________________
चतुर्थे कृत्प्रत्ययाध्याये षष्ठः क्त्वादिपादः
५६९
[रूपसिद्धि]
१- ३. तिर्यक्कारम्, तिर्यक्कृत्य, तिर्यक कृत्वा गतः । 'तिर्यक' शब्द के उपपद में रहने पर 'डुकृञ् करणे' (७७) धातु से प्रकृत सूत्र द्वारा 'णम् - क्त्वा' प्रत्यय, ऋकार को वृद्धि, समासपक्ष में क्त्वा को यप् आदेश तथा विभक्तिकार्य ।। १३२८।
१३२९. स्वाङ्गे तसि [४।६।४४]
[सूत्रार्थ]
स्वाङ्ङ्गवाची तस्-प्रत्ययान्त शब्द के उपपद में रहने पर 'कृ' धातु से 'णम्' तथा 'क्त्वा' प्रत्यय होते हैं ।। १३२९ ।
[दु०वृ०]
स्वाङ्गसञ्ज्ञके तस्प्रत्ययान्ते उपपदे कृञो णम् भवति क्त्वा च । मुखतः कारम्, मुखतःकृत्य, मुखतः कृत्वा आस्ते । स्वाङ्ग इति किम् ? सर्वतः कृत्वा आस्ते । अव्ययाधिकाराद् मुखे तस्यतीति मुखतः कृत्वा गतः ।। १३२९ ।
[क०त०]
स्वाङ्गे ०। अर्थे मुखे तस्यतीति 'तसु दसु उत्क्षेपे' (३1५२) क्विप् । अर्थतः=मुखतः।।१३२९। [समीक्षा]
‘मुखत:कारम्, मुखतः कृत्वा' आदि शब्दों की सिद्धि उपर्युक्त की ही तरह की गई है। पाणिनि का सूत्र है- “स्वाङ्गे तस्प्रत्यये कृभ्वो; तूष्णीमि भुवः " (अ०३।४।६१,६३)। इस प्रकार सामान्यतया उभयत्र समानता ही परिलक्षित होती है।
[रूपसिद्धि]
१-३. मुखतःकारम्, मुखतः कृत्य, मुखतः कृत्वा आस्ते । 'मुखतः' शब्द के उपपद में रहने पर 'कृ' धातु से प्रकृत सूत्र द्वारा 'णम् - क्त्वा' प्रत्यय, ऋकार को वृद्धि, समास में क्त्वा को यप् तथा विभक्तिकार्य ।। १३२९।
१३३०. भुवस्तूष्णीमि च [ ४ । ६ । ४५ ]
[ सूत्रार्थ]
स्वाङ्गवाची तस्प्रत्ययान्त शब्द के तथा 'तूष्णीम्' शब्द के उपपद में रहने पर 'भू' धातु से 'णम्' तथा 'क्त्वा' प्रत्यय होते हैं ।। १३३०।
[दु०वृ० ]
स्वाङ्गसञ्ज्ञके तस्प्रत्ययान्ते 'तूष्णीम्' शब्दे चोपपदे भुवो णम् भवति क्त्वा च। मुखतोभावम्, मुखतो भूय, मुखतो भूत्वा आस्ते । तूष्णीम्भावम्, तूष्णीम्भूय, तूष्णीम्भूत्वा आस्ते! कथं नानाकारम्, नानाकृत्य, नाना कृत्वा भुङ्क्ते । विनाकारम्,