SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ कातन्त्रव्याकरणम् उपपद में रहने पर 'कृ' धातु से 'इ' प्रत्यय आदि कार्य पूर्ववत् ।। १०३०| १०३१. हरतेर्दृतिनाथयोः पशौ [ ४ | ३ | २६ ] २५६ [सूत्रार्थ] पशु के कर्ता होने तथा 'दृति - नाथ' के उपपद में रहने पर 'ह' धातु से 'इ' प्रत्यय होता है || १०३१| [दु० वृ०] दृतिनाथयोः कर्मणोरुपपदयोर्हरतेः पशां कर्तरि इर्भवति । दृतिहरिः पशुः, नाथहरिः पशुः || १०३१। [क० च०] हरतेः । ननु पशुग्रहणं किमर्थम् । यथा “इः स्तम्बशकृतो:” (४।३।२५) इत्यत्र व्रीहिवत्सयोरेव, तथाऽत्रापि भविष्यति ? सत्यम् । उक्तार्थत्वेऽपि अस्य प्रयोगो यथा स्यादिति कुलचन्द्रः ।।१०३१। [समीक्षा] 'दृतिहरिः, नाथहरिः' शब्दरूपों के सिद्ध्यर्थ पाणिनि ने 'इन्' प्रत्यय तथा शर्ववर्मा ने 'इ' प्रत्यय किया है । पाणिनि का सूत्र है "हरतेर्दृतिनाथयोः पशौ" (अ ३।२।२५) । अतः पाणिनीय नकारानुबन्ध को छोड़कर उभयत्र समानता ही है । ह इ [रूपसिद्धि] १. दृतिहरिः । दृति सि । दृतिं हरति । 'दृति' के उपपद में रहने पर 'हृञ् हरणे' (१।५९६ ) धातु से प्रकृत सूत्र द्वारा 'इ' प्रत्यय, गुणादेश तथा विभक्तिकार्य । + + - + + + २. नाथहरिः । नाथ ह इ सि । नाथं हरति । 'नाथ' शब्द के उपपद में रहने पर 'हृ' धातु से 'इ' प्रत्यय आदि कार्य पूर्ववत् ॥१०३१ | १०३२. फले - मल - रजः सु ग्रहेः [ ४ । ३ । २७] [ सूत्रार्थ] 'फले - मल- रजः' शब्दों के उपपद में रहने पर 'ग्रह' धातु से 'इ' प्रत्यय होता है ।। १०३२। [दु० वृ० ] एषु कर्मसूपपदेषु ग्रहेरिर्भवति । फलानि गृह्णातीति फलेग्रहिः । सूत्रनिपातनादेत्वम्। मलं गृह्णातीति मलग्रहिः । रजो गृह्णातीति रजोग्रहिः || १०३२। ― [दु० टी० ] फले० । फलेग्रहिर्वृक्ष एव रूढः ।।१०३२। [क० च०] o | फले । फले इति न सप्तम्यन्तम् भिन्नपदं 'मलरजः सु' इत्यत्र द्विवचनप्रसङ्गाद् सूत्रनिपातनादिति ॥ १०३२। इत्याह
SR No.023091
Book TitleKatantra Vyakaranam Part 04
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2005
Total Pages824
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy