________________
५०४
कातन्त्रव्याकरणम्
[दु० वृ०]
व्यञ्जनान्ताच्च धात्तो_पवादो घञ् भवति। लिखन्त्यस्मित्रिति लेखः। विदन्त्यस्मिन्निति वेदः। अपमृजन्त्यनेनेति अपामार्गः। ह्रस्वस्य दीर्घता। आचरन्त्यस्मिन्निति आचारः। एवम् आचाम:। चकाराद् अध्यायः, न्यायः, उद्याव:, संहारः, आधार:। आहरन्त्यस्मिन्निति आहारः, आधाय इति च।।१२७१।
[वि० प०]
व्यञ्जना०। ह्रस्वस्य दीर्घता इति। उपसर्गस्येत्यर्थः। मृजेस्तु "मजों मार्जि:" (३।८।२३) इत्यस्त्येव। चकारादिति। करणाधिकरणयोरेवेति न सिध्यतीति चकार उच्यते।।१२७१।
[समीक्षा]
'वेदः, अपामार्गः' इत्यादि शब्दों के सिद्ध्यर्थ दोनों ही आचार्यों ने 'घञ्' प्रत्यय का विधान किया है। पाणिनि का सूत्र है – “हलश्च'' (अ०३।३।१२१)। इस प्रकार उभयत्र पूर्ण समानता ही है। यह ज्ञातव्य है कि प्रत्याहार-प्रक्रिया तथा कृत्रिमता के पक्षधर पाणिनि ने व्यञ्जन वर्णों का बोध 'हल्' प्रत्याहार से कराया है, परन्तु लोकव्यवहार एवं स्वाभाविकता के संपोषक कातन्त्रकार ने 'व्यञ्जन' संज्ञाशब्द का ही व्यवहार किया है।
[रूपसिद्धि]
१-१२. लेखः। लिख + घञ् + सि। लिखन्त्यस्मिन् । वेदः। विद् + घञ् + सि। विदन्त्यस्मिन् । अपामार्गः। अप - मृज् + घञ् - सि। अपमृजन्त्यनेन। आचारः। आङ् - चर् + घञ् - सि। आचरन्त्यस्मिन् । आचामः। आङ् + चम् - घञ् + सि। अध्यायः। अधि + इङ् - घञ् - सि। न्यायः। नि + इण् + घञ् - सि। उद्यावः। उद् + यु - घञ् + सि। संहारः। सम् + ह + घञ् + सि। आधारः। आङ् - धृ + घञ् - सि। आहारः। आङ् + ह + घञ् + सि। आहरन्त्यस्मिन् । आधायः। आङ् + धा + घञ् + सि। ‘लिख्' इत्यादि धातुओं से 'करण - अधिकरण' अर्थों में ‘घञ्' प्रत्यय, लघूपध गुण, वृद्धि, उपसर्ग को दीर्घ तथा विभक्तिकार्य।।१२७१।
१२७२. उदकोऽनुदके [४।५।१००] [सूत्रार्थ
अनुदक के विषय में उत् - पूर्वक 'अन्च्' धातु से घञ्प्रत्ययान्त 'उदक' शब्द निपातन से सिद्ध होता है।।१२७२।।
[दु० वृ०]
उदञ्चतेर्घत्रि 'उदङ्क' इति निपात्यतेऽनुदकविषये। ऊर्ध्वमञ्चन्त्यनेनेति उदङ्कः, घृतोदङ्कः। अनुदक इति किम्? उदकोदञ्चनः। घे तु अविशेषाद् युट्।।१२७२।