________________
चतुर्थे कृदध्याये पञ्चमो घञादिपादः
न होने से उसकी कोई आवश्यकता नहीं रह जाती। इस दृष्टि से समानता होने पर भी 'वन्दना, वेदना, घट्टना' की सिद्धि कातन्त्रकार ने साक्षात् की है, जबकि पाणिनीय व्याकरण में उनकी सिद्धि के लिए वार्त्तिकसूत्र बनाया गया है। “घट्टिवन्दिविदिभ्य
उपसंख्यानम्” (अ०३ | ३|१०७
वा०)। अतः यहाँ कातन्त्रीय उत्कर्ष सिद्ध है।
-
[रूपसिद्धि]
१-७. ईषणा । ईष् + यु - अन + आ +
आ + सि। उपासना । उप + आस् + यु अन + आ + सि। वेदना । विद् + यु - अन
सि। कारणा । कृ
इन् + यु
-
अन + आ + सि। घट्टना घट्ट + इन्+ यु
अन + आ + सि। 'ईष् श्रन्थ्' इत्यादि धातुओं से प्रकृत सूत्र द्वारा 'यु' प्रत्यय, 'अन' आदेश, स्त्रीलिङ्ग में 'आ' प्रत्यय तथा
विभक्तिकार्य ॥१२५७/
हैं ।। १२५८।
-
-
अन
[सूत्रार्थ]
स्त्रीलिङ्ग तथा भाव अर्थ में 'कीर्ति
-
-
सि। श्रन्थना। श्रन्थ् + यु
सि। वन्दना ।
अन आ
१२५८. कीर्तीषोः क्तिश्च [४।५।८६ ]
-
-
+ आ +
+
-
,
-
वन्द्
+
४९३
[दृ० वृ०]
कीर्तयतेरिषेश्च क्तिर्भवति युश्च । कीर्त्तिः, संकीर्तना । 'इष गतौ' (३।१६), 'इष आभीक्ष्ण्ये' (८।४५) वा - अन्विष्टिः, अन्वेषणा । परीष्टिः पर्येषणा। 'इषु इच्छायाम्' (५/७० ) इति मानुबन्धः इष्टिः ।। १२५८। [क० च० ]
कीर्ती० । 'इषु इच्छायाम्' (५/७०) इति यद्यप्यनुबन्धकृल्लाक्षणिकत्वं नास्तीति तथाप्यत्राङ्गीक्रियते। यथा 'क्षिष् हिंसायाम्' (८।३० ) इति लाक्षणिकत्वादित्युक्तम् ।। १२५८।
अन -
+
यु.
इष्' धातुओं से 'क्ति-यु' प्रत्यय होते
[समीक्षा]
'कीर्त्तिः, संकीर्तना' इत्यादि शब्दरूपों की सिद्धि कातन्त्रकार ने 'क्ति-यु' प्रत्ययों से की है, जबकि पाणिनि ने एतदर्थ 'क्तिन् - युच्' प्रत्यय किए हैं - "ण्यासश्रन्थो युच्” (अ०३।३।१०७) । ' अन्वेषणा अन्विष्टि: ' शब्द वार्त्तिककार ने सिद्ध किए हैं “इषेरनिच्छार्थस्य युज् वक्तव्यः " (अ०३।३।१०७ - वा० ) । इस प्रकार कातन्त्रीय उत्कर्ष सिद्ध होता है।
[रूपसिद्धि]
+
१-६. कीर्त्तिः। कृत् + इन् + क्ति + सि। संकीर्तना। सम् + कृत् + इन् आ + सि। अन्विष्टिः। अनु + इष् + क्ति + सि। अन्वेषणा। अनु + इष्
+
+
यु