________________
६७५
परिशिष्टम्-२ १२६. खञ्जेराक: १२७. खण्डेर्गक १२८. खजिकृपिमसिपिञ्जादिभ्य ऊरोलौ १२९. खलेरतिक: १३०. खलेरीनश्च १३१. गण्डिमण्डिभ्यां झच् १३२. गमेरिनिः १३३. गमेर्गः १३४. गमेडों: १३५. गमेश्छो मलुक् च १३६. गृनाम्युपधाच्च क्वि: १३७. ग्रसेरा च १३८. ग्लानुदिभ्यां डौः १३९. धर्मसीमग्रीष्माधमाः १४०. घुणेोरः १४१. घृसिदूभ्यः क्तः १४२. चटिवटिकटिभ्य उश्च १४३. चतिकटशृवृञ्भ्य० १४४. चतेर्वार् १४५. चन्द्रे माते: १४६. चरेरमः १४७. चिमिदिभ्यां त्रक् १४८. छव्यादयश्च १४९. छादेर्नश्च दात् पूर्वः १५०. छित्वरादय: १५१. जटामर्कटौ १५२. जच्चादयश्च १५३. जनिमनिदसिभ्यो युः १५४. जनेर्घः १५५. जर्ततातपलित० १५६. जलेर्मञ् १५७. जिविशिवसिभासि०
३।३९ ५।५२ ३।६० ६।२९ ६७ ३११६ ४।४७ ४।१९ २।२८ ५।१८ ३।१५ ११५४ २।२९ १५६ ४।३८ २।६७ ६५० २।४८ ४|४६ ४/५७ ५।२७ ४|४० ३।३८ ४६५ २।५० ३१५८ ३६६ ४।१
४॥२०
२।६८
६।६१ ३११७