SearchBrowseAboutContactDonate
Page Preview
Page 607
Loading...
Download File
Download File
Page Text
________________ चतुर्थे कृत्प्रत्ययाध्याये षष्ठः क्त्वादिपादः ५६९ [रूपसिद्धि] १- ३. तिर्यक्कारम्, तिर्यक्कृत्य, तिर्यक कृत्वा गतः । 'तिर्यक' शब्द के उपपद में रहने पर 'डुकृञ् करणे' (७७) धातु से प्रकृत सूत्र द्वारा 'णम् - क्त्वा' प्रत्यय, ऋकार को वृद्धि, समासपक्ष में क्त्वा को यप् आदेश तथा विभक्तिकार्य ।। १३२८। १३२९. स्वाङ्गे तसि [४।६।४४] [सूत्रार्थ] स्वाङ्ङ्गवाची तस्-प्रत्ययान्त शब्द के उपपद में रहने पर 'कृ' धातु से 'णम्' तथा 'क्त्वा' प्रत्यय होते हैं ।। १३२९ । [दु०वृ०] स्वाङ्गसञ्ज्ञके तस्प्रत्ययान्ते उपपदे कृञो णम् भवति क्त्वा च । मुखतः कारम्, मुखतःकृत्य, मुखतः कृत्वा आस्ते । स्वाङ्ग इति किम् ? सर्वतः कृत्वा आस्ते । अव्ययाधिकाराद् मुखे तस्यतीति मुखतः कृत्वा गतः ।। १३२९ । [क०त०] स्वाङ्गे ०। अर्थे मुखे तस्यतीति 'तसु दसु उत्क्षेपे' (३1५२) क्विप् । अर्थतः=मुखतः।।१३२९। [समीक्षा] ‘मुखत:कारम्, मुखतः कृत्वा' आदि शब्दों की सिद्धि उपर्युक्त की ही तरह की गई है। पाणिनि का सूत्र है- “स्वाङ्गे तस्प्रत्यये कृभ्वो; तूष्णीमि भुवः " (अ०३।४।६१,६३)। इस प्रकार सामान्यतया उभयत्र समानता ही परिलक्षित होती है। [रूपसिद्धि] १-३. मुखतःकारम्, मुखतः कृत्य, मुखतः कृत्वा आस्ते । 'मुखतः' शब्द के उपपद में रहने पर 'कृ' धातु से प्रकृत सूत्र द्वारा 'णम् - क्त्वा' प्रत्यय, ऋकार को वृद्धि, समास में क्त्वा को यप् तथा विभक्तिकार्य ।। १३२९। १३३०. भुवस्तूष्णीमि च [ ४ । ६ । ४५ ] [ सूत्रार्थ] स्वाङ्गवाची तस्प्रत्ययान्त शब्द के तथा 'तूष्णीम्' शब्द के उपपद में रहने पर 'भू' धातु से 'णम्' तथा 'क्त्वा' प्रत्यय होते हैं ।। १३३०। [दु०वृ० ] स्वाङ्गसञ्ज्ञके तस्प्रत्ययान्ते 'तूष्णीम्' शब्दे चोपपदे भुवो णम् भवति क्त्वा च। मुखतोभावम्, मुखतो भूय, मुखतो भूत्वा आस्ते । तूष्णीम्भावम्, तूष्णीम्भूय, तूष्णीम्भूत्वा आस्ते! कथं नानाकारम्, नानाकृत्य, नाना कृत्वा भुङ्क्ते । विनाकारम्,
SR No.023091
Book TitleKatantra Vyakaranam Part 04
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2005
Total Pages824
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy