SearchBrowseAboutContactDonate
Page Preview
Page 589
Loading...
Download File
Download File
Page Text
________________ चतुर्थे कृत्प्रत्ययाध्याये षष्ठः क्त्वादिपादः ५५१ [दु०वृ० ] अधिकरणेऽनधिकरणे च नाम्न्युपपदे बध्नातेर्णम् भवति संज्ञायां गम्यमानायाम्। क्रौञ्चे क्रौञ्चेन वा बन्धः क्रौञ्चबन्धं बन्धः । एवं मयूरिकाबन्धं बन्धः । अट्टालिकाबन्धं बन्धः । बन्धविशेषाणामियं सञ्ज्ञा ।। १३११ । [क०त०] सं०। अधिकृतेनाधिकरणेन चकारः सम्बध्यते । ततोऽनधिकरणे चेति वृत्तौ युक्तम्। अन्यथा सूत्रमपि व्यर्थं स्यात्, सामान्यत्वाद् वा तेनैव सिद्धत्वात् । बन्धविशेषाणामिति। भारतादिप्रणीतशास्त्रविहितानामिति बोध्यम् ॥ १३११ । [समीक्षा] 'क्रौञ्चबन्धम्, मयूरिकाबन्धम्' इन्यादि शब्दरूपों के सिद्ध्यर्थ कातन्त्रकार 'णम्' प्रत्यय और पाणिनि 'णमुल् ' प्रत्यय करते हैं। पाणिनि का सूत्र है - "सञ्ज्ञायाम्” (अ० ३।४।४२)। अतः उभयत्र समानता है। [रूपसिद्धि] १. क्रौञ्चबन्धं बन्धः । क्रौञ्च + बन्ध् + णम्+ सि । क्रौञ्चे क्रौञ्चेन वा बन्धः । 'क्रौञ्च' शब्द के उपपद में रहने पर 'बन्ध्' धातु से प्रकृत सूत्र द्वारा 'णम्' प्रत्यय तथा विभक्तिकार्य । २- ३. मयूरिकाबन्धम्। मयूरिका+बन्ध् + णम्+सि। अट्टालिकाबन्धम्। अट्टालिका+ बन्ध्+णम्+सि। ‘मयूरिका - अट्टालिका' शब्दों के उपपद में रहने पर 'बन्ध' धातु से 'णम्' प्रत्यय आदि कार्य पूर्ववत् ।। १३११ । कर्त्रीर्जीवपुरुषयोर्नशिवहिभ्याम् [ ४ । ६ । २७] १३१२. [सूत्रार्थ] कर्ता कारक वाले ‘जीव-पुरुष' शब्दों के उपपद में रहने पर नश् और वह् धातु से 'णम्' प्रत्यय होता है ।। १३१२। [दु०वृ० ] जीवपुरुषयोः कर्त्रीरुपपदयोर्नशिवहिभ्यां णम् भवति यथासङ्ख्यम् । जीवनाशं नष्टः । जीवो नष्ट इत्यर्थः । पुरुषवाहं वहति । पुरुषो वहतीत्यर्थः । कर्त्रोरिति किम् ? जीवेन नष्टः, पुरुषेणोढः।। १३१२ । [समीक्षा] ‘जीवनाशम्, पुरुषवाहम्' शब्दों के साधनार्थ कातन्त्रकार वे णम् प्रत्यय तथा पाणिनि ने णमुल् प्रत्यय किया है। पाणिनि का सूत्र है- "कर्त्रीर्जीवपुरुषयोर्नशिवहो: " (अं० ३।४।४३ ) । अतः उभयत्र प्राय; समानता ही है।
SR No.023091
Book TitleKatantra Vyakaranam Part 04
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2005
Total Pages824
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy