SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ चतुर्थे कृत्प्रत्ययाध्याये तृतीयः कर्मादिपादः 1 भू + ३-१४. पलितम्भविष्णुः, पलितम्भावुकः । पलित + भू + खिष्णु-खुकञ् सि। अपलितः पलितो भवति । प्रियम्भविष्णुः प्रियम्भावुकः । प्रिय भू + खिष्णुखुकञ् + सि । अप्रियः प्रियो भवति । अन्धम्भविष्णुः, अन्धम्भावुकः । अन्ध + 1 खिष्णु + खुकञ् + सि। अनन्धः अन्धो भवति । स्थूलम्भविष्णुः, स्थूलम्भावुकः । स्थूल भू + खिष्णुखुकञ् + सि। अस्थूलः स्थूलो भवति । सुभगम्भविष्णुः, सुभगम्भावुकः सुभग भू + खिष्णुखुकञ् + सि । असुभगः सुभगो भवति । आढ्यम्भविष्णुः, आढ्यम्भावुकः । आढ्य आढ्यो भवति । प्रक्रिया पूर्ववत् ॥ १०६३। + + + भू + खिष्णु - खुकञ् + सि । अनाढ्य १०६४. भजो विण् [४।३।५९] " - + [ सूत्रार्थ ] कर्म कारक के उपपद में रहने पर 'भज सेवायाम् ' (१।६०४) धातु से 'विण्' प्रत्यय होता है ।। १०६४। [दु० वृ०] कर्मण्युपपदे भजो विण् भवति । अर्द्धभाक् पादभाक् । उपसर्गेऽपि केचित् अर्द्धप्रभाक् ।।१०६४/ [क० च० ] भजो ० ० । 'विशेषातिदिष्टः प्रकृतं न बाधते' (का० परि० १९ ) इति न्यायात् कर्मणीति लब्धं विशेषणविशेष्यभावस्य प्रयोक्तुरायत्तत्त्वादिति सागरः || १०६४। २८७ - + [समीक्षा] 'अर्द्धभाक्, पादभाक्' इत्यादि शब्दरूपों के सिद्ध्यर्थ दोनों ही आचार्यों ने समान प्रत्यय किए हैं । अन्तर यह है कि 'विण्' प्रत्यय में णकारानुबन्ध की योजना कातन्त्रकार अन्त में करते हैं, जब कि पाणिनि ने इसे प्रारम्भ में पढ़ा है 'ण्वि' । पाणिनि का सूत्र है “भजो ण्विः” (अ० ३।२।६२ ) । अत: उभयत्र समानता ही है । - [रूपसिद्धि] १. अर्द्धभाक् । अर्ध + भज् + विण् + सि । अर्द्ध भजति । 'अर्द्ध' शब्द के उपपद में रहने पर ‘भज सेवायाम् ' (१।६०४) धातु से प्रकृत सूत्र द्वारा 'विण्' प्रत्यय, “अस्योपधाया दीर्घो वृद्धिर्नामिनामिनिचट्सु " (३।६।५) से उपधागत अकार को दीर्घ, 'विण्' का लोप तथा विभक्तिकार्य । २- ३. पादभाक्। पाद + भज् + विण् + सि । पादं भजति । अर्धप्रभाक् । अर्ध + प्र + भज् + सि । अर्द्ध प्रभजति । अन्य सभी प्रक्रिया पूर्ववत् ॥ १०६४।
SR No.023091
Book TitleKatantra Vyakaranam Part 04
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2005
Total Pages824
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy