SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ चातुर्थे कृत्प्रत्ययाध्याये द्वितीयो धातुपादः १९७ शब्दों की सिद्धि की है । अनुबन्धों की योजना अपने अपने व्याकरण की प्रक्रिया के अनुसार की गई है । सामान्यतया उभयत्र समानता है। [विशेष वचन] १. उपचाराद् ऋत्विग्विशेषेऽपि वर्तते (दु० वृ०)। २. सामिधेन्यध्ययनयोगाद् ऋत्विजोऽपि भण्यन्ते इत्यर्थः (दु० टी०)। ३. सामिधेनीशब्द: ऋग्विशेषस्य वाचकः (वि० प०)। । [रूपसिद्धि] १. पाय्यं मानम् । पा + घ्यण् + सि। 'पा पाने; पा रक्षणे' (१।२६४,२।२१) धातु से प्रकृत सूत्र द्वारा 'घ्यण' प्रत्यय, "आयिरिच्यादन्तानाम्' (३।६।२०) से आकार को 'आय' आदेश तथा विभक्तिकार्य । यान अर्थ से अन्यत्र ‘पेयम्' शब्दरूप। २. धाय्या सामिधेनी। धा + घ्यण् + आ + सि। 'डु धाञ् धारणपोषणयोः' (२।८५) धातु से 'घ्यण' प्रत्यय आदि कार्य प्रायः पूर्ववत् ।।९७७। ९७८. प्राङोर्नियोऽसम्मतानित्ययोः स्वरवत् [४।२।३९] [सूत्रार्थ असम्मत तथा अनित्य अर्थ की विवक्षा में 'प्र-आङ्' उपसर्गपूर्वक 'नी' (णीञ् प्रापणे १।६००) धातु से घ्यण् प्रत्यय होता है और उसका स्वरवद्भाव भी होता है।।९७८। [दु० वृ०] प्राङोरुपपदयोर्नियो धातोरसम्मतानित्ययोरर्थयोर्यथासंख्यं घ्यण भवति, स च स्वरवत् । प्रणाय्यश्चौरः, असम्मत इत्यर्थः। आनाय्यो दक्षिणाग्निः। यो गार्हपत्यादानीय प्रणीयते स चानित्यो रूढितः सिद्धः। कथं ज्येष्ठाय पुत्राय पिता ब्रह्म ब्रूयात् प्रणाय्याय चान्तेवासिने इति ? अन्यत्रापीति वचनात् ।।९७८। [दु० टी०] ___प्राडोः। सम्मतोऽभिमतस्ततोऽन्योऽसम्मत इत्यर्थः। त्रयोऽग्नयः-गार्हपत्यो दक्षिणाग्निराहवनीय इति। तत्र गार्हपत्योऽरणिनिर्मन्थनानित्यो भवति, न तस्यानाय्य इति व्यपदेशः, इतरौ तु कादाचित्को गार्हपत्यादुद्भूतौ वैश्यकुलाद् भ्राष्ट्राद् वा क्रियाविशेषापेक्षयाऽनियतयोनी, तत्र सूत्रकारेण न कश्चिद् विशेष उपात्त इति। पदकारः कथयति-दक्षिणाग्निरिति वक्तव्यम्। गार्हपत्याधुपलक्षणं गार्हपत्यादेरिति भावः। स चेत्यादि न वक्तव्यम्, रूढितः रूढिवशाल्लभ्यते इत्यर्थः। श्लोकवार्तिककारस्तु-एकयोनाविति वक्तव्यम् इत्यपरं विषयं दर्शयति। एकयोनित्वं चाहवनीयेन सहान्यत्र दक्षिणाग्नेरानेय इति भवति। आनाय्यो गोधुगिति तु केषाञ्चिदुदाहरणं तेऽनित्यपर्यायमेव नान्यं मन्यन्ते। कथमित्यादि। ज्योष्ठेन प्रशस्योन पुत्रेण
SR No.023091
Book TitleKatantra Vyakaranam Part 04
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2005
Total Pages824
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy