SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ ११६ कातन्त्रव्याकरणम् [दु० वृ०] स्यन्देर्घञि ‘स्यदः' इति दीर्घाभावो निपात्यते वेगेऽर्थे। स्यदः। अवोदहिमश्रथप्रश्रथाश्च निपातयितव्याः। अवपूर्वस्य उन्दे:-अवोदः। हिमपूर्वस्य च श्रन्थ:-हिमश्रथ:, प्रश्रथः।।९२०। [दु० टी०] स्यद०। वेगेऽभिधेये इत्यर्थ:। वेग इति किम् ? तैलस्यन्दः, घृतस्यन्दः। हिमश्रथादयो हि छान्दसा इति नैयासिकानां मतम् । तदिह प्रमाणम्, मतान्तरं वृत्तौ दर्शितमिति भावः।।९२०। [वि० प०] स्यदः। अवोद इत्यादि। मतान्तरमिदम् । एते हि छान्दसा इति नैयासिकास्तदिह प्रमाणमिति।।९२०॥ [क० च०] स्यद०। दीर्घाभाव इति। ननु ‘स्यदः' इति द्वौ निपातनीयौ नलोपो दीर्घाभावश्च। नहि घञि नलोपार्थं सूत्रान्तरमस्ति? सत्यम् । दीर्घाभावो मुख्यत्वेन निपातनीयः। 'स्यन्देर्जवे' इत्युक्तेऽपि लोपस्य सिद्धत्वात्, अतो दीर्घाभाव इत्युक्तम्। यद् वा दीर्घाभावग्रहणेन नलोपमपि उक्तवान् इति। अन्यथा यदि नलोपो नास्ति, तदाऽनपधत्वाद् दीर्घोऽपि नास्ति। कुतस्तस्याभाव इति वक्तुमुचितम् इत्यध्याहारेणान्वय इति केचित् ।।९२०। [समीक्षा] 'स्यदः, गोस्यदः, अश्वस्यदः' आदि शब्दरूपों के सिद्ध्यर्थ नलोप दोनों ही व्याकरणों में निपातन से विहित है। पाणिनि का सूत्र है- “स्यदो जवे'' (अ०६।४।२८)। अत: उभयत्र समानता ही है। [विशेष वचन] १. हिमश्रथादयो हि छान्दसा इति नैयासिकानां मतम् (दु०टी०;वि०प०)। [रूपसिद्धि] १. स्यदः। स्यन्द् + घञ् + सि। ‘स्यन्दू स्रवणे' (१।४८७) धातु से घञ् प्रत्यय, 'घ् - ञ्' अनुबन्धों का प्रयोगाभाव, नलोप, दीर्घाभाव तथा विभक्तिकार्य।।९२०। ९२१. रन्जे वकरणयोः [४।१।६६] [सूत्रार्थ) भाव तथा करण अर्थ में विहित 'घञ्' प्रत्यय के परे रहते 'रन्ज रागे' (१।६०५) धातुघटित पञ्चम वर्ण नकार का लोप होता है।।९२१। [दु० वृ०] रन्जे वकरणयोर्विहिते घञि पञ्चमो लोप्यो भवति। रञ्जनं रागः। रज्यतेऽनेनेति रागः। भावकरणयोरिति किम् ? रजत्यस्मिन्निति रङ्गः।।९२१।
SR No.023091
Book TitleKatantra Vyakaranam Part 04
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2005
Total Pages824
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy