________________
चतुर्थे कृत्प्रत्ययाध्याये प्रथमः सिद्धिपादः
१२५
[विशेष वचन ]
१. केचिदिच्छन्ति केचिन्नेच्छन्ति, तदिह प्रमाणमित्यर्थः (वि० प० ) ।
[रूपसिद्धि]
१. प्रखाय-प्रखन्य। प्र + खन् + यप् + सि। 'प्र' उपसर्गपूर्वक 'खनु अवदारणे' (१।५८४) धातु से 'क्त्वा' प्रत्यय, यबादेश, प्रकृत सूत्र द्वारा वैकल्पिक नकार को आकार तथा विभक्तिकार्य।
२. प्रसाय- प्रसत्य । प्र + सन् + क्त्वा-यप् + सि। ‘प्र' उपसर्गपूर्वक ' षणु दाने' (७।२) धातु से क्त्वा-यप्, प्रकृत सूत्र से वैकल्पिक नकार को आकार तथा विभक्तिकार्य।
-
३. प्रजाय - प्रजन्य प्र
जन् + क्त्वा यप् + सि। ‘प्र’ उपसर्गपूर्वक 'जनी प्रादुर्भावे' (३।९४) धातु से क्त्वा आदि कार्य पूर्ववत् ।
४. खायते - खन्यते । खन् + यण् + ते। 'खनु अवदारणे' (१।५८४) धातु से कर्म अर्थ में आत्मनेपदसंज्ञक 'ते' प्रत्यय, “सार्वधातुके यण्” (३।२।३१ ) से 'यण् ' प्रत्यय तथा प्रकृत सूत्र से वैकल्पिक नकार को आकार ।
५. चाखायते- चंखन्यते । खन् + चेक्रीयित-य+ते । पुनः पुनः खनति । 'खनु' धातु से क्रियासमभिहार अर्थ में “ धातोर्यशब्दश्चेक्रीयितं क्रियासमभिहारे" ( ३।२।१४) से 'य' प्रत्यय, द्विर्वचनादि, प्रकृत सूत्र से वैकल्पिक नकार को आकार तथा विभक्तिकार्य।।९२७/
९२८. सनस्तिकि वा [ ४ । १।७३]
[सूत्रार्थ]
आशीः अर्थ में होने वाले 'तिक्' प्रत्यय के परे रहते सन्धातुघटित पञ्चम वर्ण नकार को आकारादेश विकल्प से होता है । । ९२८ ।
[दु० वृ० ]
'सनोतेस्तिकि परे पञ्चमस्याकारो भवति वा सनुतात्, सातिः, पुनर्वावचनाल्लोपश्च सतिः ।। ९२८ । [दु० टी०]
सन० । सन्तिरिति । "न तिकि दीर्घश्च" (४|१|६२ ) इति प्रतिषेधात् "पञ्चमोपधाया धुटि चागुणे" (४।१।५५ ) इति दीर्घो न भवतीति । पुनरित्यादि । "ये वा' (४।१।७२) इत्यतो वाग्रहणमनुवर्तते । यत् पुनर्वाग्रहणं तेन लोपमनुवर्त्य विकल्पयतीति पञ्चमलोपो विभाषया भवतीत्यर्थः । सान्तिरिति । 'षण सम्भक्तौ ' (१।१५५ ) इत्यस्य भवतीति । अन्य आह— 'निरनुबन्धग्रहणे न सानुबन्धकस्य' (का० परि० ४८) इति भौवादिकस्यैव ग्रहणम्, रूढित्वाद् यादृशस्यैव व्यवस्था, यथा पूर्वस्मिन् योगे गां सनोति गोषाः, सणोरभिधानम् ॥९२८।
सन्तिः ।