________________
साम्य
साम्य
परिशिष्टम्-३
६९५ १८५. का० ललाटे तपः
४।३।३५ खश् प्रत्यय
साम्य पा० असूर्यललाटयोद्देशितपोः ३।२।३६ खश् प्रत्यय
साम्य १८६. का० मितनखपरिमाणेषु पच: ४।३।३६ खश् प्रत्यय
लाघव पा० परिमाणे पच:, मितनखे च। ३।२।३३,३४ खश् प्रत्यय
गौरव १८७. का० कूल उद्जोद्वहो:
४।३।३७ खश् प्रत्यय
साम्य पा० उदि कूले रुजिवहोः ३।२।३१ खश् प्रत्यय
साम्य १८८. काल वहलिहा_लिहपरन्तपेरम्मदाश्च ४।३।३८ निपातनविधि
पा० वहाभ्रे लिहः, उग्रम्पश्ये०, द्विषत्परयोस्तापे:३।२।३२,३७,३८ निपातनादि का० वदेः ख: प्रियवशयोः ४।३।३९ ख-प्रत्यय
साम्य पा० प्रियवशे वदः खच्. ३।२।३८ खच् प्रत्यय १९०. का० सर्वकूलाभ्रकरीषेषु कष: ४।३।४० ख-प्रत्यय
साम्य पा० सर्वकूलाभ्रकरीषेषु कष: ३।२।४२ खच्-प्रत्यय
साम्य १९१. का भयर्तिमेघेषु कृत्रः
४।३।४१ ख-प्रत्यय
साम्य पा० मेघर्तिभयेषु कृत्रः ४।३।४१ ख-प्रत्यय
साम्य १९२. का० क्षेमप्रियमद्रेष्वण च
४।३१४२ ख-अण् प्रत्यय साम्य पा० क्षेमप्रियमद्रेऽण् च
३।२।४४ खच्-अण् प्रत्यय साम्य १९३. का० भावकरणयोस्त्वाशिते भुवः ४।३।४३ । ख-प्रत्यय
साम्य पा० आशिते भुव: करणभावयोः ३।२।४५ खच् प्रत्यय १९४. का० नाम्नि तृभृवृजिधारितपिदमिसहां संज्ञायाम् ४।३।४४ खच् प्रत्यय पा० संज्ञायां भृतृवृजिधारिसहितपिदमः ३।२।४६ ख-प्रत्यय
साम्य १९५. का० गमश्च
४।३।४५ ख-प्रत्यय
साम्य पा० गमश्च
३।२।४७ खच् प्रत्यय उरोविहायसोरुरविहौ च ४।३।४६ ख- प्रत्यय आदि उत्कर्ष पा० गमश्च, उरसो लोपश्च, डे च विहायसो० ३।२।४७,४८-४ खच् प्रत्ययादि अपकर्ष १९७. का० डोऽसज्ञायामपि
४।३।४७ ड-प्रत्ययादि पा० अन्तात्यन्ताध्वदूरपारसर्वानन्तेषु ड: ३।२।४८ ड-प्रत्ययादि १९८. का० विहङ्गतुरङ्गभुजङ्गाश्च । ४।३।४८ निपातनविधि उत्कर्ष पा० खच्च डिद् वा वक्तव्यः ३।२।३८-वा० डिद्वद्भाव
अपकर्ष १९९. का० अन्यतोऽपि च
४।३।४९ ड-प्रत्यय पा० गिरौ डश्छन्दसि,डप्रकरणे० ३।२।४८-वा० ड-प्रत्ययादि
अपकर्ष २००. का. हन्तेः कर्मण्याशीर्गत्योः ४।३।५० ड-प्रत्यय पा० आशिषि हनः, कर्मणि समि च ३।२।४९-वा० ड-प्रत्यय
अपकर्ष २०१. का० अपात् क्लेशतमसो: ४।३।५१ ड- प्रत्यय
साम्य पा० अपे क्लेशतमसोः ३।२।५० ड-प्रत्यय
साम्य
साम्य
साम्य
साम्य
१९६. का०
उत्कर्ष अपकर्ष
उत्कर्ष
उत्कर्ष