________________
।। श्रीः ।।
भूमिका
कातन्त्रकौमारकलापशब्दैर्यद् विश्रुतं भारतभूमिभागे । नेपालभूटानत्रिविष्टपादौ यद् गौरवं जैन-परम्परायाः ।। १ । यच्चान्ध्रदेशीयसभासुपूज्यश्चक्रे कृती पण्डितशर्ववर्मा । संक्षेपतश्चारुतयाल्पकाले लोकाभिधानस्य सुबोधनार्थम् ।। २ । तस्यैव सम्पादनकार्यजातं सार्धं समीक्षादिविधाभिराढ्यम् । श्रेयःसनाथाभ्युदयाय भूयात्
स्कन्दप्रभावात् समुपासकानाम् ।। ३ । 'वृत्ति-टीका-विवरणपञ्जिका-कलापचन्द्र' इति व्याख्याचतुष्टयोपेतस्य, सूत्रार्थरूपसिद्धि-विविधपरिशिष्ट-समीक्षासंवलितस्य च कातन्त्रव्याकरणस्य कृत्प्रत्ययाध्यायात्मकं चतुर्थभागं समुपस्थापयनिदानी महतीं मुदमनुभवामि। इदमवश्यमवगन्तव्यं यत् पाणिनीयव्याकरणे महाभाष्य-काशिकावृत्ति-न्यास-पदमञ्जरीति ग्रन्थचतुष्टयस्य यन्महत्त्वमङ्गीक्रियते समीक्षकैस्तदेव महत्त्वं कातन्त्रव्याकरणे दुर्गवृत्तेर्दुर्गटीकायास्त्रिलोचनदासीयविवरणपञ्जिकाया: सुषेणविद्याभूषणकृतकलापचन्द्रस्य चाप्यसन्दिग्धं स्वीक्रियते। यत्रांशे कलापचन्द्रटीका नोपलभ्यते तत्र 'कृत्-शिरोमणि' इत्यपरपर्याया रघुनन्दनभट्टाचार्यशिरोमणिप्रणीता कलापतत्त्वार्णवाख्या व्याख्या संगृहीता प्रकृते षष्ठे खण्डे।
इदमप्यवगन्तव्यं यत् २।२।९० तमे दिनाङ्के या प्रकाशनयोजना मया सम्पूर्णानन्द-संस्कृतविश्वविद्यालये प्रस्तुता, यस्या अपेक्षितं स्पष्टीकरणं च २०/ ६/९४ तमे दिनाङ्के कृतमासीत्, सा ५/७/१९९६ तमे दिनाङ्के विश्वविद्यालयेन स्वीकृता, साम्प्रतमस्य चतुर्थभागस्य प्रकाशनेन परिपूर्णतां प्राप्नोति। इतः पूर्वं १९९७ तमे यीशवीयवत्सरे सन्धिप्रकरणात्मकः प्रथमो भागः, १९९८ तमे यीशवीयवत्सरे नामचतुष्टयाध्यायात्मकद्वितीयभागस्य प्रथमखण्डम्, १९९९ तमे