१]
४५१
[ सूत्रार्थ ]
आच्छादन अर्थ के विवक्षित होने पर 'प्र' के उपपद में रहने पर 'वृञ् वरणे' (४८) धातु से वैकल्पिक 'घञ्' प्रत्यय होता है ।। १२०३ ।
[दु० वृ०]
प्र उपपदे वृणोतेराच्छादनेऽर्थे घञ् भवति वा । प्रावारः, प्रावरः । आङ्पूर्वोऽयम्
।।१२०३।
[दु० टी०]
वृणो० । आङ्पूर्वोऽयमिति । यथा प्रेण विना घञ् नाभिधीयते तथाङापि । तस्माद् " आङि रुप्लुवोः " ( ४।५ । ३२), तदनन्तरं वृणोतेराच्छादने इति कर्तुं न युक्तम् व्यावृत्त्यभावात् ।।१२०३।
,
[क० च०]
वृणोतेः । आङ्पूर्वोऽयमिति आङा विना केवले प्रे उपपदे घञ् नाभिधीयते इति भावः । प्रकरणमिदमलो बाधकम् ||१२०३।
[समीक्षा]
'आच्छादन' अर्थ में 'प्रावार:, प्रावर:' शब्दों की सिद्धि दोनों ही व्याकरणों में वैकल्पिक ‘घञ्' प्रत्यय द्वारा की गई है। पाणिनि का सूत्र है - " वृणोतेराच्छादने" (अ०३।३।५४)। अत: उभयत्र पूर्ण समानता ही है ।
[रूपसिद्धि]
१. प्रावार:, प्रावरः । प्र + आ + वृ + घञ् + सि। 'प्र' पूर्वक 'वृञ् वरणे' (४।८) धातु से वैकल्पिक 'घञ्' प्रत्यय, वृद्धि, समानलक्षण दीर्घ तथा विभक्तिकार्य। पक्ष में ‘अल्' प्रत्यय होने पर 'प्रावर:' शब्दरूप सिद्ध होता है ।। १२०३।
१२०४. आङि रुप्लुवोः [४ । ५ । ३२ ]
[सूत्रार्थ]
‘आङ्’ उपसर्ग के उपपद में रहने पर 'रु शब्दे, प्लुङ् गतौ' (२।१०; १।४५९) धातुओं से वैकल्पिक ‘घञ्' प्रत्यय होता है ।। १२०४।
[दु० वृ०]
आड्युपपदे रौतेः प्लवतेश्च घञ् भवति वा । आरावः, आरवः । आप्लावः, आप्लवः ।। १२०४|
[दु० टी० ]
आङि । "उपसर्गे रुवः " ( ४|५|७) इति रौतेर्घञि प्राप्ते प्लवतेरप्राप्ते विभाषेयम् ।।१२०४|