________________
चतुर्थे कृत्प्रत्ययाध्याये प्रथमः सिद्धिपादः
बृंहबृह्योरमी साध्या बृंहबर्हादयो यदि । तदा सूत्रेण वैयर्थ्यं न बर्हा भावके स्त्रियाम् । । इति । किन्तु अस्य मतेऽनिटीत्यनर्थकं न सूत्रम् ।।९२३। [समीक्षा]
११९
'बृन्ह्' धातु के शब्दरूप 'बर्हकः, बर्हणम्' आदि के सिद्ध्यर्थ उपधासंज्ञक नकार का लोप करना आवश्यक होता है। इसका कातन्त्रकार तो साक्षात् सूत्रनिर्देश करके सुगमता प्रस्तुत की है, परन्तु पाणिनीय निर्देश साक्षात् रूप में ऐसा प्राप्त नहीं है। “अनिदितां हल उपधायाः क्ङिति' (अ०६।४।२४ ) से नलोप किया जा सकता है, परन्तु उससे नलोप वैकल्पिक नहीं होता हैं, इस विषय में वररुचि श्रुतपाल आचार्य के मत भी प्रस्तुत किए गए हैं।
[विशेष वचन ]
१. तस्मात् सूत्रकारमतमेव न्याय्यम् (दु० टी० ) ।
२. तत्राह कश्चित् - अस्य मते सूत्रं नास्ति (क० च० ) । [रूपसिद्धि]
से
१. बर्हकः, बृंहकः । बृन्ह् + वुण् - अक + सि। 'बृहि वृद्धौ' (१।२४७) धातु वुण् प्रत्यय, ‘वु' को 'अक' आदेश, नलोप, गुण तथा विभक्तिकार्य। नलोपाभावपक्ष में - 'बृंहकः' शब्दरूप ।
२. बर्हणम्, बृंहणम्। बृन्ह् + युट् - अन + सि। 'बृहि' धातु से युट् प्रत्यय, 'अन' आदेश, नलोप, गुण, णत्त्व तथा विभक्तिकार्य । नलोप के अभाव में अनुस्वारबृंहणम् ।
३. बर्हति, बृंहति । बृन्ह् + अन् + ति। 'बृहि' धातु से वर्तमाना- प्रथम पुरुष - एकवचन 'ति' प्रत्यय, अन् विकरण, नलोप तथा गुण । नलोपाभावपक्ष में नकार को अनुस्वार - बृंहति ।। ९२३।
९२४. यममनतनगमां क्वौ [ ४। १ । ६९ ]
[सूत्रार्थ]
‘यम् - मन् - तन् - गम्' इन चार धातुओं में पञ्चम वर्ण नकार-मकार का लोप तथा आकार को अकार होता है 'क्विप्' प्रत्यय के परे रहते ॥ ९२४ ॥
[दु० वृ० ]
एषां धातूनां पञ्चमो लोप्यो भवति आतश्चाद् भवति क्वौ परे । यम् - संयत् । मन् सम्मत् । तनु-परीतत्। ह्रस्वस्य दीर्घता । गम्ल-जगत् ।
हनेः सिच्यात्मने दृष्टः सूचनार्थे यमेरपि । विवाहे तु विभाषैव सिजाशिषोर्गमेस्तथा । ।