________________
२४२
कातन्त्रव्याकरणम्
[वि० प०]
हो० । सम्भाव्यमानमिति । इयं क्षत्रियकुमारस्य वयोऽवस्था, येन कवचं हरति उत्क्षिपति । समर्थो वा तदुत्क्षेपणे इति कश्चित् सम्भावयति । एवम् अस्थिहर: श्वेति । अनुद्यमने दर्शयति – अंशहरो वातहरमिति । अंशं स्वीकरोति । वातमपनयति, न तूत्क्षिपतीत्यर्थः ।।१०१६।
[समीक्षा]
'कवचहरः, अस्थिहरः, अंशहरः, वातहरम्' इत्यादि शब्दरूपों के सिद्धयर्थ दोनों ही व्याकरणों में 'अच्' प्रत्यय का विधान किया गया है । पाणिनि के सूत्र हैं - "हरतेरनुद्यमनेऽच् , वयसि च' (अ० ३।२।९, १०) । पाणिनीय दो सूत्रों के गौरव को छोड़कर प्राय: उभयत्र समानता ही है ।
[रूपसिद्धि]
१. कवचहरः क्षत्रियकुमारः । कवच + ह + अच् + सि । कवचं हरति । 'कवचम्' इस कर्म कारक के उपपद में रहने पर 'हञ् हरणे' (१५९६) धातु से प्रकृत सूत्र द्वारा 'अच्' प्रत्यय, गुण तथा विभक्तिकार्य ।
२. अस्थिहरः श्वा । अस्थि + ह + अच् + सि । अस्थीनि हरति । 'अस्थीनि' इस कर्म कारक के उपपद में रहने पर 'ह' धातु से 'अच्' प्रत्यय आदि कार्य पूर्ववत् ।
३. अंशहरो दायादः । अंश + ह + अच् + सि । अंशं हरति । “अशम्' के उपपद में हरने पर 'ह' धातु से 'अच्' प्रत्यय आदि कार्य पूर्ववत् ।
४. वातहरं तैलम् । वात + ह + अच् + सि । वातं हरति । 'वातम्' के पूर्वपद में रहने पर 'ह' धातु से 'अच्' प्रत्यय आदि कार्य पूर्ववत् ।।१०१६।
१०१७. आङि ताच्छील्ये [४।३।१२] [सूत्रार्थ
कर्म कारक के उपपद में रहने पर ताच्छील्य अर्थ के गम्यमान होने से 'आङ्' उपसर्गपूर्वक 'हज्' धातु से 'अच्' प्रत्यय होता है ।।१०१७/
[दु० वृ०]
कर्मण्युपपदे आङि ताच्छील्ये गम्यमाने हञोऽज् भवति । फलनिरपेक्षा प्रवृत्तिस्ताच्छील्यम् । पुष्पाण्याहर्तुं शीलमस्य पुष्पाहरो विद्याधरः । ताच्छील्य इति किम्? भाराहारः ||१०१७)
[क० च०] ___आङि । ताच्छील्य इति । स एवार्थः शीलं यस्य कर्तुस्तस्य भावस्ताच्छील्यमिति पदार्थः । निर्गलितार्थमाह - फलनिरपेक्षेति । ननु 'प्रयोजनमनुद्दिश्य, न मन्दोऽपि प्रवर्तते' तत्कथं फलनिरपेक्षा प्रवृत्तिः ? अवश्यं किञ्चिदपि फलमपेक्षते, सत्यमित्याह
- ये इति हेमकरः। प्रयोजनाभावेऽपि प्रवृत्तिर्दृश्यते। यथा गच्छतां जनानां तृणादिस्पर्श:, तद्वदनापीति तार्किकाः ।।१०१७)