________________
१६८
कातन्त्रव्याकरणम्
[रूपसिद्धि]
१. चेयम् । चि+ य + सि । 'चिञ् चयने' (४।५) धातु से प्रकृत सूत्र द्वारा 'य' प्रत्यय, "नाम्यन्तयोर्धातुविकरणयोर्गुणः' (३।५।१) से धातुघटित इकार को गुण, लिङ्गसंज्ञा, सि-प्रत्यय, “अकारादसम्बुद्धौ मुश्च'' (२।२।७) से 'मु' का आगम तथा सि-प्रत्यय का लोप ।
२. भव्यम्। भू + य + सि । 'भू सत्तायाम्' (१।१) धातु से 'य' प्रत्यय आदि कार्य पूर्ववत् ।।९४९ ।
९५०. शकिसहिपवर्गान्ताच्च [४।२।११] [सूत्रार्थ
'शक्ल शक्तौ' (४।१५), 'वह मर्षणे' (१।५६०) तथा पवर्गान्त धातुओं से 'य' प्रत्यय होता है ।।९५०।
[दु० वृ०] शकिसहिपवर्गान्ताच्च धातोर्यो भवति । शक्यम्, सह्यम्, जप्यम, लभ्यम् ।।९५०। [दु० टी०]
शकि० । व्यञ्जनान्तत्वाद् घ्यणि प्राप्ते वचनम् । अन्तग्रहणं स्पष्टार्थम्, तथा योगविभागोऽपीति ||९५०।
[क० च०]
शकि० । अकारोपधेति हेमः । अयमाशयः- इकाराद्युपधादीनां घ्यणि ये वा गुण एवास्ति विशेषः । कथमेतत्, तिपः धातोः कुटादित्वाद् ये सति तिप्यमिति गुणाभावो घ्यणि च गुणः इति फलमस्ति, तस्मान्न चारु हेमोक्तमिति । अत्राह कश्चित्शकिसहिभ्यामकारोपधाभ्यां साहचर्यात् पवर्गान्तादपि अकारोपधादेव प्रत्यय: ॥९५०।
[समीक्षा
'शक्यम्, सह्यम्, जप्यम्, लभ्यम्' इत्यादि शब्दरूपों के सिद्ध्यर्थ दोनों ही व्याकरणों में 'य' प्रत्यय (यत् ) किया गया है । पाणिनि के दो सूत्र हैं - "पोरदुपधात्, शकिसहोश्च' (अ० ३।१।९८,९९) । दो सूत्रों के कारण पाणिनीय व्याकरण में गौरव कहा जा सकता है, परन्तु प्रकृति-प्रत्यय की दृष्टि से उभयत्र समानता है ।
[विशेष वचन] १. अन्तग्रहणं स्पष्टार्थम्, तथा योगविभागोऽपीति (दु० टी०) । २. तस्मान्न चारु हेमोक्तम् (क० च०) । [रूपसिद्धि]
१. शक्यम् । शक् + य + सि । 'शक्ल शक्तौ' (४।१५) धातु से प्रकृत सूत्र द्वारा 'य' प्रत्यय तथा विभक्तिकार्य ।