________________
५०३
चतुर्थे कृदध्याये पञ्चमो घञादिपादः (अ० ३।३।११९)। अत: उभयत्र समानता ही कही जाएगी।
[रूपसिद्धि]
१-८. गोचरः। गो + चर् + घ + सि। गावश्चरन्त्यस्मिन् । सञ्चरः। सम् + चर् + घ + सि। सञ्चरन्त्यस्मिन् । वहः। वह + घ + सि। वहन्त्यनेन । व्रजः। व्रज् + घ + सि। व्रजन्त्यस्मिन् । व्यजः। वि + अज् + घ + सि। व्यजन्त्यनेन। क्रमः। क्रम् + घ + सि। क्रामन्त्यनेन। आपणः। आङ् + पण + घ + सि। आपणायन्तेऽस्मिन् । निगमः। नि + गम् + घ + सि। निगच्छन्त्यनेन। 'चर् - व्रज्' इत्यादि धातुओं से 'घ' प्रत्यय तथा विभक्तिकार्य।।१२६९।
१२७०. अवे तृस्त्रोर्घञ् [४।५।९८] [सूत्रार्थ
'अव' उपसर्ग के उपपद में रहने पर 'तृ - स्तृ' धातुओं से 'घञ्' प्रत्यय होता है।।१२७०।
[दु० वृ०]
'अव' -उपपदे तृ - स्तृभ्यां घञ् भवति। घापवादः। अवतरन्त्यनेनास्मिन्निति वा अवतारः। अवस्तृणन्त्यनेनास्मिन्निति वा अवस्तारः।।१२७०।
[वि० प०]
अवे०। "अकर्तरि च कारके संज्ञायाम्" (४।५।४) इति सामान्येन घन सिद्ध एव किमनेनेति ? न देश्यम् । इह हि स्वरान्तादल स्यात् । तदुक्तं दीर्घादलेवेति। तमपि बाधित्वा करणाधिकरणयोर्विशेषविहितः पुंसि संज्ञायां घप्रत्यय: स्यात् । अतस्तदपवादोऽयमारभ्यते इत्याह - घापवादः। एवमुत्तरत्रापीत्यादि।।१२७०।
[समीक्षा
'अवतारः, अवस्तारः' शब्दरूपों की सिद्धि दोनों ही व्याकरणों में 'घञ्' प्रत्यय से की गई है। पाणिनि का सूत्र है – “अवे तृस्त्रोर्घञ्'' (अ० ३।३।१२०)। इस प्रकार उभयत्र पूर्ण समानता ही है।
[रूपसिद्धि]
१-२. अवतारः। अव + तृ + घञ् + सि। अवतरन्त्यनेनास्मिन्निति वा। अवस्तारः। अव + स्तृ + घञ् + सि। अवस्तृणन्त्यनेनास्मिन्निति वा। 'अव' पूर्वक 'तृ - स्तृ' धातुओं से 'घञ्' प्रत्यय, 'घ् - ज्' अनुबन्धों का प्रयोगाभाव, 'ऋ' की वृद्धि तथा विभक्तिकार्य।।१२७०।
१२७१. व्यञ्जनाच्च [४।५।९९] [सूत्रार्थ व्यञ्जनान्त धातुओं से 'घञ्' प्रत्यय होता है।।१२७१।