SearchBrowseAboutContactDonate
Page Preview
Page 544
Loading...
Download File
Download File
Page Text
________________ ५०६ कातन्त्रव्याकरणम् धातोः खल् भवति भावे कर्मणि च । ईषदनायासेन क्रियते ईषत्करः कटो भवता । दुःखेनानायासेन क्रियते-दुष्करः । सुखेनानायासेन क्रियते सुकरः । कृच्छ्राकृच्छ्रार्थेष्विति किम् ? ईषल्लभ्यं धनम् कृपणान्मनागित्यर्थः ।। १२७४ । [वि० प० ] ईषत्॰। करणाधिकरणयोरिति निवृत्तम् । 'भावकर्मणोः कृत्यक्तखलर्थाः” (४।६।४७) इति । खलोऽर्थान्तरे विधानात् । ईषद् इत्यस्य विवरणं यत्नेनानायासेन सुखेनेत्यर्थः।। १२७४। [समीक्षा] 'ईषत्करः, सुकर:' इत्यादि शब्दों को दोनों ही व्याकरणों में 'खल' प्रत्यय से सिद्ध किया गया है। पाणिनि का सूत्र है - "ईषदुः सुषु कृच्छ्राकृच्छ्रार्थेषु खत्" (अ०३ । ३ । १२६)। अतः उभयत्र पूर्ण समानता ही है। → [रूपसिद्धि] १ - ३. ईषत्करः कटो भवता । ईषत् कृ + खल् सि। ईषदनायासेन क्रियते । दुष्करः। दुस् - कृ - खल् - सि । दुःखेनानायासेन क्रियते । सुकरः। सु - कृ - खल् सि। सुखेनानायासेन क्रियते । 'ईषद् दुस् सु' के उपपद में रहने पर 'कृ' धातु से 'खल्' प्रत्यय, 'ख् - ल् अनुबन्धों का प्रयोगाभाव, ऋ को गुण तथा विभक्तिकार्य।।१२७४। - " - - + १२७५. कर्तृकर्मणोश्च भूकूञोः [ ४।५ । १०३ ] [ सूत्रार्थ] कर्तृ - कर्म-वाच्य में 'कृच्छ्र - अकृच्छ्र' अर्थों में 'ईषद् दुस् सु' के उपपद में रहने पर ‘भू - कृञ्' धातुओं से 'खल्' प्रत्यय होता है ।। १२७५ । - - [दु० वृ० ] ईषदादिषु कृच्छ्राकृच्छ्रार्थेषूपपदेषु कर्तृकर्मणोश्च भूकृञोः खल् भवति यथासङ्ख्यम्। खानुबन्धबलात् कर्तृकर्मणोरेवानन्तर्यम् । ईषदाढ्येन भूयते ईषदाढ्यम्भवं भवता, दुराढ्यम्भवम् । ईषदनायासेनाढ्यं क्रियते इति ईषदाढ्यम्भवो भवान् । यदा तु ईषदाढ्य एव सन् किञ्चित् क्रियते तदा न भवति । करोतेरिहाभूतप्रादुर्भावार्थत्वात् । यथासङ्ख्यात्ईषदादयोऽनुभूयते इत्यत्र न स्यात् ।।१२७५। [दु० टी० ] कर्तृ० | यदेत्यादि । किञ्चिदित्यनेन बहिरङ्गता कथ्यते, अभूतप्रादुर्भावस्यान्तरङ्गतेति । अन्य आह अभूततद्भाव एवाभिधानाद् अभूततद्भावप्रादुर्भावयोश्च भेदः कथित एव ।। १२७५ । [वि० प० ] कर्तृ॰। इह चकारादीषदादयः कर्तृकर्मणी च युगपदेवोपपदम्, तत्र च
SR No.023091
Book TitleKatantra Vyakaranam Part 04
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2005
Total Pages824
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy