Book Title: Dhaturatnakar Part 2
Author(s): Lavanyasuri
Publisher: Rashtriya Sanskrit Sansthan New Delhi
Catalog link: https://jainqq.org/explore/001921/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ मनिश्रीला जयनिर्मित धातुरलाकर DHATURATNĀKARA OF VANYA YAVA संस्थान Page #2 -------------------------------------------------------------------------- ________________ धातुरत्नाकर DHĀTURATNĀKARA OF MUNI LĀVAŅYA VIJAYA SŪRI Page #3 -------------------------------------------------------------------------- ________________ Page #4 -------------------------------------------------------------------------- ________________ पुस्तकमिदं राष्ट्रियसंस्कृतसंस्थानस्य पुनर्मुद्रणयोजनायां प्रकाशितम् । मुनिश्रीलावण्यविजयसूरिविनिर्मित धातुरत्नाकर DHĀTURATNĀKARA OF MUNI LAVANYA VIJAYA SŪRI द्वितीय भाग णिगन्त प्रक्रिया पुनरीक्षित संस्करण राष्ट्रिय-संस्कृत-संस्थान मानित विश्वविद्यालय ५६-५७, इन्स्टीट्यूशनल एरिया, जनकपुरी, नई दिल्ली - ११००५८ Page #5 -------------------------------------------------------------------------- ________________ The firm will replace the copy/copies free of cost if any defect is found प्रकाशक : प्रो. वेम्पटि कुटुम्ब शास्त्री कुलपति राष्ट्रिय-संस्कृत-संस्थान मानित विश्वविद्यालय (मानवसंसाधन विकास मंत्रालय, भारत सरकार के अधीन) ५६-५७, इन्स्टीट्यूशनल एरिया, जनक पुरी, नई दिल्ली - ११००५८ योजनासमन्यायक प्रो० आर. देवनाथन् प्राचार्य, (दिल्ली परिसर) डॉ० प्रकाशपाण्डेय सहायक निदेशक (शोध एवं प्रकाशन) द्वितीयं पुनर्मुद्रितसंस्करणम् : २००६ मूल्यम् : रूप्यकाणि १६६५.०० (१-५ भाग) मुद्रक: परिमल पब्लिकेशन्स 27/28, शक्तिनगर दिल्ली - 110007 (भारत) Page #6 -------------------------------------------------------------------------- ________________ अर्जुन सिंह ARJUN SINGH मानव संसाधन विकास मंत्री भारत नई दिल्ली ११० ००१ MINISTRY OF HUMAN RESOURECE DEVELOPMENT INDIA NEW DELHI-110001 सत्यमेव सस सन्देश संस्कृत साहित्य में अनेक ग्रन्थरत्न विद्यमान हैं जिनका पठन-पाठन एवं अनुसन्धान इस राष्ट्र में सहस्रों वर्षों से चला आ रहा है। वेद, शास्त्र, स्मृति एवं पुराण जैसे विशाल ग्रन्थ संस्कृत वाङ्मय का अंग हैं। यह वाङ्मय समय-समय पर प्रतिष्ठित विद्वानों द्वारा परिश्रम एवं आर्थिक व्यय से अंशतः प्रकाशित भी हुआ है। किन्तु समय के साथ इन ग्रन्थों की मुद्रित पुस्तकें छात्रों, विद्वानों एवं सामान्यजनों को दुर्लभ होने लगी हैं। अत: इन दुर्लभ सुसम्पादित ग्रन्थों का पुनर्मुद्रण कर न्यूनतम मूल्य पर उपलब्ध कराने की योजना मानव संसाधन विकास मंत्रालय एवं उसके अंगभूत राष्ट्रिय-संस्कृत-संस्थान के द्वारा कार्यान्वित की गयी है। मैं आशा करता हूँ कि इस दूरगामी उपक्रम से संस्कृत के विद्वान्, छात्र एवं संस्कृतप्रेमी सामन्यजन लाभान्वित होंगे तथा संस्कृत के ज्ञान, वैभव का विस्तार होगा। साथ ही मैं यह भी कामना करता हूँ कि राष्ट्रिय-संस्कृत-संस्थान इस योजना में अन्य महत्वपूर्ण ग्रन्थों को भी प्रकाशित कर संस्कृत की श्रीवृद्धि करेगा। (अर्जुन सिंह) Page #7 -------------------------------------------------------------------------- ________________ Page #8 -------------------------------------------------------------------------- ________________ दीक्षा सं. १९४५ ज्येष्ठ शु. ७ भावनगर जन्म सं. १९२९ कार्तिक शु. १ मधुमती (महवा ) सर्वतन्त्रस्वतन्त्र-शासन सम्राट् - सूरिचक्रचक्रवर्त्ति जगहुरुतपागच्छाधिपति भट्टारक भव्यान्ध्यामदवृद्धिचन्द्रसदृशं श्रीनेमिसूरीश्वरं । सम्यग्दर्शनबोधदानसदनं, चारित्रभानूदयम् ॥ जैनेन्द्रागमतच्चनन्दनधनं लावण्ययोगालयं ॥ भो दक्षास्त्रिविधं हितं प्रणमत, प्रज्ञाप्रमोदक्षमम् ॥ १ ॥ आचार्य श्रीविजयनेमिसूरीश्वर : सूरिषद सं. १९६४ ज्येष्ठ शु. ५ भावनगर गणपद सं. १९६० कार्त्तिक कृष्ण ७ वल्लभीपुर (वळा) : पन्यासपद सं. १९६० मागशर शु. ३ वल्लभीपुर (वळा) Page #9 -------------------------------------------------------------------------- ________________ तपोगच्छाधिपति-सर्वतन्त्रस्वतन्त्र-शासनसम्राट्-सूरिचक्रचक्रवर्ति-जगद्गुरु-भट्टारकाचार्यवर्य श्रीमद्विजयनेमिसूरीश्वरपट्टालङ्कारव्याकरणवाचस्पति-शास्त्रविशारद-कविरत्न–निरुपमव्याख्यानसुधावर्षि-विबुधशिरोमणि-धातुरत्नमकर तिलकमञ्जरीटीकाद्यनेकग्रन्थप्रणेता आच सादडा, ( मारवाड ) ॥ वद २. अमदावाद ॥ जन्म-वि. सं. १९५३ भाद्रपद वद ५ दीक्षा-वि. सं. १९.७२ अषाढ सुद ५ वडी दीक्षा-वि. सं. १९७३ मागशर प्रवर्तकपद-वि. सं. १९८७ कात्तिक (प्रायः) बोटाद (काठीयावाड) ॥ सुद ३ सादडी, (मारवाड )॥ वद १२, महुवा (काठीयावाड)॥ द-वि. सं. १९९२ वैशाख । १ गणिपद-वि. सं. १९९० मागशर पन्यासपद-वि. सं. १९९० मागशर उपाध्याय पद-वि. सं. १९९१ जेठ सुद ८, भावनगर ॥ , मापनगर ॥ मद ४, अमदावाद ॥ सुद १०, भावनगर ॥ भट्टारकाचार्यश्रीमद्विजयलावण्यसूरीश्वरः॥ "न्यायव्याकरणागमेषु ललिते, काव्ये तथा छन्दसि । साहित्यप्रभृतौ प्रबन्धगगने यद्धीकराः विस्तृताः॥ . प्रत्युत्पन्नमतिः प्रसादमदनं, व्याख्यानवाचस्पतिः। सोऽयं दक्षप्रमोददो विजयते. लावण्यसूरीश्वरः॥१॥" Page #10 -------------------------------------------------------------------------- ________________ श्रीमञ्जिनपुङ्गवेभ्यो नमः सकलस्वपरसमयपारावारपारीण-तीर्थसंरक्षणप्रवण-विद्यापीठादिप्रस्थानपञ्चकसमाराधक-तपोगच्छाधिपति भट्टारकाचार्यवर्य-परमगुरुश्रीमद्विजयनेमिसूरिभगवद्भ्यो नमः श्रीमत्तपोगणगगनाङ्गणगगनमणि-सार्वसार्वज्ञशासनसार्वभौम-तीर्थरक्षणपरायणकोविदकुलालङ्कार-अखण्डविजयश्रीमद्गुरुराज-विजयनेमिसूरीश्वर चरणारविन्दचञ्चरीकायमाणान्तिषन्मुनिलावण्यविजयप्रणीतो धातुरत्नाकरः नत्वा श्रीनेमिनामान-माजन्मब्रह्मचारिणम्, तीर्थनाथं गुरुं चैव भारती जिनभाषिताम्॥१॥ धातुरत्नाकरस्याहं लावण्यविजयो मुनिः, भागं द्वितीयमातन्वे बालानां सुखहेतवे।।२॥ पूर्वं पदस्य साक्षात्प्रकृतिरुदाहतो गणाष्टकं यावत्तदनु नवमे मिश्रितः। केवलपरम्पराप्रकृतिस्त्वधुनोदाहियते। प्रयोक्तृव्यापारे णिग्। कर्तारं यः प्रयुङ्क्ते स प्रयोक्ता तद्व्यापारेऽभिधेये धातोर्णिग् वा भवति। व्यापारश्च प्रेषणाध्येणनिमित्तभावाख्यानाभिनयज्ञानप्राप्तिभेदैरनेकधा। तत्र तिरस्कारपूर्वको व्यापारः प्रेषणम्। सत्कारपूर्वकस्त्वध्येषणम्। भवन्तं प्रयुक्ते भावयति भावयते। कुर्वन्तं प्रयुङ्क्ते कारयति कारयते। अत्र प्रेषणोनाध्येषणेन वा यथासम्भवं प्रयोक्तृत्वम्। वासयति भिक्षा। अत्र निमित्तभावेन। राजानमागच्छन्तं प्रयुङ्क्ते राजानमागमयति। अत्राख्यानेन। आख्यानेनहि बुद्ध्यारूढा राजादयः प्रयुक्ताः प्रतीयन्ते। कंसं घ्नन्तं प्रयुङ्क्ते कंसं घातयति नटः। अत्राभिनयनेन। पुण्येण युञ्जन्तं प्रयुङ्क्ते पुष्येण योजयति चन्द्रम्। अत्र कालज्ञानेन। उज्जयिन्याः प्रदोषे प्रस्थितो माहिष्मत्यां सूर्यमुद्गच्छन्तं प्रयुङ्क्ते माहिष्मत्यां सूर्यमुद्गमयति। अत्र प्राप्त्या। ननु कर्ताऽपि करणादीनां प्रयोजक इति तद्व्यापारेऽपि णिगस्त्विति चेत्र प्रयोक्तृग्रहणसामर्थ्यात्तथाक्रियां कुर्वन्नेव कर्ताऽभिधीयते ते तूष्णीमासीने प्रयोज्ये मा पृच्छतु भवान् अनुयुक्तां मां भवानित्यत्र णिग् न। पञ्चम्या बाधितत्वाद्वा। वाधिकार आबहुलवचनात्पक्षे वाक्यार्थः । णिगि भवन्तं प्रयुङ्क्ते भावयति करोतीत्यर्थः । यदाहुः नित्यं न भवनं यस्य यस्य वा नित्यभूतता। न तस्य क्रियमाणत्वं खपुष्पाकाशयोरिव॥१॥ तेन भूतिषु कर्तृव्यं प्रतिपन्नस्य वस्तुनः। प्रयोजकक्रियामाहु-र्भावनां भावनाविदः।।२।। इति भावयेज्ज्योतिरान्तरमित्यनेकार्थत्वाद् ध्यायेदित्यर्थः।। __ प्रयुक्त इति प्रयोक्ता प्रयोजकः, प्रयुज्यमानश्च क्रियाया योग्यो निर्वर्तको वा स च कर्तृवं नातिक्रामतीति सामर्थ्यात्कर्तुर्व्यापारयिता प्रयोक्तेत्याह-करिमित्यादि। इदमिदानी विचार्यते किं प्रयोक्तृव्यापारग्रहणं प्रकृव्यर्थस्य विशेषणं Page #11 -------------------------------------------------------------------------- ________________ 6 प्रयोक्तृव्यापारविशिष्टेऽर्थे यो धातुर्वर्त्तते तस्मात्तद्द्योतको भवतीति, आहोस्वित्प्रत्ययस्य विशेषणं प्रयोक्तृव्यापारेऽभिधेय इति । अन्वयव्यतिरेकाभ्यां हि शास्त्रे प्रकृतिप्रत्यययोरर्थनिर्णयः, तौ चात्राव्यवस्थितौ क्वचिद् णिगभावे प्रेषणादिप्रयोक्तृव्यापारो गम्यते यथा पञ्चभिर्हलैः कृषतीति क्वचिद् णिग्युत्पन्ने प्रेषणादेः प्रतिपत्तिः । यथा पाचयतीत्यतो यः संशयीत प्रकृत्यर्थविशेषणप्रत्ययार्थौ प्रति तस्य सन्देहापनोदार्थमाह-तद्व्यापारेऽभिधेय इति । प्रकृत्यर्थविशेषणे हि प्रयोज्यप्रयोजकयोर्व्यापारौ तुल्यकक्षतया धातुनाभिधीयेते इति धातुवाच्यव्यापारसाम्यात्कर्त्रीरपि साम्यमिति द्वयोरपि तयोस्तिवादिनाभिधानं स्यादतश्च पाचयत्योदनं चैत्रेण मैत्र इति प्रयोक्तव्ये पाचयतश्चैत्रमैत्राविति स्यात् । णिक्प्रत्ययस्तु स्वार्थिकः स्वार्थिकाश्च द्विप्रकारा भवन्ति केचित्प्रकृत्यर्थविशेषकाः केचिन्निरर्थकास्तद्यथा शुकतर इति प्रकृत्यर्थमेव सातिशयं तरप् प्रकाशयति, यावक इति त्वनर्थको यावशब्देनैव स्वार्थस्य निर्भरमुक्तत्वाद् यावकशब्दस्तु कविभिः प्रयुक्त इत्यस्त व्युत्पत्तिरारभ्यते तथैवायं प्रयोक्तृव्यापारविशिष्टधात्वर्थे विधीयमानोऽनर्थक एव । प्रत्ययार्थविशेषणपक्षे तु प्रेषणादे: प्रयोक्तृव्यापारस्य प्राधान्यात्तत्कत्तुरेवाभिधानं न्याय्यम् । इह च गमितो ग्रामं चैत्रो मैत्रणेति गमिवाच्यस्यैवार्थस्य णिगन्तेन प्रतीतिर्नाधिकस्येति गत्यर्थाकर्मकेति कर्त्तरि क्तः स्यात् प्रयोजकव्यापारस्य गमिवाच्यत्वात् तस्य, प्रयोजके कर्त्तरि क्तः स्यात् प्रयोज्यस्य तु कर्मत्वात्। तत्रैव च क्त इष्यते । तदुक्तम्, अप्रधाने दुहादीनां ण्यन्ते कर्त्तुश्च कर्मणः । इह च व्यहिं हिंसार्थस्यानतिरेकात् क्रियाव्यतिहार इत्यगितहिंसेते प्रतिषेधः स्यात् । प्रत्यार्थे तु प्रेषणादिरधिकोऽर्थ उपजायत इति नायं दोषः । तदैवं तत्र णिपक्षे पाचयत्योदनं चैत्रेण मैत्र इति प्रयोज्ये कर्त्तरि कर्मसंज्ञा स्यात् णिगर्थस्य प्राधान्यात् तद् व्यापारेण व्याप्यत्वात् तथा ग्रामं गमयति ग्रामाय गमयतीतिगत्यर्थस्य व्यतिरिक्तस्याप्राधान्याद् गतेर्नवानाप्त इति द्वितीयाचतुर्थ्यो न स्याताम्। तथा एघोदकस्योपस्कारयतीति करोत्यर्थस्य व्यतिरिक्तत्वात् "कृगः प्रतियत्न" इति षष्ठी न स्यात् एवमभिषावयति परिषावयतीति क्रियान्तरयोगादभ्यादीनां सुनीतिं प्रत्यनुपसर्गत्वात् षत्वं न स्यात् । नैष दोषः । गम्यादयस्तावदन्तर्भूतग्रामादिसम्बद्धा एव प्रेषणेन सम्बध्यन्त इति तत्काल एवान्तरङ्गत्वाद् द्वितीयादिकार्योपपत्तिः । यच्च प्रोक्तं प्रयोज्यकर्त्तरि कर्मसंज्ञेति तत्र वाच्यम्, “गतिबोधे" ति नियमार्थत्वादेतेषामेव ण्यन्तानां कर्त्ता कर्मसंज्ञो भवति नान्येषाम् । प्रकृत्यर्थविशिष्टो हि प्रेषणादिर्णिगाभिधीयते तत्र धातुवाच्येऽर्थे प्रयोज्यः स्वतन्त्रः प्रेषणादिना आप्यमानस्तु कर्मसंज्ञाविषयतामापद्यते, तत्र किं धात्वर्थनिमित्तस्वातन्त्र्यसमाश्रयेण कर्तृसंज्ञास्ति उत प्रेषणादिना आप्यमानत्वात्कर्मसंज्ञेति विचारणायां प्रयोज्यव्यापारस्याप्राधान्यात् प्रधाने संस्कारप्रयोजके सम्भवति गुणः स्वसंस्कारं न प्रयुङ्क्त इति प्रधानकर्मसंज्ञानिमित्तस्य कार्यस्य युक्तत्वान्नियमेन तु प्रधानप्रयुक्तकार्यव्यावृत्तौ गुणनिमित्तकार्यसद्भावात् कर्तृसंज्ञैवाप्रतिक्षस्वसंस्कारप्रयोजिकेति । किञ्चान्वयव्यतिरेकाभ्यां भूयोविषायाभ्यां प्रत्ययार्थविशेषणपक्षस्योपपत्रत्वम्, गम्यते हि व्यतिरिक्तमर्थान्तरं पचति पाचयतीति च । व्यापारश्चेत्यादिना व्यापारभेदानाह-तत्रेति, तेषु व्यापारभेदेषु प्रेरणादिष्वित्यर्थः । कुर्वन्तमित्यादिना कारयतीत्यादौ विग्रहं दर्शयति, अन्ये तु कुर्वन्तमन्योऽनुयुङ्क्ते कुविंति विगृण्हन्ति, तत्केचित्र क्षमन्ते, यतः प्रवृत्तत्रियस्य सम्भावितक्रियस्य वा नियोगे णिग्विधीयते पञ्चमी तु द्रव्यमात्रस्य आक्रम्य क्रियाणां विनियुज्यमानस्य । तदुक्तं हरिणा - द्रव्यमात्रस्य तु प्रैषे प्रच्छादेर्लोड् विधीयते । सक्रियस्य प्रयोगस्तु यदा स विषयो णिगः ।। १ ।। युक्तञ्चैवं स्वतन्त्रस्य प्रयोजको भवति स्वातन्त्र्यञ्चैतस्य प्रवृत्तत्रियत्वेन सम्भावितत्रियत्वेन वा यावन्नावगतं तावत्कथं तत्प्रयोजकं स्यात् तद्व्यापारे च कथं णिगुत्पद्येत पञ्चमी त्वाधीयमानकर्मकर्तृभावे द्रव्ये नियुज्यमानेऽतश्च पञ्चमीविषयस्य नियोगस्य णिग्विषयस्य भेदात् पञ्चम्या णिगोऽर्थदर्शनं न न्याय्यम् । किञ्चास्मादपि कारणादनयोर्नियोगयोर्भेदः । पञ्चमीविषयो हि नियोगः प्रयोक्तृधर्मः णिग्विषयस्तु, नियोगः क्वचित्प्रयोक्तृधर्मः क्वचिदभिधेयधर्मः कारयति कारयतीति । अन्ये तु भेदमपरामृश्योभावपि नियोगविषयाविति पञ्चम्या णिगोऽर्थं दर्शयन्ति तच्च न वाक्यस्य सर्वत्राभिन्नार्थत्वाद् तथा पचतीति पाचकः पचतीतिक्रिया Page #12 -------------------------------------------------------------------------- ________________ प्रधानं पाचक इति द्रव्यप्रधानम्। तस्मादिदमत्र वक्तव्यं करोति कश्चित् कुर्वन्तमन्यः प्रयुक्त इत्येतावतैव लघुना णिदर्थे प्रदर्शिते कैमर्थक्येन गुरुपञ्चम्याधिकं वाक्यं प्रदर्श्यत इति। अनयोरुदाहरणयोरत्रेत्यादिना यथा यथा प्रयोक्तृत्वं तथा दर्शयति। वासयतीति भिक्षेति क्तेट इत्यदन्तः। अध्यापयतीति। अधि पूर्वादिङो णिगि "क्रीजीङ" इत्यात्वम्। अर्तीति पोऽन्तः । अनयोः प्रयोक्तृत्वमाह-अत्र निमित्तभावेनेति, तत्र निमित्तभावः प्रयोज्यसम्पाद्यस्य व्यापारस्यातुच्छलानां वस्तूनां सम्पादनं तचाचेतनेनापि भैक्षादिना सम्पाद्यमानं दृश्यते भिक्षा हि प्रचुरा व्यञ्जनवती लभ्यमाना वासस्यातुलानि तृप्त्यादीनि सम्पादयन्ती निमित्तभावात् प्रयोक्तृत्त्वमापद्यते। तथा कारीषोऽपि एकान्ते निर्वातप्रज्वलितोऽध्ययनस्य विरोधकं शीतं निवारयन् सुखस्पर्शञ्च सम्पादयंस्तथैव प्रयोजको भवति। नहि अवश्यं स एव वासं प्रयोजयति य आहोष्यतामिति किन्तु तूष्णीमप्यासीनो यस्तदतुच्छलेषु निमित्तत्वमुपयाति सोऽपि वासं प्रयोजयति। ननु किं भो वर्तमानकालाया एव क्रियायाः कर्ता भवितव्यं न भूतभविष्यत्कालायाः। नैव दोषः भूतभविष्यत्कालायामपि अभिसम्बन्धात्का भवितव्यम्। भूताया भविष्यन्त्याश्च क्रियायाः कभिसम्बन्धो भूतो भावी च प्रतिपाद्यत इमां क्रियामकार्षीत् करिष्यतीति। राजान मागच्छन्तं प्रयुङ्क्ते राजानमागमयतीति। अथात्र राजागमनस्यान्यतो निमित्ताद्भावादाख्यातुरप्रयोजकत्वाद् णिग्न प्राप्नोतीति तत्र णिग्वक्तव्यः । तथा यदारण्यस्थो रममाणान् मृगान् प्रतिपाद्यमाचष्टे। एतस्मिन्नवकाश एव मृगा रमन्त इति तदास्य प्रतिपाद्यदर्शनार्थी प्रवृत्तिर्भवति तस्याञ्च णिग् वक्तव्यः। यदा तु ग्रामे मृगरमणमाचष्टे तदा न भवति ग्रामे मृगाणामसम्भवान तद्दर्शनार्था प्रवत्तिः । मृगरमणादिविषयमेवैतद् द्रष्टव्यम्। राजागमनादिषु तु दृश्यर्थप्रवृत्त्यभावेऽपि णिग् भवति। तथा रात्रिं विवासयतीति यावद्रात्रेर्विवासोऽतिक्रमणं तावत्कथयतीति कालात्यन्तसंयोगेऽपि वक्तव्यः। आख्यातुरपि प्रयोक्तृत्वात् सामान्यलक्षणेनैव सिद्धत्वादित्याह-अत्राख्यानेनेति प्रयोक्तृत्वमितिशेषः। तदेव प्रयोक्तृत्वं दर्शयति-आख्यानेन हीत्यादि बुद्धिषु श्रोतृणां चित्तेषु रूढाः सत्तामापत्राः प्रयुक्ताः प्रवर्तिताः प्रतीयन्ते। राजादीनां ह्युभयत्र भावो बहिरन्तश्च तत्राख्यात्रा बहिर्भावस्य कर्तुमशक्यत्वेऽपि अन्तर्भावस्य सुशक्यत्वाद् बहिष्प्रयोगाभावेऽपि अन्तःप्रयोगात्प्रयोक्तृत्वमिति। अयमर्थः यो न्याय्यो मुक्तसंशयः पाचयत्योदनं चैत्रो मैत्रेणेति स यथा तां क्रियां कुर्वन् प्रयोक्तृत्वेन प्रतीयमानः प्रयोक्तेति गृह्यते तथा मुक्तसंशयप्रयोजकवत्कथकोऽपि कथां कथयन् प्रयोक्तृत्वेन परेषां प्रतीतिमुत्पादयन् युक्तः प्रयोक्तेति ग्रहीतमिति। एवं कंसं घ्नतं प्रयुङ्क्ते कंसं घातयतीत्यभिनयादिना नटादेः प्रयोवतृत्वाविरोधः। यत्र शब्दप्रतिपाद्योऽर्थस्तत्रापि प्रयोक्तृत्वमस्त्ययं नट: कौशलात्तथा सरसमभिनयति येन कंसवधाय बलिबन्धनाय वा प्रवृत्तमेव नारायणं प्रयुत इति परेषां प्रतीतिर्भवतीति, नन्वस्य स्वतन्त्रस्य प्रयोजकः प्रयोक्ता भवति तत्कथं माहिष्मत्यां सूर्यमुद्गमयतीत्यत्र णिग्। नह्यसौ सूर्य प्रयोजयतीति उच्यते। यं हि भवान् स्वतन्त्रस्य प्रयोजकं मुक्तसंशयं मन्यते। पाचयत्योदनं चैत्रो मैत्रणेत्येतदपि एतेन तुल्यम्। मैत्रे सूर्ये चोभयत्रापि किञ्चिदनपेक्षयैव प्रवृत्तेर्भावात्। नेह कश्चित् परोऽनुग्रहीतव्य इति प्रवर्त्तते सर्व इमे स्वभूत्यर्थं प्रवर्तन्ते येऽपि गुरुशुश्रूषवस्तेऽपि स्वभूत्यर्थं प्रवर्तन्ते पारलोकिकश्च नो भविष्यति इह च नः प्रीतो गुरुरध्यापयिष्यतीति ये चाप्येते कर्मकरा नाम तेऽपि स्वभूत्यर्थमेव प्रवर्त्तन्ते भक्तं चेलञ्च लप्स्यामहे परिभवाश्च दण्डादिका न नो भविष्यन्ति। तथा येऽपि शिल्पनो नाम तेऽपि स्वभूत्यर्थं प्रवर्त्तन्ते वेतनं लप्स्यामहे मित्राणि नो भविष्यन्तीति। एवमेतेषु स्वभूत्यर्थं प्रवर्त्तमानेषु यदि कश्चित्कुर्वतः प्रयोजको भवति तेनैतदपि तुल्यम्। यद्येवं कः प्रयोज्यार्थः, अत्र भाष्यम्, यदभिप्रायेषु सज्जन्त इति ईदृश्यौ बध्यौ कुरु ईदृशौ पुटको कुर्विति सूर्यश्चाप्यस्याभिप्राये सज्जति। एष तस्याभिप्रायः शकुनाय सूर्योद्गमनं सम्भावयन्तं वास्याभिप्रायं निवर्तयति। तदुक्तं हरिणा-"निमित्तेभ्यः प्रवर्तन्ते सर्व एव स्वभूतयः"। अभिप्रायानुरोधोऽपि स्वार्थस्यैव प्रसिद्धये।।१।।" इति नन्वस्त्वत्र णिग् कंसं घ्नन्तं प्रयङ्ग इति त वर्तमानकालता कथं कंसादीनां चिरहतत्वाच्चिरवृत्तो हि वध्यघातक भाव इति प्रयोजकव्यापारस्य वर्तमानत्वासम्भवादिति उच्यते। अत्रापि युक्ता वर्तमानता कथं ये तावत्कंसाद्यनुकारिणां नटानां व्याख्यानोपाध्यायाः Page #13 -------------------------------------------------------------------------- ________________ शौनकापरपर्यायास्त एते प्रत्यक्षं कंसं घातयन्ति बलिं बन्धयन्ति। कंसानुकारी हि नटः कंसबुद्ध्या सामाजिकैर्गृहीत इति कृत्वा कंस इत्युच्यते। चित्रेष्यप्युद्गर्णा निपतिताश्च प्रहाराः कंसस्य कृष्णस्य च दृश्यन्ते। अथास्त्वत्र वर्तमानता ग्रन्थिकेषु तु कथकापरनामसु कथं यत्र शब्दमानं लक्ष्यते। उच्यते-तेऽपि हि तेषामुत्पत्तिप्रभृत्या विनाशावृद्धीक्चक्षाणाः सन्तो बुद्धिविषयांस्तान् कुर्वन्तः प्रत्यक्षतामापादयन्ति। तदुक्तं हरिणा-शब्दोपहितरूपाय बुद्धेर्विषयतां गतान्। प्रत्यक्षमिव कंसादीन् साधनत्वेन मन्यते।।१।। इति अतश्चैतद्यतो व्यामिश्रा दृश्यन्ते केचिद्वासुदेवभक्ता भक्ता वर्णान्यत्वं पुष्यन्ति केचिद्क्तमुखा भवन्ति केचित्कृष्णमुखा: त्रैकाल्यं खल्वपि लोके लक्ष्यते गच्छ हन्यते कंस: गच्छ घातिष्यते कंस: किं गतेन हतः कंस: तस्मादाख्यानाभिनयज्ञानप्राप्तिभिर्बुद्ध्यारूढा राजादयः प्रयुक्ताः प्रतीयन्ते तस्माद्राजागमनमाचष्टे। कंसवधभाचष्ट इत्यादि विवक्षायां तु प्रत्ययो नेष्यत एवेति। कर्तापि करणादिनि प्रयुञ्जानः प्रयोक्ता भवतीति प्रसङ्गं चोदयत्राह-ननु चेत्यादित द्व्यापारेऽपीति कर्तृव्यापारेऽपीत्यर्थः। परिहरन्नाह-नैवमित्यादिना प्रयोक्तृमात्रग्रहणे व्यापार इत्येव णिग्विधिः स्यात् किं प्रयोक्तृग्रहणेन तक्रियमाणं विशिष्टविषयं विज्ञायते यो लोके प्रयोक्तृत्वेन रूढः स इह प्रयोक्ता कर्तुर्व्यापारयिता कर्ता तु करणादीन् प्रयुञ्जानोऽपि कर्त्ततयैव प्रसिद्ध इति तव्यापारे णिग्न भवतीत्यर्थः. प्रयोक्ता प्रयोज्यः कर्तापि च क्रियां प्रति सव्यापार एवोच्यते न निर्व्यापार इत्याह- तथेत्यादि तेनेत्यादिना तत्सिद्धं दर्शयति। अयमर्थः । स्वतन्त्रस्य कर्तुः प्रयोजक: प्रयोक्तोच्यते। प्रयोज्यश्चात्र कर्ता न भवतीति तत्प्रयोजकोऽपि न प्रयोक्ता नह्यसौ सम्प्रति पृच्छति किन्तु तूष्णीमास्ते निर्व्यापारत्वात्कारकत्वमेव तस्य नास्ति कुतस्तद्विशेषः कर्तृत्वमिति कर्तृत्वमेव तस्याधीयमानमस्ति प्रश्नक्रियायाः कर्ता त्वं भव यथा, राजा त्वं भव राजत्वमेव तस्याधीयते। यश्च प्रवृत्तक्रियः सम्भावितक्रियो वा प्रयोज्यः कर्त्ता तस्य प्रयोजक: प्रयोक्ता भवतीति तत्र णिग्भवत्येव। अथापि भवतु कर्तृत्वं तथापि न दोष इत्याह पञ्चम्या बाधितत्वादिति विधीयते हि द्रव्यमात्रस्य प्रैषादिषु पञ्चमी एवञ्चैकविषयत्वादुत्पत्रया पञ्चम्यव प्रैषादेरभिहितत्वाद् णिग्न भवतीति अथवा सव्यापारेऽपि प्रयोज्ये परत्वात् 'प्रैषानुज्ञावसरे इति विहितया पञ्चम्या णिग्बाध्यते। प्रैषरूपे प्रयोक्तृव्यापारे णिक् पञ्चमी प्रेषविशिष्टे कर्त्तरि वाच्ये भवतीति समानविषयत्वं ततो णिग् बाध्यते। तर्हि मूलोदाहरणेष्वपि पञ्चमी। प्राप्नोति न। प्रेषणमात्रे णिगुक्तः पञ्चमी तु प्रेषणविशिष्टे कळदौ। यदा तु प्रेषणमात्रं विवक्ष्यते तदा णिग् तद्विशिष्टे तु कर्नादौ पञ्चमी कारयत्वित्यादौ प्रेषणस्यापि प्रेषणविवक्षा।। अथ कृष्यादिष्वनुत्पत्तिर्वक्तव्या एकान्ते तूष्णीमासीने उच्यते पञ्चभिर्हलैः कृषतीति कश्चिद्धि सामर्थ्यातिशयाधुगपत् पञ्चभिर्हलैः कृषेत्पर्यायेण वेति तन्निराकरणायोच्यते एकान्ते तूष्णीमासीन इति तत्र पञ्चभिर्हलैर्भूमिमन्यैः कर्षयतीत्यर्थावगमाद् णिगि सति कृषतीति न प्राप्नोतीति तत्प्रतिषेधो वक्तव्यः। न वक्तव्यो नानाक्रिया कृषेरर्थः । नावश्यं कृषिविलेखन एव वर्तते, किन्तर्हि प्रतिविधानेऽपि। यदसौ भक्तचीवरबलीवर्दैः प्रतिविधानं करोति स कृष्यर्थः अनेकार्थत्वाद्धातूनां कृषिरेव प्रयोजकव्यापारे तत्समर्थाचरणलक्षणे वर्त्तते धातुनैव चोपपदसहितेन तस्यार्थस्य प्रकाशित्वाद् णिगभावः। पदान्तरगम्ये चेति पक्षे आत्मनेपदाभावश्च। यदा तु कृषिर्विलेखन एव वर्तते तदा पञ्चभिर्हलैः कर्षयन्तीति भवत्येव णिग्। अतश्च प्रतिविधाने वर्त्तते यदहरेवासौ न प्रतिविधत्ते तदहरेव च तत् कर्म न प्रवर्तते। तथा पुष्पामित्रो यजते याजका याजयन्तीत्यादौ विपर्यासो वक्तव्यः । अत्र हि पुष्पामित्रो याजयते याजका यजन्तीति प्राप्नोति यजे: प्रक्षेपविशेषवाचित्वात्प्रक्षेपे च ऋत्विजां कर्तृत्वाद्यजमानस्य प्रयोजककतृत्वादिति अत्रापि नानाक्रियावचनत्वान्न भविष्यति नावश्यं यजिर्हविष्प्रक्षेपण एव वर्त्तते किं तर्हि त्यागेऽपि। अहो यजत इत्युच्यते यः सुष्ठ त्यागं करोति तञ्च पुष्पमित्रः करोति याजकाः प्रयोजयन्ति। एवं त्यागववनाश्रयेण यः प्रयोगस्तद्विपरीतः प्रक्षेपवचनेन भवतीत्यदोषः। वाधिकार इत्यादिना तस्य विकल्पार्थस्य प्रवृत्तेरवधिं दर्शयति। Page #14 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (भ्वादिगण) ॥ अथ णिगन्तप्रक्रिया। १ भू सत्तायाम्। परस्मैपद व. भावयति भावयत: भावयन्ति भावयसि भावयथः भावयथ भावयामि भावयाव: भावयाम: स. भावयेत् भावयेताम् भावयेयुः भावयः भावयेतम् भावयेत भावयेयम् भावयेव भावयेम प. भावयतु/भावयतात् भावयताम् भावयन्तु भावय/भावयतात् भावयतम् भावयत भावयानि भावयाव भावयाम ह्य. अभावयत् अभावयताम् अभावयन् अभावयः अभावयतम् अभावयत अभावयम् अभावयाव अभावयाम अ. अबीभवत् अबीभवताम् अबीभवन् अबीभवः अबीभवतम् अबीभवत अबीभवम् अबीभवाव अबीभवाम भावयाञ्चकार भवयाञ्चक्रतुः भावयाञ्चक्रुः भावयाञ्चकर्थ भावयाञ्चक्रथुः भावयाञ्चक्र भावयाञ्चकार/चकर भावयाञ्चकव भावयाञ्चकम भावयाम्बभूव/भावयामास आ. भाव्यात् भाव्यास्ताम् भाव्यासुः भाव्या: भाव्यास्तम् भाव्यास्त भाव्यासम् भाव्यास्व भाव्यास्म श्व. भावयिता भावयितारौ भावयितार: भावयितासि भावयितास्थः भावयितास्थ भावयितास्मि भावयितास्वः भावयितास्मः भ. भावयिष्यति भावयिष्यतः भावयिष्यन्ति भावयिष्यसि भावयिष्यथः भावयिष्यथ भावयिष्यामि भावयिष्याव: भावयिष्यामः क्रि. अभावयिष्यत् अभावयिष्यताम् अभावयिष्यन् अभावयिष्यः अभावयिष्यतम् अभावयिष्यत अभावयिष्यम् अभावयिष्याव अभावयिष्याम आत्मनेपद व. भावयते भावयेते भावयन्ते भावयसे भावयेथे भावयध्वे भावये भावयावहे भावयामहे स. भावयेत भावयेयाताम् भावयेरन् भावयेथाः भावयेयाथाम् भावयेध्वम् भावयेय भावयेवहि भावयेमहि भावयताम् भावयेताम् भावयन्ताम् भावयस्व भावयेथाम् भावयध्वम् भावयै भावयावहै भावयामहै ह्य. अभावयत अभावयेताम अभावयन्त अभावयथाः अभावयेथाम् अभावयध्वम् अभावये अभावयावहि अभावयामहि अ. अबीभवत अबीभवेताम् अबीभवन्त अबीभवथाः अबीभवेथाम् अबीभवध्वम् अबीभवे अबीभवावहि अबीभवामहि भावयाञ्चके भावयाञ्चक्राते भावयाञ्चक्रिरे भावयाञ्चकृषे भावयाञ्चक्राथे भावयाञ्चकृट्वे भावयाञ्चके भावयाञ्चकवहे भावयाञ्चकमहे भावयाम्बभूव/भावयामास आ. भावयिषीष्ट भावयिषीयास्ताम् भावयिषीरन् भावयिषीष्ठाः भावयिषीयास्थाम् भावयिषीढ्वम् भावयिषीध्वम् भावयिषीय भावयिषीवहि भावयिषीमहि श्व. भावयिता भावयितारौ भावयितार: भावयितासे भावयितासाथे भावयिताध्वे भावयिताहे भावयितास्वहे भावयितास्महे भ. भावयिष्यते भावयिष्येते भावयिष्यन्ते भावयिष्यसे भावयिष्येथे भावयिष्यध्वे भावयिष्ये भावयिष्यावहे भावयिष्यामहे क्रि. अभावयिष्यत अभावयिष्येताम् अभावयिष्यन्त अभावयिष्यथाः अभावयिष्येथाम् अभवायिष्यध्वम् अभावयिष्ये अभावयिष्यावहि अभावयिष्यामहि भालर किथ Page #15 -------------------------------------------------------------------------- ________________ धातुरत्नाकर द्वितीय भाग ।। आदन्ताः षट्।। २ पां (पा) पाने। परस्मैपद पायये व. पाययति पाययत: पाययन्ति पाययसि पाययथः पाययथ पाययामि पाययावः पाययामः स. पाययेत् पाययेताम् पाययेयुः पायय: पाययेतम् पाययेत पाययेयम् पाययेव पाययेम प. पाययतु/पाययतात् पाययताम् पाययन्तु पायय:/पाययतात् पाययतम् पाययत पाययानि पाययाव पाययाम ह्य. अपाययत् अपाययताम् अपाययन् अपाययः अपाययतम् अपाययत अपाययम् अपाययाव अपाययाम अ. अपीप्यत् अपीप्यताम् अपीप्यन् अपीप्यः अपीप्यतम् अपीप्यत अपीप्यम् अपीप्याव अपीप्याम प. पाययाञ्चकार भवयाञ्चक्रतुः पाययाञ्चक्रुः पाययाञ्चकर्थ पाययाञ्चक्रथुः पाययाञ्चक्र पाययाञ्चकार/चकर पाययाञ्चकृव पाययाञ्चकम पाययाम्बभूव/पाययामास आ. पाय्यात् पाय्यास्ताम् पाय्यासुः पाय्या: पाय्यास्तम् पाय्यास्त पाय्यासम् पाय्यास्व पाय्यास्म श्व. पाययिता पाययितारौ पाययितार: पाययितासि पाययितास्थः पाययितास्थ पाययितास्मि पाययितास्वः पाययितास्मः भ. पाययिष्यति पाययिष्यतः पाययिष्यन्ति पाययिष्यसि पाययिष्यथ: पाययिष्यथ पाययिष्यामि पाययिष्याव: पाययिष्याम: क्रि. अपाययिष्यत् अपाययिष्यताम् अपाययिष्यन् अपाययिष्यः अपाययिष्यतम् अपाययिष्यत अपाययिष्यम् अपाययिष्याव अपाययिष्याम आत्मनेपद व. पाययते पाययेते पाययन्ते पाययसे पाययेथे पाययध्वे पाययावहे पाययामहे स. पाययेत पाययेयाताम् पाययेरन् पाययेथाः पाययेयाथाम् पाययेध्वम् पाययेय पाययेवहि पाययेमहि पाययताम् पाययेताम् पाययन्ताम् पाययस्व पाययेथाम् पाययध्वम् पाययै पाययावहै पाययामहै ह्य. अपाययत अपाययेताम् अपाययन्त अपाययथा: अपाययेथाम् अपाययध्वम् अपायये अपाययावहि अपाययामहि अ. अपीप्यत अपीप्येताम् अपीप्यन्त अपीप्यथाः अपीप्येथाम् अपीप्यध्वम् अपीप्ये अपीप्यावहि अपीप्यामहि प. पाययाञ्चके पाययाञ्चक्राते पाययाञ्चक्रिरे पाययाञ्चकृषे पाययाञ्चक्राथे पाययाञ्चकृढ्वे पाययाञ्चके पाययाञ्चकृवहे पाययाञ्चकृमहे पाययाम्बभूव/पाययामास आ. पाययिषीष्ट पाययिषीयास्ताम् पाययिषीरन् पाययिषीष्ठाः पाययिषीयास्थाम् पाययिषीढ्वम् पाययिषीध्वम् पाययिषीय पाययिषीवहि पाययिषीमहि श्रु. पाययिता पाययितारौ पाययितार: पाययितासे पाययितासाथे पाययिताध्वे पाययिताहे पाययितास्वहे पाययितास्महे भ. पाययिष्यते पाययिष्येते. पाययिष्यन्ते पाययिष्यसे पाययिष्येथे पाययिष्यध्वे पाययिष्ये पाययिष्यावहे पाययिष्यामहे क्रि. अपाययिष्यत अपाययिष्येताम् अपाययिष्यन्त अपाययिष्यथाः अपाययिष्येथाम् अपाययिष्यध्वम् अपाययिष्ये अपाययिष्यावहि अपाययिष्यामहि Page #16 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (भ्वादिगण) ३ घ्रां (घा) गन्धोपादाने। परस्मैपद व. ब्रापयति घ्रापयत: घ्रापयन्ति घ्रापयसि घ्रापयथ: घ्रापयथ प्रापयामि घ्रापयावः घ्रापयामः स. घ्रापयेत् घ्रापयेताम् घ्रापयेयुः घ्रापये: घ्रापयेतम् घ्रापयेत घ्रापयेयम् घ्रापयेव घ्रापयेम प. घ्रापयतु/घ्रापयतात् घ्रापयताम् घ्रापयन्तु घ्रापय/घ्रापयतात् घ्रापयतम् घ्रापयत घ्रापयाणि घ्रापयाव घ्रापयाम ह्य. अघ्रापयत् अघ्रापयताम् अघ्रापयन् अघ्रापयः अघ्रापयतम् अघ्रापयत अघ्रापयम् अघ्रापयाव अघ्रापयाम अ. अजिघ्रपत् अजिघ्रपताम् अजिघ्रपन् अजिघ्रपः अजिघ्रपतम् अजिघ्रपत अजिघ्रपम् अजिघ्रपाव अजिघ्रपाम अजिघ्रिपत अजिघ्रिपताम् अजिघ्रिपन् इ. प. घ्रापयाञ्चकार घ्रापयाञ्चक्रतुः घ्रापयाञ्चक्रुः घ्रापयाञ्चकर्थ घ्रापयाञ्चक्रथुः घ्रापयाञ्चक्र घ्रापयाञ्चकार/चकर घ्रापयाञ्चकृव घ्रापयाञ्चकृम घ्रापयाम्बभूव/घ्रापयामास आ. प्राप्यात् घ्राप्यास्ताम् घ्राप्यासुः घ्राप्या: घ्राप्यास्तम् घ्राप्यास्त घ्राप्यासम् घ्राप्यास्व घ्राप्यास्म श्व. घ्रापयिता घ्रापयितारौ घ्रापयितारः घ्रापयितासि घ्रापयितास्थः घ्रापयितास्थ घ्रापयितास्मि घ्रापयितास्वः घ्रापयितास्मः भ. घ्रापयिष्यति घ्रापयिष्यतः घ्रापयिष्यन्ति घ्रापयिष्यसि घ्रापयिष्यथ: घ्रापयिष्यथ घ्रापयिष्यामि घ्रापयिष्याव: घ्रापयिष्याम: क्रि. अघ्रापयिष्यत् अघ्रापयिष्यताम् अघ्रापयिष्यन् अघ्रापयिष्यः अघ्रापयिष्यतम् अघ्रापयिष्यत अघ्रापयिष्यम् अघ्रापयिष्याव अघ्रापयिष्याम आत्मनेपद व. घ्रापयते घ्रापयेते घ्रापयन्ते घ्रापयसे घ्रापयेथे घ्रापयध्वे घ्रापये घ्रापयावहे घ्रापयामहे स. घ्रापयेत घ्रापयेयाताम् घ्रापयेरन् घ्रापयेथाः घ्रापयेयाथाम् घ्रापयेध्वम् घ्रापयेय घ्रापयेवहि घ्रापयेमहि घ्रापयताम् घ्रापयेताम् घ्रापयन्ताम् घ्रापयस्व घ्रापयेथाम् घ्रापयध्वम् घ्रापयै घ्रापयावहै घ्रापयामहै ह्य. अघ्रापयत अघ्रापयेताम् अघ्रापयन्त अघ्रापयथा: अघ्रापयेथाम् अघ्रापयध्वम् अघ्रापये अघ्रापयावहि अघ्रापयामहि अ. अजिघ्रपत अजिघ्रपेताम् अजिघ्रपन्त अजिघ्रपथाः अजिघ्रपेथाम अजिघ्रपध्वम् अजिघ्रपे अजिघ्रपावहि अजिघ्रपामहि घ्रापयाञ्चके घ्रापयाञ्चक्राते घ्रापयाञ्चक्रिरे घ्रापयाञ्चकृषे घ्रापयाञ्चक्राथे घ्रापयाञ्चकृट्वे घ्रापयाञ्चक्रे घ्रापयाञ्चकृवहे घ्रापयाञ्चकृमहे घ्रापयाम्बभूव/घ्रापयामास आ. ब्रापयिषीष्ट घ्रापयिषीयास्ताम् घ्रापयिषीरन् घ्रापयिषीष्ठाः ध्रापयिषीयास्थाम् घ्रापयिषीढ्वम् घ्रापयिषीध्वम् घ्रापयिषीय घ्रापयिषीवहि घ्रापयिषीमहि श्व. घ्रापयिता घ्रापयितारौ घ्रापयितार: घ्रापयितासे घ्रापयितासाथे घ्रापयिताध्वे घ्रापयिताहे घ्रापयितास्वहे घ्रापयितास्महे घ्रापयिष्यते घ्रापयिष्येते घ्रापयिष्यन्ते घ्रापयिष्यसे घ्रापयिष्येथे घ्रापयिष्यध्वे घ्रापयिष्ये घ्रापयिष्यावहे घ्रापयिष्यामहे क्रि. अघ्रापयिष्यत अघ्रापयिष्येताम् अघ्रापयिष्यन्त अघ्रापयिष्यथाः अघ्रापयिष्येथाम् अघ्रापयिष्यध्वम् अघ्रापयिष्ये अघ्रापयिष्यावहि अघ्रापयिष्यामहि Page #17 -------------------------------------------------------------------------- ________________ धातुरत्नाकर द्वितीय भाग ४ मां (ध्मा) शब्दाग्निसंयोगयोः। परस्मैपद व. ध्मापयति ध्मापयतः ध्मापयन्ति ध्यापयसि ध्मापयथः ध्मापयथ ध्मापयामि ध्मापयाव: ध्मापयामः स. ध्मापयेत् ध्मापयेताम् ध्मापयेयु: ध्मापये:- ध्यापयेतम् ध्मापयेत ध्मापयेयम् ध्मापयेव ध्मापयेम प. ध्मापयतु/ध्मापयतात् ध्मापयताम् ध्मापयन्तु ध्मापय/ध्यापयतात् ध्मापयतम् ध्मापयत ध्मापयानि ध्मापयाव: ध्मापयाम ह्य. अध्मापयत् अध्मापयताम् अध्मापयन् अध्मापयः अध्मापयतम् अध्मापयत अध्मापयम् अध्मापयाव अध्मापयाम अ. अदिध्मपत् अदिध्मपताम् अदिध्मपन् अदिध्मपः अदिध्मपतम् अदिध्मपत अदिध्मपम् अदिध्मपाव अदिध्मपाम ध्मापयाञ्चकार ध्मापयाञ्चक्रतुः ध्मापयाञ्चक्रुः ध्मापयाञ्चकर्थ ध्मापयाञ्चक्रथः ध्मापयाञ्चक ध्मापयाञ्चकार/चकर ध्मापयाञ्चकुव ध्मापयाञ्चकम ध्मापयाम्बभूव/ध्मापयामास आ. ध्माप्यात् ध्माप्यास्ताम् ध्माप्यासुः ध्माप्याः ध्माप्यास्तम् ध्माप्यास्त ध्माप्यासम् ध्माप्यास्व ध्माप्यास्म श्व. ध्मापयिता ध्मापयितारौ ध्मापयितार: ध्मापयितासि ध्मापयितास्थः ध्मापयितास्थ ध्मापयितास्मि ध्मापयितास्वः ध्मापयितास्मः भ. ध्मापयिष्यति ध्मापयिष्यतः ध्मापयिष्यन्ति ध्मापयिष्यसि ध्मापयिष्यथ: ध्मापयिष्यथ ध्मापयिष्यामि ध्मापयिष्यावः ध्मापयिष्याम: क्रि. अध्मापयिष्यत् अध्मापयिष्यताम् अध्मापयिष्यन् अध्मापयिष्यः अध्मापयिष्यतम् अध्मापयिष्यत अध्यापयिष्यम् अध्मापयिष्याव अध्मापयिष्याम आत्मनेपद व. ध्मापयते ध्मापयेते ध्मापयन्ते ध्मापयसे ध्मापयेथे ध्मापयध्वे ध्मापये ध्मापयावहे ध्मापयामहे स. ध्मापयेत ध्मापयेयाताम् ध्मापयेरन् ध्मापयेथाः ध्यापयेयाथाम् ध्मापयेध्वम् ध्मापयेय ध्यापयेवहि ध्मापयेमहि ध्मापयताम् ध्यापयेताम् ध्मापयन्ताम् ध्मापयस्व ध्मापयेथाम् ध्मापयध्वम् ध्मापये ध्मापयावहै ध्मापयामहै | ह्य. अध्मापयत अध्मापयेताम् अध्यापयन्त अध्मापयथाः अध्मापयेथाम् अध्मापयध्वम् अध्मापये अध्यापयावहि अध्यापयामहि अ. अदिध्मपत अदिध्मपेताम् अदिध्मपन्त अदिध्मपथाः अदिध्मपेथाम् अदिध्मपध्वम् अदिध्मपे अदिध्मपावहि अदिध्मपामहि ध्मापयाञ्चक्रे ध्मापयाञ्चक्राते ध्मापयाञ्चक्रिरे ध्मापयाञ्चकृषे ध्मापयाञ्चक्राथे ध्मापयाञ्चकृढ्वे ध्मापयाञ्चके ध्मापयाञ्चकृवहे ध्मापयाञ्चकृमहे ध्मापयाम्बभूव/ध्मापयामास आ. ध्मापयिषीष्ट ध्मापयिषीयास्ताम् ध्मापयिषीरन् ध्मापयिषीष्ठाः ध्मापयिषीयास्थाम् ध्मापयिषीदवम् ध्मापयिषीध्वम् ध्मापयिषीय ध्मापयिषीवहि ध्मापयिषीमहि श्व. ध्मापयिता ध्मापयितारौ ध्मापयितार: ध्मापयितासे ध्मापयितासाथे ध्मापयिताध्वे ध्मापयिताहे ध्मापयितास्वहे ध्मापयितास्महे भ. ध्मापयिष्यते ध्मापयिष्येते ध्यापयिष्यन्ते ध्मापयिष्यसे ध्मापयिष्येथे ध्मापयिष्यध्वे ध्मापयिष्ये ध्मापयिष्यावहे ध्मापयिष्यामहे क्रि. अध्मापयिष्यत अध्मापयिष्येताम् अध्मापयिष्यन्त अध्मापयिष्यथाः अध्मापयिष्येथाम् अध्यापयिष्यध्वम् अध्मापयिष्ये अध्मापयिष्यावहि अध्मापयिष्यामहि re. Page #18 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (भ्वादिगण ) ५ ष्ठां (स्था) गतिनिवृत्तौ । परस्मैपद व स्थापयति स. स्थापयेत् प. स्थापयतु/स्थापयतात् स्थापयताम् ह्य. अस्थापयत् अस्थापयताम् अ. अतिष्ठिपत् अतिष्ठिताम् प. स्थापयाञ्चकार आ. स्थाप्यात् श्व स्थापयिता भ. स्थापयिष्यति क्रि. अस्थापयिष्यत् व. स्थापयते स. स्थापयेत प स्थापयताम् ह्य. अस्थापयत अ. अतिष्ठिपत प. स्थापयाञ्चक्रे आ. स्थापयिषीष्ट श्व स्थापयिता भ. स्थापयिष्यते क्रि. अस्थापयिष्यत स्थापयतः स्थापत ह्य. अम्नापयत् अ. अम्निपत् प. म्नापयाञ्चकार आ. म्नाप्यात् स्थापयाञ्चक्रतुः स्थापयाञ्चक्रुः स्थाप्यास्ताम् स्थापयितारौ स्थापयिष्यतः स्थापयन्ति स्थापयेयुः स्थापयन्तु अस्थापयन् अतिष्ठिपन् स्थाप्यासुः स्थापयितार: स्थापयिष्यन्ति अस्थापयिष्यताम् अस्थापयिष्यन् आत्मनेपद स्थापयेते स्थापयन्ते स्थापयेयाताम् स्थापयेरन् स्थापयेताम् स्थापयन्ताम् अस्थापयेताम् अस्थापयन्त अतिष्ठताम् अतिष्ठिपन्त स्थापयाञ्चक्राते स्थापयाञ्चक्रिरे ६ म्नां (म्ना) अभ्यासे । स्थापयिषीयास्ताम् स्थापयिषीरन् स्थापयितारौ स्थापयितारः स्थापयिष्येते स्थापयिष्यन्ते अस्थापयिष्येताम् अस्थापयिष्यन्त परस्मैपद व. म्नापयति स. म्नापयेत् प. म्नापयतु/म्नापयतात् म्नापयताम् म्नापयतः म्नापयन्ति म्नापयेताम् म्नापयेयुः म्नापयन्तु अम्नापयताम् अम्नापयन् अमिम्नपताम् अमिम्नपन् म्नापयाञ्चक्रतुः म्नापयाञ्चक्रुः म्नाप्यास्ताम् म्नाप्यासुः श्व म्नापयिता भ. म्नापयिष्यति क्रि. अम्नापयिष्यत् व. म्नापयते स. म्नापयेत प. म्नापयताम् ह्य. अम्नापयत अ. अमिम्नपत प. म्नापयाञ्चक्रे आ. म्नापयिषीष्ट श्व. म्नापयिता भ. म्नापयिष्यते क्रि. अम्नापयिष्यत आ. दाप्यात् श्व. दापयिता भ. दापयिष्यति क्रि. अदापयिष्यत् म्नापयितारौ म्नापयितारः म्नापयिष्यतः म्नापयिष्यन्ति अम्नापयिष्यताम् अम्नापयिष्यन् आत्मनेपद म्नापयेते म्नापयन्ते म्नापयेयाताम् म्नापयेरन् म्नापयेताम् म्नापयन्ताम् अम्नापयेताम् अम्नापयन्त अमिम्नपेताम् अमिम्नपन्त म्नापयाञ्चक्राते म्नापयाञ्चक्रिरे म्नापयिषीयास्ताम् म्नापयिषीरन् म्नापयितारौ म्नापयितारः म्नापयिष्येते म्नापयिष्यन्ते अम्नापयिष्येताम् अम्नापयिष्यन्त व. दापयति स दापयेत् प दापयतु / दापयतात् दापयताम् ह्य. अदापयत् अ. अदीदपत् प दापयाञ्चकार व. दापयते स. दापयेत प दापयताम् ह्य अदापयत अ. अदीदपत प. दापयाञ्चक्रे 1 ७ दाम् (दा) दाने। परस्मैपद दापयन्ति दापयेयुः दापयन्तु अदापयन् अदापयताम् अदीदपताम् अदीदपन् दापयाञ्चक्रतुः दापयाञ्चक्रुः दाप्यास्ताम् दाप्यासुः दापयितारौ दापयितारः दापयिष्यतः दापयिष्यन्ति अदापयिष्यताम् अदापयिष्यन् आत्मनेपद दापयेते दापयतः दापयेताम् दापयन्ते दापयेयाताम् दापयेरन् दापयेताम् दापयन्ताम् अदापयेताम् अदापयन्त अदीदपेताम् अदीदपन्त दापयाञ्चक्राते दापयाञ्चक्रिरे 5 Page #19 -------------------------------------------------------------------------- ________________ 6 आ. दापयिषीष्ट श्र. दापयिता भ. दापयिष्यते क्रि. अदापयिष्यत व. जापयति जापयसि जापयामि स. जापयेत् जापयेः जापयेयम् प. ह्य. अजापयत् अजापयः अजापयम् अ. अजीजपत् अजीजपः अजीजपम् प. जापयाञ्चकार जापयतु/जापयतात् जापयताम् जापय/जापयतात् जापयतम् जापयानि जापयाव आ. जाप्यात् जाप्या: दापयिषीयास्ताम् दापयिषीरन् दापयितारः दापयिष्यन्ते अदापयिष्येताम् अदापयिष्यन्त दापयितारौ दापयिष्ये जाप्यासम् || इदन्ताश्चत्वारः । ८ जिं (जि) अभिभवे । परस्मैपद श्र. जापयिता जापयतः जापयथः जापयावः जापयेताम् जापयेतम् जापयेव जापयाञ्चकर्थ जापयाञ्चक्रथुः जापयाञ्चकार/चकर जापयाञ्चकृव जापयाञ्चकृम जापयाम्बभूव / जापयामास जापयन्ति जापयथ जापयामः जापयेयुः जापयेत जापयेम जापयन्तु जापयत जापयाम अजापयताम् अजापयन् अजापयतम् अजापयत अजापयाव अजापयाम अजीजपताम् अजीजन् अजीजपतम् अजीजपत अजीजपाव अजीजपाम जापयाञ्चक्रतुः जापयाञ्चक्रुः जापयाञ्चक्र जाप्यासुः जाप्यास्ताम् जाप्यास्तम् जाप्यास्त जाप्यास्व जाप्यास्म जापयितारौ जापयितारः जापयितासि जापयितास्थः जापयितास्थ जापयितास्मि जापयितास्वः जापयितास्मः भ. जापयिष्यति जापयिष्यतः जापयिष्यन्ति जापयिष्यसि जापयिष्यामि क्रि. अजापयिष्यत् अजापयिष्यः अजापयिष्यम् व. जापयते जापयसे जापये स. जापयेत जापयेथाः जापयेय प. जापयताम् जापयस्व जापयै ह्य. अजापयत अजापयथाः अजापये अ. अजीजपत अजीजपथाः अजीजपे प. जापयाञ्चक्रे पयाञ्चकृषे जापयाञ्चक्रे आ. जापयिषीष्ट जापयिषीष्ठाः जापयिषीय जापयाम्बभूव / जापयामास श्व. जापयिता जापयितासे जापति भ. जापयिष्यते जापयिष्यसे जापयिष्ये धातुरत्नाकर द्वितीय भाग जापयिष्यथः जापयिष्यथ जापयिष्यावः जापयिष्यामः अजापयिष्यताम् अजापयिष्यन् अजापयिष्यतम् अजापयिष्यत अजापयिष्याव अजापयिष्याम आत्मनेपद जापयेते जायेथे जापयावहे जापयेयाताम् जापयेयाथाम् जापयेवहि जापयेताम् जापयेथाम् जाया है जापयन्ते जापयध्वे जापयामहे प जापयेध्वम् जापयेमहि जापयन्ताम् जापयध्वम् जापयाम है अजापयेताम् अजापयन्त अजापयेथाम् अजापयध्वम् अजापयावहि अजापयामहि अजीजपेताम् अजीजपन्त अजीजपेथाम् अजीजपध्वम् अजीजपावहि अजीजपामहि जापयाञ्चक्राते जापयाञ्चक्रिरे जापयाञ्चक्राथे जापयाञ्चकृढ्वे जापयाञ्चकृवहे जायाञ्चकृमहे जापयिषीयास्ताम् जापयिषीरन् जापयिषीयास्थाम् जापयिषीढ्वम् जापयिषीध्वम् जापयिषीवहि जापयिषीमहि जापयितारौ जापयितार: जापयितासाथे जापयिताध्वे जापयितास्वहे जापयितास्महे जापयिष्येते जापयिष्यन्ते जापयिष्येथे जापयिष्यध्वे जापयिष्यावहे जापयिष्यामहे Page #20 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (भ्वादिगण) क्रि. अजापयिष्यत अजापयिष्येताम् अजापयिष्यन्त अजापयिष्यथाः अजापयिष्येथाम् अजापयिष्यध्वम् अजापयिष्ये अजापयिष्यावहि अजापयिष्यामहि ९ जिं (ज्रि) अभिभवे। परस्मैपद व. ज्राययति जाययतः ज्राययन्ति स. जाययेत् ज्राययेताम् ज्राययेयु: प. ज्राययतु/ज्राययतात् जाययताम् जाययन्तु ह्य. अज्राययत् अज्राययताम् अज्राययन् अ. अजिज्रयत् अजिज्रयताम् अजिज्रयन् प. ज्राययाञ्चकार ज्राययाञ्चक्रतुः ज्राययाञ्चक्रुः आ. ज्राय्यात् ज्राय्यास्ताम् ज्राय्यासुः श्व. ज्राययिता जाययितारौ ज्राययितार: भ. डाययिष्यति ज्राययिष्यतः डाययिष्यन्ति क्रि. अज्राययिष्यत् अज्राययिष्यताम् अज्राययिष्यन् आत्मनेपद व. ज्राययते ज्राययेते ज्राययन्ते स. ब्राययेत ज्राययेयाताम् जाययेरन् प. ज्राययताम् ज्राययेताम् जाययन्ताम् ह्य. अज्राययत अज्राययेताम् अज्राययन्त अ. अजिज्रयत अजिज्रयेताम् अजिज्रयन्त प. ज्राययाञ्चके ज्राययाञ्चक्राते जाययाञ्चक्रिरे आ. ज्राययिषीष्ट जाययिषीयास्ताम् ज्राययिषीरन् श्र. डाययिता ज्राययितारौ डाययितार: भ. डाययिष्यते ज्राययिष्येते ज्राययिष्यन्ते क्रि. अज्राययिष्यत अज्राययिष्येताम् अज्राययिष्यन्त १० क्षिं (क्षि) क्षये। प. क्षाययाञ्चकार क्षाययाञ्चक्रतुः क्षाययाञ्चक्रुः आ. क्षाय्यात् क्षाय्यास्ताम् क्षाय्यासुः श्व. क्षाययिता क्षाययितारौ क्षाययितारः भ. क्षाययिष्यति क्षाययिष्यतः क्षाययिष्यन्ति क्रि. अक्षाययिष्यत् अक्षाययिष्यताम् अक्षाययिष्यन् आत्मनेपद व. क्षाययते क्षाययेते क्षाययन्ते स. क्षाययेत क्षाययेयाताम् क्षाययेरन् प. क्षाययताम् क्षाययेताम् क्षाययन्ताम् ह्य. अक्षाययत अक्षाययेताम् अक्षाययन्त अ. अचिक्षयत अचिक्षयेताम् अचिक्षयन्त प. क्षाययाञ्चक्रे क्षाययाञ्चक्राते क्षाययाञ्चक्रिरे आ. क्षाययिषीष्ट क्षाययिषीयास्ताम् क्षाययिषीरन् श्व. क्षाययिता क्षाययितारौ क्षाययितार: भ. क्षाययिष्यते क्षाययिष्येते क्षाययिष्यन्ते क्रि. अक्षाययिष्यत अक्षाययिष्येताम् अक्षाययिष्यन्त ११ इं (इ) गतौ। परस्मैपद व. आययति आययतः आययन्ति स. आययेत् आययेताम् आययेयुः प. आययतु/आययतात् आययताम् आययन्तु ह्य. आययत् आययताम् आययन् अ. आयियत् आयियताम् आयियन् प. आययाञ्चकार आययाञ्चक्रतुः आययाञ्चक्रुः आ. आय्यात् आय्यास्ताम् आय्यासुः श्व. आययिता आययितारौ आययितार: भ. आययिष्यति आययिष्यतः आययिष्यन्ति क्रि. आययिष्यत् आययिष्यताम् आययिष्यन् आत्मनेपद व. आययते आययेते आययन्ते स. आययेत आययेयाताम् आययेरन् प. आययताम् आययेताम् आययन्ताम् ह्य. आययत आययेताम् आययन्त परस्मैपद व. क्षाययति क्षाययत: स. क्षाययेत् क्षाययेताम प. क्षाययतु/क्षाययतात् क्षाययताम् ह्य. अक्षाययत् अक्षाययताम् अ. अचिक्षयत् अचिक्षयताम् क्षाययन्ति क्षाययेयुः क्षाययन्तु अक्षाययन् अचिक्षयन् Page #21 -------------------------------------------------------------------------- ________________ धातुरलाकर द्वितीय भाग अ. आयियत प. आययाञ्चके आ. आययिषीष्ट श्व. आययिता भ. आययिष्यते क्रि. आययिष्यत आयियेताम् आयियन्त । आययाञ्चक्राते आययाञ्चक्रिरे आययिषीयास्ताम् आययिषीरन् आययितारौ आययितार: आययिष्येते आययिष्यन्ते आययिष्येताम् आययिष्यन्त ॥ षडुदन्ताः ॥ १२ दुं (दु) गतौ। | प. द्रावयतु/द्रावयतात् द्रावयताम् द्रावयन्तु ह्य. अद्रावयत् अद्रावयताम् अद्रावयन् अ. अदिद्रवत् अदिद्रवताम् अदिद्रवन् प. द्रावयाञ्चकार द्रावयाञ्चक्रतुः द्रावयाञ्चक्रुः आ. द्राव्यात् द्राव्यास्ताम् द्राव्यासुः श्व. द्रावयिता द्रावयितारौ द्रावयितार: भ. द्रावयिष्यति द्रावयिष्यतः द्रावयिष्यन्ति क्रि, अद्रावयिष्यत् अद्रावयिष्यताम् अद्रावयिष्यन् आत्मनेपद व. द्रावयते द्रावयेते द्रावयन्ते स. द्रावयेत द्रावयेयाताम् द्रावयेरन् प. द्रावयताम् द्रावयेताम् द्रावयन्ताम् ह्य. अद्रावयत अद्रावयेताम् अद्रावयन्त अ. अदिद्रवत अदिद्रवेताम अदिद्रवन्त प. द्रावयाञ्चक्रे द्रावयाञ्चक्राते द्रावयाञ्चक्रिरे आ. द्रावयिषीष्ट द्रावयिषीयास्ताम् द्रावयिषीरन् श्व. द्रावयिता द्रावयितारौ द्रावयितारः भ. द्रावयिष्यते द्रावयिष्येते द्रावयिष्यन्ते क्रि. अद्रावयिष्यत अद्रावयिष्येताम् अद्रावयिष्यन्त १४ शुं (शु) गतौ। परस्मैपद परस्मैपद व. दावयति दावयतः दावयन्ति स. दावयेत् दावयेताम् दावयेयु: प. दावयतु/दावयतात् दावयताम् दावयन्तु अदावयत् अदावयताम् अदावयन् अ. अदूदवत् अदूदवताम् अदूदवन् प. दावयाञ्चकार दावयाञ्चक्रतुः दावयाञ्चक्रुः आ. दाव्यात् दाव्यास्ताम् दाव्यासुः श्व. दावयिता दावयितारौ दावयितारः भ. दावयिष्यति दावयिष्यतः दावयिष्यन्ति क्रि. अदावयिष्यत् अदावयिष्यताम् अदावयिष्यन् आत्मनेपद व. दावयते दावयेते दावयन्ते स. दावयेत दावयेयाताम् दावयेरन् दावयताम् दावयेताम् दावयन्ताम् ह्य. अदावयत अदावयेताम् अदावयन्त अ. अदूदवत अदूदवेताम् अदूदवन्त प. दावयाञ्चक्रे दावयाञ्चक्राते दावयाञ्चक्रिरे आ. दावयिषीष्ट दावयिषीयास्ताम् दावयिषीरन् श्व. दावयिता दावयितारौ दावयितार: भ. दावयिष्यते दावयिष्येते दावयिष्यन्ते क्रि. अदावयिष्यत अदावयिष्येताम् अदावयिष्यन्त १३ हूँ (दु) गतौ। व. द्रावयति द्रावयतः द्रावयन्ति स. द्रावयेत् द्रावयेताम् द्रावयेयुः व. शावयति शावयतः शावयन्ति स. शावयेत् शावयेताम् शावयेयुः प. शावयतु/शावयतात् शावयताम् शावयन्तु ह्य. अशावयत् अशावयताम् 'अशावयन् अ. अशूशवत् अशूशवताम् अशूशवन् प. शावयाञ्चकार शावयाञ्चक्रतुः शावयाञ्चक्रुः आ. शाव्यात् शाव्यास्ताम् शाव्यासुः श्व. शावयिता शावयितारौ शावयितारः भ. शावयिष्यति शावयिष्यत: शावयिष्यन्ति क्रि. अशावयिष्यत् अशावयिष्यताम् अशावयिष्यन् आत्मनेपद | व. शावयते शावयेते शावयन्ते . Page #22 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (भ्वादिगण) स. शावयेत प. शावयताम् ह्य. अशावयत अ. अशूशवत प. शावयाञ्चक्रे आ. शावयिषीष्ट श्र. शावयिता भ. शावयिष्यते क्रि. अशावयिष्यत शावयेयाताम् शावयेरन् शावयेताम् शावयन्ताम् अशावयेताम् अशावयन्त अशूशवेताम् अशूशवन्त शावयाञ्चक्राते शावयाञ्चक्रिरे शावयिषीयास्ताम् शावयिषोरन् शावयितारौ शावयितार: शावयिष्येते शावयिष्यन्ते अशावयिष्येताम अशावयिष्यन्त १५ स्रे (सु) गतौ। परस्मैपद व. स्रावयति स्त्रावयत: स्रावयन्ति स. स्रावयेत् स्रावयेताम् स्रावयेयुः प. स्रावयतु/स्रावयतात् स्रावयताम् स्रावयन्तु ह्य. अस्रावयत् अस्रावयताम् अस्रावयन् अ. असिस्रवत् । असिस्रवताम् असिस्रवन् प. स्रावयाञ्चकार स्रावयाञ्चक्रतुः स्रावयाञ्चक्रुः आ. स्राव्यात् साव्यास्ताम् स्राव्यासुः . स्रावयिता स्रावयितारौ स्त्रावयितार: भ. सावयिष्यति स्रावयिष्यतः सावयिष्यन्ति क्रि. अस्रावयिष्यत् अस्रावयिष्यताम् अस्रावयिष्यन् आत्मनेपद द. स्रावयते स्रावयेते सावयन्ते स. स्रावयेत स्रावयेयाताम् स्रावयेरन् प. स्रावयताम् स्रावयेताम् स्रावयन्ताम् ह्य. अस्रावयत अस्रावयेताम् अस्रावयन्त अ. असिस्रवत असिस्रवेताम् असिस्रवन्त प. स्रावयाञ्चक्रे स्रावयाञ्चक्राते स्रावयाञ्चक्रिरे आ. सावयिषीष्ट स्रावयिषीयास्ताम् स्रावयिषीरन् श्र. सावयिता स्रावयितारौ स्रावयितारः भ. सावयिष्यते स्रावयिष्येते स्रावयिष्यन्ते क्रि. अस्रावयिष्यत अस्रावयिष्येताम् अस्रावयिष्यन्त १६ g (धु) स्थैर्ये च। परस्मैपद व. ध्रावयति ध्रावयत: ध्रावयन्ति स. ध्रावयेत् ध्रावयेताम् ध्रावयेयुः प. ध्रावयतु/ध्रावयतात् ध्रावयताम् ध्रावयन्तु ह्य. अध्रावयत् अध्रावयताम् अध्रावयन् अ. अदुध्रवत् अदुध्रवताम् अदुध्रवन् प. ध्रावयाञ्चकार ध्रावयाञ्चक्रतुः ध्रावयाञ्चक्रुः आ. ध्राव्यात् ध्राव्यास्ताम् ध्राव्यासुः श्व. ध्रावयिता ध्रावयितारौ ध्रावयितार: भ. ध्रावयिष्यति ध्रावयिष्यतः ध्रावयिष्यन्ति क्रि. अध्रावयिष्यत् अध्रावयिष्यताम् अध्रावयिष्यन् आत्मनेपद व. ध्रावयते ध्रावयेते ध्रावयन्ते स. ध्रावयेत ध्रावयेयाताम् ध्रावयेरन् ध्रावयताम् ध्रावयेताम् ध्रावयन्ताम् ह्य. अध्रावयत अध्रावयेताम् अध्रावयन्त अ. अदुध्रवत अदुध्रवेताम् अदुध्रवन्त प. ध्रावयाञ्चके ध्रावयाञ्चक्राते ध्रावयाञ्चक्रिरे आ. ध्रावयिषीष्ट ध्रावयिषीयास्ताम् ध्रावयिषीरन् श्व. ध्रावयिता ध्रावयितारौ ध्रावयितार: भ. ध्रावयिष्यते ध्रावयिष्येते ध्रावयिष्यन्ते क्रि. अध्रावयिष्यत अध्रावयिष्येताम अध्रावयिष्यन्त १७ सु (सु) प्रसवैश्वर्ययोः। परस्मैपद व. सावयति सावयतः सावयन्ति सावयसि सावयथः सावयथ सावयामि सावयाव: सावयाम: | स. सावयेत् सावयेताम् सावयेयुः सावयः सावयेतम् सावयेत सावयेयम् सावयेव सावयेम प. सावयतु/सावयतात् सावयताम् सावयन्तु सावय/सावयतात् सावयतम् सावयत Page #23 -------------------------------------------------------------------------- ________________ 10 धातुरत्नाकर द्वितीय भाग सावयानि सावयाव - सावयाम ह्य. असावयत् असावयताम् असावयन् असावयः असावयतम् असावयत असावयम् असावयाव असावयाम अ. असूसवत् असूसवताम् असूसवन् असूसवः असूसवतम् असूसवत असूसवम् असूसवाव असूसवाम सावयाञ्चकार सावयाञ्चक्रतुः सावयाश्चक्रुः सावयाञ्चकर्थ सावयाञ्चक्रथुः सावयाश्चक्र सावयाञ्चकार/चकर सावयाञ्चकृव सावयाञ्चकम सावयाम्बभूव/सावयामास आ. साव्यात् साव्या: साव्यासम् शु. सावयिता सावयितासि सावयितास्मि भ. सावयिष्यति सावयिष्यसि सावयिष्यामि क्रि. असावयिष्यत् असावयिष्यः असावयिष्यम् साव्यास्ताम् साव्यासुः साव्यास्तम् साव्यास्त साव्यास्व साव्यास्म सावयितारौ सावयितार: सावयितास्थ: सावयितास्थ सावयितास्वः सावयितास्मः सावयिष्यतः सावयिष्यन्ति' सावयिष्यथः सावयिष्यथ सावयिष्यावः सावयिष्याम: असावयिष्यताम् असावयिष्यन् असावयिष्यतम् असावयिष्यत असावयिष्याव असावयिष्याम | ह्य. असावयत असावयेताम् असावयन्त असावयथाः असावयेथाम् असावयध्वम् असावये असावयावहि असावयामहि अ. असूसवत असूसवेताम् असूसवन्त असूसवथाः असूसवेथाम् असूसवध्वम् असूसवे असूसवावहि असूसवामहि प. सावयाञ्चक्रे सावयाञ्चक्राते सावयाञ्चक्रिरे सावयाञ्चकृषे सावयाञ्चक्राथे सावयाञ्चकृढ्वे सावयाञ्चक्रे सावयाञ्चकृवहे सावयाञ्चकृमहे सावयाम्बभूव/सावयामास आ. सावयिषीष्ट सावयिषीयास्ताम् सावयिषीरन् सावयिषीष्ठाः सावयिषीयास्थामसावयिषीदवम्/ सावयिषीध्वम् सावयिषीय सावयिषीवहि सावयिषीमहि श्व. सावयिता सावयितारौ सावयितार: सावयितासे सावयितासाथे सावयिताध्वे सावयिताहे सावयितास्वहे सावयितास्महे भ, सावयिष्यते सावयिष्येते सावयिष्यन्ते सावयिष्यसे सावयिष्येथे सावयिष्यध्वे सावयिष्ये सावयिष्यावहे सावयिष्यामहे क्रि. असावयिष्यत असावयिष्येताम् असावयिष्यन्त असावयिष्यथाः असावयिष्येथाम् असावयिष्यध्वम् असावयिष्ये असावयिष्यावहि असावयिष्यामहि ॥ ऋदन्ता नव।। १८ स्मृ (स्मृ) चिन्तायाम्। परस्मैपद स्मारयन्ति स्मारयथ. व. सावयते सावयसे सावये स. सावयेत सावयेथाः सावयेय प. सावयताम् सावयस्व सावयै आत्मनेपद सावयेते सावयन्ते सावयेथे सावयध्वे सावयावहे सावयामहे सावयेयाताम् सावयेरन् सावयेयाथाम् सावयेध्वम् सावयेवहि सावयेमहि सावयेताम् सावयन्ताम् सावयेथाम् सावयध्वम् सावयावहै सावयामहै व. स्मारयति स्मारयत: स्मारयसि स्मारयथः स्मारयामि स्मारयावः स. स्मारयेत् स्मारयेताम् स्मारये: स्मारयेतम् स्मारयेयम् स्मारयेव स्मारयतु/स्मारयतात् स्मारयताम् स्मारयामः स्मारयेयुः स्मारयेत स्मारयेम स्मारयन्तु Page #24 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (भ्वादिगण ) स्मारय/ स्मारयतात् स्मारयतम् स्मारयाणि स्मारयाव ह्य. अस्मारयत् अस्मारयः अस्मारयम् अ. असस्मरत् असस्मरः असस्मरम् प. स्मारयाञ्चकार स्मारयाञ्चक्रतुः स्मारयाञ्चक्रुः स्मारयाञ्चकर्थ स्मारयाञ्चक्रथुः स्मारयाञ्चक्र स्मारयाञ्चकार/चकर स्मारयाञ्चकृव स्मारयाञ्चकृम आ. स्मार्यात् स्मार्याः स्मारयाम्बभूव / स्मारयामास स्मार्यासम् श्व. स्मारयिता स्मारयितासि स्मारयितास्मि भ. स्मारयिष्यति स्मारयिष्यसि स्मारयिष्यामि क्रि. अस्मारयिष्यत् अस्मारयिष्यः अस्मारयिष्यम् व. स्मारयते स्मारयसे स्मारये स. स्मार प. स्मारयेथाः स्मारयेय स्मारयताम् स्मारयस्व स्मारयै अस्मारयताम् अस्मारयन् अस्मारयतम् अस्मारयत अस्मारयाव अस्मारयाम असस्मरताम् असस्मरन् असस्मरतम् असस्मरत असस्मराव असस्मराम स्मारयत स्मारयाम स्मार्यासुः स्मार्यास्ताम् स्मार्यास्तम् स्मार्यास्त स्मार्यास्व स्मार्यास्म स्मारयितारौ स्मारयितारः स्मारयितास्थः स्मारयितास्थ स्मारयितास्वः स्मारयितास्मः स्मारयिष्यतः स्मारयिष्यन्ति स्मारयिष्यथः स्मारयिष्यथ स्मारयिष्यावः स्मारयिष्यामः अस्मारयिष्यताम् अस्मारयिष्यन् अस्मारयिष्यतम् अस्मारयिष्यत अस्मारयिष्याव अस्मारयिष्याम आत्मनेपद स्मारयेते स्मारयन्ते स्मारयेथे स्मारयध्वे स्मारयावहे स्मारयामहे स्मारयेयाताम् स्मारयेरन् स्मारयेयाथाम् स्मारयेध्वम् स्मारयेवहि स्मारयेमहि स्मारयेताम् स्मारयेथाम् स्मारया है स्मारयन्ताम् स्मारयध्वम् स्मारयाम है ह्य. अस्मारयत अस्मारयथाः अस्मारये अ. असस्मरत असस्मरथाः असस्मरे प. स्मारयाञ्चक्रे स्मारयाञ्चकृषे स्मारयाञ्चक्रे स्मारयाम्बभूव / स्मारयामास आ. स्मारयिषीष्ट स्मारयिषीष्ठाः स्मारयिषीय श्व. स्मारयिता स्मारयितासे स्मारयिताहे भ. स्मारयिष्यते स्मारयिष्यसे स्मारयिष्ये क्रि. अस्मारयिष्यत अस्मारयिष्यथाः अस्मारयिष्ये व. गारयति गारयसि गारयामि अस्मारयेताम् अस्मारयन्त अस्मारयेथाम् अस्मारयध्वम् अस्मारयावहि अस्मारयामहि असस्मरेताम् असस्मरन्त असस्मरेथाम् असस्मरंध्वम् असस्मरावहि असस्मरामहि स्मारयाञ्चक्राते स्मारयाञ्चक्रिरे स्मारयाञ्चक्राथे स्मारयाञ्चकृवे स्मारयाञ्चकृवहे स्मारयाञ्चकृमहे स. गारयेत् गारयेः गारयेयम् आध्याने घटादित्वात्स्मरयतीत्यादि । १९९ गं (गृ) सेचने। परस्मैपद स्मारयिषीयास्ताम् स्मारयिषीरन् स्मारयिषीयास्थाम् स्मारयिषीढ्वम् स्मारयिषीध्वम् स्मारयिषीवहि स्मारयिषीमहि स्मारयितारौ स्मारयितारः स्मारयितासाथे स्मारयिताध्वे स्मारयितास्वहे स्मारयितास्महे स्मारयिष्येते स्मारयिष्यन्ते स्मारयिष्येथे स्मारयिष्यध्वे स्मारयिष्यावहे स्मारयिष्यामहे अस्मारयिष्येताम् अस्मारयिष्यन्त अस्मारयिष्येथाम् अस्मारयिष्यध्वम् अस्मारयिष्यावहि अस्मारयिष्यामहि गारयतः गारयथः गारयावः गारयेताम् गारयेतम् गारयेव प. गारयतु/गारयतात् गारयताम् गारय/गारयतात् गारयतम् गारयाणि गारयाव गारयन्ति गारयथ 11 गारयामः गारयेयुः गारयेत गारयेम गारयन्तु गारयत गारयाम Page #25 -------------------------------------------------------------------------- ________________ धातुरत्नाकर द्वितीय भाग गार्यासुः ह्य. अगारयत् अगारयताम् अगारयन् अगारयः अगारयतम् अगारयत अगारयम् अगारयाव अगारयाम अ. अजीगरत् अजीगरताम् अजीगरन् अजीगरः अजीगरतम् अजीगरत अजीगरम् अजीगराव अजीगराम प. गारयाञ्चकार गारयाञ्चक्रतुः गारयाञ्चक्रुः गारयाञ्चकर्थ गारयाञ्चक्रथुः गारयाञ्चक्र गारयाञ्चकार/चकर गारयाञ्चकृव गारयाञ्चकृम गारयाम्बभव/गारयामास आ. गार्यात् गार्यास्ताम् गार्याः गार्यास्तम् गार्यास्त गार्यासम् गार्यास्व गार्यास्म श्व. गारयिता गारयितारौ गारयितार: गारयितासि गारयितास्थ: गारयितास्थ गारयितास्मि गारयितास्वः गारयितास्मः भ. गारयिष्यति गारयिष्यतः गारयिष्यन्ति गारयिष्यसि गारयिष्यथ: गारयिष्यथ गारयिष्यामि गारयिष्याव: गारयिष्यामः क्रि. अगारयिष्यत् अगारयिष्यताम् अगारयिष्यन् अगारयिष्यः अगारयिष्यतम् अगारयिष्यत अगारयिष्यम् अगारयिष्याव अगारयिष्याम आत्मनेपद व. गारयते गारयेते गारयन्ते गारयसे गारयेथे गारयध्वे गारयावहे गारयामहे स. गारयत गारयेयाताम् गारयेरन् गारयेथाः गारयेयाथाम् गारयेध्वम् गारयेय गारयेवहि गारयेमहि गारयताम् गारयेताम् गारयन्ताम् गारयस्व गारयेथाम् गारयध्वम् गारयै गारयावहै गारयामहै ह्य. अगारयत अगारयेताम् अगारयन्त अगारयथाः अगारयेथाम् अगारयध्वम् अगारये अगारयावहि अगारयामहि अ. अजीगरत अजीगरेताम् अजीगरन्त अजीगरथाः अजीगरेथाम् अजीगरध्वम् अजीगरे अजीगरावहि अजीगरामहि प. गारयाञ्चक्रे गारयाश्चक्राते गारयाञ्चक्रिरे गारयाञ्चकृषे गारयाञ्चक्राथे गारयाञ्चकृढ्वे गारयाञ्चके गारयाञ्चकृवहे गारयाञ्चकृमहे गारयाम्बभूव/ गारयामास आ. गारयिषीष्ट गारयिषीयास्ताम् गारयिषीरन् गारयिषीष्ठाः गारयिषीयास्थाम गारयिषीदवम् गारयिषीध्वम् गारयिषीय गारयिषीवहि गारयिषीमहि श्व. गारयिता गारयितारौ गारयितार: गारयितासे गारयितासाथे गारयिताध्वे गारयिताहे गारयितास्वहे गारयितास्महे भ. गारयिष्यते गारयिष्येते गारयिष्यन्ते गारयिष्यसे गारयिष्येथे गारयिष्यध्वे गारयिष्ये गारयिष्यावहे गारयिष्यामहे क्रि. अगारयिष्यत अगारयिष्येताम् अगारयिष्यन्त अगारयिष्यथाः अगारयिष्येथाम अगारयिष्यध्वम अगारयिष्ये अगारयिष्यावहि अगारयिष्यामहि २० घं (घ) सेचने। परस्मैपद व. घारयति घारयत: घारयन्ति स. घारयेत् घारयेताम घारयेयुः प. घारयतु/घारयतात् घारयताम् घारयन्तु ह्य. अघारयत् अघारयताम् अघारयन् अ. अजीघरत् अजीघरताम् अजीघरन् प. घारयाञ्चकार घारयाञ्चक्रतुः घारयाञ्चक्रुः आ. घार्यात घार्यास्ताम् घार्यासुः श्व. घारयिता घारयितारौ घारयितारः भ. घारयिष्यति घारयिष्यतः घारयिष्यन्ति गारये Page #26 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (भ्वादिगण) 13 श्व. स्वारयिता स्वारयितारौ स्वारयितार: भ. स्वारयिष्यते स्वारयिष्येते स्वारयिष्यन्ते क्रि, अस्वारयिष्यत अस्वारयिष्येताम् अस्वारयिष्यन्त २२ द (द) वरणे। परस्मैपद क्रि. अधारयिष्यत् अघारयिष्यताम् अघारयिष्यन् आत्मनेपद व. घारयते घारयेते घारयन्ते स. घारयेत घारयेयाताम् धारयेरन् प. घारयताम् धारयेताम् घारयन्ताम् ह्य. अघारयत अघारयेताम् अघारयन्त अ. अजीघरत अजीघरेताम् अजीघरन्त प. घारयाञ्चके घारयाञ्चक्राते घारयाञ्चक्रिरे आ. घारयिषीष्ट घारयिषीयास्ताम् घारयिषीरन् श्व. घारयिता घारयितारौ घारयितार: भ. घारयिष्यते घारयिष्येते घारयिष्यन्ते क्रि. अघारयिष्यत अघारयिष्येताम् अघारयिष्यन्त २१ औस्वृ (स्व) शब्दोपतापयोः। परस्मैपद व. स्वारयति स्वारयत: स्वारयन्ति स. स्वारयेत् स्वारयेताम् स्वारयेयुः प. स्वारयतु/स्वारयतात् स्वारयताम् स्वारयन्तु ह्य. अस्वारयत् अस्वारयताम् अस्वारयन् अ. असिस्वरत् असिस्वरताम् असिस्वरन् प. स्वारयाञ्चकार स्वारयाञ्चक्रतुः स्वारयाञ्चक्रुः आ. स्वार्यात् स्वार्यास्ताम् स्वार्यासुः श्व. स्वारयिता स्वारयितारौ स्वारयितारः भ, स्वारयिष्यति स्वारयिष्यतः स्वारयिष्यन्ति क्रि. अस्वारयिष्यत् अस्वारयिष्यताम् अस्वारयिष्यन् आत्मनेपद व. स्वारयते स्वारयेते स्वारयन्ते स. स्वारयेत स्वारयेयाताम् स्वारयेरन् स्वारयताम् स्वारयेताम् स्वारयन्ताम् ह्य. अस्वारयत अस्वारयेताम् अस्वारयन्त अ. असिस्वरत असिस्वरेताम् असिस्वरन्त प. स्वारयाञ्चके स्वारयाञ्चक्राते स्वारयाञ्चक्रिरे आ. स्वारयिषीष्ट स्वारयिषीयास्ताम्स्वारयिषीरन् व. द्वारयति द्वारयत: द्वारयन्ति स. द्वारयेत् द्वारयेताम् द्वारयेयुः प. द्वारयतु/द्वारयतात् द्वारयताम् । द्वारयन्तु ह्य. अद्वारयत् अद्वारयताम् अद्वारयन् अ. अदिद्वरत् अदिद्वरताम् अदिद्वरन् प. द्वारयाञ्चकार द्वारयाञ्चक्रतुः द्वारयाञ्चक्रुः आ. द्वार्यात् द्वार्यास्ताम् द्वार्यासुः श्व. द्वारयिता द्वारयितारौ द्वारयितारः भ. द्वारयिष्यति । द्वारयिष्यतः द्वारयिष्यन्ति क्रि. अद्वारयिष्यत् अद्वारयिष्यताम् अद्वारयिष्यन् आत्मनेपद व. द्वारयते द्वारयेते द्वारयन्ते स. द्वारयेत द्वारयेयाताम् द्वारयेरन् प. द्वारयताम् द्वारयेताम् द्वारयन्ताम् ह्य. अद्वारयत अद्वारयेताम् अद्वारयन्त अ. अदिद्वरत अदिद्वरेताम् अदिद्वरन्त प. द्वारयाञ्चके द्वारयाञ्चक्राते द्वारयाञ्चक्रिरे आ. द्वारयिषीष्ट द्वारयिषीयास्ताम् द्वारयिषीरन् श्व. द्वारयिता द्वारयितारौ द्वारयितारः भ. द्वारयिष्यते द्वारयिष्यते द्वारयिष्यन्ते क्रि. अद्वारयिष्यत अद्वारयिष्येताम् अद्वारयिष्यन्त २३ ध्वं (ध्व) कौटिल्ये। परस्मैपद व. ध्वारयति ध्वारयतः ध्वारयन्ति स. ध्वारयेत् ध्वारयेताम् ध्वारयेयुः प. ध्वारयतु/ध्वारयतात् ध्वारयताम् ध्वारयन्तु ह्य. अध्वारयत् अध्वारयताम् अध्वारयन् Page #27 -------------------------------------------------------------------------- ________________ धातुरत्नाकर द्वितीय भाग अ. अदिध्वरत् अदिध्वरताम् अदिध्वरन् प. ध्वारयाञ्चकार ध्वारयाञ्चक्रतुः ध्वारयाञ्चक्रुः आ. ध्वार्यात् ध्वार्यास्ताम् ध्वार्यासुः श्व. ध्वारयिता ध्वारयितारौ ध्वारयितार: भ. ध्वारयिष्यति ध्वारयिष्यतः ध्वारयिष्यन्ति क्रि. अध्वारयिष्यत् अध्वारयिष्यताम् अध्वारयिष्यन् आत्मनेपद व. ध्वारयते ध्वारयेते ध्वारयन्ते स. ध्वारयेत ध्वारयेयाताम् ध्वारयेरन् प. ध्वारयताम् ध्वारयेताम् ध्वारयन्ताम् ह्य. अध्वारयत अध्वारयेताम् अध्वारयन्त अ. अदिध्वरत अदिध्वरेताम् अदिध्वरन्त प. ध्वारयाञ्चक्रे ध्वारयाञ्चक्राते ध्वारयाञ्चक्रिरे आ. ध्वारयिषीष्ट ध्वारयिषीयास्ताम् ध्वारयिषीरन् श्व. ध्वारयिता ध्वारयितारौ ध्वारयितार: भ. ध्वारयिष्यते ध्वारयिष्येते ध्वारयिष्यन्ते क्रि. अध्वारयिष्यत अध्वारयिष्येताम् अध्वारयिष्यन्त २४ व (व) कौटिल्ये। परस्मैपद व. ह्वारयति ह्वारयत: ह्वारयन्ति स. ह्वारयेत् ह्वारयेताम् हारयेयुः प. ह्वारयतु/हारयतात् ह्वारयताम् । ह्वारयन्तु ह्य. अह्वारयत् अह्वारयताम् अह्वारयन् अ. अजिह्वरत् अजिह्वरताम् अजिह्वरन् प. ह्वारयाञ्चकार ह्वारयाञ्चक्रतुः ह्वारयाञ्चक्रुः आ. ह्वार्यात् ह्वार्यास्ताम् ह्वार्यासुः श्व. ह्वारयिता ह्वारयितारौ ह्वारयितार: भ, वारयिष्यति ह्वारयिष्यतः ह्वारयिष्यन्ति क्रि. अह्वारयिष्यत् अह्वारयिष्यताम् अह्वारयिष्यन् आत्मनेपद व. ह्वारयते स. वारयेत ह्वारयेयाताम् ह्वारयेरन् प. ह्वारयताम् ह्वारयेताम् ह्वारयन्ताम् ह्य. अह्वारयत अह्वारयेताम् अह्वारयन्त अ. अजिह्वरत अजिह्वरेताम् अजिह्वरन्त प. ह्वारयाञ्चके ह्वारयाञ्चक्राते ह्वारयाञ्चक्रिरे आ. ह्वारयिषीष्ट ह्वारयिषीयास्ताम् ह्वारयिषीरन् श्व. ह्वारयिता ह्वारयितारौ ह्वारयितारः भ. हारयिष्यते ह्वारयिष्येते ह्वारयिष्यन्ते क्रि. अह्वारयिष्यत अह्वारयिष्येताम् अह्वारयिष्यन्त २५ सं (स) गतौ। परस्मैपद व. सारयति सारयत: सारयन्ति स. सारयेत् सारयेताम् सारयेयुः प. सारयतु/सारयतात् सारयताम् सारयन्तु ह्य. असारयत् असारयताम् असारयन् अ. असीसरत् असीसरताम् असीसरन् प. सारयाञ्चकार सारयाञ्चक्रतुः सारयाञ्चक्रुः आ. सार्यात् सार्यास्ताम् सार्यासुः श्व. सारयिता सारयितारौ सारयितार: भ. सारयिष्यति सारयिष्यतः सारयिष्यन्ति क्रि. असारयिष्यत् असारयिष्यताम् असारयिष्यन् आत्मनेपद व. सारयते सारयेते सारयन्ते स. सारयेत सारयेयाताम् सारयेरन् सारयताम् सारयेताम् सारयन्ताम् ह्य. असारयत असारयेताम् असारयन्त अ. असीसरत असीसरेताम् असीसरन्त प. सारयाञ्चक्रे सारयाञ्चक्राते सारयाञ्चक्रिरे आ. सारयिषीष्ट सारयिषीयास्ताम् सारयिषीरन् शु. सारयिता सारयितारौ सारयितार: भ, सारयिष्यते सारयिष्येते सारयिष्यन्ते क्रि. असारयिष्यत असारयिष्येताम् असारयिष्यन्त ह्वारयेते ह्वारयन्ते Page #28 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (भ्वादिगण ) २६ ऋ (ऋ) प्रापणे च । चकाराद्गतौ । परस्मैपद व. अर्पयति अर्पयसि अर्पयामि स. अर्पयेत् अर्पयेः अर्पयेयम् प. अर्पयतु / अर्पयतात् अर्पयाणि ह्य. आर्पयत् आर्पय अर्पयताम् अर्पय/अर्पयतात् अर्पयतम् अर्पयाव आर्पयत आर्पयन् आर्पयतम् आर्पयत आर्पयाव आयाम आर्पिताम् आर्पिपन् आम् आर्पिपत आर्पिपाव आर्पिपाम आ. अया॑त् अप्यः आर्पयम् अ. आत्ि आर्पिप: आर्पिपम् प. अर्पयाञ्चकार अर्पयाञ्चकर्थ अर्पयाञ्चकार/चकर अर्पयाञ्चकृव अर्पयाम्बभूव/अर्पयामास असम् श्व अर्पयिता अर्पयतः अर्पयन्ति अर्पयथः अर्पयथ अर्पयाव: अर्पयामः अर्पयेताम् अर्पयेयुः अर्पयेत अर्पयेम अर्पयन्तु अर्पयत अर्पयाम अर्पयितासि अर्पयितास्मि भ. अर्पयिष्यति अर्पयिष्यसि अर्पयिष्यामि क्रि. आर्पयिष्यत् आर्पयिष्यः आर्पयिष्यम् अर्पयेतम् अर्पयेव अर्पयाञ्चक्रतुः अर्पयाञ्चक्रुः अर्पयाञ्चक्रथुः अर्पयाञ्चक्र अर्पयाम अर्यास्ताम् अया॑सुः अर्यास्तम् अर्यास्त अस्व अस्म अर्पयितारौ अर्पयितारः अर्पयितास्थः अर्पयितास्थ अर्पयितास्वः अर्पयितास्मः अर्पयिष्यतः अर्पयिष्यन्ति अर्पयिष्यथः अर्पयिष्यथ अर्पयिष्यावः अर्पयिष्यामः आर्पयिष्यताम् आर्पयिष्यन् आर्पयिष्यतम् आर्पयिष्यत आर्पयिष्याव आर्पयिष्याम व. अर्पयते अर्पयसे अर्पये स. अर्पयेत अर्पयेथाः अर्पयेय प. अर्पयताम् अर्पयस्व अर्पयै ह्य आर्पयत आर्पयथाः आर्पये अ. आर्पिपत आर्पिपथाः आर्पिपे प. अर्पयाञ्चक्रे आ. अर्पयिषीष्ट अर्पयिषीष्ठाः अर्पयिषीय श्व अर्पयिता अर्पयितासे अर्पयिताहे भ. अर्पयिष्यते अर्पयिष्यसे अर्पयिष्ये क्रि. आर्पयिष्यत अर्पयाञ्चकृषे अर्पयाञ्चक्रे अर्पयाम्बभूव/अर्पयामास आर्पयिष्यथाः आर्पयिष्ये आत्मनेपद अर्पयेते अर्पयन्ते अर्पयेथे अर्पयध्वे अर्पयावहे अर्पयाम अर्प अर्पयेरन् अर्पयेयाथाम् अर्पयेध्वम् अर्पयेवहि अर्पयेमहि अर्प अर्पयन्ताम् अर्पयध्वम् अर्पयाम है आर्पयन्त अर्पयेथाम् अर्पयावहै आर्पयेताम् आर्पयेथाम् आर्पयध्वम् आर्पयावहि आर्पयामहि आर्पिताम् आर्पिपन्त आर्पिपेथाम् आर्पिपध्वम् आर्पिपा आर्पिपाहि अर्पयाञ्चक्राते अर्पयाञ्चक्रिरे अर्पयाञ्चक्राथे अर्पयाञ्चकृदवे अर्पयाञ्चकृवहे अर्पयाञ्चकृमहे अर्पयिषीयास्ताम् अर्पयिषीरन् अर्पयिषीयास्थाम् अर्पयिषीद्वम् अर्पयिषीध्वम् अर्पयिषीवहि अर्पयिषीमहि अर्पयितारौ अर्पयितारः अर्पयितासाथे अर्पयिताध्वे अर्पयितास्वहे अर्पयितास्महे अर्पयिष्येते अर्पयिष्यन्ते अर्पयिष्येथे अर्पयिष्यध्वे अर्पयिष्यावहे अर्पयिष्यामहे आर्पयिष्येताम् आर्पयिष्यन्त आर्पयिष्येथाम् आर्पयिष्यध्वम् आर्पयिष्यावहि आर्पयिष्यामहि 15 Page #29 -------------------------------------------------------------------------- ________________ धातुरलाकर द्वितीय भाग २७ तृ प्लवनतरणयोः। तारयन्ते तारयध्वे तारयसे तारयै परस्मैपद व. तारयति तारयतः तारयन्ति तारयसि तारयथः तारयथ तारयामि तारयावः तारयामः स. तारयेत् तारयेताम् तारयेयुः तारयः तारयेतम् तारयेत तारयेयम् तारयेव तारयेम तारयतु/तारयतात् तारयताम् तारयन्तु तारय/तारयतात् तारयतम् तारयत तारयाणि तारयाव तारयाम ह्य. अतारयत् अतारयताम् अतारयन् अतारयः अतारयतम् अतारयत अतारयम् अतारयाव अतारयाम अ. अतीतरत् अतीतरताम् अतीतरन् अतीतर: अतीतरतम् अतीतरत अतीतरम अतीतराव अतीतराम प. तारयाशकार तारयाञ्चक्रतुः तारयाञ्चक्रुः तारयाञ्चकर्थ तारयाञ्चक्रथुः तारयाञ्चक तारयाञ्चकार/चकर तारयाञ्चकृव तारयाञ्चकृम तारयाम्बभूव/तारयामास आ. तार्यात् तार्यास्ताम् तार्यासुः तार्यास्तम् तार्यास्त तार्यासम् तार्यास्व तार्यास्म श्व. तारयिता तारयितारौ तारयितारः तारयितासि तारयितास्थः तारयितास्थ तारयितास्मि तारयितास्वः तारयितास्मः भ. तारयिष्यति तारयिष्यतः तारयिष्यन्ति तारयिष्यसि तारयिष्यथ: तारयिष्यथ तारयिष्यामि तारयिष्याव: तारयिष्यामः क्रि. अतारयिष्यत् अतारयिष्यताम् अतारयिष्यन् अतारयिष्यः अतारयिष्यतम् अतारयिष्यत अतारयिष्यम् अतारयिष्याव अतारयिष्याम आत्मनेपद व. तारयते तारयेते तारयेथे तारये तारयावहे तारयामहे तारयेत तारयेयाताम् तारयेरन् तारयेथाः तारयेयाथाम् तारयेध्वम् तारयेय तारयेवहि तारयेमहि तारयताम् तारयेताम् तारयन्ताम् तारयस्व तारयेथाम् तारयध्वम् तारयावहै तारयामहै ह्य. अतारयत अतारयेताम् अतारयन्त अतारयथाः अतारयेथाम् अतारयध्वम् अतारये अतारयावहि अतारयामहि अ. अतीतरत अतीतरेताम् अतीतरन्त अतीतरथाः अतीतरेथाम् अतीतरध्वम् अतीतरे अतीतरावहि अतीतरामहि प. तारयाञ्चके तारयाञ्चक्राते तारयाञ्चक्रिरे तारयाञ्चकृषे तारयाञ्चक्राथे तारयाञ्चकृट्वे तारयाञ्चक्रे तारयाञ्चकृवहे तारयाञ्चकृमहे तारयाम्बभूव/तारयामास आ. तारयिषीष्ट तारयिषीयास्ताम् तारयिषीरन् तारयिषीष्ठाः तारयिषीयास्थाम् तारयिषीदवम् तारयिषीध्वम् तारयिषीय तारयिषीवहि तारयिषीमहि श्व. तारयिता तारयितारौ तारयितारः तारयितासे तारयितासाथे तारयिताध्वे तारयिताहे तारयितास्वहे तारयितास्महे भ. तारयिष्यते तारयिष्यते । तारयिष्यन्ते तारयिष्यसे तारयिष्येथे तारयिष्यध्वे तारयिष्ये तारयिष्यावहे तारयिष्यामहे क्रि. अतारयिष्यत अतारयिष्येताम् अतारयिष्यन्त अतारयिष्यथाः अतारयिष्येथाम् अतारयिष्यध्वम् अतारयिष्ये अतारयिष्यावहि अतारयिष्यामहि तार्याः Page #30 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (भ्वादिगण ) व. धापयति धापयन्ति स. धापयेत् धापयेयुः प. धापयतु / धापयतात् धापयताम् धापयन्तु अधापयन् अदीधपन् ह्य. अधापयत् अ. अदीधपत् प. धापयाञ्चकार आ. धाप्यात् श्व. धापयिता भ. धापयिष्यति क्रि. अधापयिष्यत् व. धापयते स. धापयेत प. धापयताम् हा. अधापयत अ. अदीधपत प. धापयाञ्चक्रे आ. धापयिषीष्ट श्व. धापयिता भ. धापयिष्यते क्रि. अधापयिष्यत व. दापयति दापयसि दापयामि स. दापयेत् दापयेः दापयेयम् २८ वें (धे) पाने। परस्मैपद धापयतः धापयेताम् अधापयताम् अदीधपताम् धापयाञ्चक्रतुः धापयाञ्चक्रुः धाप्यास्ताम् धाप्यासुः धापयितारौ धापयितार: धापयिष्यतः धापयिष्यन्ति अधापयिष्यताम् अधापयिष्यन् आत्मनेपद धापयेते धापयन्ते धापयेयाताम् धापयेरन् धापयेताम् धापयन्ताम् अधापयेताम् अधापयन्त अदीधपेताम् अदीधपन्त धापयाञ्चक्राते धापयाञ्चक्रिरे धापयिषीयास्ताम् धापयिषीरन् धापयितारौ धापयितारः धापयिष्येते धापयिष्यन्ते अधापयिष्येताम् अधापयिष्यन्त ।। ऐदन्ता एकविंशतिः ॥ २९ दैव् (दै) शोधने। परस्मैपद दापयतः दापयथः दापयावः दापयेताम् दापयेतम् दापयेव दापयन्ति दापयथ दापयामः दापयेयुः दापयेत दापयेम प दापयतु / दापयतात् दापयताम् दापय/दापयतात् दापयतम् दापयाव दापयानि ह्य. अदापयत् अदापयः अदापयम् अ. अदीदपत् अदीदपः अदीपम् प. दापयाञ्चकार दापयाञ्चकर्थ आ. दाप्यात् दाप्याः दाप्यासम् दापयाञ्चकार/चकर दापयाञ्चकृव दापयाम्बभूव / दापयामास श्व. दापयिता दापयितासि दापयितास्मि भ. दापयिष्यति दापयिष्यसि दापयिष्यामि क्रि. अदापयिष्यत् अदापयिष्यः अदापयिष्यम् व. दापय दापयसे दापये स. दापयेत दापयेथाः दापयेय दापयन्तु दापयत दापयाम अदापयताम् अदापयन् अदापयतम् अदापयत अशपयाव अदापयाम अददताम् अदीदपन् अदोदपतम् अदीदपत अदीदपाव अदीदपाम प दापयताम् दापयस्व दापयाञ्चक्रतुः दापयाञ्चक्रुः दापयाञ्चक्रथुः दापयाञ्चक्र दापयाञ्चकृम दाप्यास्ताम् दाप्यासुः दाप्यास्तम् दाप्यास्त दाप्यास्व दाप्यास्म दापयितारौ दापयितारः दापयितास्थः दापयितास्थ दापयितास्वः दापयितास्मः दापयिष्यतः दापयिष्यन्ति दापयिष्यथः दापयिष्यथ दापयिष्यावः दापयिष्यामः अदापयिष्यताम् अदापयिष्यन् अदापयिष्यतम् अदापयिष्यत अदापयिष्याव अदापयिष्याम आत्मनेपद दापयेते दापयेथे दापयावहे दापयन्ते दापयध्वे दापयामहे दापयेयाताम् दापयेरन् दापयेयाथाम् दापयेध्वम् दापयेवहि दापयेमहि दापयेताम् दापयन्ताम् दापयेथाम् दापयध्वम् 17 Page #31 -------------------------------------------------------------------------- ________________ 18 दापयै ह्य. अदापयत अदापयथाः अदापये अ. अदीदपत अदीदपथाः अदीदपे प. दापयाञ्चक्रे दापयाञ्चकृषे दापयाञ्चक्रे दापयाम्बभूव / दापयामास आ. दापयिषीष्ट दापयिषीष्ठाः दापयिषीय श्व. दापयिता दापयितासे दापयिताहे भ. दापयिष्यते दापयिष्यसे दापयिष्ये क्रि. अदापयिष्यत अदापयिष्यथाः अदापयिष्ये दापया है अदापयेताम् अदापयन्त अदापयेथाम् अदापयावहि अदीदपेताम् अदीदपन्त अदीदपेथाम् अदीदपध्वम् अदीदपावहि अदीदपामहि दापयाञ्चक्राते दापयाञ्चक्रिरे दापयाञ्चक्राथे दापयाञ्चकृवे दापयाञ्चकृवहे दापयाञ्चकृमहे ह्य अध्यापयत् अ. अदिध्यपत् प. ध्यापयाञ्चकार आ. ध्याप्यात् अदापयध्वम् अदापयामहि दापयिषीयास्ताम् दापयिषीरन् दापयिषीयास्थाम् दापयिषीवम् दापयिषीध्वम् दापयिषीवहि दापयिषीमहि ३० ध्यै (ध्यै) चिन्तायाम् । परस्मैपद ध्यापयतः ध्यापयेताम् व. ध्यापयति स. ध्यापयेत् प. ध्यापयतु /ध्यापयतात् ध्यापयताम् अध्यापयताम् अदिध्यपताम् ध्यापयन्ति ध्यापयेयुः दापयिता दापयितार: दापयितासाथे दापयिताध्वे दापयितास्वहे दापयितास्महे दापयिष्येते दापयिष्यन्ते दापयिष्येथे दापयिष्यध्वे दापयिष्यावहे दापयिष्यामहे ह्य. अग्लापयत् अदापयिष्येताम् अदापयिष्यन्त अ. अजिग्लपत् अदापयिष्येथाम् अदापयिष्यध्वम् प. ग्लापयाञ्चकार अदापयिष्यावहि अदापयिष्यामहि ध्यापयन्तु अध्यापयन् अदिध्यपन् श्व. ध्यापयिता भ. ध्यायिष्यति क्रि. अध्यापयिष्यत् ध्यापयाञ्चक्रतुः ध्यापयाञ्चक्रुः ध्याप्यास्ताम् ध्याप्यासुः व. ध्यापयते स. ध्यापयेत प. ध्यापयताम् ह्य अध्यापयत अ. अदिध्यपत प. ध्यापयाञ्चक्रे आ. ध्यापयिषीष्ट श्व. ध्यापयिता भ. ध्यापयिष्यते क्रि. अध्यापयिष्यत आ. ग्लाप्यात् श्व. ग्लापयिता व. ग्लापयति ग्लापयतः स. ग्लापयेत् ग्लापयेताम् प. ग्लापयतु / ग्लापयतात् ग्लापयताम् भ. ग्लापयिष्यति क्रि. अग्लापयिष्यत् व. ग्लापयते स. ग्लापयेत प. ग्लापयताम् ३१ ग्लैं (ग्लै) हर्षक्षये। परस्मैपद ह्य. अग्लापयत अ. अजिग्लपत प. ग्लापयाञ्चक्रे धातुरत्नाकर द्वितीय भाग ध्यापयितारौ ध्यापयितारः ध्यापयिष्यतः ध्यापयिष्यन्ति अध्यापयिष्यताम् अध्यापयिष्यन् आत्मनेपद ध्यापयेते ध्यापयन्ते ध्यापयेयाताम् ध्यापयेरन् ध्यापयेताम् ध्यापयन्ताम् अध्यापयेताम् अध्यापयन्त अदिध्यपेताम् अदिध्यपन्त ध्यापयाञ्चक्राते ध्यापयाञ्चक्रिरे ध्यापयिषीयास्ताम् ध्यापयिषीरन् ध्यापयितारौ ध्यापयितारः ध्यापयिष्येते ध्यापयिष्यन्ते अध्यापयिष्येताम् अध्यापयिष्यन्त ग्लापयन्ति ग्लापयेयुः ग्लापयन्तु अग्लापयताम् अग्लापयन् अजिग्लपताम् अजिग्लपन् ग्लापयाञ्चक्रतुः ग्लापयाञ्चक्रुः ग्लाप्यास्ताम् ग्लाप्यासुः ग्लापयितारौ ग्लापयितारः ग्लापयिष्यतः ग्लापयिष्यन्ति अग्लापयिष्यताम् अग्लापयिष्यन् आत्मनेपद ग्लापयेते ग्लापयन्ते ग्लापयेयाताम् ग्लापयेरन् ग्लापयेताम् ग्लापयन्ताम् अग्लापयेताम् अग्लापयन्त अजिग्लपेताम् अजिग्लपन्त ग्लायाञ्चक्राते ग्लापयाञ्चक्रिरे Page #32 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (भ्वादिगण) आ. ग्लापयिषीष्ट ग्लापयिषीयास्ताम् ग्लापयिषीरन् श्व. ग्लापयिता ग्लापयितारौ ग्लापयितार: भ. ग्लापयिष्यते ग्लापयिष्येते ग्लापयिष्यन्ते क्रि. अग्लापयिष्यत अग्लापयिष्येताम् अग्लापयिष्यन्त ___ ३२ म्लैं (म्ल) गात्रविनामे। ह्य. अद्यापयत् अद्यापयताम् अद्यापयन् अ. अदिद्यपत् अदिद्यपताम् अदिद्यपन् प. द्यापयाञ्चकार द्यापयाञ्चक्रतुः द्यापयाञ्चक्रुः आ. द्याप्यात् द्याप्यास्ताम् द्याप्यासुः श्व. द्यापयिता द्यापयितारौ द्यापयितार: भ. द्यापयिष्यति धापयिष्यतः द्यापयिष्यन्ति क्रि. अद्यापयिष्यत् अद्यापयिष्यताम् अद्यापयिष्यन् आत्मनेपद व. धापयते द्यापयेते द्यापयन्ते स. द्यापयेत द्यापयेयाताम् द्यापयेरन् प. द्यापयताम् द्यापयेताम् द्यापयन्ताम् ह्य. अद्यापयत अद्यापयेताम् अद्यापयन्त अ. अदिद्यपत अदिद्यपेताम् अदिद्यपन्त प. द्यापयाञ्चके द्यापयाञ्चक्राते द्यापयाञ्चक्रिरे आ. द्यापयिषीष्ट द्यापयिषीयास्ताम् द्यापयिषीरन् श्व. द्यापयिता द्यापयितारौ द्यापयितारः भ. द्यापयिष्यते द्यापयिष्येते द्यापयिष्यन्ते क्रि. अद्यापयिष्यत अद्यापयिष्येताम् अद्यापयिष्यन्त ३४ ३ () स्वपने। परस्मैपद व. म्लापयति म्लापयतः म्लापयन्ति स. म्लापयेत् म्लापयेताम् म्लापयेयुः प. म्लापयतु/म्लापयतात् म्लापयताम् म्लापयन्तु ह्य. अम्लापयत् अम्लापयताम् अम्लापयन् अ. अमिम्लपत् अमिम्लपताम् अमिम्लपन् प. म्लापयाञ्चकार म्लापयाञ्चक्रतुः म्लापयाञ्चक्रुः आ. म्लाप्यात् म्लाप्यास्ताम् म्लाप्यासुः श्व. म्लापयिता म्लापयितारौ म्लापयितार: भ. म्लापयिष्यति म्लापयिष्यतः म्लापयिष्यन्ति क्रि. अम्लापयिष्यत् अम्लापयिष्यताम् अम्लापयिष्यन् आत्मनेपद व. म्लापयते म्लापयेते म्लापयन्ते स. म्लापयेत म्लापयेयाताम् म्लापयेरन् प. म्लापयताम् म्लापयेताम् म्लापयन्ताम् ह्य. अम्लापयत अम्लापयेताम् अम्लापयन्त अ. अमिम्लपत अमिम्लपेताम् अमिम्लपन्त प. म्लापयाञ्चके म्लापयाञ्चक्राते म्लापयाञ्चक्रिरे आ. म्लापयिषीष्ट म्लापयिषीयास्ताम् म्लापयिषीरन् श्व. म्लापयिता म्लापयितारौ म्लापयितारः भ. म्लापयिष्यते म्लापयिष्येते म्लापयिष्यन्ते क्रि. अम्लापयिष्यत अम्लापयिष्येताम् अम्लापयिष्यन्त ३३ . (द्यै) न्यक्करणे। परस्मैपद व. द्यापयति द्यापयतः द्यापयन्ति स. द्यापयेत् द्यापयेताम् द्यापयेयुः प. द्यापयतु/द्यापयतात् द्यापयताम् द्यापयन्तु परस्मैपद व. द्रापयति द्रापयतः द्रापयन्ति स. द्रापयेत् द्रापयेताम् द्रापयेयुः प. द्रापयतु/द्रापयतात् द्रापयताम् द्रापयन्तु ह्य. अद्रापयत् अद्रापयताम् अद्रापयन् अ. अदिद्रपत् अदिद्रपताम् अदिद्रपन् प. द्रापयाञ्चकार द्रापयाञ्चक्रतुः द्रापयाञ्चक्रुः आ. द्राप्यात् द्राप्यास्ताम् द्राप्यासुः श्व. द्रापयिता द्रापयितारौ द्रापयितारः भ. द्रापयिष्यति द्रापयिष्यतः द्रापयिष्यन्ति क्रि. अद्रापयिष्यत् अद्रापयिष्यताम् अद्रापयिष्यन् आत्मनेपद व, द्रापयते द्रापयेते द्रापयन्ते Page #33 -------------------------------------------------------------------------- ________________ धातुरत्नाकर द्वितीय भाग ३६ कै (कै) शब्द। IFFल 5 स. द्रापयेत द्रापयेयाताम् द्रापयेरन् प. द्रापयताम् द्रापयेताम् द्रापयन्ताम् ह. अद्रापयत अद्रापयेताम् अद्रापयन्त अ. अदिद्रपत अदिद्रपेताम् अदिद्रपन्त प. द्रापयाञ्चके द्रापयाञ्चक्राते आ. द्रापयिषीष्ट द्रापयिषीयास्ताम् द्रापयिषीरन् श्व. द्रापयिता द्रापयितारौ द्रापयितारः भ. द्रापयिष्यते द्रापयिष्येते द्रापयिष्यन्ते क्रि. अदापयिष्यत अद्रापयिष्येताम् अद्रापयिष्यन्त ३५ . (धै) तृप्तौ। परस्मैपद व. ध्रापयति ध्रापयतः ध्रापयन्ति स. ध्रापयेत् ध्रापयेताम ध्रापयेयुः प. ध्रापयतु/ध्रापयतात् ध्रापयताम् ध्रापयन्तु ह्य. अध्रापयत् अध्रापयताम् अध्रापयन् अ. अदिध्रपत् अदिध्रपताम् अदिध्रपन् प. ध्रापयाञ्चकार ध्रापयाञ्चक्रतुः ध्रापयाञ्चक्रुः आ. ध्राप्यात् ध्राप्यास्ताम् ध्राप्यासुः श्व. ध्रापयिता ध्रापयितारौ ध्रापयितारः भ. ध्रापयिष्यति ध्रापयिष्यतः ध्रापयिष्यन्ति क्रि. अध्रापयिष्यत् अध्रापयिष्यताम् अध्रापयिष्यन् आत्मनेपद व. ध्रापयते ध्रापयेते ध्रापयन्ते स. ध्रापयेत ध्रापयेयाताम् ध्रापयेरन् प. भ्रापयताम् ध्रापयेताम् ध्रापयन्ताम् ह्य. अध्रापयत अध्रापयेताम अध्रापयन्त अ. अदिध्रपत अदिध्रपेताम् अदिध्रपन्त प. ध्रापयाञ्चके ध्रापयाञ्चक्राते ध्रापयाञ्चक्रिरे आ. ध्रापयिषीष्ट ध्रापयिषीयास्ताम् ध्रापयिषीरन् श्व. ध्रापयिता ध्रापयितारौ ध्रापयितारः भ. ध्रापयिष्यते ध्रापयिष्येते ध्रापयिष्यन्ते क्रि. अध्रापयियत अध्रापयिष्येताम् अध्रापयिष्यन्त परस्मैपद व. कापयति कापयत: कापयन्ति स. कापयेत् कापयेताम् कापयेयुः प. कापयतु/कापयतात् कापयताम् कापयन्तु ह्य. अकापयत् अकापयताम् अकापयन् अ. अचीकपत् अचीकपताम् अचीकपन् प. कापयाञ्चकार कापयाञ्चक्रतुः कापयाञ्चक्रुः आ. काप्यात् काप्यास्ताम् काप्यासुः श्व. कापयिता कापयितारौ कापयितारः भ. कापयिष्यति कापयिष्यतः कापयिष्यन्ति क्रि. अकापयिष्यत् अकापयिष्यताम् अकापयिष्यन् आत्मनेपद व. कापयते कापयेते कापयन्ते स. कापयेत कापयेयाताम् कापयेरन प. कापयताम् कापयेताम् कापयन्ताम् ह्य. अकापयत अकापयेताम् अकापयन्त अ. अचीकपत अचीकपेताम् अचीकपन्त प. कापयाञ्चके कापयाञ्चक्राते कापयाञ्चक्रिरे आ. कापयिषीष्ट कापयिषीयास्ताम् कापयिषीरन् श्व. कापयिता कापयितारौ कापयितारः भ. कापयिष्यते कापयिष्येते कापयिष्यन्ते क्रि. अकापयिष्यत अकापयिष्येताम अकापयिष्यन्त ३७ - (ग) शब्दे। अ परस्मैपद व. गापयति गापयतः .. गापयन्ति स. गापयेत् गापयेताम् गापयेयुः प. गापयतु/गापयतात् गापयताम् गापयन्तु ह्य. अगापयत् अगापयताम् अगापयन् अ. अजीगपत् अजीगपताम् अजीगपन् प. गापयाञ्चकार गापयाञ्चक्रतुः गापयाञ्चक्रुः आ. गाप्यात् गाप्यास्ताम् गाप्यासुः Page #34 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (भ्वादिगण) आ. रापयिषीष्ट रापयिषीयास्ताम् रापयिषीरन् श्व. रापयिता रापयितारौ रापयितार: भ. रापयिष्यते रापयिष्येते रापयिष्यन्ते क्रि. अरापयिष्यत अरापयिष्येताम् अरापयिष्यन्त ३९ ष्टय (ष्ट्यै) संघाते च। चकाराच्छब्दे। श्व. गापयिता गापयितारौ गापयितारः भ. गापयिष्यति गापयिष्यतः गापयिष्यन्ति क्रि. अगापयिष्यत् अगापयिष्यताम् अगापयिष्यन् आत्मनेपद व. गापयते गापयेते गापयन्ते स. गापयेत गापयेयाताम् गापयेरन् प. गापयताम् गापयेताम् गापयन्ताम् ह्य. अगापयत अगापयेताम् अगापयन्त अ. अजीगपत अजीगपेताम् अजीगपन्त प. गापयाञ्चक्रे गापयाञ्चक्राते गापयाञ्चक्रिरे आ. गापयिषीष्ट गापयिषीयास्ताम् गापयिषीरन् श्व. गापयिता गापयितारौ गापयितार: भ. गापयिष्यते गापयिष्येते गापयिष्यन्ते क्रि. अगापयिष्यत अगापयिष्येताम् अगापयिष्यन्त ३८ % (रै) शब्दे। परस्मैपद व. रापयति रापयत: रापयन्ति स. रापयेत् रापयेताम् रापयेयुः प. रापयतु/रापयतात् रापयन्तु ह्य. अरापयत् अरापयताम् अरापयन् अ. अरीरपत् अरीरपताम् अरीरपन् प. रापयाञ्चकार रापयाञ्चक्रतुः रापयाञ्चक्रुः आ. राप्यात् राप्यास्ताम् राप्यासुः श्व. रापयिता रापयितारौ रापयितारः भ. रापयिष्यति रापयिष्यतः रापयिष्यन्ति क्रि. अरापयिष्यत् अरापयिष्यताम् अरापयिष्यन् आत्मनेपद व. रापयते रापयेते रापयन्ते स. रापयेत रापयेयाताम् रापयेरन् प. रापयताम् रापयेताम् रापयन्ताम् ह्य. अरापयत अरापयेताम् अरापयन्त अ. अरीरपत अरीरपेताम् अरीरपन्त प. रापयानके रापयाञ्चक्राते रापयाञ्चक्रिरे परस्मैपद व. ष्ट्यापयति ष्ट्यापयतः ष्ट्यापयन्ति स. ष्ट्यापयेत् ष्ट्यापयेताम् ष्ट्यापयेयुः प. ष्ट्यापयतु/ष्ट्यापयतात् ष्ट्यापयताम् ष्ट्यापयन्तु ह्य. अष्ट्यापयत् अष्ट्यापयताम् अष्ट्यापयन् अ. अतिष्ट्यपत् अतिष्ट्यपताम् अतिष्ट्यपन् प. ष्ट्यापयाञ्चकार ष्ट्यापयाञ्चक्रतुः ष्ट्यापयाञ्चक्रुः आ. ष्ट्याप्यात् ष्ट्याप्यास्ताम् ष्ट्याप्यासुः श्व. ष्ट्यापयिता ष्ट्यापयितारौ ष्ट्यापयितार: भ. ष्ट्यापयिष्यति ष्ट्यापयिष्यतः ष्ट्यापयिष्यन्ति क्रि. अष्ट्यापयिष्यत् अष्ट्यापयिष्यताम् अष्ट्यापयिष्यन् आत्मनेपद व. ष्ट्यापयते ष्ट्यापयेतेष्ट्यापयन्ते स. ष्ट्यापयेत ष्ट्यापयेयाताम् ष्ट्यापयेरन् प. ष्ट्यापयताम् ष्ट्यापयेताम् ष्ट्यापयन्ताम् ह्य. अष्ट्यापयत अष्ट्यापयेताम् अष्ट्यापयन्त अ. अतिष्ट्यपत अतिष्ट्यपेताम् अतिष्टयपन्त प. ष्ट्यापयाञ्चके ष्ट्यापयाञ्चक्राते ष्ट्यापयाञ्चक्रिरे आ. ष्ट्यापयिषीष्ट ष्ट्यापयिषीयास्ताम् ष्ट्यापयिषीरन् श्व. ष्ट्यापयिता ष्ट्यापयितारौ ष्ट्यापयितार: भ. ष्ट्यापयिष्यते ष्ट्यापयिष्येते ष्ट्यापयिष्यन्ते क्रि, अष्ट्यापयिष्यत अष्ट्यापयिष्येताम् अष्ट्यापयिष्यन्त ४० स्त्ौं (स्त्यै) संघाते च। चकाराच्छब्दे। परस्मैपद व. स्त्यापयति स्त्यापयतः स्त्यापयन्ति स. स्त्यापयेत् स्त्यापयेताम् स्त्यापयेयुः प. स्त्यापयतु/स्त्यापयतात् स्त्यापयताम् स्त्यापयन्तु Page #35 -------------------------------------------------------------------------- ________________ धातुरत्नाकर द्वितीय भाग प. ख्यापयताम् ख्यापयेताम् ख्यापयन्ताम् ह्य. अख्यापयत अख्यापयेताम् अख्यापयन्त अ. अचिख्यपत अचिख्यपेताम् अचिख्यपन्त प. ख्यापयाञ्चके ख्यापयाञ्चक्राते ख्यापयाञ्चक्रिरे आ. ख्यापयिषीष्ट ख्यापयिषीयास्ताम् ख्यापयिषीरन् श्व. ख्यापयिता ख्यापयितारौ ख्यापयितार: भ. ख्यापयिष्यते ख्यापयिष्येते ख्यापयिष्यन्ते क्रि. अख्यापयिष्यत अख्यापयिष्येताम् अख्यापयिष्यन्त ४२ . (१) क्षये। मल ह्य. अस्त्यापयत् अस्त्यापयताम् अस्त्यापयन् अ. अतिस्त्यपत् अतिस्त्यपताम् अतिस्त्यपन् प. स्त्यापयाञ्चकार स्त्यापयाञ्चक्रतुः स्त्यापयाञ्चक्रुः आ. स्त्याप्यात् स्त्याप्यास्ताम् स्त्याप्यासुः श्व. स्त्यापयिता स्त्यापयितारौ स्त्यापयितार: भ. स्त्यापयिष्यति स्त्यापयिष्यतः स्त्यापयिष्यन्ति क्रि. अस्त्यापयिष्यत् अस्त्यापयिष्यताम् अस्त्यापयिष्यन् आत्मनेपद व. स्त्यापयते स्त्यापयेते स्त्यापयन्ते स. स्त्यापयेत स्त्यापयेयाताम् स्त्यापयेरन् स्त्यापयताम् स्त्यापयेताम् स्त्यापयन्ताम् ह्य. अस्त्यापयत अस्त्यापयेताम् अस्त्यापयन्त अ. अतिस्त्यपत अतिस्त्यपेताम् अतिस्त्यपन्त प. स्त्यापयाञ्चक्रे स्त्यापयाञ्चक्राते स्त्यापयाञ्चक्रिरे आ. स्त्यापयिषीष्ट स्त्यापयिषीयास्ताम् स्त्यापयिषीरन् २. स्त्यापयिता स्त्यापयितारौ स्त्यापयितार: भ. स्त्यापयिष्यते स्त्यापयिष्येते स्त्यापयिष्यन्ते क्रि, अस्त्यापयिष्यत अस्त्यापयिष्येताम्अस्त्यापयिष्यन्त ४१ ख्य (ख्यै) खदने। परस्मैपद व. ख्यापयति ख्यापयत: ख्यापयन्ति स. ख्यापयेत् ख्यापयेताम् ख्यापयेयुः प. ख्यापयतु/ख्यापयतात् ख्यापयताम् ख्यापयन्तु ह्य. अख्यापयत् अख्यापयताम् अख्यापयन् अ. अचिख्यपत् अचिख्यपताम् अचिख्यपन् प. ख्यापयाञ्चकार ख्यापयाञ्चक्रतुः ख्यापयाञ्चक्रुः आ. ख्याप्यात् ख्याप्यास्ताम् ख्याप्यासुः श्व. ख्यापयिता ख्यापयितारौ ख्यापयितार: भ. ख्यापयिष्यति ख्यापयिष्यतः ख्यापयिष्यन्ति क्रि. अख्यापयिष्यत् अख्यापयिष्यताम् अख्यापयिष्यन् आत्मनेपद व. ख्यापयते ख्यापयेते ख्यापयन्ते स. ख्यापयेत ख्यापयेयाताम् ख्यापयेरन् परस्मैपद व. क्षापयति क्षापयतः क्षापयन्ति स. क्षापयेत् क्षापयेताम् क्षापयेयुः प. क्षापयतु/क्षापयतात् क्षापयताम् क्षापयन्तु ह्य. अक्षापयत् अक्षापयताम् अक्षापयन् अ. अचिक्षपत् अचिक्षपताम् अचिक्षपन् प. क्षापयाञ्चकार क्षापयाञ्चक्रतुः क्षापयाञ्चक्रुः आ. क्षाप्यात् क्षाप्यास्ताम् क्षाप्यासुः श्व. क्षापयिता क्षापयितारौ क्षापयितार. भ. क्षापयिष्यति क्षापयिष्यतः क्षापयिष्यन्ति क्रि. अक्षापयिष्यत् अक्षापयिष्यताम् अक्षापयिष्यन् आत्मनेपद व. क्षापयते क्षापयेते क्षापयन्ते स. क्षापयेत क्षापयेयाताम् क्षापयेरन् प. क्षापयताम् क्षापयेताम् क्षापयन्ताम् ह्य. अक्षापयत अक्षापयेताम् अक्षापयन्त अ. अचिक्षपत अचिक्षपेताम् अचिक्षपन्त प. क्षापयाञ्चके क्षापयाञ्चक्राते क्षापयाश्चक्रिरे आ. क्षापयिषीष्ट क्षापयिषीयास्ताम् क्षापयिषीरन् श्व. क्षापयिता क्षापयितारौ क्षापयितारः भ. क्षापयिष्यते क्षापयिष्येते क्षापयिष्यन्ते क्रि. अक्षापयिष्यत अक्षापयिष्येताम् अक्षापयिष्यन्त Page #36 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (भ्वादिगण) 23 ४३ जै (जै) क्षये। जापयेयुः परस्मैपद व. जापयति जापयतः जापयन्ति स. जापयेत् जापयेताम् प. जापयतु/जापयतात् जापयताम् जापयन्तु ह्य. अजापयत् अजापयताम् अजापयन् अ. अजीजपत् अजीजपताम् अजीजपन् प. जापयाञ्चकार जापयाञ्चक्रतुः जापयाञ्चक्रुः आ. जाप्यात् जाप्यास्ताम् जाप्यासुः श्व. जापयिता जापयितारौ जापयितार: भ. जापयिष्यति जापयिष्यतः जापयिष्यन्ति क्रि. अजापयिष्यत् अजापयिष्यताम् अजापयिष्यन् आत्मनेपद व. जापयते जापयेते जापयन्ते स. जापयेत जापयेयाताम् जापयेरन् प. जापयताम् जापयेताम् जापयन्ताम् ह्य. अजापयत अजापयेताम् अजापयन्त अ. अजीजपत अजीजपेताम् अजीजपन्त प. जापयाञ्चके जापयाञ्चक्राते जापयाञ्चक्रिरे आ. जापयिषीष्ट जापयिषीयास्ताम् जापयिषीरन् श्व. जापयिता जापयितारौ जापयितारः भ. जापयिष्यते जापयिष्येते जापयिष्यन्ते क्रि. अजापयिष्यत अजापयिष्येताम् अजापयिष्यन्त ४४ सैं (सै) क्षये। भ. साययिष्यति साययिष्यतः साययिष्यन्ति क्रि. असाययिष्यत् असाययिष्यताम् असाययिष्यन् आत्मनेपद व. साययते साययेते साययन्ते स. साययेत साययेयाताम् साययेरन् प. साययताम् साययेताम् साययन्ताम् ह्य. असाययत असाययेताम् असाययन्त अ. असीसयत असीसयेताम् असीसयन्त प. साययाञ्चके साययाञ्चक्राते साययाञ्चक्रिरे आ. साययिषीष्ट साययिषीयास्ताम् साययिषीरन् श्व. साययिता साययितारौ साययितार: भ. साययिष्यते साययिष्येते साययिष्यन्ते क्रि. असाययिष्यत ___असाययिष्येताम् असाययिष्यन्त ४५ (स्र) पाके। परस्मैपद व. सापयति सापयतः सापयन्ति स. स्रापयेत् स्रापयेताम् स्रापयेयुः प. सापयतु/स्रापयतात् सापयताम् सापयन्तु ह्य. अस्रापयत् अस्रापयताम् अस्रापयन् अ. असिस्रपत् असिस्रपताम् असिस्रपन् प. सापयाञ्चकार स्रापयाञ्चक्रतुः स्रापयाञ्चक्रुः आ. स्राप्यात् साप्यास्ताम् साप्यासुः श्व. सापयिता सापयितारौ स्रापयितार: भ. सापयिष्यति सापयिष्यतः सापयिष्यन्ति क्रि. अत्रापयिष्यत् अस्रापयिष्यताम् अस्रापयिष्यन आत्मनेपद व. सापयते स्रापयेते स्रापयन्ते स. स्रापयेत स्रापयेयाताम् सापयेरन् प. स्रापयताम् स्रापयेताम् सापयन्ताम् ह्य. अत्रापयत अस्रापयेताम् अस्रापयन्त अ. असिस्रपत असिस्रपेताम् असिस्रपन्त प. स्रापयाञ्चके स्रापयाञ्चक्राते स्रापयाञ्चक्रिरे आ. सापयिषीष्ट स्रापयिषीयास्ताम् तापयिषीरन् परस्मैपद व. साययति साययतः साययन्ति स. साययेत् साययेताम् साययेयुः प. साययतु/साययतात् साययताम् साययन्तु ह्य. असाययत् असाययताम् असाययन् अ. असीसयत् असीसयताम् असीसयन् प. साययाञ्चकार साययाञ्चक्रतुः साययाञ्चक्रुः आ. साय्यात् साय्यास्ताम् साय्यासुः व. साययिता साययितारौ साययितारः Page #37 -------------------------------------------------------------------------- ________________ धातुरलाकर द्वितीय भाग तारा श्व. सापयिता स्रापयितारौ सापयितारः भ. स्रापयिष्यते सापयिष्येते सापयिष्यन्ते क्रि. अस्रापयिष्यत अत्रापयिष्येताम अस्त्रापयिष्यन्त ४६ (8) पाके। पाकादन्यत्र। परस्मैपद व. श्रापयति श्रापयतः श्रापयन्ति स. श्रापयत् श्रापयेताम् श्रापयेयुः प. श्रापयतु/श्रापयतात् श्रापयताम् श्रापयन्तु ह्य. अश्रापयत् अश्रापयताम् अश्रापयन् अ. अशिश्रपत् अशिश्रपताम् अशिश्रपन् प. श्रापयाञ्चकार श्रापयाञ्चक्रतुः श्रापयाञ्चक्रुः आ. श्राप्यात् श्राप्यास्ताम् श्राप्यासुः श्र. श्रापयिता श्रापयितारौ श्रापयितारः भ. श्रापयिष्यति श्रापयिष्यतः श्रापयिष्यन्ति क्रि. अश्रापयिष्यत् अश्रापयिष्यताम् अश्रापयिष्यन् आत्मनेपद व. श्रापयते श्रापयेते श्रापयन्ते स. श्रापयत श्रापयेयाताम् श्रापयेरन् श्रापयताम् श्रापयेताम् श्रापयन्ताम् ह्य. अश्रापयत अश्रापयेताम् अश्रापयन्त अ. अशिश्रपत अशिश्रपेताम् अशिश्रपन्त प. श्रापयाञ्चक्रे श्रापयाञ्चक्राते श्रापयाञ्चक्रिरे आ. श्रापयिषीष्ट श्रापयिषीयास्ताम् श्रापयिषीरन् श्व. श्रापयिता श्रापयितारौ श्रापयितारः भ. श्रापयिष्यते श्रापयिष्येते श्रापयिष्यन्ते क्रि. अश्रापयिष्यत अश्रापयिष्येताम् अश्रापयिष्यन्त ४७ मैं (पै) शोषणे। परस्मैपद अ. अपीपयत् अपीपयताम् अपीपयन् प. पाययाञ्चकार पाययाञ्चक्रतुः पाययाञ्चक्रुः आ. पाय्यात् पाय्यास्ताम् पाय्यासुः श्व. पाययिता पाययितारौ पाययितारः भ. पाययिष्यति पाययिष्यतः पाययिष्यन्ति क्रि. अपाययिष्यत् अपाययिष्यताम् अपाययिष्यन् आत्मनेपद व. पाययते पाययेते पाययन्ते स. पाययेत पाययेयाताम् पाययेरन् प. पाययताम् पाययेताम् पाययन्ताम् ह्य. अपाययत अपाययेताम् अपाययन्त अ. अपीपयत अपीपयेताम अपीपयन्त प. पाययाञ्चक्रे पाययाञ्चक्राते पाययाञ्चक्रिरे आ. पाययिषीष्ट पाययिषीयास्ताम् पाययिषीरन् श्व. पाययिता पाययितारौ पाययितारः भ. पाययिष्यते पाययिष्येते पाययिष्यन्ते क्रि. अपाययिष्यत अपाययिष्येताम अपाययिष्यन्त ४८ ओवै (वै) शोषणे। परस्मैपद व. वापयति वापयत: वापयन्ति स. वापयेत् वापयेताम् वापयेयुः प. वापयतु/वापयतात् वापयताम् वापयन्तु ह्य. अवापयत् अवापयताम् अवापयन् अ. अवीवपत् अवीवपताम् अवीवपन् प. वापयाञ्चकार वापयाञ्चक्रतुः वापयाञ्चक.. आ. वाप्यात् वाप्यास्ताम् वाप्यासुः श्व. वापयिता वापयितारौ वापयितारः भ, वापयिष्यति वापयिष्यतः वापयिष्यन्ति क्रि. अवापयिष्यत् अवापयिष्यताम् अवापयिष्यन् आत्मनेपद व. वापयते वापयेते वापयन्ते स. वापयेत वापयेयाताम् वापयेरन् प. वापयताम् वापयेताम् वापयन्ताम् व. पाययति पाययत: स. पाययत् पाययेताम् प. पाययतु/पाययतात् पाययताम्। ह्य. अपाययत् अपाययताम् पाययन्ति पाययेयुः पाययन्तु अपाययन् Page #38 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (भ्वादिगण) ५० फक्क (फक्क्) नीचैर्गतौ। ह्य. अवापयत अवापयेताम् अवापयन्त अ. अवीवपत अवीवपेताम् अवीवपन्त प. वापयाञ्चके वापयाञ्चक्राते वापयाञ्चक्रिरे आ. वापयिषीष्ट वापयिषीयास्ताम् वापयिषीरन् श्व. वापयिता वापयितारौ वापयितारः भ. वापयिष्यते वापयिष्येते वापयिष्यन्ते क्रि. अवापयिष्यत अवापयिष्येताम् अवापयिष्यन्त ४९ णें (स्नै) वेष्टने। फक्कयेत परस्मैपद व. स्नापयति स्नापयत: स्नापयन्ति स. स्नापयेत् स्नापयेताम् स्नापयेयुः प. स्नापयतु/स्नापयतात् स्नापयताम् स्नापयन्तु ह्य. अस्नापयत् अस्नापयताम् अस्नापयन् अ. असिष्णपत् असिष्णपताम् असिष्णपन् प. स्नापयाञ्चकार स्नापयाञ्चक्रतुः स्नापयाञ्चक्रुः आ. स्नाप्यात् स्नाप्यास्ताम् स्नाप्यासुः श्व. स्नापयिता स्नापयितारौ स्नापयितारः भ. स्नापयिष्यति स्नापयिष्यतः स्नापयिष्यन्ति क्रि. अस्नापयिष्यत् अस्नापयिष्यताम् अस्नापयिष्यन् आत्मनेपद व. स्नापयते स्नापयेते स्नापयन्ते स. स्नापयेत स्नापयेयाताम् स्नापयेरन् प. स्नापयताम् स्नापयेताम् स्नापयन्ताम् ह्य. अस्नापयत अस्नापयेताम् अस्नापयन्त अ. असिष्णपत असिष्णपेताम् असिष्णपन्त प. स्नापयाञ्चक्रे स्नापयाञ्चक्राते स्नापयाञ्चक्रिरे आ. स्नापयिषीष्ट स्नापयिषीयास्ताम्स्नापयिषीरन् श्व. स्नापयिता स्नापयितारौ स्नापयितारः भ. स्नापयिष्यते स्नापयिष्येते स्नापयिष्यन्ते क्रि. अस्नापयिष्यत अस्नापयिष्येताम् अस्नापयिष्यन्त ॥ कान्ताः पञ्च।। परस्मैपद व. फक्कयति फक्कयतः फक्कयन्ति फक्कयसि फक्कयथः फक्कयथ फक्कयामि फक्कयाव: फक्कयामः स. फक्कयेत् फक्कयेताम् फक्कयेयुः फक्कयः फक्कयेतम् फक्कयेयम् फक्कयेव फक्कयेम प. फक्कयतु/फक्कयतात् फक्कयताम् फक्कयन्तु फक्कय/फक्कयतात् फक्कयतम् फक्कयत फक्कयानि फक्कयाव फक्कयाम ह्य. अफक्कयत् अफक्कयताम् अफक्कयन् अफक्कयः अफक्कयतम् अफक्कयत अफक्कयम् अफक्कयाव अफक्कयाम अ. अपफक्कत् अपफक्कताम् अपफक्कन् अपफक्कः अपफक्कतम् अपफक्कत अपफक्कम् अपफक्काव अपफक्काम प. फक्कयाञ्चकार फक्कयाञ्चक्रतुः फक्कयाञ्चक्रुः फक्कयाञ्चकर्थ फक्कयाञ्चक्रथुः फक्कयाञ्चक्र फक्कयाञ्चकार/चकर फक्कयाञ्चकृव फक्कयाञ्चकृम फक्कयाम्बभूव/फक्कयामास आ. फक्क्यात् फक्क्यास्ताम् फक्क्यासुः फक्क्या : फक्क्यास्तम् फक्क्यास्त फक्क्यासम् फक्क्यास्व फक्क्यास्म श्व. फक्कयिता फक्कयितारौ फक्कयितार: फक्कयितासि फक्कयितास्थः फक्कयितास्थ फक्कयितास्मि फक्कयितास्वः फक्कयितास्मः भ. फक्कयिष्यति फक्कयिष्यतः फक्कयिष्यन्ति फक्कयिष्यसि फक्कयिष्यथः फक्कयिष्यथ फक्कयिष्यामि फक्कयिष्यावः फक्कयिष्याम: क्रि. अफक्कयिष्यत् अफक्कयिष्यताम् अफक्कयिष्यन् अफक्कयिष्यः अफक्कयिष्यतम् अफक्कयिष्यत अफक्कयिष्यम् अफक्कयिष्याव अफक्कयिष्याम Page #39 -------------------------------------------------------------------------- ________________ धातुरत्नाकर द्वितीय भाग आत्मनेपद परस्मैपद व. फक्कयते फक्कयेते फक्कयन्ते व. ताकयति ताकयतः ताकयन्ति फक्कयसे फक्कयेथे फक्कयध्वे स. ताकयेत् ताकयेताम् ताकयेयुः फक्कये फक्कयावहे फक्कयामहे प. ताकयतु/ताकयतात् ताकयताम् ताकयन्तु स. फक्कयेत फक्कयेयाताम् फक्कयेरन् ह्य. अताकयत् अताकयताम् अताकयन् फक्कयेथाः फक्कयेयाथाम् फक्कयेध्वम् अ. अतीतकत् अतीतकताम् अतीतकन् फक्कयेय फक्कयेवहि फक्कयेमहि प. ताकयाञ्चकार ताकयाञ्चक्रतुः ताकयाञ्चक्रुः प. फक्कयताम् फक्कयेताम् फक्कयन्ताम् आ. ताक्यात् ताक्यास्ताम् ताक्यासुः फक्कयस्व फक्कयेथाम् फक्कयध्वम् श्व. ताकयिता ताकयितारौ ताकयितारः फक्कयै फक्कयावहै फक्कयामहै भ. ताकयिष्यति ताकयिष्यतः ताकयिष्यन्ति ह्य. अफक्कयत अफक्कयेताम् अफक्कयन्त क्रि. अताकयिष्यत् अताकयिष्यताम् अताकयिष्यन् अफक्कयथाः अफक्कयेथाम् अफक्कयध्वम् आत्मनेपद अफक्कये अफक्कयावहि अफक्कयामहि व. ताकयते ताकयेते ताकयन्ते अ. अपफक्कत अपफक्केताम् अपफक्कन्त स. ताकयेत ताकयेयाताम् ताकयेरन् अपफक्कथाः अपफक्केथाम् अपफक्कध्वम् प. ताकयताम् ताकयेताम् ताकयन्ताम् अपफक्के अपफक्कावहि अपफक्कामहि प. फक्कयाञ्चके फक्कयाञ्चक्राते फक्कयाञ्चक्रिरे ह्य. अताकयत अताकयेताम् अताकयन्त फक्कयाञ्चकृषे फक्कयाञ्चक्राथे फक्कयाञ्चकृढ्वे अ. अतीतकत अतीतकेताम् अतीतकन्त फक्कयाञ्चक्रे फक्कयाञ्चकृवहे फक्कयाञ्चकृमहे प. ताकयाञ्चक्रे ताकयाञ्चक्राते ताकयाञ्चक्रिरे फक्कयाम्बभूव/फक्कयामास आ. ताकयिषीष्ट ताकयिषीयास्ताम् ताकयिषीरन् आ. फक्कयिषीष्ट फक्कयिषीयास्ताम् फक्कयिषीरन् । श्व. ताकयिता ताकयितारौ ताकयितार: फक्कयिषीष्ठाः फक्कयिषीयास्थाम फक्कयिषीदवम् | भ. ताकयिष्यते ताकयिष्येते ताकयिष्यन्ते फक्कयिषीध्वम् क्रि. अताकयिष्यत अताकयिष्येताम् अताकयिष्यन्त फक्कयिषीय फक्कयिषीवहि फक्कयिषीमहि ५२ तकु (तड्क्) कृच्छ्रजीवने। श्व. फक्कयिता फक्कयितारौ फक्कयितार: फक्कयितासे फक्कयितासाथे फक्कयिताध्वे परस्मैपद फक्कयिताहे फक्कयितास्वहे फक्कयितास्महे | व. तङ्कयति तङ्कयतः तङ्कयन्ति भ. फक्कयिष्यते फक्कयिष्येते फक्कयिष्यन्ते तङ्कयसि तङ्कयथः तङ्कयथ फक्कयिष्यसे फक्कयिष्येथे फक्कयिष्यध्वे । तङ्कयामि तङ्कयामः फक्कयिष्ये फक्कयिष्यावहे फक्कयिष्यामहे स. तङ्कयेत् तङ्कयेताम् तङ्कयेयुः क्रि. अफक्कयिष्यत अफक्कयिष्येताम् अफक्कयिष्यन्त तङ्कयेतम् तङ्कयेत अफक्कयिष्यथाः अफक्कयिष्येथाम्अफक्कयिष्यध्वम् । तङ्कयेयम् तङ्कयेव तङ्कयेम अफक्कयिष्ये अफक्कयिष्यावहि प. तङ्कयतु/तङ्कयतात् तङ्कयताम् । तङ्कयन्तु अफक्कयिष्यामहि तङ्कय/तङ्कयतात् तङ्कयतम् तङ्कयत ५१ तक (तक्) हसने। तङ्कयानि तङ्कयाव तङ्कयाम तङ्कयावः तङ्कयेः . Page #40 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (भ्वादिगण) ह्य. अतङ्कयत् अतङ्कयः अतङ्कयम् अ. अततङ्कत् अततङ्कः अततङ्कम् प. तयाञ्चकार तङ्कयाञ्चक तङ्कयाञ्चकार/चकर तङ्कयाञ्चकृव तङ्कयाम्बभूव/तङ्कयामास आ. तङ्क्यात् तङ्क्या: तङ्क्यासम् व. तङ्कयिता तङ्कयितासि तङ्क्यास्व तङ्क्यास्म तङ्कयितारौ तङ्कयितारः तङ्कयितास्थः तङ्कयितास्थ तङ्कयितास्मि तङ्कयितास्वः तङ्कयितास्मः तङ्कयिष्यतः तङ्कयिष्यन्ति तङ्कयिष्यथः तङ्कयिष्यथ तङ्कयिष्यामः तङ्कयिष्यावः अतङ्कयिष्यताम् अतङ्कयिष्यन् अतङ्कयिष्यतम् अतङ्कयिष्यत अतङ्कयिष्याव अतङ्कयिष्याम आत्मनेपद तङ्कयेते तङ्कयन्ते तङ्क तङ्कयध्वे तङ्कयावहे तङ्कयामहे तङ्कयेयाताम् तङ्कयेरन् भ. तङ्कयिष्यति तङ्कयिष्यसि तङ्कयिष्यामि क्रि. अङ्कयिष्यत् अतङ्कयिष्यः अङ्कयिष्यम् व. तङ्कयते तङ्कयसे तङ्कये स. तङ्क तङ्कयेथाः तङ्कयय अतङ्कयताम् अतङ्कयन् अतङ्कयतम् अतङ्कयत अतङ्कयाव अतङ्कयाम अततङ्कताम् अततङ्कन् अततङ्कतम् अततङ्कत अततङ्काव अततङ्काम तङ्कयाञ्चक्रतुः तङ्कयाञ्चक्रुः तङ्कयाञ्चक्रथुः तङ्कयाञ्चक्र तङ्कयाञ्चकृम प. तङ्कयताम् तङ्कयस्व तङ्क ह्य. अतङ्कयत तङ्क्यास्ताम् तङ्क्यासुः तङ्क्यास्तम् तङ्क्यास्त तङ्कयेयाथाम् तङ्कयेध्वम् तङ्कव तङ्कयेमहि तङ्कयेताम् तङ्कयेथाम् तङ्कयावहै अतङ्कयेताम् तङ्कयन्ताम् तङ्कयध्वम् तङ्कामहै अतङ्कयन्त अतङ्कयथा: अङ्क अ. अततङ्कत अततङ्कथाः अततङ्के प. तङ्कयाञ्चक्रे अततङ्कध्वम् अततङ्कावहि अततङ्कामहि तङ्कयाञ्चक्राते तङ्कयाञ्चक्रिरे तङ्कयाञ्चक्राथे तङ्कयाञ्चकृवे तङ्काञ्चकृषे तङ्कयाञ्चक्रे तङ्कयाञ्चकृवहे तङ्कयाञ्चकृमहे आ. तङ्कयिषीष्ट तङ्कयाम्बभूव/तङ्कयामास तङ्कयिषीष्ठाः तङ्कयिषीय श्व. तङ्कयिता तङ्कयिताहे भ. तङ्कयिष्यते तसे अतङ्कयेथाम् अतङ्कयध्वम् अतङ्कयावहि अतङ्कयामहि तङ्कयिष्ये क्रि. अतङ्कयिष्यत अतङ्कयिष्यथाः अङ्क अततङ्केताम् अततङ्कन्त अततङ्केथाम् तङ्कयिषीयास्ताम् तङ्कयिषीरन् तङ्कयिषीयास्थाम् तङ्कयिषीढ्वम् तङ्कयिषीध्वम् तङ्कयिषीवहि तङ्कयिषीमहि तङ्कयितारौ तङ्कयितारः तङ्कयितासाथे तङ्कयिताध्वे तङ्कयितास्वहे तङ्कयितास्महे तङ्कयिष्ये तङ्कयिष्यन्ते तङ्कयिष्येथे तङ्कयिष्यध्वे तङ्कयिष्यावहे तङ्कयिष्यामहे अतङ्कयिष्येताम् अतङ्कयिष्यन्त अतङ्कयिष्येथाम् अतङ्कयिष्यध्वम् अतङ्कयिष्यावहि अतङ्कयिष्यामहि ५३ शुक (शुक्) गतौ । परस्मैपद व. शोकयति शोकयतः स. शोकयेत् शोकयेताम् प. शोकयतु / शोकयतात् शोकयताम् ह्य. अशोकयत् अ. अशूशुकत् प. शोकयाञ्चकार आ. शोक् श्व. शोकयिता भ. शोकयिष्यति शोकयन्ति शोकयेयुः शोकयन्तु अशोकयताम् अशोकयन् अशूशुकताम् अशूशुकन् शोकयाञ्चक्रतुः शोकयाञ्चक्रुः शोक्यास्ताम् शोक्यासुः शोकयितारौ शोकयितारः शोकयिष्यतः शोकयिष्यन्ति 27 Page #41 -------------------------------------------------------------------------- ________________ 28 धातुरलाकर द्वितीय भाग क्रि. अशोकयिष्यत् अशोकयिष्यताम् अशोकयिष्यन् आत्मनेपद व. शोकयते शोकयेते शोकयन्ते स. शोकयेत शोकयेयाताम् शोकयेरन् प. शोकयताम् शोकयेताम् शोकयन्ताम् ह्य. अशोकयत अशोकयेताम् अशोकयन्त अ. अशूशुकत अशूशुकेताम् अशूशुकन्त प. शोकयाञ्चके शोकयाञ्चक्राते शोकयाञ्चक्रिरे आ. शोकयिषीष्ट शोकयिषीयास्ताम्शोकयिषीरन् श्व. शोकयिता शोकयितारौ शोकयितारः भ. शोकयिष्यते शोकयिष्येते शोकयिष्यन्ते क्रि. अशोकयिष्यत अशोकयिष्येताम् अशोकयिष्यन्त ५४ बुक्क (बुक्क्) भाषणे। परस्मैपद व. बुक्कयति बुक्कयतः बुक्कयन्ति स. बुक्कयेत् बुक्कयेताम् बुक्कयेयुः प. बुक्कयतु/बुक्कयतात् बुक्कयताम् बुक्कयन्तु ह्य. अबुक्कयत् अबुक्कयताम् अबुक्कयन् अ. अबुबुक्कत् अबुबुक्कताम् अबुबुक्कन् प. बुक्कयाञ्चकार बुक्कयाञ्चक्रतुः बुक्कयाञ्चक्रुः आ. बुक्क्यात् बुक्क्यास्ताम् बुक्क्यासुः श्व. बुक्कयिता बुक्कयितारौ बुक्कयितारः भ. बुक्कयिष्यति बुक्कयिष्यतः बुक्कयिष्यन्ति क्रि. अबुक्कयिष्यत् अबुक्कयिष्यताम् अबुक्कयिष्यन् आत्मनेपद व. बुक्कयते बुक्कयेते बुक्कयन्ते स. बुक्कयेत बुक्कयेयाताम् बुक्कयेरन् प. बुक्कयताम् बुक्कयेताम् बुक्कयन्ताम् ह्य. अबुक्कयत अबुक्कयेताम् अबुक्कयन्त अ. अबुबुक्कत अबुबुक्केताम् अबुबुक्कन्त प. बुक्कयाञ्चके बुक्कयाञ्चक्राते बुक्कयाञ्चक्रिरे आ. बुक्कयिषीष्ट बुक्कयिषीयास्ताम् बुक्कयिषीरन् श्व. बुक्कयिता बुक्कयितारौ बुक्कयितारः भ. बुक्कयिष्यते बुक्कयिष्येते बुक्कयिष्यन्ते क्रि. अबुक्कयिष्यत अबुक्कयिष्येताम् अबुक्कयिष्यन्त ॥खान्ता द्वाविंशतिः॥ ५५ ओख (ओख्) शोषणालमर्थयोः। परस्मैपद व. ओखयति ओखयतः ओखयन्ति स. ओखयेत् ओखयेताम् ओखयेयुः प. ओखयतु/ओखयतात् ओखयताम् ओखयन्तु ह्य. औखयत् औखयताम् औखयन् अ. औचिखत् औचिखताम् औचिखन् प. ओखयाञ्चकार ओखयाञ्चक्रतुः ओखयाश्चक्रुः आ. ओख्यात् ओख्यास्ताम् ओख्यासुः श्व. ओखयिता ओखयितारौ ओखयितार: भ. ओखयिष्यति ओखयिष्यतः ओखयिष्यन्ति क्रि. औखयिष्यत् औखयिष्यताम् औखयिष्यन् आत्मनेपद व. ओखयते ओखयेते ओखयन्ते स. ओखयेत ओखयेयाताम् ओखयेरन् प. ओखयताम् ओखयेताम् ओखयन्ताम् ह्य. औखयत औखयेताम् औखयन्त अ. औचिखत औचिखेताम् औचिखन्त प. ओखयाञ्चक्रे ओखयाञ्चक्राते ओखयाञ्चक्रिरे आ. ओखयिषीष्ट ओखयिषीयास्ताम् ओखयिषीरन् श्व. ओखयिता ओखयितारौ ओखयितारः भ. ओखयिष्यते ओखयिष्येते ओखयिष्यन्ते क्रि. औषयिष्यत औखयिष्येताम् औखयिष्यन्त ५६ राख (राख्) शोषणालमर्थयोः। परस्मैपद व. राखयति राखयतः स. राखयेत् राखयेताम् | प. राखयतु/राखयतात् राखयताम् ह्य. अराखयत् अराखयताम् राखयन्ति राखयेयुः राखयन्तु अराखयन् Page #42 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (भ्वादिगण) अ. अरराखत् प. राखयाञ्चकार आ. राख्यात् श्व. राखयिता भ. राखयिष्यति क्रि. अराखयिष्यत् व. राखयते स. राखयेत प. राखयताम् ह्य. अराखयत अ. अरराखत प. राखयाञ्चक्रे आ. राखयिषीष्ट श्व. राखयिता भ. राखयिष्यते क्रि. अराखयिष्यत भ. लाखयिष्यति क्रि. अलाखयिष्यत् अरराखताम् अरराखन् राखयाञ्चक्रतुः राखयाञ्चक्रुः राख्यास्ताम् राख्यासुः ख राखयितारः राखयिष्यतः राखयिष्यन्ति अराखयिष्यताम् अराखयिष्यन् आत्मनेपद ५७ लाख (लाख) शोषणालमर्थयोः । व. लाखयते स. लाखयेत राखयेते राखयन्ते राखयेयाताम् राखयेरन् राखयन्ताम् अराखयन्त अरराखन्त राखयाञ्चक्रिरे राखयिषीयास्ताम् राखयिषीरन् राखयितारौ राखयितारः राखयिष्येते राखयिष्यन्ते अराखयिष्येताम् अराखयिष्यन्त राखताम् अराखयेताम् अरराखेताम् राखयाञ्चक्राते व. लाखयति लाखयन्ति स. लाखयेत् लाखयेयुः प. लाखयतु / लाखयतात् लाखयताम् लाखयन्तु ह्य. अलाखयत् अलाखयताम् अलाखयन् अललाखताम् अललाखन् अ. अललाखत् प. लाखयाञ्चकार आ. लाख्यात् लाखयाञ्चक्रतुः लाखयाञ्चक्रुः लाख्यास्ताम् लाख्यासुः लाखयितारौ श्व. लाखयिता लाखयितारः लाखयिष्यतः लाखयिष्यन्ति अलाखयिष्यताम् अलाखयिष्यन् आत्मनेपद लाखयेते परस्मैपद लाखयतः लाखयेताम् लाखयन्ते लाखयेयाताम् लाखयेरन् प. लाखयताम् ह्य. अलाखयत अ. अललाखत प. लाखयाञ्चक्रे आ. लाखयिषीष्ट श्व. लाखयिता भ. लाखयिष्यते क्रि. अलाखयिष्यत ५८ द्राख (द्राख) शोषणालमर्थयोः । व. द्राखयति स. द्राखयेत् प. ह्य. अद्राखयत् अ. अदद्राखत् प. द्राखयाञ्चकार आ. द्राख्यात् श्व द्राखयिता द्राखयतु/द्राखयतात् द्राखयताम् भ. द्राखयिष्यति क्रि. अद्राखयिष्यत् लाखयेताम् लाखयन्ताम् अलाखयेताम् अलाखयन्त अललाखेताम् अललाखन्त लाखयाञ्चक्राते लाखयाञ्चक्रिरे लाखयिषीयास्ताम् लाखयिषीरन् लाखयितारौ लाखयितारः लाखयिष्येते लाखयिष्यन्ते अलाखयिष्येताम् अलाखयिष्यन्त व. द्राखयते स. द्राखयेत प. द्राखयताम् ह्य. अद्राखयत अ. अदद्राखत प. द्राखयाञ्चक्रे आ. द्राखयिषीष्ट श्व. द्राखयिता भ. द्राखयिष्यते क्रि. अद्राखयिष्यत परस्मैपद द्राखयतः द्राखयन्ति द्राखयेताम् द्राखयेयुः द्राखयन्तु अद्राखयताम् अद्राखयन् अदद्राखताम् अदद्राखन् द्राखयाञ्चक्रतुः द्राखयाञ्चक्रुः द्राख्यास्ताम् द्राख्यासुः द्राखयितारौ द्राखयितार: द्राखयिष्यतः द्राखयिष्यन्ति अद्राखयिष्यताम् अद्राखयिष्यन् आत्मनेपद द्राखयेते द्राखयन्ते द्राखयेयाताम् द्राखयेरन् द्राखयेताम् द्राखयन्ताम् अद्राखयेताम् अद्राखयन्त अदद्राखेताम् अदद्राखन्त द्राखयाञ्चक्राते द्राखयाञ्चक्रिरे द्राखयिषीयास्ताम् द्राखयिषीरन् द्राखयितारौ द्राखयितार: द्राखष्ि द्राखयिष्यन्ते अद्राखयिष्येताम् अद्राखयिष्यन्त 29 Page #43 -------------------------------------------------------------------------- ________________ 30 ५९ धान (धाख) शोषणालमर्थयोः । परस्मैपद व. श्राखयति भ्राखयसि श्राखयामि स. श्राखयेत् श्राखये: श्राखयम् प. ध्राखयतु / ध्राखयतात् श्राखयताम् धाखय / श्राखयतात् भ्राखयतम् श्राखयाणि ह्य. अभ्राखयत् अभ्राखयः अभ्राखयम् अ. अदध्राखत् अदध्राखः अदधाखम् श्राखयाञ्चकार भ्राखयाञ्चकर्थ प. आ. श्राख्यात् श्राख्या: ध्राख्यासम् श्व भ्राखयिता ध्राखयतः ध्राखयन्ति श्राखयथः भ्राखयथ धाखयावः ध्राखयामः धाखयेताम् धाखयेयुः श्राखयेतम् धाखयेत भ्राखयेव ध्राखयेम प्राखयितासि भ्राखयितास्मि धाखयाञ्चकार/चकर ध्राखयाञ्चकृव भ. प्राखयिष्यति भ्राखयिष्यसि धाखयिष्यामि क्रि. अभ्राखयिष्यत् अभ्राखयिष्यः अभ्राखयिष्यम् ध्राखयन्तु ध्राखयत ध्राखयाम अध्राखयताम् अध्राखयन् अभ्राखयतम् अभ्राखयत अध्राखयाव अध्राखयाम श्राखयाम्बभूव / धाखयामास ध्राखयाव अदधाखताम् अदध्राखन् अदधाखतम् अदध्राखत अदधाखाव अदधाखाम ध्राखयाञ्चक्रतुः ध्राखयाञ्चक्रुः श्राखयाञ्चक्रथुः श्राखयाञ्चक्र श्राखयाञ्चकृम ध्राख्यास्ताम् ध्राख्यासुः ध्राख्यास्तम् ध्राख्यास्त ध्राख्यास्व ध्राख्यास्म धाखयितारौ ध्राखयितारः भ्राखयितास्थः ध्राखयितास्थ भ्राखयितास्वः भ्राखयितास्मः भ्राखयिष्यतः भ्राखयिष्यन्ति भ्राखयिष्यथः भ्राखयिष्यथ भ्राखयिष्यावः भ्राखयिष्यामः अध्राखयिष्यताम् अध्राखयिष्यन् अभ्राखयिष्यतम् अभ्राखयिष्यत अभ्राखयिष्याव अध्राखयिष्याम व. ध्राखयते श्राखयसे धाखये स. भ्राखयेत ध्राखयेथाः श्राखयेय प. ध्राखयताम् ध्राखयस्व ध्राखयै ह्य. अध्राखयत अध्राखयथाः अध्राखये अ. अदध्राखत अदधाखथाः अदधाखे प. भ्राखयाञ्चक्रे श्राखयाञ्चकृषे श्राखयाञ्चक्रे धाखयिषीय श्व ध्राखयिता धाखयितासे धाखयिताहे भ. धाखयिष्यते भ्राखयिष्यसे धाखयिष्ये क्रि. अभ्राखयिष्यत अध्राखयिष्यथाः अधाखयिष्ये आत्मनेपद भ्राखयेते श्राखयेथे धाखयाम्बभूव / श्राखयामास आ. ध्राखयिषीष्ट धाखयिषीष्ठाः धातुरत्नाकर द्वितीय भाग धाखयन्ते श्राखयध्वे ध्राखयावहे धाखयामहे भ्राखयेयाताम् ध्राखयेरन् भ्राखयेयाथाम् भ्राखयेध्वम् धाखयेवहि भ्राखयेमहि ध्राखयेताम् ध्राखयन्ताम् भ्राखयेथाम् भ्राखयावहै ध्राखयध्वम् ध्राखयामहै अध्राखयेताम् अध्राखयन्त अध्राखयेथाम् अध्राखयध्वम् अध्राखयावहि अध्राखयामहि अदधाखेताम् अदध्राखन्त अदधाखेथाम् अदध्राखध्वम् अदधाखावहि अदधाखामहि भ्राखयाञ्चक्राते ध्राखयाञ्चक्रिरे ध्राखयाञ्चक्राथे ध्राखयाञ्चकृवे ध्राखयाञ्चकृवहे भ्राखयाञ्चकृमहे ध्राखयिषीयास्ताम् ध्राखयिषीरन् भ्राखयिषीयास्थाम् भ्राखयिषीदवम् भ्राखयिषीध्वम् भ्राखयिषीवहि भ्राखयिषीमहि भ्राखयितारौ ध्राखयितारः भ्राखयितासाथे भ्राखयिताध्वे भ्राखयितास्वहे भ्राखयितास्महे भ्राखयिष्येते भ्राखयिष्यन्ते धाखयिष्येथे धाखयिष्यध्वे भ्राखयिष्यावहे भ्राखयिष्यामहे अभ्राखयिष्येताम् अध्राखयिष्यन्त अध्राखयिष्येथाम् अध्राखयिष्यध्वम् अध्राखयिष्यावहि अध्राखयिष्यामहि Page #44 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (भ्वादिगण) ६० शाख (शाख्) व्याप्तौ। परस्मैपद व. शाखयति शाखयतः शाखयन्ति स. शाखयेत् शाखयेताम् शाखयेयुः प. शाखयतु/शाखयतात् शाखयताम् शाखयन्तु ह्य. अशाखयत् अशाखयताम् अशाखयन् अ. अशशाखत् अशशाखताम् अशशाखन् प. शाखयाञ्चकार शाखयाञ्चक्रतुः शाखयाञ्चक्रुः आ. शाख्यात् शाख्यास्ताम् शाख्यासुः २. शाखयिता शाखयितारौ शाखयितारः भ. शाखयिष्यति शाखयिष्यतः शाखयिष्यन्ति क्रि. अशाखयिष्यत् अशाखयिष्यताम् अशाखयिष्यन् आत्मनेपद व. शाखयते शाखयेते शाखयन्ते स. शाखयेत शाखयेयाताम् शाखयेरन् प. शाखयताम् शाखयताम् शाखयन्ताम् ह्य. अशाखयत अशाखयेताम् अशाखयन्त अ. अशशाखत अशशाखेताम् अशशाखन्त प. शाखयाञ्चके शाखयाञ्चक्राते शाखयाञ्चक्रिरे आ. शाखयिषीष्ट शाखयिषीयास्तामशाखयिषीरन् श्व. शाखयिता शाखयितारौ शाखयितारः भ. शाखयिष्यते शाखयिष्येते शाखयिष्यन्ते क्रि. अशाखयिष्यत अशाखयिष्येताम् अशाखयिष्यन्त ६१ श्लाख (श्लाख) व्याप्तौ। श्व. श्लाखयिता श्लाखयितारौ श्लाखयितारः भ. श्लाखयिष्यति श्लाखयिष्यतः श्लाखयिष्यन्ति क्रि. अश्लाखयिष्यत् अश्लाखयिष्यताम् अश्लाखयिष्यन् आत्मनेपद व. श्लाखयते श्लाखयेते श्लाखयन्ते स. श्लाखयेत श्लाखयेयाताम् श्लाखयेरन् प. श्लाखयताम् श्लाखयेताम् श्लाखयन्ताम् ह्य. अश्लाखयत अश्लाखयेताम् अश्लाखयन्त अ. अशश्लाखत अशश्लाखेताम् अशश्लाखन्त प. श्लाखयाञ्चक्रे श्लाखयाञ्चक्राते श्लाखयाञ्चक्रिरे आ. श्लाखयिषीष्ट श्लाखयिषीयास्ताम् श्लाखयिषीरन् श्व. श्लाखयिता श्लाखयितारौ श्लाखयितार: भ. श्लाखयिष्यते श्लाखयिष्येते श्लाखयिष्यन्ते क्रि. अश्लाखयिष्यत अश्लाखयिष्येताम् अश्लाखयिष्यन्त ६२ कक्ख (कक्ख) हसने। परस्मैपद व. कक्खयति कक्खयतः कक्खयन्ति स. कक्खयेत् कक्खयेताम् कक्खयेयुः प. कक्खयतु/कक्खयतात् कक्खयताम् कक्खयन्तु ह्य. अकक्खयत् अकक्खयताम् अकक्खयन् अ. अचकक्खत् अचकक्खताम् अचकक्खन् प. कक्खयाञ्चकार कक्खयाञ्चक्रतुः कक्खयाञ्चक्रुः आ. कक्ख्यात् कख्यास्ताम् कख्यासुः श्व. कक्खयिता कक्खयितारौ कक्खयितार: भ. कक्खयिष्यति कक्खयिष्यतः कक्खयिष्यन्ति क्रि. अकक्खयिष्यत् अकक्खयिष्यताम् अकक्खयिष्यन् आत्मनेपद व. कक्खयते कक्खयेते कक्खयन्ते स. कक्खयेत कक्खयेयाताम् कक्खयेरन् प. कक्खयताम् कक्खयेताम् कक्खयन्ताम् ह्य. अकक्खयत अकक्खयेताम् अकक्खयन्त अ. अचकक्खत अचकक्खेताम् अचकक्खन्त प. कक्खयाञ्चके कक्खयाञ्चक्राते कक्खयाञ्चक्रिरे प्यात परस्मैपद व. श्लाखयति श्लाखयतः श्लाखयन्ति स. श्लाखयेत श्लाखयेताम् श्लाखयेयुः प. श्लाखयतु/श्लाखयतात् श्लाखयताम् श्लाखयन्तु ह्य. अश्लाखयत् अश्लाखयताम् अश्लाखयन् अ. अशश्लाखत् अशश्लाखताम् अशश्लाखन् प. श्लाखयाञ्चकार श्लाखयाञ्चक्रतुः श्लाखयाञ्चक्रुः आ. श्लाख्यात् श्लाख्यास्ताम् श्लाख्यासुः Page #45 -------------------------------------------------------------------------- ________________ धातुरत्नाकर द्वितीय भाग आ. कक्खयिषीष्ट कक्खयिषीयास्ताम् कक्खयिषीरन् श्व. कक्खयिता कक्खयितारौ कक्खयितार: 'भ. कक्खयिष्यते कक्खयिष्येते कक्खयिष्यन्ते क्रि. अकक्खयिष्यत अकक्खयिष्येतामअकक्खयिष्यन्त ६३ उख (उख्) गतौ। परस्मैपद व. ओखयति ओखयतः ओखयन्ति स. ओखयेत् ओखयेताम् ओखयेयुः प. ओखयतु/ओखयतात् ओखयताम् ओखयन्तु ह्य. औखयत् औखयताम् औखयन् अ. औचिखत् औचिखताम् औचिखन् प.। ओखयाञ्चकार ओखयाञ्चक्रतुः ओखयाञ्चक्रुः आ. ओख्यात् ओख्यास्ताम् ओख्यासुः श्व. ओखयिता ओखयितारौ ओखयितारः भ. ओखयिष्यति ओखयिष्यतः ओखयिष्यन्ति क्रि. औखयिष्यत् औखयिष्यताम् औखयिष्यन् आत्मनेपद व. ओखयते ओखयेते ओखयन्ते स. ओखयेत ओखयेयाताम् ओखयेरन् प. ओखयताम् ओखयेताम् ओखयन्ताम् ह्य. औखयत औखयेताम् औखयन्त अ. औचिखत औचिखेताम् औचिखन्त प. ओखयाशके ओखयाञ्चक्राते ओखयाञ्चक्रिरे आ. ओखयिषीष्ट ओखयिषीयास्ताम् ओखयिषीरन् श्व. ओखयिता ओखयितारौ ओखयितारः भ. ओखयिष्यते ओखयिष्येते ओखयिष्यन्ते क्रि. औखयिष्यत औखयिष्येताम् औखयिष्यन्त ६४ नख (नख्) गतौ। अनाखयत् अनाखयताम् अनाखयन् अ. अनीनखत् अनीनखताम् अनीनखन् प. नाखयाञ्चकार नाखयाञ्चक्रतुः नाखयाञ्चक्रुः आ. नाख्यात् नाख्यास्ताम् नाख्यासुः श्व. नाखयिता नाखयितारौ नाखयितार: भ, नाखयिष्यति नाखयिष्यतः नाखयिष्यन्ति क्रि. अनाखयिष्यत् अनाखयिष्यताम् अनाखयिष्यन् आत्मनेपद व. नाखयते नाखयेते नाखयन्ते स. नाखयेत नाखयेयाताम् नाखयेरन् प. नाखयताम् नाखयेताम् नाखयन्ताम् ह्य, अनाखयत अनाखयेताम् अनाखयन्त अ. अनीनखत अनीनखेताम् अनीनखन्त प. नाखयाञ्चके नाखयाञ्चक्राते नगखयाञ्चक्रिरे आ. नाखयिषीष्ट नाखयिषीयास्ताम् नाखयिषीरन् श्व. नाखयिता नाखयितारौ नाखयितारः भ. नाखयिष्यते नाखयिष्येते नाखयिष्यन्ते क्रि. अनाखयिष्यत अनाखयिष्येताम् अनाखयिष्यन्त ६५ णख (नख) गतौ। पूर्ववत्। ६६ वख (वख्) गतौ। वाखयन्तु परस्मैपद व. वाखयति वाखयतः वाखयन्ति स. वाखयेत् वाखयेताम् वाखयेयुः प. वाखयतु/वाखयतात् वाखयताम् ह्य. अवाखयत् अवाखयताम् अवाखयन् अ. अवीवखत् अवीवखताम् । अवीवखन् प. वाखयाञ्चकार वाखयाञ्चक्रतुः वाखयाञ्चक्रुः आ. वाख्यात् वाख्यास्ताम् वाख्यासुः श्व. वाखयिता वाखयितारौ वाखयितार: भ. वाखयिष्यति वाखयिष्यतः वाखयिष्यन्ति क्रि. अवाखयिष्यत् अवाखयिष्यताम् अवाखयिष्यन परस्मैपद व. नाखयति नाखयतः स. नाखयेत् नाखयेताम् प. नाखयतु/नाखयतात् नाखयताम् नाखयन्ति नाखयेयुः नाखयन्तु Page #46 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (भ्वादिगण) 33 क्रि. अमाखयिष्यत अमाखयिष्येताम् अमाखयिष्यन्त ६८ रख (रख्) गतौ। आत्मनेपद व. वाखयते वाखयेते वाखयन्ते स. वाखयेत वाखयेयाताम् वाखयेरन् प. वाखयताम् वाखयेताम् वाखयन्ताम् ह्य. अवाखयत अवाखयेताम् अवाखयन्त अ. अवीवखत अवीवखेताम् अवीवखन्त प. वाखयाञ्चक्रे वाखयाञ्चक्राते वाखयाश्चक्रिरे आ. वाखयिषीष्ट वाखयिषीयास्ताम् वाखयिषीरन् श्व. वाखयिता वाखयितारौ वाखयितारः भ. वाखयिष्यते वाखयिष्येते वाखयिष्यन्ते क्रि. अवाखयिष्यत अवाखयिष्येताम अवाखयिष्यन्त ६७ मख (मख्) गतौ। परस्मैपद व. माखयति माखयतः माखयन्ति स. माखयेत् माखयताम् माखयेयुः प. माखयतु/माखयतात् माखयताम् माखयन्तु ह्य. अमाखयत् अमाखयताम् अमाखयन् अ. अमीमखत् अमीमखताम् अमीमखन् प. माखयाञ्चकार माखयाञ्चक्रतुः माखयाञ्चक्रुः आ. माख्यात् माख्यास्ताम् माख्यासुः श्व. माखयिता माखयितारौ माखयितार: भ. माखयिष्यति माखयिष्यतः माखयिष्यन्ति क्रि. अमाखयिष्यत् अमाखयिष्यताम् अमाखयिष्यन् आत्मनेपद व. माखयते माखयेते माखयन्ते स. माखयेत माखयेयाताम् माखयेरन् प. माखयताम् माखयेताम् माखयन्ताम् ह्य. अमाखयत अमाखयेताम् अमाखयन्त अ. अमीमखत अमीमखेताम् अमीमखन्त प. माखयाञ्चक्रे माखयाञ्चक्राते माखयाञ्चक्रिरे आ. माखयिषीष्ट माखयिषीयास्ताम् माखयिषीरन् श्व. माखयिता माखयितारौ माखयितारः भ. माखयिष्यते माखयिष्येते माखयिष्यन्ते परस्मैपद व. राखयति राखयतः राखयन्ति स. राखयेत् रावयेताम् राखयेयुः प. राखयतु/राखयतात् राखयताम् राखयन्तु ह्य. अराखयत् अराखयताम् अराखयन् अ. अरीरखत् अरीरखताम् अरीरखन् प. राखयाञ्चकार राखयाञ्चक्रतुः राखयाञ्चक्रुः आ. राख्यात् राख्यास्ताम् राख्यासुः श्व. राखयिता राखयितारौ राखयितारः भ. राखयिष्यति राखयिष्यतः राखयिष्यन्ति क्रि. अराखयिष्यत् अराखयिष्यताम् अराखयिष्यन् आत्मनेपद व. राखयते राखयेते राखयन्ते स. राखयेत राखयेयाताम् राखयेरन् प. राखयताम् राखयेताम् राखयन्ताम् ह्य. अराखयत अराखयेताम् अराखयन्त अ. अरीरखत अरीरखेताम् अरीरखन्त प. राखयाञ्चक्रे राखयाञ्चक्राते राखयाञ्चक्रिरे आ. राखयिषीष्ट राखयिषीयास्ताम् राखयिषीरन् श्व. राखयिता राखयितारौ राखयितारः भ. राखयिष्यते राखयिष्येते राखयिष्यन्ते क्रि. अराखयिष्यत अराखयिष्येताम् अराखयिष्यन्त ६९ लख (लख्) गतौ। परस्मैपद व. लाखयति लाखयतः लाखयन्ति स. लाखयेत् लाखयेताम् लाखयेयु: प. लाखयतु/लाखयतात् लाखयताम् लाखयन्तु ह्य. अलाखयत् अलाखयताम् अलाखयन् अ. अलीलखत् अलीलखताम् अलीलखन् प. लाखयाञ्चकार लाखयाञ्चक्रतुः लाखयाञ्चक्रुः आ. लाख्यात् लाख्यास्ताम् लाख्यासुः Page #47 -------------------------------------------------------------------------- ________________ 34 श्व. लाखयिता भ. लाखयिष्यति क्रि. अलाखयिष्यत् व. लाखयते स. लाखयेत प. लाखयंताम् ह्य. अलाखयत अ. अलीलखत प. लाखयाञ्चक्रे आ. लाखयिषीष्ट श्व. लाखयिता भ. लाखयिष्यते क्रि. अलाखयिष्यत व. मयते स. म प. मङ्खुयताम् ह्य. अमङ्खुयत अ. अममङ्खत प. मङ्ख्याञ्चक्रे लाखयितारौ लाखयिष्यतः लाखयितारः आ. मङ्खयिषीष्ट लाखयिष्यन्ति श्व. मङ्खयिता अलाखयिष्यताम् अलाखयिष्यन् भ. मङ्खयिष्यते क्रि. अमङ्खयिष्यत आत्मनेपद लाखयेते लाखयन्ते लाखयेयाताम् लाखयेरन् लाखयन्ताम् अलाखयन्त अलीलखन्त लाखयाञ्चक्रिरे लाखयिषीयास्ताम् लाखयिषीरन् लाखयितारौ लाखयितारः लाखयिष्येते 'लाखा अलाखयेताम् अलीलखेताम् लाखयाञ्चक्राते लाखयिष्यन्ते अलाखयिष्येताम् अलाखयिष्यन्त ७० मखु (मड्ख्) गतौ । मङ्खयतः a. मङ्ख्य स. त् मङ्खयेताम् प. मङ्ख्यतु/मङ्खयतात् मङ्खयताम् ह्य. अमङ्खुयत् अमङ्खयताम् अ. अममङ्खत् अममङ्गुताम् प. मङ्खुयाञ्चकार मङ्खयाञ्चक्रतुः आ. मड्डयात् मङ्ख्यास्ताम् मङ्खयितारौ श्र. मडुयिता भ. मङ्कयिष्यति मङ्खयिष्यतः क्रि. अमङ्खयिष्यत् परस्मैपद मजयन्ति मङ्खयेयुः मङ्खयन्तु अमङ्गुयन् अममङ्खन् मङ्खयाञ्चक्रुः मङ्ख्यासुः मङ्खयितार: मष्यन्ति अमङ्खयिष्यताम् अमङ्खयिष्यन् आत्मनेपद मयेते मङ्खयेयाताम् मङ्खयेताम् अमङ्खयेताम् अममङ्खेताम् मङ्खयाञ्चक्राते मङ्खयन्ते मङ्खयेरन् मङ्खयन्ताम् अमङ्खयन्त अममङ्गन्त मयाञ्चक्रिरे व. रजयति स. रङ्खयेत् व. रजयते स. रङ्खयेत प. रङ्खयताम् रङ्खयतः रङ्खयेताम् प रङ्खयतु/रङ्खयतात् रङ्खयताम् ह्य. अरङ्खयत् अङ्खयताम् अ. अररङ्खत् अररङ्खताम् प. रञ्ज्याञ्चकार रङ्खयाञ्चक्रतुः आ. रयात् श्व रङ्खयिता भरङ्खयिष्यति क्रि. अरङ्खयिष्यत् ह्य. अरङ्खयत अ. अररङ्खत प. रङ्खयाञ्चक्रे आ. रङ्खयिषीष्ट श्व रङ्खयिता भ. रङ्खयिष्यते क्रि. अरङ्खयिष्यत मङ्खयिषीयास्ताम् मङ्खयिषीरन् मङ्खयितारौ मङ्खयितार: म मष्यते अमङ्खयिष्यन्त अमङ्खयिष्येताम् ७१ रखु (र) गतौ। परस्मैपद रङ्ख्यास्ताम् रङ्खयितारौ रङ्खयिष्यतः रङ्खयेते रङ्खयेयाताम् ङ्खाम् अङ्खम् अररम् धातुरत्नाकर द्वितीय भाग अरङ्खयिष्यताम् अरङ्खयिष्यन् आत्मनेपद परस्मैपद व. एखयति स. एखयेत् खम् प. एखयतु / एखयतात् एखयताम् रङ्खयन्ते रङ्खयेरन् रङ्खयन्ताम् अरङ्खयन्त अररजन्त रङ्खाञ्च रङ्खयाञ्चक्रिरे रङ्खयिषीयास्ताम् रङ्खयिषीरन् रङ्खयितारौ रङ्खयितार: रङ्खयिष्ये रङ्खयिष्यन्ते अरङ्खयिष्येताम् अरङ्खयिष्यन्त ७२ इख (इख्) गतौ। रजयन्ति रङ्खयेयुः रङ्खयन्तु अरङ्खयन् अररङ्खन् रङ्खयाञ्चक्रुः रङ्ख्यासुः रङ्खयितार: एखयतः यष्यन्ति एखयन्ति एखयेयुः एखयन्तु Page #48 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (भ्वादिगण ) ह्य. ऐखयत् अ. ऐचिखत् प. एखयाञ्चकार आ. एख्यात् श्व. एखयिता भ. एखयिष्यति क्रि. ऐखयिष्यत् व. एख स. एख प. एखयताम् ह्य. ऐखयत अ. ऐचिखत प. एखयाञ्चक्रे आ. एखयिषीष्ट श्व. एखयिता भ. एखयिष्यते क्रि. ऐखयिष्यत प. रिङ्खयाञ्चकार आ. रिङ्ख्यात् • श्व. रिङ्खयिता भ. रिङ्खयिष्यति क्रि. अरिङ्खयिष्यत् ऐखयताम् ऐचिखताम् व. रिङ्खय स. रिङ्खयेत एखयाञ्चक्रतुः एख्यास्ताम् एखयितारौ एखयिष्यतः ऐखयिष्यताम् आत्मनेपद एखयेते एखयेयाताम् एखयेताम् ऐखयेताम् ऐचिताम् एखयाञ्चक्राते रिङ्खयतः व. रिङ्खयति स. रिङ्खयेत् रिङ्खयेताम् प रिङ्खयतु/रिङ्खयतात् रिङ्खयताम् एखयितारौ एखयिष्येते ऐयिष्येताम् ७३ रिखु (रिङ्) गतौ। ह्य. अरिङ्खयत् अरिङ्खयताम् अ. अरिरिङ्खत् अरिरिङ्खताम् रिङ्खयाञ्चक्रतुः रिङ्ख्यास्ताम् परस्मैपद एखयाञ्चक्रिरे एखयिषीयास्ताम् एखयिषीरन् एखयितार: ऐखयन् ऐचिखन् एखयाञ्चक्रुः एख्यासुः एखयितार: एखयिष्यन्ति ऐखयिष्यन् एखयन्ते एखयेरन् रिङ्खये रिङ्खयेयाताम् एखयन्ताम् ऐखयन्त ऐचिखन्त एखयिष्यन्ते ऐखयिष्यन्त रिजयन्ति रिङ्खयेयुः रियन्तु अरिङ्खयन् अरिरिङ्खन् रिङ्खयाञ्चक्रुः रिङ्ख्यासुः रङ्ख रिङ्खयितार: रिङ्खयिष्यतः रिङ्खयिष्यन्ति अरिङ्खयिष्यताम् अरिङ्खयिष्यन् आत्मनेपद रिङ्खयन्ते रिङ्खयेरन् प. रिङ्खयताम् ह्य. अरिङ्खय अ. अरिरिङ्ख प. रिङ्खयाञ्चक्रे आ. रिङ्खयिषीष्ट श्व. रिङ्खयिता भ. रिङ्खयिष्यते क्रि. अरिङ्खयिष्यत व. लङ्घयते स. लङ्घयेत प. लङ्घयताम् ह्य. अलङ्खयत अ. अललङ्घत प. लङ्खयाञ्चक्रे व. लङ्घयति लङ्खयतः लङ्घयन्ति स. लङ्घयेत् लङ्घयेताम् लङ्घयेयुः प. लङ्घयतु/लङ्घयतात् लङ्घयताम् लङ्घयन्तु ह्य. अलङ्घयत् अलङ्घयताम् अलङ्घयन् अ. अललङ्घत् अललङ्घताम् अललङ्घन् प. लङ्खयाञ्चकार लङ्खयाञ्चक्रतुः लङ्खयाञ्चक्रुः आ. लख्यात् लडयास्ताम् लड्ङ्ख्यासुः श्व. लङ्घयिता लङ्घयितारौ लङ्खयितार: भ. लङ्घयिष्यति लङ्घयिष्यतः लङ्घयिष्यन्ति क्रि. अलङ्खयिष्यत् अलङ्घयिष्यताम् अलङ्घयिष्यन् आत्मनेपद आ. लङ्घटि श्व. लङ्खयिता भ. लङ्खयिष्य क्रि. अलङ्घयिष्यत रिङ्खयेताम् रिङ्खयन्ताम् अरिङ्खयेताम् अरिङ्खयन्त अरिरिङ्खेताम् अरिरिङ्खन्त रिङ्खयाञ्चक्राते रिङ्खयाञ्चक्रिरे रिङ्खयिषीयास्ताम् रिङ्खयिषीरन् रिङ्खयितारौ रिङ्खयितार: रिये रिङ्खयिष्यन्ते अरिङ्खयिष्येताम् अरिङ्खयिष्यन्त ७४ लखु (लङ्गू) गतौ । परस्मैपद 35 लङ्घयेते लङ्खयन्ते लङ्खयेयाताम् लङ्खयेरन् लङ्घयेताम् लङ्खयन्ताम् अङ्खाम् अलङ्खयन्त अललङ्घन्त अलङ्कृताम् लङ्खयाञ्चक्राते लङ्खयाञ्चक्रिरे लङ्घयिषीयास्ताम् लङ्खयिषीरन् लङ्घयता लङ्खयितार: लङ्खयिष्येते अङ्खयिष्येताम् अलङ्घयिष्यन्त लङ्घयिष्यन्ते Page #49 -------------------------------------------------------------------------- ________________ धातुरलाकर द्वितीय भाग ईडयेते វ វ វ1111 श्व. ईवयिता ईवयितारौ ईवयितार: भ. ईङ्खयिष्यति ईङ्खयिष्यतः ईङ्खयिष्यन्ति क्रि. ऐडयिष्यत् ऐडयिष्यताम् ऐडयिष्यन् आत्मनेपद व. ईङ्खयते ईडयन्ते स. ईडयेत ईडयेयाताम् ईडयेरन् प. ईङ्घयताम् ईडयेताम् ईडयन्ताम् ह्य. ऐड्डयत ऐडयेताम् ऐजयन्त अ. ऐञ्चिखत ऐञ्चिखेताम् ऐञ्चिखन्त प. ईडयाञ्चक्रे ईडयाञ्चक्राते ईवयाञ्चक्रिरे श्व. ईडयिता ईडयितारौ ईडयितारः भ. ईडयिष्यते ईडयिष्येते ईवयिष्यन्ते क्रि. ऐडयिष्यत ऐडयिष्येताम् ऐड्जयिष्यन्त ॥ गान्ता अष्टादश।। ७७ वल्ग (वल्ग्) गतौ। इङ्खयन्ते ७५ इखु (इड) गतौ। परस्मैपद व. इखयति इङ्खयतः इतयन्ति स. इङ्खयेत् इङ्खयेताम् इङ्खयेयुः प. इलयतु/इङ्खयतात् इङ्खयताम् इङ्खयन्तु ह्य. ऐडयत् ऐजयताम् ऐडयन् अ. ऐञ्चिखत् ऐञ्चिखताम् ऐञ्चिखन् प. इङ्ख्याञ्चकार इङ्खयाञ्चक्रतुः इङ्ख्याञ्चक्रुः आ. इख्यात् इलयास्ताम् इङ्ख्यासुः श्व. इवयिता इलयितारौ इङयितारः भ. इङ्गयिष्यति इलयिष्यतः इङयिष्यन्ति क्रि. ऐडयिष्यत् ऐड्वयिष्यताम् ऐयिष्यन् आत्मनेपद व. इङ्खयते इङ्खयेते स. इङ्खयेत इङ्खयेयाताम् इङ्खयेरन् प. इङ्खयताम् इङ्खयेताम् इडयन्ताम् ह्य. ऐवयत ऐवयेताम् ऐडयन्त अ. ऐञ्चिखत ऐञ्चिखेताम् ऐञ्चिखन्त प. इत्याञ्चक्रे इङ्खयाञ्चक्राते इङ्खयाञ्चक्रिरे आ. इलयिषीष्ट इङयिषीयास्ताम् इङयिषीरन् श्व. इडयिता इङयितारौ इङयितार: भ. इङ्गयिष्यते इङयिष्येते इङ्लयिष्यन्ते क्रि. ऐडयिष्यत ऐड्डयिष्येताम् ऐडयिष्यन्त ७६ ईखु (ईड) गतौ। परस्मैपद व. ईङयति ईङ्खयतः ईङ्खयन्ति स. ईडयेत् ईडयेताम् ईङ्खयेयुः प. ईङ्घयतु/ईङ्घयतात् ईङ्घयताम् ईडयन्तु ह्य. ऐख्यत् ऐजयताम् अ. ऐञ्चिखत् ऐञ्चिखताम् ऐञ्चिखन् प. ईडयाञ्चकार ईङ्खयाञ्चक्रतुः ईडयाञ्चक्रुः आ. ईवयात् ईङ्ख्यास्ताम् वल्गयन्ति वल्गयथ वल्गयामः वलगयेयुः वलगयेत वल्गयेम वलायन्तु वलायत परस्मैपद | व. वल्गयति वल्गयतः वल्पयसि वल्य थ: वल्पयामि वल्यावः स. वल्पयेत् वल्गयेताम् वल्गयः वल्गयेतम् वल्गयेयम् वल्गयेव | प. वलायतु/वल्पयतात् वल्गयताम् वलाय/वलगयतात् वल्गयतम् वल्गयानि वल्याव ह्य. अवलायत् अवलगयताम् अवल्य : अवल्गयतम् अवल्य म् अवलायाव अ. अववलगत् अववल्गताम् अववल्गः अववल्गतम् अववल्गम् अववल्गाव प. वल्गयाञ्चकार वल्गयाञ्चक्रतुः वल्गयाञ्चकर्थ वल्गयाञ्चक्रथुः वल्गयाम अवलायन् अवलायत अवल्गयाम अववल्गन् अववल्गत 11 ऐडयन् अववल्गाम वल्गयाञ्चक्रुः वलायाञ्चक्र ईवयासुः Page #50 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (भ्वादिगण) 37 वलयास्व वल्गयाञ्चकार/चकर वल्गयाञ्चकृव वल्गयाञ्चकृम वल्गयाम्बभूव/वल्गयामास आ. वलयात् वलयास्ताम् वल्यासुः वलयाः वलयास्तम् वलयास्त वल्यासम् वल्यास्म . वल्गयिता वल्गयितारौ वल्गयितारः वल्गयितासि वल्गयितास्थ: वल्गयितास्थ वलायितास्मि वल्गयितास्वः वल्गयितास्मः भ. वलायिष्यति वलायिष्यतः वल्गयिष्यन्ति वल्गयिष्यसि वल्गयिष्यथः वल्पयिष्यथ वलायिष्यामि वल्गयिष्याव: वल्गयिष्यामः क्रि. अवल्गयिष्यत् अवल्गयिष्यताम् अवल्पयिष्यन् अवल्गयिष्यः अवल्गयिष्यतम् अवल्गयिष्यत अवल्पयिष्यम् अवल्गयिष्याव अवल्पयिष्याम आत्मनेपद व. वलायते वल्पयेते वल्गयन्ते वल्गयसे वलायेथे वल्गयध्वे वल्लाये वल्गयावहे वल्गयामहे स. वल्गयेत वलायेयाताम् वल्गयेरन् वल्गयेथाः वल्गयेयाथाम् वल्गयेध्वम् वलायेय वल्गयेवहि वल्गयेमहि वल्गयताम् वल्पयेताम् वल्गयन्ताम् वल्गयस्व वल्गयेथाम् वल्गयध्वम् वलायै वल्यावहै वल्गयामहै ह्य. अवलायत अवल्गयेताम् अवलगयन्त अवलायथाः अवलगयेथाम् अवल्गयध्वम् अवलाये अवलायावहि अवल्गयामहि अ. अववल्गत अववल्गेताम् अववल्गन्त अववलाथाः अववलोथाम् अववल्गध्वम् अववलो अववलगावहि अववलगामहि प. वल्गयाञ्चक्रे वल्याञ्चक्राते वलायाञ्चक्रिरे वल्गयाञ्चकृषे वल्गयाञ्चक्राथे वलायाञ्चकढ्वे वल्गयाञ्चके वल्गयाञ्चकृवहे वल्गयाञ्चकमहे वल्गयाम्बभूव/वल्पयामास आ. वल्पयिषीष्ट वलायिषीयास्ताम् वल्पयिषीरन् वल्पयिषीष्ठाः वलायिषीयास्थाम् वल्गयिषीदवम् वल्गयिषीध्वम् वल्पयिषीय वल्गयिषीवहि वल्गयिषीमहि श्व. वल्गयिता वलायितारौ वल्गयितारः वल्गयितासे वल्गयितासाथे वल्गयिताध्वे वल्गयिताहे वल्गयितास्वहे वल्गयितास्महे भ. वल्गयिष्यते वल्गयिष्येते वल्गयिष्यन्ते वल्पयिष्यसे वल्गयिष्येथे वल्गयिष्यध्वे वल्गयिष्ये वल्पयिष्यावहे वल्गयिष्यामहे क्रि. अवल्गयिष्यत अवल्पयिष्येताम् अवल्गयिष्यन्त अवलगयिष्यथाः अवल्गयिष्येथाम् अवल्पयिष्यध्वम् अवलायिष्ये अवलायिष्यावहि अवलायिष्यामहि ७८ रगु (रङ्ग्) गतौ। परस्मैपद व. रङ्गयति रङ्गयतः रङ्गयन्ति रङ्गयसि रङ्गयथः रङ्गयथ रङ्गयावः रङ्गयामः स. रङ्गयेत् रङ्गयेताम् रङ्गयेयुः रङ्गयेः रङ्गयेतम् रङ्गयेत रङ्गयेयम् रङ्गयेव रङ्गयेम | प. रङ्गयतु/रङ्गयतात् रङ्गयताम् रङ्गयन्तु रङ्गय/रङ्गयतात् रङ्गयतम् रङ्गयत रङ्गयाणि रङ्गयाव रङ्गयाम | ह्य. अरङ्गयत् अरङ्गयताम् अरङ्गयन् अरङ्गयः अरङ्गयतम् अरङ्गयत अरङ्गयम् अरङ्गयाव अरङ्गयाम | अ. अररङ्गत् अररङ्गताम् अररङ्गन् अररङ्गः अररङ्गतम् अररङ्गत अररङ्गम् अररङ्गाव अररङ्गाम | प. रङ्गयाञ्चकार रङ्गयाञ्चक्रतुः रङ्गयाञ्चक्रुः रङ्गयाञ्चकर्थ रङ्गयाञ्चक्रथुः रङ्गयाञ्चक्र रङ्गयाञ्चकार/चकर रङ्गयाञ्चकृव रङ्गयाञ्चकृम रङ्गयाम्बभूव/रङ्गयामास रङ्गयामि Page #51 -------------------------------------------------------------------------- ________________ 38 आ. रङ्गयात् रङ्गयाः रङ्गयासम् श्व रङ्गयिता रङ्गयितासि रङ्गयितास्मि भ. रङ्गयिष्यति रङ्गयष्यसि रङ्गयष्यामि क्रि. अरङ्गयिष्यत् अरङ्गयिष्यः अरङ्गयष्यम् व. रङ्गयते रङ्गयसे रङ्गये स. रङ्गयेत रङ्गयेथाः रङ्गयेय प. रङ्गयताम् रङ्गयस्व रङ्गयै ह्य. अरङ्गयत अरङ्गयथा: अरङ्गये अ. अररङ्गत अररङ्गथाः अररङ्गे प. रङ्गयाञ्चक्रे रङ्गयास्ताम् रङ्गयास्तम् रङ्गयास्व रङ्गति अरङ्गयेताम् अरङ्गयेथाम् अरङ्गावहि अररङ्गेताम् अररङ्गेथाम् अररङ्गावहि रङ्गयाञ्चक्राते रङ्गयाञ्चकृषे रङ्गयाञ्चक्राथे रङ्गयाञ्चक्रे रङ्गयाञ्चकृवहे आ. रङ्गयषीष्ट रङ्गयेते रङ्गयेथे रङ्गयावहे रङ्गयितास्थः रङ्गयितास्वः रङ्गयिष्यतः रङ्गयिष्यथः रङ्गयिष्यथ रङ्गयष्यावः रङ्गयिष्यामः अरङ्गयिष्यताम् अरङ्गयष्यन् अङ्गष्यतम् अरङ्गयिष्यत अरङ्गयष्या अरङ्गयिष्याम आत्मनेपद रङ्गयेयाताम् रङ्गयेयाथाम् रङ्गयेवहि रङ्गयेताम् रङ्गयेथाम् रङ्गया है रङ्गयाम्बभूव/रङ्गयामास रङ्गन्यासुः रङ्गन्यास्त रङ्गन्यास्म रङ्गयितार: रङ्गयितास्थ रङ्गयितास्मः रङ्गयष्यन्ति रङ्गयन्ते रङ्गयध्वे रङ्गयाम रङ्गयेरन् रङ्गयेध्वम् रङ्गयेमहि रङ्गयन्ताम् रङ्गयध्वम् रङ्गयामहै अरङ्गयन्त अरङ्गयध्वम् अरङ्गयामहि अररङ्गन्त अररङ्गध्वम् अररङ्गाम रङ्गयाञ्चक्रिरे रङ्गयाञ्चकृढ्वे रङ्गयाञ्चकृमहे रङ्गयिषीयास्ताम् रङ्गयिषीरन् रङ्गयिषीष्ठाः रङ्गयषीय श्व रङ्गयिता रङ्गयिता रङ्गयिताहे भ. रङ्गयिष्यते रङ्गयिष्यसे रङ्गयिष्ये क्रि. अरङ्गयिष्यत अरङ्गयिष्यथाः अरङ्गयिष्ये व. लङ्ग स. लङ्गत प. लङ्गयताम् ह्य. अलङ्गयत अ. अललङ्गत प. लङ्गयाञ्चक्रे धातुरत्नाकर द्वितीय भाग रङ्गयिषीयास्थाम् रङ्गयिषीद्वम् रङ्गयिषीध्वम् रङ्गविहि रङ्गयिषीमहि रङ्गयितारौ रङ्गयितार: रङ्गयिताध्वे रङ्गयितास्महे रङ्गयितासाथे रङ्गयितास्व रङ्गयष्येते रङ्गयिष्यन्ते रङ्गयिष्येथे रङ्गयिष्यध्वे रङ्गयष्याव रङ्गयष्यामहे अरङ्गयिष्येताम् अरङ्गयष्यन्त अरङ्गयिष्यध्वम् अरङ्गयिष्यामहि अरङ्गयिष्येथाम् अरङ्गयिष्यावहि ७९ लगु (लङ्ग) गतौ। व. लङ्गयति लङ्गयन्ति स. लङ्गयेत् लङ्गयेयुः प. लङ्गयतु/लङ्गयतात् लङ्गयताम् लङ्गयन्तु ह्य. अलङ्गयत् अलङ्गयताम् अलङ्गयन् अ. अललङ्गत् अललङ्गताम् अललङ्गन् प. लङ्गयाञ्चकार लङ्गयाञ्चक्रतुः लङ्गयाञ्चक्रुः आ. लङ्गयात् लङ्गयास्ताम् लङ्गयासुः श्व. लङ्गयिता लङ्गयितारौ लङ्गयितार: भ. लङ्गयिष्यति लङ्गयिष्यतः लङ्गयिष्यन्ति क्रि. अलङ्गयिष्यत् अलङ्गयिष्यताम् अलङ्गयिष्यन् अलङ्गयिष्यः अलङ्गयिष्यतम् अलङ्गयिष्यत अलङ्गयिष्यम् अङ्गयष्या अलङ्गयिष्याम आत्मनेपद परस्मैपद लङ्गयतः लङ्गयेताम् लङ्गयेते लङ्गयेयाताम् लङ्गयेताम् अलङ्गताम् अललङ्गेताम् लङ्गयाञ्चक्राते लङ्गयन्ते लङ्गयेरन् लङ्गयन्ताम् अलङ्गयन्त अललङ्गन्त लङ्गयाञ्चक्रिरे Page #52 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (भ्वादिगण) तङ्गयन्ति अततङ्गन् आ. लङ्गयिषीष्ट लङ्गयिषीयास्ताम् लङ्गयिषीरन् | ह्य. अश्रङ्गयत् अश्रङ्गयताम् अश्रङ्गयन् श्व. लङ्गयिता लङ्गयितारौ लङ्गयितारः अ. अशश्रङ्गत् अशश्रङ्गताम् अशश्रङ्गन् भ. लङ्गयिष्यते लङ्गयिष्येते लङ्गयिष्यन्ते प. श्रङ्गयाञ्चकार श्रङ्गयाञ्चक्रतुः श्रङ्गयाञ्चक्रुः क्रि. अलङ्गयिष्यत अलङ्गयिष्येताम् अलङ्गयिष्यन्त आ. श्रङ्गयात् श्रङ्गयास्ताम् श्रङ्गयासुः ८० तगु (तङ्ग्) गतौ। श्व. श्रङ्गयिता श्रङ्गयितारौ श्रङ्गयितार: भ. श्रङ्गयिष्यति श्रङ्गयिष्यतः श्रङ्गयिष्यन्ति परस्मैपद क्रि. अश्रङ्गयिष्यत् अश्रङ्गयिष्यताम् अश्रङ्गयिष्यन् व. तङ्गयति तङ्गयतः आत्मनेपद स. तङ्गयेत् तङ्गयेताम् तङ्गयेयुः व. श्रङ्गयते श्रङ्गयेते श्रङ्गयन्ते प. तङ्गयतु/तङ्गयतात् तङ्गयताम् तङ्गयन्तु स. श्रङ्गयेत श्रङ्गयेयाताम् श्रङ्गयेरन् ह्य. अतङ्गयत् अतङ्गयताम् अतङ्गयन् प. श्रङ्गयताम् श्रङ्गयेताम् श्रङ्गयन्ताम् अ. अततङ्गत् अततङ्गताम् ह्य. अश्रङ्गयत अश्रङ्गयेताम् अश्रङ्गयन्त प. तङ्गयाञ्चकार तङ्गयाञ्चक्रतुः तङ्गयाञ्चक्रुः अ. अशश्रङ्गत अशश्रङ्गेताम् अशश्रङ्गन्त आ. तङ्गयात् तङ्गयास्ताम् तगयासुः प. श्रङ्गयाञ्चके श्रङ्गयाञ्चक्राते श्रङ्गयाञ्चक्रिरे श्व. तङ्गयिता तङ्गयितारौ तङ्गयितार: आ. श्रङ्गयिषीष्ट श्रङ्गयिषीयास्ताम् श्रङ्गयिषीरन् भ. तङ्गयिष्यति तङ्गयिष्यतः तङ्गयिष्यन्ति श्व. श्रङ्गयिता श्रङ्गयितारौ श्रङ्गयितार: क्रि. अतङ्गयिष्यत् अतङ्गयिष्यताम् अतङ्गयिष्यन् भ. श्रङ्गयिष्यते श्रङ्गयिष्येते श्रङ्गयिष्यन्ते आत्मनेपद क्रि. अश्रयिष्यत अश्रङ्गयिष्येताम् अश्रङ्गयिष्यन्त व. तङ्गयते तङयेते तङ्गयन्ते स. तङ्गयेत तङ्गयेयाताम् तङ्गयेरन् ८२ श्लगु (श्लङ्ग) गतौ। प. तङ्गयताम् तङ्गयेताम् तङ्गयन्ताम् परस्मैपद ह्य. अतङ्गयत अतङ्गयेताम् अतङ्गयन्त व. श्लङ्गयति श्लङ्गयतः श्लङ्गयन्ति अ. अततङ्गत अततक्रेताम् अततङ्गन्त | स. श्लङ्गयेत् श्लङ्गयेताम् श्लङ्गयेयुः प. तङ्गयाञ्चक्रे तङ्गयाञ्चक्राते तङ्गयाञ्चक्रिरे प. श्लङ्गयतु/श्लङ्गयतात् श्लङ्गयताम् श्लङ्गयन्तु आ. तङ्गयिषीष्ट तङ्गयिषीयास्ताम् तङ्गयिषीरन् ह्य. अश्लङ्गयत् अश्लङ्गयताम् अश्लङ्गयन् श्र. तङ्गयिता तङ्गयितारौ तङ्गयितारः अ. अशश्लङ्गत् अशश्लङ्गताम् अशश्लङ्गन् भ. तङ्गयिष्यते तयिष्येते तङ्गयिष्यन्ते प. श्लङ्गयाञ्चकार श्लङ्गयाञ्चक्रतुः श्लङ्गयाञ्चक्रुः क्रि. अतङ्गयिष्यत अतयिष्येताम् अतङ्गयिष्यन्त आ. श्लङ्गयात् श्लङ्गयास्ताम् श्लङ्गयासुः ८१ श्रगु (श्रङ्ग) गतौ। श्व. श्लङ्गयिता श्लङ्गयितारौ श्लङ्गयितार: भ. श्लङ्गयिष्यति श्लङ्गयिष्यतः श्लङ्गयिष्यन्ति परस्मैपद क्रि. अश्लङ्गयिष्यत् अश्लङ्गयिष्यताम् अश्लङ्गयिष्यन् व. श्रङ्गयति श्रङ्गयतः श्रङ्गयन्ति आत्मनेपद स. श्रङ्गयेत् श्रङ्गयेताम् श्रङ्गयेयुः व. श्लङ्गयते श्लङ्गयेते श्लङ्गयन्ते प. श्रङ्गयतु/श्रङ्गयतात् श्रङ्गयताम् श्रङ्गयन्तु स. श्लङ्गयेत श्लङ्गयेयाताम् श्लङ्गयेरन् Page #53 -------------------------------------------------------------------------- ________________ धातुरत्नाकर द्वितीय भाग प. श्लङ्गयताम् श्लङ्गयेताम् श्लङ्गयन्ताम् ह्य. अश्लङ्गयत अश्लङ्गयेताम् अश्लङ्गयन्त अ. अशश्लङ्गत अशश्लङ्गेताम् अशश्लङ्गन्त प. श्लङ्गयाञ्चक्रे श्लङ्गयाञ्चक्राते श्लङ्गयाञ्चक्रिरे आ. श्लङ्गयिषीष्ट श्लङ्गयिषीयास्ताम् श्लङ्गयिषीरन् श्व. श्लङ्गयिता श्लङ्गयितारौ श्लङ्गयितारः भ. श्लङ्गयिष्यते श्लङ्गयिष्येते श्लङ्गयिष्यन्ते क्रि. अश्लङ्गयिष्यत अश्लङ्गयिष्येताम् अश्लङ्गयिष्यन्त ८३ अगु (अङ्ग) गतौ। परस्मैपद व. अङ्गयति अङ्गयतः अङ्गयन्ति स. अङ्गयेत् अङ्गयेताम् अङ्गयेयुः प. अङ्गयतु/अङ्गयतात् अङ्गयताम् अङ्गयन्तु ह्य. आङ्गयत् आङ्गयताम् आङ्गयन् अ. आञ्जिगत् आजिगताम् आञ्जिगन् प. अङ्गयाञ्चकार अङ्गयाञ्चक्रतुः अङ्गयाञ्चक्रुः आ. अङ्गयात् अङ्गयास्ताम् अङ्गयासुः श्व. अङ्गयिता अङ्गयितारौ अङ्गयितारः भ. अङ्गयिष्यति अङ्गयिष्यतः अङ्गयिष्यन्ति क्रि. आङ्गयिष्यत् आङ्गयिष्यताम् आङ्गयिष्यन् आत्मनेपद व. अङ्गयते अङ्गयेते अङ्गयन्ते स. अङ्गयेत अङ्गयेयाताम् अङ्गयेरन् प. अङ्गयताम् अङ्गयेताम् अङ्गयन्ताम् ह्य. आङ्गयत आङ्गयेताम् आङ्गयन्त अ. आञ्जिगत आञ्जिगेताम् आञ्जिगन्त प. अङ्गयाञ्चक्रे अङ्गयाञ्चक्राते अङ्गयाञ्चक्रिरे आ. अङ्गयिषीष्ट अङ्गयिषीयास्ताम् अङ्गयिषीरन् श्र. अङ्गयिता अङ्गयितारौ अङ्गयितारः भ. अङ्गयिष्यते अङ्गयिष्येते अङ्गयिष्यन्ते क्रि. आङ्गयिष्यत आङ्गयिष्येताम् आङ्गयिष्यन्त ८४ वगु (वङ्ग) गतौ। परस्मैपद व. वङ्गयति वङ्गयतः वङ्गयन्ति स. वङ्गयेत् वङ्गयेताम् वङ्गयेयुः प. वङ्गयतु/वषयतात् वङ्गयताम् वङ्गयन्तु ह्य. अवङ्गयत् अवङ्गयताम् अवङ्गयन् अ. अववङ्गत् अववङ्गताम् अववङ्गन् प. वङ्गयाञ्चकार वङ्गयाञ्चक्रतुः वङ्गयाञ्चक्रुः आ. वङ्ग्यात् वङ्ग्यास्ताम् वङ्गयासुः श्व. वङ्गयिता वङ्गयितारौ वङ्गयितारः भ. वङ्गयिष्यति वङ्गयिष्यतः वङ्गयिष्यन्ति क्रि. अवनयिष्यत् अवङ्गयिष्यताम् अवङ्गयिष्यन् आत्मनेपद व. वङ्गयते वङ्गयेते वङ्गयन्ते स. वङ्गयेत वङ्गयेयाताम् वङ्गयेरन् प. वङ्गयताम् वङ्गयेताम् वङ्गयन्ताम् ह्य. अवङ्गयत अवङ्गयेताम् अवङ्गयन्त अ. अववङ्गत अववङ्गेताम् अववङ्गन्त प, वङ्गयाञ्चके वङ्गयाञ्चक्राते वङ्गयाञ्चक्रिरे आ. वङ्गयिषीष्ट वङ्गयिषीयास्ताम् वङ्गयिषीरन् श्व. वङ्गयिता वङ्गयितारौ वङ्गयितार: भ. वङ्गयिष्यते वङ्गयिष्येते वङ्गयिष्यन्ते क्रि. अवङ्गयिष्यत अवङ्गयिष्येताम् अवङ्गयिष्यन्त ८५ मगु (मङ्ग) गतौ। परस्मैपद व. मङ्गयति मङ्गयत: मङ्गयन्ति स. मङ्गयेत् मङ्गयेताम् मङ्गयेयुः प. मङ्गयतु/मङ्गयतात् मङ्गयताम् मङ्गयन्तु ह्य. अमङ्गयत् अमङ्गयताम् अमङ्गयन् अ. अममङ्गत् अममङ्गताम् अममङ्गन् प. मङ्गयाञ्चकार मङ्गयाञ्चक्रतुः मङ्गयाञ्चक्रुः आ. मङ्गयात् मङ्गयास्ताम् मङ्गयासुः Page #54 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (भ्वादिगण ) श्व मङ्गयिता मङ्गयितारौ भ. मङ्गयिष्यति मङ्गयिष्यतः क्रि. अमङ्गयिष्यत् व. मङ्गयते स. मङ्गयेत प. मङ्गयताम् ह्य. अमङ्गयत अ. अममङ्गत प. मङ्गयाञ्चक्रे आ. मङ्गयिषीष्ट श्व मङ्गयिता भ. मङ्गयिष्यते क्रि. अमङ्गयिष्यत मङ्गयितार: मङ्गयिष्यन्ति अमङ्गयिष्यताम् अमङ्गयिष्यन् आत्मनेपद मङ्गयेते मङ्गयेयाताम् मङ्गयेताम् मङ्गयन्ते मङ्गयेरन् मङ्गयन्ताम् अमङ्गयन्त अममङ्गन्त मङ्गयाञ्चक्रिरे मङ्गयिषीयास्ताम् मङ्गयिषीरन् मङ्गयितार: मङ्गयिष्यन्ते अमङ्गयिष्यन्त व. स्वङ्गयते स. स्वङ्गयेत प. स्वङ्गयताम् ह्य. अस्वङ्गयत अ. असस्वङ्गत प. स्वङ्गयाञ्चक्रे अङ्गम् अममङ्गेताम् मङ्गयञ्च अङ्गम् ८६ स्वगु (स्वङ्ग) गतौ । मङ्गयितारौ मङ्गयिष्येते परस्मैपद व. स्वङ्गयति स्वङ्गयतः स. स्वङ्गत् स्वङ्गताम् प. स्वङ्गयतु / स्वङ्गयतात् स्वङ्गयताम् ह्य. अस्वङ्गयत् अस्वङ्गयताम् असस्वङ्गताम् स्वङ्गयन्ति स्वङ्गयेयुः स्वङ्गयन्तु अस्वङ्गयन् असस्वङ्गन् स्वङ्गयाञ्चक्रुः स्वङ्गयासुः स्वङ्गयितार: आ. स्वङ्गयिषीष्ट श्व स्वङ्गयिता भ. स्वङ्गयिष्यते क्रि. अस्वङ्गयिष्यत भ. इङ्गयिष्यति क्रि. ऐङ्गयिष्यत् . इङ्गयति इङ्गयतः स. इङ्गयेत् इङ्गताम् प. इङ्गयतु / इङ्गयतात् इङ्गयताम् ह्य. ऐङ्गयत् ऐङ्गयताम् अ. ऐञ्जिगत् ऐञ्जगताम् प. इङ्गयाञ्चकार आ. इङ्गयात् श्व. इङ्गयिता व. इङ्गयते स. इङ्गये अ. असस्वङ्गत् प. स्वङ्गयाञ्चकार स्वङ्गयाञ्चक्रतुः आ. स्वङ्गयात् स्वङ्गन्यास्ताम् श्व. स्वङ्गयिता स्वङ्गयितारौ आ. इङ्गष्ट भ. स्वङ्गयिष्यति स्वङ्गयिष्यतः स्वङ्गयिष्यन्ति श्व. इङ्गयिता क्रि. अस्वङ्गयिष्यत् अस्वङ्गयिष्यताम् अस्वङ्गयिष्यन् भ. इङ्गयिष्यते आत्मनेपद क्रि. ऐङ्गयिष्यत स्वङ्गयन्ते स्वङ्गये स्वङ्गयेयाताम् स्वङ्गयेरन् स्वङ्गताम् स्वङ्गयन्ताम् अस्वङ्गयेताम् अस्वङ्गयन्त असस्वङ्गेताम् असस्वङ्गन्त स्वङ्गयाञ्चक्राते स्वङ्गयाञ्चक्रिरे प. इङ्गयताम् ह्य ऐङ्गयत अ. ऐञ्जिगत प. इङ्गयाञ्चक्रे स्वङ्गयिषीयास्ताम् स्वङ्गयिषीरन् स्वङ्गारौ स्वङ्गयितारः स्वङ्गयिष्ये स्वङ्गयिष्यन्ते अस्वङ्गयिष्येताम् अस्वङ्गयिष्यन्त ८७ इगु (इङ्ग) गतौ। परस्मैपद इङ्गयाञ्चक्रतुः इङ्गन्यास्ताम् इङ्गयितारौ व. उङ्गयति स. उङ्गयेत् प. उङ्गयतु/उङ्गयतात् उङ्गयताम् इङ्गयन्ति इङ्गयेयुः इङ्गयिष्यतः ऐङ्गयिष्यताम् आत्मनेपद इङ्गयेते इङ्गताम् इङ्गयेताम् ऐङ्गयेताम् ऐञ्जिताम् इङ्गयाञ्चक्राते इङ्गयाञ्चक्रिरे इङ्गयिषीयास्ताम् इङ्गयिषीरन् इङ्गयितारौ इङ्गयितारः इङ्गयष्ये इङ्गयिष्यन्ते ऐङ्गयिष्येताम् ऐङ्गयिष्यन्त ८८ उगु (उङ्ग) गतौ। परस्मैपद उङ्गयतः उङ्गयेताम् इङ्गयन्तु ऐङ्गयन् ऐञ्जगन् इङ्गयाञ्चक्रुः इङ्गन्यासुः इङ्गयितार: इङ्गयिष्यन्ति ऐङ्गयष्यन् इङ्गयन्ते इङ्गयेरन् इङ्गयन्ताम् ऐङ्गयन्त ऐञ्जिगन्त 41 उङ्गयन्ति उङ्गयेयुः उङ्गयन्तु Page #55 -------------------------------------------------------------------------- ________________ 42 ह्य औङ्गयत् अ. आँजिगत् प. उङ्गयाञ्चकार आ. उङ्गयात् व उङ्गयिता भ. उङ्गयिष्यति क्रि. औङ्गयिष्यत् व. उङ्गयते स. उङ्गयेत प. उङ्गयताम् ह्य औङ्गयत अ. औञ्जिगत प. उङ्गयाञ्चक्रे आ. उङ्गयिषीष्ट श्र. उङ्गयिता भ. उङ्गयिष्यते क्रि. औङ्गयिष्यत आ. रिङ्गयात् श्र. रिङ्गयिता औङ्गयताम् औजिगताम् उङ्गयाञ्चक्रतुः उङ्गन्यास्ताम् उङ्गयितारौ भ. रिङ्ग क्रि. अरिङ्गयिष्यत् व. रिङ्गयते उङ्गयष्यतः औङ्गयिष्यताम् आत्मनेपद उङ्गयितारौ उङ्गयिष्येते औङ्गयष्येताम् ८९ रिगु (रिङ्ग) गतौ। व. रिङ्गयति रिङ्गयतः स. रिङ्गयेत् रिङ्गयेताम् प रिङ्गयतु/रिङ्गयतात् रिङ्गयताम् ह्य. अरिङ्गयत् अरिङ्गताम् अ. अरिरिङ्गत् अरिरिङ्गताम् प. रिङ्गयाञ्चकार रिङ्गयाञ्चक्रतुः उङ्गते उङ्गयन्ते उङ्गयेयाताम् उङ्गयेरन् उङ्गयेताम् औङ्गयेताम् औजिगेताम् परस्मैपद औङ्गयन् औजिगन् उङ्गाञ्चक्र उङ्गयाञ्चक्रिरे उङ्गयिषीयास्ताम् उङ्गयिषीरन् उङ्गयाञ्चक्रुः उङ्गन्यासुः उङ्गयितार: उङ्गयिष्यन्ति औङ्गयिष्यन् रिङ्गयास्ताम् रिङ्गयितारौ रिङ्गयिष्यतः उङ्गयन्ताम् औङ्गयन्त औञ्जिन्त उङ्गयिष्यन्ते औङ्गयष्यन्त रिङ्गयन्ति रिङ्गयेयुः रिङ्गयन्तु अरिङ्गयन् अरिरिङ्गन् रिङ्गयाञ्चक्रुः रिङ्गयासुः रिङ्गयितार: रिङ्गयिष्यन्ति अरिङ्गयिष्यताम् अरिङ्गयिष्यन् आत्मनेपद रिङ्गयेते रिङ्गयन्ते स. रिङ्गयेत प. रिङ्गयताम् ह्य. अरिङ्गयत अ. अरिरिङ्गत प. रिङ्गयाञ्चक्रे आ. रिङ्गयिषीष्ट श्व. रिङ्गयिता भ. रिङ्गयिष्यते क्रि. अरिङ्गयिष्यत उङ्गयितार: अ. अलिलिङ्गत् प. लिङ्गयाञ्चकार आ. लिङ्गयात् ९० लिगु (लिङ्ग) गतौ । श्व लिङ्गयिता भ. लिङ्गयिष्यति क्रि. अलिङ्गयिष्यत् व. लिङ्गयति लिङ्गयत: लिङ्गयन्ति स. लिङ्गयेत् लिङ्गताम् लिङ्गयेयुः प. लिङ्गयतु/ लिङ्गयतात् लिङ्गयताम् लिङ्गयन्तु ह्य. अलिङ्गयत् अलिङ्गयताम् अलिङ्गयन् अलिलिङ्गताम् अलिलिङ्गन् लिङ्गयाञ्चक्रतुः लिङ्गयाञ्चक्रुः लिङ्गयास्ताम् लिङ्गन्यासुः लिङ्गयितारौ लिङ्गयितार: व. लिङ्गयते स. लिङ्गयेत प. लिङ्गयताम् ह्य. अलिङ्गयत अ. अलिलिङ्गत प. लिङ्गयाञ्चक्रे आ. लिङ्गयिषीष्ट श्व. लिङ्गयिता धातुरत्नाकर द्वितीय भाग रिङ्गयेयाताम् रिङ्गयेरन् रिङ्गयेताम् रिङ्गयन्ताम् अरिङ्गयेताम् अरिङ्गयन्त अरिरिङ्गेताम् अरिरिङ्गन्त रिङ्गयाञ्चक्राते रिङ्गयाञ्चक्रिरे रिङ्गयिषीयास्ताम् रिङ्गयिषीरन् भ. लिङ्गयिष्यते क्रि. अलिङ्गयिष्यत रिङ्गयितारौ रिङ्गयितार: रिङ्गयिष्येते रिङ्गयिष्यन्ते अरिङ्गयिष्येताम् अरिङ्गयिष्यन्त परस्मैपद लिङ्गयिष्यतः लिङ्गयिष्यन्ति अलिङ्गयिष्यताम् अलिङ्गयिष्यन् आत्मनेपद लिङ्गयेते लिङ्गयन्ते लिङ्गयेयाताम् लिङ्गयेरन् लिङ्गयेताम् लिङ्गयन्ताम् अलिङ्गयेताम् अलिङ्गयन्त अलिलिङ्गताम् अलिलिङ्गन्त लिङ्गयाञ्चक्राते लिङ्गयाञ्चक्रिरे लिङ्गयिषीयास्ताम् लिङ्गयिषीरन् लिङ्गयितारौ लिङ्गयितार: लिङ्गयिष्येते लिङ्गयिष्यन्ते अलिङ्गयिष्येताम् अलिङ्गयिष्यन्त Page #56 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (भ्वादिगण) ९१ त्वगु (त्वङ्ग) कम्पने च। चकाराद्गतौ। युङ्गयेते परस्मैपद व. त्वङ्गयति त्वङ्गयतः त्वङ्गयन्ति स. त्वषयेत् त्वङ्गयेताम् त्वङ्गयेयुः प. त्वङ्गयतु/त्वङ्गयतात् त्वङ्गयताम् त्वङ्गयन्तु ह्य. अत्वङ्गयत् अत्यङ्गयताम् अत्वङ्गयन् अ. अतत्वङ्गत् अतत्वङ्गताम् अतत्वङ्गन् प. त्वङ्गयाञ्चकार त्वङ्गयाञ्चक्रतुः त्वङ्गयाञ्चक्रुः आ. त्वङ्गयात् त्वङ्गयास्ताम् त्वङ्गयासुः श्व. त्वङ्गयिता त्वङ्गयितारौ त्वयितार: भ. त्वङ्गयिष्यति त्वङ्गयिष्यतः क्रि. अत्वङ्गयिष्यत् अत्वङ्गयिष्यताम् अत्वङ्गयिष्यन् आत्मनेपद व. त्वङ्गयते त्वङ्गयेते त्वङ्गयन्ते स. त्वङ्गयेत त्वङ्गयेयाताम् त्वङ्गयेरन् प. त्वङ्गयताम् त्वङ्गयेताम् त्वङ्गयन्ताम् ह्य. अत्वङ्गयत अत्वङ्गयेताम् अत्वङ्गयन्त अ. अतत्वङ्गत अतत्वङ्गेताम् अतत्वङ्गन्त प. त्वङ्गयाञ्चक्रे त्वङ्गयाञ्चक्राते त्वङ्गयाञ्चक्रिरे आ. त्वषयिषीष्ट त्वङ्गयिषीयास्ताम् त्वङ्गयिषीरन् श्व. त्वङ्गयिता त्वङ्गयितारौ त्वङ्गयितार: भ. त्वङ्गयिष्यते त्वषयिष्येते त्वङ्गयिष्यन्ते क्रि. अत्वयिष्यत अत्वङ्गयिष्येताम् अत्वङ्गयिष्यन्त ९२ युगु (युङ्ग) वर्जने। श्व. युङ्गयिता युङ्गयितारौ युङ्गयितारः भ. युङ्गयिष्यति युङ्गयिष्यतः युङ्गयिष्यन्ति क्रि, अयुङ्गयिष्यत् अयुङ्गयिष्यताम् अयुङ्गयिष्यन् आत्मनेपद व. युङ्गयते युङ्गयन्ते स. युङ्गयेत युगयेयाताम् युङ्गयेरन् प. युङ्गयताम् युनयेताम् युङ्गयन्ताम् ह्य. अयुङ्गयत अयुङ्गयेताम् अयुङ्गयन्त अ. अयुयुङ्गत अयुयुङ्गेताम् अयुयुङ्गन्त प. युङ्गयाञ्चके युङ्गयाञ्चक्राते युङ्गयाञ्चक्रिरे आ. युङ्गयिषीष्ट युङ्गयिषीयास्ताम् युङ्गयिषीरन् श्व. युङ्गयिता युङ्गयितारौ युङ्गयितार: भ. युङ्गयिष्यते युङ्गयिष्येते युङ्गयिष्यन्ते क्रि. अयुङ्गयिष्यत अयुङ्गयिष्येताम् अयुङ्गयिष्यन्त . ९३ जुगु (जुङ्ग) वर्जने। परस्मैपद व. जुङ्गयति जुङ्गयतः जुङ्गयन्ति स. जुङ्गयेत् जुङ्गयेताम् जुङ्गयेयुः प. जुङ्गयतु/जुङ्गयतात् जुङ्गयताम् जुङ्गयन्तु ह्य. अजुङ्गयत् अजुङ्गयताम् अजुङ्गयन् अ. अजुजुङ्गत् अजुजुङ्गताम् अजुजुङ्गन् प. जुङ्गयाञ्चकार जुङ्गयाञ्चक्रतुः जुङ्गयाञ्चक्रुः आ. जुङ्गयात् जुङ्गयास्ताम् जुङ्गयासुः श्व. जुङ्गयिता जुङ्गयितारौ जुङ्गयितारः भ. जुङ्गयिष्यति जुङ्गयिष्यतः. जुङ्गयिष्यन्ति क्रि. अजुङ्गयिष्यत् अजुङ्गयिष्यताम् अजुङ्गयिष्यन् आत्मनेपद व. जुङ्गयते जुङ्गयेते जुङ्गयन्ते स. जुङ्गयेत जुङ्गयेयाताम् जुङ्गयेरन् प. जुङ्गयताम् जुङ्गयेताम् जुङ्गयन्ताम् ह्य. अजुङ्गयत अजुङ्गयेताम् . अजुङ्गयन्त अ. अजुजुङ्गत अजुजुङ्गेताम् अजुजुङ्गन्त परस्मैपद व. युङ्गयति युङ्गयतः स. युङ्गयेत् युङ्गयेताम् युङ्गयतु/युङ्गयतात् युङ्गयताम् ह्य. अयुङ्गयत् अयुङ्गयताम् अ. अयुयुङ्गत् अयुयुङ्गताम् प. युङ्गयाञ्चकार युङ्गयाञ्चक्रतुः आ. युङ्ग्यात् युङ्गयास्ताम् युङ्गयन्ति युगयेयुः युङ्गयन्तु अयुङ्गयन् अयुयुङ्गन् युङ्गयाञ्चक्रुः युङ्गयासुः Page #57 -------------------------------------------------------------------------- ________________ धातुरत्नाकर द्वितीय भाग प. जुङ्गयाञ्चक्रे जुङ्गयाञ्चक्राते जुङ्गयाञ्चक्रिरे आ. जुङ्गयिषीष्ट जुङ्गयिषीयास्ताम् जुङ्गयिषीरन् श्व. जुङ्गयिता जुङ्गयितारौ जुङ्गयितारः भ. जुङ्गयिष्यते जुङ्गयिष्येते जुङ्गयिष्यन्ते क्रि. अजुङ्गयिष्यत अजुङ्गयिष्येताम् अजुङ्गयिष्यन्त ९४ वुगु (वुङ्ग) वर्जने। परस्मैपद व. वुङ्गयति वुङ्गयतः वुङ्गयन्ति स. वुङ्गयेत् वुङ्गयेताम् वुङ्गयेयुः प. वुङ्गयतु/वुङ्गयतात् वुङ्गयताम् वुङ्गयन्तु ह्य. अवुङ्गयत् अवुङ्गयताम् अवुङ्गयन् अ. अवुवुङ्गत् अवुवुङ्गताम् अवुवुङ्गन् प. वुङ्गयाञ्चकार वुङ्गयाञ्चक्रतुः वुङ्गयाञ्चक्रुः आ. वुझ्यात् वुझ्यास्ताम् वुङ्गयासुः श्व. वुङ्गयिता वुङ्गयितार: भ. वुङ्गयिष्यति वुङ्गयिष्यतः वुङ्गयिष्यन्ति क्रि. अवुङ्गयिष्यत् अवुङ्गयिष्यताम् अवुङ्गयिष्यन् आत्मनेपद व. वुङ्गयते वुङ्गयेते स. वुङ्गयेत वुङ्गयेयाताम् वुङ्गयेरन् प. वुङ्गयताम् वुङ्गयेताम् वुङ्गयन्ताम् ह्य. अवुङ्गयत अवुङ्गयेताम् अवुङ्गयन्त अ. अवुवुङ्गत अवुवुङ्गेताम् अवुवुङ्गन्त प. वुङ्गयाञ्चक्रे वुङ्गयाञ्चक्राते वुङ्गयाञ्चक्रिरे आ. वुङ्गयिषीष्ट वुङ्गयिषीयास्ताम् वुङ्गयिषीरन् श्व. वुङ्गयिता वुङ्गयितारौ वुङ्गयितारः भ. वुङ्गयिष्यते वुङ्गयिष्येते वुङ्गयिष्यन्ते क्रि. अवुङ्गयिष्यत अवुङ्गयिष्येताम् अवुङ्गयिष्यन्त ॥ घान्ताश्चत्वारः॥ वुङ्गयितारौ ९५ गग्य (गग्घ्) हसने। परस्मैपद व. गग्घयति गग्घयतः गग्घयन्ति गग्घयसि गग्घयथः गग्घयथ गग्घयामि गग्घयावः गग्घयाम: स. गग्घयेत् गग्घयेताम् गग्घयेयुः गग्घये: गग्घयेतम् गग्घयेत गग्घयेयम् गग्घयेव गग्घयेम प. गग्घयतु/गग्घयतात् गग्घयताम् गग्धयन्तु गग्घय/गग्घयतात् गग्घयतम् गग्घयत गग्घयानि गग्घयाव गग्घयाम ह्य. अगग्घयत् अगग्घयताम् अगग्घयन् अगग्घयः अगग्घयतम् अगग्घयत अगग्घयम् अगग्घयाव अगग्घयाम अ. अजगग्घत् अजगग्घताम् अजगग्घन् अजगग्घः अजगग्घतम अजगग्घत अजगग्घम् अजगग्घाव अजगग्घाम प. गग्घयाञ्चकार गग्घयाञ्चक्रतुः गग्घयाञ्चक्रुः गग्घयाञ्चकर्थ गग्घयाञ्चक्रथुः गग्घयाञ्चक्र गग्घयाञ्चकार/चकर गग्घयाञ्चकृव गग्घयाञ्चकृम गग्घयाम्बभूव/गग्घयामास आ. गग्घ्यात् गरध्यास्ताम् गग्ध्यासुः गरध्याः गग्ध्यास्तम् गग्घ्यास्त गग्ध्यासम् गग्घ्यास्व गग्ध्यास्म श्व. गग्घयिता गग्घयितारौ गग्घयितारः गग्घयितासि गग्घयितास्थः गग्घयितास्थ गग्घयितास्मि गग्घयितास्वः गग्घयितास्मः भ. गग्धयिष्यति गग्घयिष्यतः गग्धयिष्यन्ति गग्घयिष्यसि गग्घयिष्यथ: गग्घयिष्यथ गग्धयिष्यामि गग्घयिष्याव: गग्धयिष्यामः क्रि. अगग्घयिष्यत् अगग्घयिष्यताम् अगग्घयिष्यन् अगग्धयिष्यः अगग्घयिष्यतम् अगग्घयिष्यत अगग्घयिष्यम् अगग्घयिष्याव अगग्घयिष्याम वुङ्गयन्ते Page #58 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (भ्वादिगण) दवयन्ति आत्मनेपद ९६ दघु (द) पालने। व. गग्घयते गग्घयेते गग्घयन्ते परस्मैपद गग्घयसे गग्घयेथे गग्घयध्वे व. दङ्यति दङ्घयतः गग्घये गग्घयावहे गग्घयामहे दङ्घयसि दङ्घयथ: दक्यथ स. गग्घयेत गग्घयेयाताम् गग्घयेरन् दक्यामि दक्याव: दवयाम: गग्घयेथाः गग्घयेयाथाम् गग्घयेध्वम् स. दवयेत् दङ्घयेताम् दङ्घयेयुः गग्घयेय गग्घयेवहि गग्घयेमहि दङ्घयेतम् दङ्घयेत प. गग्घयताम् गग्घयेताम् गग्घयन्ताम् दयेयम् दङ्घयेव दश्येम गग्घयस्व गग्घयेथाम् गग्घयध्वम् प. दङ्घयतु/दङ्घयतात् दङ्घयताम् दङ्घयन्तु गग्घयै गग्घयावहै गग्घयामहै दङ्घय/दङ्घयतात् दङ्घयतम् दङ्घयत ह्य. अगग्घयत अगग्घयेताम् अगग्घयन्त दङ्घयानि दफ्याव दङ्घयाम अगग्घयथाः अगग्घयेथाम् अगग्घयध्वम् ह्य. अदङ्घयत् अदङ्घयताम् अदङ्घयन् अगग्घये अगग्घयावहि अगग्घयामहि अदयः अदङ्घयतम् अदङ्घयत अ. अजगग्घत अजगग्घेताम् अजगग्यन्त अदवयम् अदङ्घयाव अदक्याम अजगग्घथा: अजगग्घेथाम् अजगग्यध्वम् अ. अददवत् अददङ्घताम् अददङ्घन् अजगधे अजगग्घावहि अजगग्घामहि अददङ्घः अददङ्घतम् अददङ्घत प. गग्घयाञ्चके गग्घयाञ्चक्राते गग्घयाश्चक्रिरे अददवम् अददवाव अददङ्घाम गग्घयाञ्चकृषे गग्घयाञ्चक्राथे गग्घयाञ्चकृढ्वे | प. दवयाञ्चकार दङ्घयाञ्चक्रतुः दङ्घयाञ्चक्रुः गग्घयाञ्चक्रे गग्घयाञ्चकृवहे गग्घयाञ्चकृमहे दक्याञ्चकर्थ दवयाञ्चक्रथुः दङ्घयाञ्चक्र गग्घयाम्बभूव/गग्घयामास दङ्घयाञ्चकार/चकर दङ्घयाञ्चकृव दङ्घयाञ्चकृम आ. गग्घयिषीष्ट गग्घयिषीयास्ताम् गग्घयिषीरन् दयाम्बभूव/दवयामास गग्घयिषीष्ठाः गग्घयिषीयास्थाम् गग्घयिषीदवम आ. दवयात् दवयास्ताम् दवयासुः गग्धयिषीध्वम् दवयाः दयास्तम् दवयास्त गग्घयिषीय गग्घयिषीवहि गग्धयिषीमहि दवयासम् दङ्घयास्व दयास्म श्व. गग्घयिता गग्घयितारौ गग्ययितार: श्व. दवयिता दवयितारौ दवयितारः गग्घयितासे गग्घयितासाथे गग्घयिताध्वे दवयितासि दयितास्थः दवयितास्थ गग्घयिताहे गग्घयितास्वहे गग्घयितास्महे दयितास्मि दयितास्वः दवयितास्मः भ. गग्घयिष्यते गग्घयिष्येते गग्धयिष्यन्ते भ. दयिष्यति दवयिष्यतः दवयिष्यन्ति गग्घयिष्यसे गग्घयिष्येथे गग्घयिष्यध्वे दवयिष्यसि दवयिष्यथ: दवयिष्यथ गग्घयिष्ये गग्घयिष्यावहे गग्घयिष्यामहे दवयिष्यामि दवयिष्याव: दयिष्यामः क्रि. अगग्घयिष्यत अगग्घयिष्येताम अगग्घयिष्यन्त । क्रि. अदवयिष्यत् अदवयिष्यताम् अदयिष्यन् अगग्घयिष्यथाः अगग्घयिष्येथाम् अगग्धयिष्यध्वम् अदवयिष्यः अदवयिष्यतम् अदवयिष्यत अगग्घयिष्ये अगग्घयिष्यावहि अगग्ययिष्यामहि अदयिष्यम् अदयिष्याव अदयिष्याम वाष्टा: Page #59 -------------------------------------------------------------------------- ________________ दङ्घयेते अशियन् दवयेवहि दयै दवयामहै धातुरत्नाकर द्वितीय भाग आत्मनेपद ९७ शिघु (शिङ्क) आघ्राणे। व. दङ्घयते दङ्घयन्ते परस्मैपद दङ्घयसे दङ्घयेथे दङ्घयध्वे व. शिङ्कयति शिङ्घयतः शिङ्कयन्ति दवये दङ्घयावहे दङ्घयामहे स. शिङ्घयेत् शिङ्घयेताम् शिवयेयुः स. दङ्घयेत दवयेयाताम् दवयेरन् प. शिवयतु/शिक्यतात् शिवयताम् । शिङ्घयन्तु दङ्घयेथाः दक्येयाथाम् दङ्घयेध्वम् ह्य. अशिङ्घयत् अशिङ्घयताम् दयेय दवयेमहि अ. अशिशिङ्घत् अशिशिङ्घताम् अशिशिङ्घन् प. दङ्घयताम् दक्येताम् दङ्घयन्ताम् प. शिक्याञ्चकार शियाञ्चक्रतुः शियाञ्चक्रुः दङ्घयस्व दङ्घयेथाम् दवयध्वम् आ. शिवयात् शिवयास्ताम् शिवयासुः दङ्घयावहै श्व, शिवयिता शिवयितारौ शियितारः ह्य. अदङ्घयत अदङ्घयेताम् __ अदङ्घयन्त भ. शिवयिष्यति शिवयिष्यतः शिवयिष्यन्ति अदङ्घयथाः अदङ्घयेथाम् अदवयध्वम् क्रि. अशिवयिष्यत् अशियिष्यताम् अशिवयिष्यन् अदङ्घये अदक्यावहि अदङ्घयामहि आत्मनेपद अ. अददङ्घत अददचेताम् अददवन्त व. शिक्यते शिवयेते शिङ्घयन्ते अददङ्घथाः अददङ्ग्रेथाम् अददङ्घध्वम् स. शिङ्घयेत शिङ्खयेयाताम् शिवयेरन् अददचे अददङ्घावहि अददवामहि प. शिङ्घयताम् शिवयेताम् शिङ्घयन्ताम् प. दक्याञ्चक्रे दवयाञ्चक्राते दङ्घयाञ्चक्रिरे ह्य. अशिङ्घयत अशिङ्घयेताम् अशिवयन्त दङ्घयाञ्चकृषे दवयाञ्चक्राथे दक्याञ्चकृढ्वे अ. अशिशिङ्घत अशिशिङ्केताम् अशिशिवन्त दङ्घयाञ्चक्रे दवयाञ्चकृवहे दवयाञ्चकृमहे प, शिवयाञ्चक्रे शिवयाञ्चक्राते शिङ्घयाञ्चक्रिरे दक्याम्बभूव/दश्यामास आ. शिवयिषीष्ट शिवयिषीयास्ताम् शिवयिषीरन् आ. दवयिषीष्ट दयिषीयास्ताम् दयिषीरन् श्व. शियिता शिवयितारौ शिवयितार: दयिषीष्ठाः दयिषीयास्थाम् दयिषीढ्वम् भ. शियिष्यते शियिष्येते शिवयिष्यन्ते दवयिषीध्वम् क्रि. अशिवयिष्यत अशिवयिष्येताम् अशिवयिष्यन्त दयिषीय दयिषीवहि दवयिषीमहि ९८ मघु (मङ्ग) मण्डने। इति केचित्। श्र. दवयिता दवयितारौ दवयितारः परस्मैपद दवयितासे दवयितासाथे दवयिताध्वे व. मङ्घयति मङ्घयतः मङ्घयन्ति दवयिताहे दवयितास्वहे दवयितास्महे स. मङ्घयेत् मङ्घयेताम् मङ्घयेयुः भ. दवयिष्यते दयिष्येते दयिष्यन्ते प. मङ्घयतु/मङ्घयतात् मङ्घयताम् मङ्घयन्तु दयिष्यध्वे ह्य. अमङ्घयत् अमङ्घयताम् अमङ्घयन् दवयिष्ये दवयिष्यावहे दवयिष्यामहे अ. अममवत् अममङ्घताम् अममङ्घन् क्रि, अदवयिष्यत अदवयिष्येताम् अदवयिष्यन्त प. मङ्ख्याञ्चकार मङ्घयाञ्चक्रतुः मङ्घयाञ्चक्रुः अदयिष्यथाः अदङ्घयिष्येथाम् अदयिष्यध्वम् | आ. मक्यात् मक्यास्ताम् मक्यासुः अदयिष्ये अदवयिष्यावहि अदयिष्यामहि | श्व. मङ्घयिता मचयितारौ मयितारः दयिष्यसे दयिष्येथे Page #60 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (भ्वादिगण ) भ. मङ्कयिष्यति क्रि. अमङ्कयिष्यत् व. ममयते स. मङ्घयेत प. मङ्घयताम् ह्य. अमङ्घयत अ. अममङ्घत प. मङ्ख्याञ्चक्रे आ. मङ्कयिषीष्ट श्र. मयिता भ. मङ्घयिष्यते क्रि. अमङ्घयिष्यत प. लङ्घयाञ्चकार आ. लङ्घयात् श्व. लङ्घयिता भ. लङ्घयिष्यति क्रि. अलङ्घयिष्यत् व. लङ्घयते स. लङ्घयेत प. लङ्घयताम् ह्य. अलङ्घयत अ. अललङ्घत प. लङ्घयाञ्चक्रे आ. लङ्घयिषीष्ट मङ्घयिष्यतः मङ्घयिष्यन्ति अमङ्घयिष्यताम् अमङ्घयिष्यन् आत्मनेपद मङ्घयेते मङ्घयन्ते मङ्घयेयाताम् मङ्घयेरन् मङ्घयेताम् मङ्घयन्ताम् अमङ्घयन्त अममङ्घन्त मङ्ख्याञ्चक्र मयाञ्चक्रिरे मङ्घयिषीयास्ताम् मङ्घयिषीरन् मङ्घयितार: मङ्घयिष्यन्ते अमङ्घयिष्येताम् अमङ्घयिष्यन्त व. लङ्घयति स. लङ्घयेत् प. लङ्घयतु/लङ्घयतात् लङ्घयताम् ह्य. अलङ्घयत् अ. अललङ्घत् अमङ्घयेताम् अममङ्खेताम् ९९ लघु (लङ्ग) शोषणे । परस्मैपद मङ्घयितारौ मङ्घयिष्येते लङ्घयन्ति लङ्घयेयुः लङ्घयन्तु अलङ्घयताम् अलङ्घयन् अललङ्घताम् अललङ्घन् लङ्घयाञ्चक्रतुः लङ्घयाञ्चक्रुः लङ्घयास्ताम् लङ्घन्यासुः लङ्घयितारौ लङ्घयितार: लङ्घयिष्यतः लङ्घयिष्यन्ति अलङ्घयिष्यताम् अलङ्घयिष्यन् आत्मनेपद लङ्घयतः लङ्घयेताम् लङ्घयेते लङ्घयन्ते लङ्घयेयाताम् लङ्घयेरन् लङ्घयेताम् लङ्घयन्ताम् अलङ्घयेताम् अलङ्घयन्त अललङ्घन्त अललङ्घ्रताम् लङ्घयाञ्चक्राते लङ्घयिषीयास्ताम् लङ्घयिषीरन् लङ्घयाञ्चक्रिरे श्व. लङ्घयिता भ. लङ्घयिष्यते क्रि. अलङ्घयिष्यत व. शोचयति शोचयसि शोचयामि स. शोचयेत् शोचयेः ह्य. अशोचयत् अशोचयः अशोचयम् शोचयेयम् प. शोचयतु / शोचयतात् शोचयताम् शोचय / शोचयतात् शोचयतम् शोचयानि शोचयाव अ. अशूशुचत् अशूशुचः अशूशुचम् प. शोचयाञ्चकार आ. शोच्यात् शोच्याः शोच्याम् ॥ अथ चान्ता विंशतिः ॥ १०० शुच (शुच्) शोके । परस्मैपद शोचयतः शोचयथ: शोचयावः श्व. शोचयिता लङ्घयितारौ लङ्घयितार: ङ्घ लङ्घयिष्यन्ते अलङ्घयिष्येताम् अलङ्घयिष्यन्त अशूशुचताम् अशूशुचन् अशूशुचतम् अशूशुचत अशूशुचाव शोचयाञ्चक्रतुः अशूशुचाम शोचयाञ्चक्रुः शोचयाञ्चकर्थ शोचयाञ्चक्रथुः शोचयाञ्चक शोचयाञ्चकार/चकर शोचयाञ्चकृव शोचयाञ्चकृम शोचयाम्बभूव / शोचयामास शोचयितासि शोचयितास्मि भ. शोचयिष्यति शोचयिष्यसि शोचयेताम् शोचतम् शोचयेव अशोचयताम् अशोचयतम् अशोचयाव शोचयन्ति शोचयथ शोचयामः शोचयेयुः शोचयेत शोचयेम शोचयन्तु शोचयत शोचयाम अशोचयन् अशोचयत अशोचयाम शोचयितास्थः शोचयितास्वः शोचयिष्यतः शोचयिष्यथः 47 शोच्यास्ताम् शोच्यासुः शोच्यास्तम् शोच्यास्त शोच्यास्व शोच्यास्म शोचयितारौ शोचयितार: शोचयितास्थ शोचयितास्मः शोचयिष्यन्ति शोचयिष्यथ Page #61 -------------------------------------------------------------------------- ________________ 18 धातुरत्नाकर द्वितीय भाग शोचयिष्यामि शोचयिष्याव: शोचयिष्यामः क्रि. अशोचयिष्यत् अशोचयिष्यताम् अशोचयिष्यन् अशोचयिष्यः अशोचयिष्यतम् अशोचयिष्यत अशोचयिष्यम् अशोचयिष्याव अशोचयिष्याम आत्मनेपद व. शोचयते शोचयेते शोचयन्ते शोचयसे शोचयेथे शोचयध्वे शोचये शोचयावहे शोचयामहे शोचयेत शोचयेयाताम् शोचयेरन् शोचयेथाः शोचयेयाथाम् शोचयेध्वम् शोचयेय शोचयेवहि शोचयेमहि प. शोचयताम् शोचयेताम् शोचयन्ताम् शोचयस्व शोचयेथाम् शोचयध्वम् शोचयै शोचयावहै शोचयामहै ह्य. अशोचयत अशोचयेताम् अशोचयन्त अशोचयथाः अशोचयेथाम् अशोचयध्वम् अगोचये अशोचयावहि अशोचयामहि अ. अशूशुचत अशूशुचेताम् अशूशुचन्त अशूशुचथाः अशूशुचेथाम् अशूशुचध्वम् अशूशुचे अशूशुचावहि अशूशुचामहि प. शोचयाञ्चके शोचयाञ्चकाते शोचयाञ्चक्रिरे शोचयाञ्चकृषे शोचयाञ्चक्राथे शोचयाञ्चकृट्वे शोचयाञ्चक्रे शोचयाञ्चकृवहे शोचयाञ्चकृमहे शोचयाम्बभूव/शोचयामास आ. शोचयिषीष्ट शोचयिषीयास्ताम् शोचयिषीरन् शोचयिषोष्ठाः शोचयिषीयास्थाम् शोचयिषीढ्वम् शोचयिषीध्वम् शोचयिषीय शोचयिषीवहि शोचयिषीमहि श्व. शोचयिता शोचयितारौ शोचयितारः शोचयितासे शोचयितासाथे शोचयिताध्वे शोचयिताहे शोचयितास्वहे शोचयितास्महे भ. शोचयिष्यते शोचयिष्येते शोचयिष्यन्ते शोचयिष्यसे शोचयिष्येथे शोचयिष्यध्वे शोचयिष्ये शोचयिष्यावहे शोचयिष्यामहे क्रि. अशोचयिष्यत अशोचयिष्येताम् अशोचयिष्यन्त अशोचयिष्यथाः अशोचयिष्येथाम् अशोचयिष्यध्वम् अशोचयिष्ये अशोचयिष्यावहि अशोचयिष्यामहि १०० कुच (कुच्) शब्दे तारे। परस्मैपद व, कोचयति कोचयतः कोचयन्ति स. कोचयेत् कोचयेताम् कोचयेयुः प. कोचयतु/कोचयतात् कोचयताम् कोचयन्तु ह्य. अकोचयत् अकोचयताम् अकोचयन् अ. अचूकुचत् अचूकुचताम् अचूकुचन् प, कोचयाञ्चकार कोचयाञ्चक्रतुः कोचयाञ्चक्रुः आ. कोच्यात् कोच्यास्ताम् कोच्यासुः श्व. कोचयिता कोचयितारौ कोचयितारः क्रि. अकोचयिष्यत् अकोचयिष्यताम् अकोचयिष्यन् आत्मनेपद व. कोचयते कोचयेते कोचयन्ते स. कोचयेत कोचयेयाताम् कोचयेरन् प. कोचयताम् कोचयेताम् कोचयन्ताम् ह्य. अकोचयत अकोचयेताम् अकोचयन्त अ. अचूकुचत अचूकुचेताम् अचूकुचन्त प. कोचयाञ्चके कोचयाञ्चक्राते कोचयाञ्चक्रिरे आ. कोचयिषीष्ट कोचयिषीयास्ताम् कोचयिषीरन् श्व. कोचयिता कोचयितारौ कोचयितार: भ. कोचयिष्यते कोचयिष्येते कोचयिष्यन्ते क्रि, अकोचयिष्यत अकोचयिष्येताम अकोचयिष्यन्त १०१ क्रुञ्च (क्रुञ्छ) गतौ। परस्मैपद व. क्रुञ्चयति क्रुञ्चयतः स. क्रुञ्चयेत् क्रुञ्चयेताम् क्रुञ्चयेयुः प. क्रुञ्चयतु/क्रुञ्चयतात् क्रुञ्चयताम् क्रुञ्चयन्तु ह्य. अक्रुञ्चयत् अक्रुञ्चयताम् अक्रुञ्चयन् अ. अचुक्रुञ्चत् अचुक्रुञ्चताम् अचुक्रुञ्चन् प. क्रुञ्चयाञ्चकार क्रुञ्चयाञ्चक्रतुः क्रुञ्चयाञ्चक्रुः क्रुञ्चयन्ति Page #62 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (भ्वादिगण ) आ. क्रुञ्च्यात् श्व क्रुञ्चयिता भ. क्रुञ्चयिष्यति क्रि. अक्रुञ्चयिष्यत् व. क्रुञ्चते स. क्रुञ्चयेत प. क्रुञ्चयताम् ह्य. अक्रुञ्चयत अ. अचुक्रुञ्चत प. क्रुञ्चयाञ्चक्रे आ. क्रुञ्चयिषीष्ट श्व. क्रुञ्चयिता भ. क्रुञ्चयिष्यते क्रि. अक्रुञ्चयिष्यत क्रुञ्च्यास्ताम् क्रुञ्चयितारौ क्रुञ्चयिष्यतः क्रुञ्च्यासुः क्रुञ्चयितार: क्रुञ्चयिष्यन्ति अक्रुञ्चयिष्यताम् अक्रुञ्चयिष्यन् आत्मनेपद क्रुञ्चते व. कुञ्च स. कुञ्चयेत प. कुञ्चयताम् ह्य. अकुञ्चयत अ. अचुकुञ्चत क्रुञ्चयन्ते क्रुञ्चयेयाताम् क्रुञ्चयेरन् क्रुञ्चयेताम् अक्रुञ्चयेताम् अचुक्रुञ्चेताम् क्रुञ्चयाञ्चका क्रुञ्चयितारौ क्रुञ्चयिष्येते १०२ कुञ्च (कुञ्च) गतौ । क्रुञ्चयिषीयास्ताम् क्रुञ्चयिषीरन् क्रुञ्चयितारः क्रुञ्चयिष्यन्ते अक्रुञ्चयिष्येताम् अक्रुञ्चयिष्यन्त परस्मैपद कुञ्चयतः व. कुञ्चयति स. कुञ्चयेत् कुञ्चयेताम् प. कुञ्चयतु/कुञ्चयतात् कुञ्चयताम् ह्य. अकुञ्चयत् अ. अचुकुञ्चत् प. कुञ्चयाञ्चकार आ. कुञ्च्यात् श्व कुञ्चयिता भ. कुञ्चयिष्यति क्रि. अकुञ्चयिष्यत् क्रुञ्चयन्ताम् अक्रुञ्चयन्त अकुञ्चयताम् अचुकुञ्चताम् कुञ्चयाञ्चक्रतुः कुञ्च्यास्ताम् कुञ्चयितारौ कुञ्चयिष्यतः अचुक्रुञ्चन्त क्रुञ्चयाञ्चक्रिरे कुञ्चयन्ति कुञ्चयेयुः कुञ्चयन्तु अकुञ्चयन् अचुकुञ्चन् कुञ्चयाञ्चक्रुः कुञ्च्यासुः कुञ्चयितार: कुञ्चयिष्यन्ति अकुञ्चयिष्यताम् अकुञ्चयिष्यन् आत्मनेपद कुञ्चये कुञ्चयन्ते कुञ्चयेयाताम् कुञ्चयेरन् कुञ्चयन्ताम् अकुञ्चयन्त अचुकुञ्चन्त कुञ्चताम् अकुञ्चयेताम् अचुकुञ्चेताम् प. कुञ्चयाञ्चक्रे आ. कुञ्चयिषीष्ट श्व कुञ्चयिता भ. कुञ्चयिष्यते क्रि. अकुञ्चयिष्यत १०३ लुञ्च (लुञ्च) अपनयने । परस्मैपद व. लुञ्चयति भ. कोचयिष्यति आ. लुञ्च्यात् श्व. लुञ्चयिता भ. लुञ्चयिष्यति क्रि. अलुञ्चयिष्यत् कुञ्चयाञ्चक्र कुञ्चयाञ्चक्रिरे कुञ्चयिषीयास्ताम् कुञ्चयिषीरन् कुञ्चयितारौ कुञ्चयितार: कुञ्चयिष्येते कुञ्चयिष्यन्ते अकुञ्चयिष्येताम् अकुञ्चयिष्यन्त व. लुञ्चय स. लुञ्च प. लुञ्चयताम् ह्य. अलुञ्चयत अ. अलुलुञ्चत प. लुञ्चयाञ्चक्रे आ. लुञ्चषष्ट श्व. लुञ्चयिता भ. लुञ्चयिष्यते क्रि. अलुञ्चयिष्यत स. लुञ्चयेत् लुञ्चताम् लुञ्चयेयुः प. लुञ्चयतु/लुञ्चयतात् लुञ्चयताम् लुञ्चयन्तु ह्य. अलुञ्चयत् अलुञ्चयताम् अलुञ्चयन् अ. अलुलुञ्चत् अलुलुञ्चताम् अलुलुञ्चन् प. लुञ्चयाञ्चकार लुञ्चयाञ्चक्रतुः लुञ्चयाञ्चक्रुः लुञ्च्यास्ताम् लुञ्च्यासुः लुञ्चयितारौ लुञ्चयितारः लुञ्चयिष्यतः लुञ्चयिष्यन्ति अलुञ्चयिष्यताम् अलुञ्चयिष्यन् आत्मनेपद लुञ्चयेते लुञ्चयेयाताम् लुञ्चयेताम् लुञ्चयन्ताम् अलुञ्चयन्त लुञ्चयतः कोचयिष्यतः लुञ्चयन्ति कोचयिष्यन्ति लुञ्चन्ते लुञ्चयेरन् अलुञ्चताम् अलुलुञ्चन्त अलुलुञ्चेताम् लुञ्चयाञ्चक्राते लुञ्चयाञ्चक्रिरे लुञ्चयिषीयास्ताम् लुञ्चयिषीरन् लुञ्चयितारौ लुञ्चयितारः लुञ्चयिष्ये लुञ्चयिष्यन्ते अलुञ्चयिष्येताम् अलुञ्चयिष्यन्त 49 Page #63 -------------------------------------------------------------------------- ________________ धातुरत्नाकर द्वितीय भाग अञ्चयत अञ्चयाम आञ्चयन् आञ्चयत आयाम अ. आञ्चिचन् आञ्चिचत आञ्चिचाम अञ्चयाञ्चक्रुः अञ्चयाञ्चक अञ्चयाञ्चकृम १०४ अर्च (अ) पूजायाम्। परस्मैपद व. अर्चयति अर्चयतः अर्चयन्ति स. अर्चयेत् अर्चयेताम् अर्चयेयुः प. अर्चयतु/अर्चयतात् अर्चयताम् अर्चयन्तु ह्य. आर्चयत् - आर्चयताम् आर्चयन अ. आर्चिचत् आर्चिचताम् आर्चिचन् प. अर्चयाञ्चकार अर्चयाञ्चक्रतुः अर्चयाञ्चक्रुः आ. अर्ध्यात् अर्यास्ताम् अासुः श्व. अर्चयिता अर्चयितारौ अर्चयितारः भ. अर्चयिष्यति अर्चयिष्यतः अर्चयिष्यन्ति क्रि. आर्चयिष्यत् आर्चयिष्यताम् आर्चयिष्यन् आत्मनेपद व. अर्चयते अर्चयेते अर्चयन्ते स. अर्चयेत अर्चयेयाताम् अर्चयेरन् प. अर्चयताम् अर्चयेताम् अर्चयन्ताम् ह्य. आर्चयत आर्चयेताम् आर्चयन्त अ. आर्चिचत आर्चिचेताम् आर्चिचन्त प. अर्चयाञ्चके अर्चयाञ्चक्राते अर्चयाञ्चक्रिरे आ. अर्चयिषीष्ट अर्चयिषीयास्ताम् अर्चयिषीरन् 9. अर्चयिता अर्चयितारौ अर्चयितार: भ. अर्चयिष्यते अर्चयिष्येते अर्चयिष्यन्ते क्रि. आर्चयिष्यत आर्चयिष्येताम् आर्चयिष्यन्त १०५ अञ्चू (अ) अपनयने। परस्मैपद व. अञ्चयति अञ्चयतः अञ्चयन्ति अञ्चयसि अञ्चयथः अञ्चयथ अञ्चयामि अञ्चयावः अञ्चयामः स. अञ्चयेत् अञ्चयेताम् अञ्चयेयुः अञ्चयः अञ्चयेतम् अञ्चयेत अञ्चयेयम अञ्चयेव अञ्चयो प. अञ्चयतु अञ्चयतात् अञ्चयताम् अञ्चयन्तु अञ्चय/अञ्चयतात् अञ्चयतम् अञ्चयानि अञ्चयाव | ह्य. आञ्चयत् आञ्चयताम् आञ्चयः आञ्चयतम् आञ्चयम् आञ्चयाव आञ्चिचत् आञ्चिचताम् आञ्चिचः आञ्चिचतम् आञ्चिचम् आञ्चिचाव अञ्चयाञ्चकार अञ्चयाञ्चक्रतुः अञ्चयाञ्चकर्थ अञ्चयाञ्चक्रथुः अञ्चयाञ्चकार/चकर अञ्चयाञ्चकृव अञ्चयाम्बभूव अञ्चयामास आ. अञ्च्यात् अञ्च्यास्ताम् अञ्च्या : अञ्च्यास्तम् अञ्च्यासम् अञ्च्यास्व श्व. अञ्चयिता अञ्चयितारौ अञ्चयितासि अञ्चयितास्थः अञ्चयितास्मि अञ्चयितास्वः अञ्चयिष्यति अञ्चयिष्यतः अञ्चयिष्यसि अञ्चयिष्यथ: अञ्चयिष्यामि अञ्चयिष्याव: क्रि. आञ्चयिष्यत् आञ्चयिष्यताम् आञ्चयिष्यः आञ्चयिष्यतम् आञ्चयिष्यम् आञ्चयिष्याव आत्मनेपद व. अञ्चयते अञ्चयेते अञ्चयसे अञ्चयेथे अञ्चये अञ्चयावहे स. अञ्चयेत अञ्चयेयाताम् अञ्चयेथाः अञ्चयेयाथाम् अञ्चयेय अञ्चयेवहि अञ्चयताम् अञ्चयेताम् अञ्चयस्व अञ्चयेथाम् अञ्च्यासुः अञ्च्यास्त अञ्च्यास्म अञ्चयितार: अञ्चयितास्थ अञ्चयितास्मः अञ्चयिष्यन्ति अञ्चयिष्यथ अञ्चयिष्यामः आञ्चयिष्यन् आञ्चयिष्यत आञ्चयिष्याम भ. अञ्चयन्ते अञ्चयध्वे अञ्चयामहे अञ्चयेरन् अञ्चयेध्वम् अञ्चयेमहि अञ्चयन्ताम् अञ्चयध्वम् Page #64 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (भ्वादिगण) 51 अञ्चयै अञ्चयावहै अञ्चयांमहै श्व. वञ्चयिता वञ्चयितारौ वञ्चयितारः ह्य. आञ्चयत आञ्चयेताम् आञ्चयन्त भ. वञ्चयिष्यति वञ्चयिष्यतः वञ्चयिष्यन्ति आञ्चयथाः आञ्चयेथाम् आञ्चयध्वम् क्रि. अवञ्चयिष्यत् अवञ्चयिष्यताम् अवञ्चयिष्यन् आञ्चये आञ्चयावहि आञ्चयामहि आत्मनेपद अ. आञ्चिचत आञ्चिचेताम् आञ्चिचन्त व. वञ्चयते वञ्चयेते वञ्चयन्ते आञ्चिचथाः आञ्चिचेथाम् आञ्चिचध्वम् स. वञ्चयेत वञ्चयेयाताम् वञ्चयेरन् आञ्चिचे आञ्चिचावहि आञ्चिचामहि प. वञ्चयताम् वञ्चयेताम् वञ्चयन्ताम् प. अञ्चयाञ्चके अञ्चयाञ्चक्राते अञ्चयाञ्चक्रिरे ह्य. अवञ्चयत अवञ्चयेताम् अवञ्चयन्त अञ्चयाचक्षे अञ्चयाञ्चक्राथे अञ्चयाञ्चकढवे अ. अववञ्चत अववञ्चेताम् अववञ्चन्त अञ्चयाञ्चके अञ्चयाञ्चकृवहे अञ्चयाञ्चकमहे प. वञ्चयाञ्चके वञ्चयाञ्चक्राते वञ्चयाञ्चक्रिरे अञ्चयाम्बभूव/अञ्चयामास आ. वञ्चयिषीष्ट वञ्चयिषीयास्ताम् वञ्चयिषीरन् आ. अञ्चयिषीष्ट अञ्चयिषीयास्ताम् अञ्चयिषीरन् । श्व. वञ्चयिता वञ्चयितारौ वञ्चयितारः अञ्चयिषीष्ठाः अञ्चयिषीयास्थाम् अञ्चयिषीदवम् भ. वञ्चयिष्यते वञ्चयिष्येते वञ्चयिष्यन्ते अञ्चयिषीध्वम् क्रि. अवञ्चयिष्यत अवञ्चयिष्येताम् अवञ्चयिष्यन्त अञ्चयिषीय अञ्चयिषीवहि अञ्चयिषीमहि १०७ चयू (चञ्च्) गतौ। श्व. अञ्चयिता अञ्चयितारौ अञ्चयितारः अञ्चयितासे अञ्चयितासाथे अञ्चयिताध्वे परस्मैपद अञ्चयिताहे अञ्चयितास्वहे अञ्चयितास्महे व. चञ्चयति चञ्चयतः चञ्चयन्ति भ. अञ्चयिष्यते अञ्चयिष्येते अञ्चयिष्यन्ते स. चञ्चयेत् चञ्चयेताम् चञ्चयेयुः अञ्चयिष्यसे अञ्चयिष्येथे अञ्चयिष्यध्वे प. चञ्चयतु/चञ्चयतात् चञ्चयताम् चञ्चयन्तु अञ्चयिष्ये अञ्चयिष्यावहे अञ्चयिष्यामहे ह्य. अचञ्चयत् अचञ्चयताम् अचञ्चयन् क्रि. आञ्चयिष्यत आञ्चयिष्येताम् आञ्चयिष्यन्त अ. अचचञ्चत् अचचञ्चताम् अचचञ्चन् आञ्चयिष्यथाः आञ्चयिष्येथाम् आञ्चयिष्यध्वम् प. चञ्चयाञ्चकार चञ्चयाञ्चक्रतुः चञ्चयाञ्चक्रुः आञ्चयिष्ये आञ्चयिष्यावहि आञ्चयिष्यामहि आ. चञ्च्यात् चञ्च्यास्ताम् चञ्च्यासुः १०६ वझू (व) गतौ। श्व. चञ्चयिता चञ्चयितारौ चञ्चयितार: भ. चञ्चयिष्यति चञ्चयिष्यतः चञ्चयिष्यन्ति परस्मैपद क्रि. अचञ्चयिष्यत् अचञ्चयिष्यताम् अचञ्चयिष्यन् व, वञ्चयति वञ्चयतः वञ्चयन्ति आत्मनेपद स. वञ्चयेत् वञ्चयेताम वञ्चयेयु: व. चञ्चयते चञ्चयेते चञ्चयन्ते प. वञ्चयतु/वञ्चयतात् वञ्चयताम् वञ्चयन्तु स. चञ्चयेत चञ्चयेयाताम् चञ्चयेरन् ह्य. अवञ्चयत् अवञ्चयताम् अवञ्चयन् प. चञ्चयताम् चञ्चयेताम् चञ्चयन्ताम् अ. अववञ्चत् अववञ्चताम् अववञ्चन् ह्य. अचञ्चयत अचञ्चयेताम् अचञ्चयन्त प. वञ्चयाञ्चकार वञ्चयाञ्चक्रतुः वञ्चयाञ्चक्रुः अ. अचचञ्चत अचचञ्चेताम् अचचञ्चन्त आ. वञ्च्यात् वञ्च्यास्ताम् वञ्च्यासुः प. चञ्चयाञ्चक्रे चञ्चयाञ्चक्राते चञ्चयाञ्चक्रिरे Page #65 -------------------------------------------------------------------------- ________________ 52 धातुरत्नाकर द्वितीय भाग आ. चञ्चयिषीष्ट चञ्चयिषीयास्ताम् चञ्चयिषीरन् श्व. चञ्चयिता चञ्चयितारौ चञ्चयितार: भ. चञ्चयिष्यते चञ्चयिष्येते चञ्चयिष्यन्ते क्रि. अचञ्चयिष्यत अचञ्चयिष्येताम् अचञ्चयिष्यन्त १०८ तज्जू (त) गतौ। - परस्मैपद व. तश्चयति तञ्चयतः तञ्चयन्ति स. तञ्चयेत् तञ्चयेताम् तञ्चयेयुः प. तञ्चयतु/तञ्चयतात् तञ्चयताम् तञ्चयन्तु ह्य. अतञ्चयत् अतञ्चयताम् अतञ्चयन् अ. अततञ्चत् अततञ्चताम् अततञ्चन् प. तञ्चयाञ्चकार तञ्चयाञ्चक्रतुः तञ्चयाञ्चक्रुः आ. तञ्च्यात् तञ्च्यास्ताम् तञ्च्यासुः श्व. तञ्चयिता तञ्चयितारौ तञ्चयितार: भ. तञ्चयिष्यति तञ्चयिष्यतः तञ्चयिष्यन्ति क्रि. अतञ्चयिष्यत् अतञ्चयिष्यताम् अतञ्चयिष्यन् आत्मनेपद व. तञ्चयते तञ्चयेते तञ्चयन्ते स. तञ्चयेत तञ्चयेयाताम् तञ्चयेरन् प. तञ्चयताम् तञ्चयेताम् तञ्चयन्ताम् ह्य. अतञ्चयत अतञ्चयेताम् अतञ्चयन्त अ. अततञ्चत अततञ्चेताम् अततञ्चन्त प. तञ्चयाञ्चके तञ्चयाञ्चक्राते तञ्चयाञ्चक्रिरे आ. तञ्चयिषीष्ट तञ्चयिषीयास्ताम् तञ्चयिषीरन् श्व. तञ्चयिता तञ्चयितारौ तञ्चयितारः भ. तञ्चयिष्यते तञ्चयिष्येते तञ्चयिष्यन्ते क्रि. अतञ्चयिष्यत अतश्चयिष्येताम् अतञ्चयिष्यन्त १०९ त्वञ्चू (त्व) गतौ। परस्मैपद व. त्वञ्चयति त्वञ्चयतः त्वञ्चयन्ति स, त्वञ्चयेत् त्वञ्चयेताम् त्वञ्चयेयुः प. त्वञ्चयतु/त्वञ्चयतात् त्वञ्चयताम् त्वञ्चयन्तु ह्य. अत्वञ्चयत् अत्वञ्चयताम् अत्वञ्चयन् अ. अतत्वञ्चत् अतत्वञ्चताम् अतत्वञ्चन् प. त्वञ्चयाञ्चकार त्वञ्चयाञ्चक्रतुः त्वञ्चयाञ्चक्रुः आ. तञ्च्यात् तञ्च्यास्ताम् तञ्च्यासुः श्व. त्वञ्चयिता त्वञ्चयितारौ त्वञ्चयितारः भ. त्वञ्चयिष्यति त्वञ्चयिष्यत: त्वञ्चयिष्यन्ति क्रि. अत्वञ्चयिष्यत् अत्वञ्चयिष्यताम् अत्वञ्चयिष्यन् आत्मनेपद व. त्वञ्चयते त्वञ्चयेते त्वञ्चयन्ते स. त्वञ्चयेत त्वञ्चयेयाताम् त्वञ्चयेरन् त्वञ्चयताम् त्वञ्चयेताम् त्वञ्चयन्ताम् ह्य. अत्वञ्चयत अत्वञ्चयेताम् अत्वञ्चयन्त अ. अतत्वञ्चत अतत्वञ्चेताम् अतत्वञ्चन्त प. त्वञ्चयाञ्चक्रे त्वञ्चयाञ्चक्राते त्वञ्चयाञ्चक्रिरे आ. त्वञ्चयिषीष्ट त्वञ्चयिषीयास्ताम् त्वञ्चयिषीरन् श्व. त्वञ्चयिता त्वञ्चयितारौ त्वञ्चयितार: भ. त्वञ्चयिष्यते त्वञ्चयिष्येते त्वञ्चयिष्यन्ते क्रि. अत्वञ्चयिष्यत अत्वञ्चयिष्येताम् अत्वञ्चयिष्यन्त ११० मञ्चू (मञ्) गतौ। परस्मैपद व. मञ्चयति मञ्चयतः मञ्चयन्ति स. मञ्चयेत् मञ्चयेताम् मञ्चयेयुः प. मञ्चयतु/मञ्चयतात् मञ्चयताम् ह्य. अमञ्चयत् अमञ्चयताम् अमञ्चयन् अ. अममञ्चत् अममञ्चताम् अममञ्चन् प, मञ्चयाञ्चकार मञ्चयाञ्चक्रतुः मञ्चयाञ्चक्रुः आ. मञ्च्यात् मञ्च्यास्ताम् मञ्च्यासुः श्व. मञ्चयिता मञ्चयितारौ मञ्चयितारः भ. मञ्चयिष्यति मञ्चयिष्यतः मञ्चयिष्यन्ति क्रि, अमञ्चयिष्यत् अमञ्चयिष्यताम् अमञ्चयिष्यन् आत्मनेपद व. मञ्चयते मञ्चयेते मञ्चयन्ते स. मञ्चयेत मञ्चयेयाताम् मञ्चयेरन् व्यत मञ्चयन्तु Page #66 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (भ्वादिगण ) प. मञ्चयताम् ह्य. अमञ्चयत अ. अममञ्चत प. मञ्चयाञ्चक्रे आ. मञ्चयिषीष्ट श्व मञ्चयिता भ. मञ्चयिष्यते क्रि. अमञ्चयिष्यत व. मुञ्चयति स. मुञ्चयेत् अ. अमुमुञ्चत् प. मुञ्चयाञ्चकार आ. मुञ्च्यात् श्व. मुञ्चयिता भ. मुञ्चयिष्यति क्रि. अमुञ्चयिष्यत् व. मुञ्चते स. मुञ्चत प. मुञ्चयताम् ह्य. अमुञ्चयत अ. अमुमुञ्चत प. मुञ्चयाञ्चक्रे आ. मुञ्चयिषीष्ट श्व मुञ्चयिता भ. मुञ्चयिष्यते क्रि. अमुञ्चयिष्यत मञ्चयेताम् अमञ्चयेताम् अममञ्चेताम् मञ्चयाञ्चक्राते १११ मुञ्च (मुञ्च) गतौ। परस्मैपद मुञ्चयतः मुञ्चताम् अममञ्चन्त मञ्चयाञ्चक्रिरे मञ्चयिषीयास्ताम् मञ्चयिषीरन् मञ्चयितारः मञ्चयिष्यन्ते अमञ्चयिष्यन्त मञ्चयितारौ मञ्चयिष्येते अमञ्चयिष्येताम् प. मुञ्चयतु/मुञ्चयतात् मुञ्चयताम् ह्य. अमुञ्चयत् अमुञ्चयताम् अमुमुञ्चताम् मुञ्चयाञ्चक्रतुः मुञ्चयाञ्चक्रुः मुञ्च्यास्ताम् मुञ्च्यासुः मुञ्चयितारौ मुञ्चयितार: मुञ्चयिष्यतः मुञ्चयिष्यन्ति अमुञ्चयिष्यताम् अमुञ्चयिष्यन् आत्मनेपद मुञ्चयेते मुञ्चयन्ते मुञ्चयेयाताम् मुञ्चयेरन् मुञ्चताम् मुञ्चयन्ताम् अमुञ्चताम् अमुञ्चयन्त अमुमुञ्चन्त अमुञ्चेम् मुञ्चयाञ्चक्राते मुञ्चयाञ्चक्रिरे मुञ्चयिषीयास्ताम् मुञ्चयिषीरन् मञ्चयन्ताम् अमञ्चयन्त मुञ्चयन्ति मुञ्चयेयुः मुञ्चयन्तु अमुञ्चयन् अमुमुञ्चन् मुञ्चयितारौ मुञ्चयितारः मुञ्चयिष्येते अमुञ्चयिष्येताम् मुञ्चयिष्यन्ते अमुञ्चयिष्यन्त व. म्रुञ्चयते स. म्रुच प. म्रुञ्चयताम् ह्य. अम्रुञ्चयत अ. अमुम्रुञ्चत प. म्रुञ्चयाञ्चक्रे आ. म्रुञ्चयिषीष्ट श्व. म्रुञ्चयिता भ. म्रुञ्चयिष्यते क्रि. अम्रुञ्चयिष्यत व. म्रुञ्चयति म्रुञ्चयतः स. म्रुञ्चत् म्रुञ्चयेताम् प. म्रुञ्चयतु/म्रुञ्चयतात् म्रुञ्चयताम् ह्य. अम्रुञ्चयत् अम्रुञ्चयताम् अ. अमुम्रुञ्चत् अमुमुञ्चताम् प. म्रुञ्चयाञ्चकार मुञ्चयाञ्चक्रतुः आ. म्रुञ्च्यात् म्रुञ्च्यास्ताम् श्व. म्रुञ्चयिता मुञ्चयितारौ तर भ. म्रुञ्चि मुञ्चयिष्यतः मुञ्चयिष्यन्ति क्रि. अम्रुञ्चयिष्यत् अम्रुञ्चयिष्यताम् अम्रुञ्चयिष्यन् आत्मनेपद व. म्रोचयति स. प्रोचयेत् प. ह्य. अम्रत् ११२ म्रुक्षू (मुञ्च) गतौ । परस्मैपद अ. अमुम्रुचत् प. म्रोचयाञ्चकार ञ्च म्रुञ्चयन्ते म्रुचयेयाताम् म्रुचयेरन् म्रुञ्चताम् म्रुञ्चयन्ताम् अम्रुञ्चयन्त अनुञ्चताम् अमुम्रुश्चेताम् अमुम्रुञ्चन्त मुञ्चयाञ्च मुञ्चयाञ्चक्रिरे म्रुञ्चयिषीयास्ताम् म्रुञ्चयिषीरन् म्रुञ्चयितारौ म्रुञ्चयितार: म्रुञ्चयिष्येते अम्रुञ्चयिष्येताम् ११३ म्रुच् (म्रुच्) गतौ। म्रोचयतः म्रोचयेताम् म्रोचयतु / म्रोचयतात् म्रोचयताम् अम्रोचयताम् मुञ्चयन्ति म्रुञ्चयेयुः म्रुञ्चयन्तु अम्रुञ्चयन् अमुम्रुञ्चन् म्रुञ्चयाञ्चक्रुः म्रुञ्च्यासुः परस्मैपद अमुम्रुचताम् म्रोचयाञ्चक्रतुः मुञ्चयिष्यन्ते अम्रुञ्चयिष्यन्त प्रोचयन्ति प्रोचयेयुः म्रोचयन्तु अम्रोचयन् 53 अमुम्रुचन् म्रोचयाञ्चक्रुः Page #67 -------------------------------------------------------------------------- ________________ धातुरत्नाकर द्वितीय भाग म्रोच्यासुः ग्लुञ्चयेम आ. म्रोच्यात् म्रोच्यास्ताम् | प. म्लोचयाञ्चक्रे म्लोचयाञ्चक्राते म्लोचयाञ्चक्रिरे श्व. म्रोचयिता म्रोचयितारौ म्रोचयितार: आ. म्लोचयिषीष्ट म्लोचयिषीयास्ताम् म्लोचयिषीरन् भ. म्रोचयिष्यति म्रोचयिष्यतः म्रोचयिष्यन्ति श्व. म्लोचयिता म्लोचयितारौ म्लोचयितार: क्रि. अम्रोचयिष्यत् अम्रोचयिष्यताम् अम्रोचयिष्यन् भ. म्लोचयिष्यते म्लोचयिष्येते म्लोचयिष्यन्ते आत्मनेपद क्रि. अम्लोचयिष्यत अम्लोचयिष्येताम् अम्लोचयिष्यन्त व. म्रोचयते म्रोचयेते म्रोचयन्ते ११५ ग्लुञ्च (ग्लुञ्छ) गतौ। स. म्रोचयेत म्रोचयेयाताम् म्रोचयेरन् परस्मैपद म्रोचयताम् म्रोचयेताम् म्रोचयन्ताम् व. ग्लुञ्चयति ग्लुञ्चयतः ग्लुञ्चयन्ति ह्य. अम्रोचयत अम्रोचयेताम् अम्रोचयन्त ग्लुञ्चयसि ग्लुञ्चयथ: ग्लुञ्चयथ अ. अमुमुचत अमुमुचेताम् अमुम्रचन्त ग्लुञ्चयामि ग्लुञ्चयावः ग्लुञ्चयाम: प. म्रोचयाञ्चके म्रोचयाञ्चक्राते म्रोचयाञ्चक्रिरे स. ग्लुञ्चयेत् ग्लुश्चयेताम् ग्लुञ्चयेयुः आ. स्रोचयिषीष्ट म्रोचयिषीयास्ताम म्रोचयिषीरन ग्लुञ्चये: ग्लुञ्चयेतम् ग्लुञ्चयेत श्व. म्रोचयिता म्रोचयितारौ म्रोचयितारः ग्लुञ्चयेयम् ग्लुञ्चयेव भ. म्रोचयिष्यते म्रोचयिष्येते म्रोचयिष्यन्ते ग्लुञ्चयन्तु क्रि. अम्रोचयिष्यत प. ग्लुञ्चयतु/ग्लुञ्चयतात् ग्लुञ्चयताम् अम्रोचयिष्येताम् अम्रोचयिष्यन्त ग्लुञ्चय/ग्लुञ्चयतात् ग्लुञ्चयतम् ग्लुञ्चयत ११४ म्लुचू (म्लुच्) गतौ। ग्लुञ्चयानि ग्लुञ्चयाव ग्लुञ्चयाम परस्मैपद ह्य. अग्लुञ्चयत् अग्लुञ्चयताम् अग्लुञ्चयन् व. म्लोचयति म्लोचयतः म्लोचयन्ति अग्लुञ्चयः अग्लुञ्चयतम् अग्लुञ्चयत स. म्लोचयेत् म्लोचयेताम् म्लोचयेयुः अग्लुञ्चयम् अग्लुश्चयाव अग्लुञ्चयाम प. म्लोचयतु/म्लोचयतात् म्लोचयताम् म्लोचयन्तु अ. अजुग्लुञ्चत् अजुग्लुञ्चताम् अजुग्लुञ्चन् ह्य. अम्लोचयत् अम्लोचयताम् अम्लोचयन् अजुग्लुञ्चः अजुग्लुञ्चतम् अजुग्लुञ्चत अ. अमुम्लुचत् अमुम्लुचताम् अमुम्लुचन् अजुग्लुञ्चम् अजुग्लुञ्चाव अजुग्लुञ्चाम प. म्लोचयाञ्चकार म्लोचयाञ्चक्रतुः म्लोचयाञ्चक्रुः प. ग्लुञ्चयाञ्चकार ग्लुञ्चयाञ्चक्रतुः ग्लुञ्चयाञ्चक्रुः आ. म्लोच्यात् म्लोच्यास्ताम् म्लोच्यासुः ग्लुञ्चयाञ्चकर्थ ग्लुञ्चयाञ्चक्रथुः ग्लुञ्चयाञ्चक्र श्. म्लोचयिता म्लोचयितारौ म्लोचयितारः ग्लुञ्चयाञ्चकार/चकर ग्लुञ्चयाञ्चकृव ग्लुञ्चयाञ्चकृम भ. म्लोचयिष्यति म्लोचयिष्यत: म्लोचयिष्यन्ति ग्लुञ्चयाम्बभूव/ग्लुञ्चयामास क्रि. अम्लोचयिष्यत् अम्लोचयिष्यताम् अम्लोचयिष्यन् । आ. ग्लुञ्च्यात् ग्लुञ्च्यास्ताम् ग्लुञ्च्यासुः आत्मनेपद ग्लुञ्च्याः ग्लुञ्च्यास्तम् ग्लुञ्च्यास्त व. म्लोचयते म्लोचयेते म्लोचयन्ते ग्लुञ्च्यासम् ग्लुञ्च्यास्व ग्लुञ्च्यास्म स. म्लोचयेत म्लोचयेयाताम् म्लोचयेरन् श्व. ग्लुञ्चयिता ग्लुञ्चयितारौ ग्लुञ्चयितारः प. म्लोचयताम् म्लोचयेताम् म्लोचयन्ताम् ग्लुञ्चयितासि ग्लुञ्चयितास्थः ग्लुञ्चयितास्थ ह्य. अम्लोचयत अम्लोचयेताम् अम्लोचयन्त ग्लुञ्चयितास्मि ग्लुञ्चयितास्वः ग्लुञ्चयितास्मः अ. अमुम्लुचत अमुम्लुचेताम् अमुम्लुचन्त | भ. ग्लुञ्चयिष्यति ग्लुञ्चयिष्यतः ग्लुञ्चयिष्यन्ति Page #68 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया ( भ्वादिगण) ग्लुञ्चयिष्यसि ग्लुञ्चयिष्यामि क्रि. अग्लुञ्चयिष्यत् ग्लुञ्चयिष्यथः ग्लुञ्चयिष्यथ ग्लुञ्चयिष्यावः ग्लुञ्चयिष्यामः अग्लुञ्चयिष्यताम् अग्लुञ्चयिष्यन् अग्लुञ्चयिष्यः अग्लुञ्चयिष्यतम् अग्लुञ्चयिष्यत अग्लुञ्चयिष्यम् व. ग्लुञ्चयते ग्लुञ्चयसे ग्लुञ्चये स. ग्लुञ्चयेत ग्लुञ्चयेथाः ग्लुञ्चयेय प. ग्लुञ्चयताम् ग्लुञ्चयस्व ग्लुञ्चयै ह्य. अग्लुञ्चयत अग्लुञ्चयथाः अग्लुञ्चये अ. अजुग्लुञ्चत आ. ग्लुञ्चयिषीष्ट ग्लुञ्चयिषीष्ठाः ग्लुञ्चयिषीय श्र. ग्लुञ्चयिता ग्लुञ्चयितासे ग्लुञ्चति भ. ग्लुचयिष्यते अग्लुञ्चयिष्या अग्लुञ्चयिष्याम आत्मनेपद ग्लुञ्चयेते ग्लुञ्चयेथे ग्लुञ्चयावहे ग्लुञ्चयेयाताम् लु ग्लुञ्चयेरन् ग्लुञ्चयेयाथाम् ग्लुञ्चयेध्वम् ग्लुञ्चयेवहि ग्लुञ्चयेमहि ग्लुञ्चयन्ताम् ग्लुञ्चयध्वम् ग्लुञ्चयामहै अग्लुञ्चयन्त ग्लुञ्चताम् लुञ्चयेथाम् ग्लुञ्चयावहै अजुग्लुञ्चथाः अजुग्लुञ्चे प. ग्लुञ्चयाञ्चक्रे ग्लुञ्चयाञ्चकृषे ग्लुञ्चयाञ्च ग्लुञ्चयाम्बभूव / ग्लुञ्चयामास अग्लुञ्चताम् अग्लुञ्चयेथाम् अग्लुञ्चयाि अजुलुञ्चेम् अजुग्लुञ्चेथाम् ग्लुञ्चयन्ते ग्लुञ्चयध्वे अग्लुञ्चयध्वम् अग्लुञ्चयामहि अजुग्लुञ्चन्त अजुग्लुञ्चध्वम् अजुग्लुञ्चामहि व. सश्चयते ग्लुञ्चयाञ्चक्रिरे स. सश्चयेत ग्लुञ्चयाञ्चका ग्लुञ्चयाञ्चकृवे प. सश्चयताम् ग्लुञ्चयाञ्चकृवहे ग्लुञ्चयाञ्चकृमहे ह्य. असश्चयत अग्लुञ्चावहि लुञ्चाञ्चक्राते ग्लुञ्चयिष्यसे ग्लुञ्चयिष्ये क्रि. अग्लुञ्चयिष्यत अग्लुञ्चयिष्यथाः अग्लुञ्चि ग्लुञ्चयिषीवहि ग्लुञ्चयितारौ ग्लुञ्चयितार: ग्लुञ्चयितासाथे ग्लुञ्चयिताध्वे ग्लुञ्चयितास्व ग्लुञ्चयितास्महे ग्लुञ्चयिष्येते ग्लुञ्चयिष्यन्ते व सश्चयति सश्चयतः सञ्चयन्ति स. सश्चयेत् सश्चताम् सञ्चयेयुः प सश्चयतु/सश्चयतात् सश्चयताम् सश्चयन्तु ह्य. असश्चयत् असश्चयताम् असश्चयन् अ. अससश्चत् अससश्चताम् अससश्चन् प. सश्चयाञ्चकार सश्चयाञ्चक्रतुः सश्चयाञ्चक्रुः आ. सश्च्यात् सश्च्यास्ताम् सश्च्यासुः श्व सश्चयिता सश्चयिता सश्चयितारः भ. सश्चयिष्यति सश्चयिष्यतः सश्चयिष्यन्ति क्रि. असश्चयिष्यत् असश्चयिष्यताम् असश्चयिष्यन् आत्मनेपद सश्चयेते अ. अससश्चत ग्लुञ्चयिषीयास्ताम् ग्लुञ्चयिषीरन् प. सञ्श्चयाञ्चक्रे ग्लुञ्चयिषीयास्थाम् ग्लुञ्चयिषीढ्वम् आ. सश्चयिषीष्ट ग्लुञ्चयिषीध्वम् श्व सश्चयिता ग्लुञ्चयिषीमहि भ. सश्चयिष्यते क्रि. असश्चयिष्यत ११६ षस्व (सच) गतौ । परस्मैपद ग्लुञ्चयिष्येथे ग्लुञ्चयिष्यध्वे ग्लुञ्चयिष्यावहे ग्लुञ्चयिष्यामहे अग्लुञ्चयिष्येताम् अग्लुञ्चयिष्यन्त अग्लुञ्चयिष्येथाम् अग्लुञ्चयिष्यध्वम् अग्लुञ्चयिष्यावहि अग्लुञ्चयिष्यामहि 55 सश्चयन्ते सश्चयेयाताम् सश्चरन् सश्चताम् सश्चयन्ताम् असश्चताम् असश्चयन्त अससश्चेताम् अससश्चन्त सश्चयाञ्चक्राते सश्चयाञ्चक्रिरे सश्चयिषीयास्ताम् सश्चयिषीरन् सश्चयितारौ सश्चयितारः सश्चयिष्येते सश्चयिष्यन्ते असश्चयिष्येताम् असश्चयिष्यन्त Page #69 -------------------------------------------------------------------------- ________________ 56 धातुरत्नाकर द्वितीय भाग ग्रोचयन्तु ११७ ग्रुचू (ग्रुच्) स्तेये। परस्मैपद व. ग्रोचयति ग्रोचयतः ग्रोचयन्ति स. ग्रोचयेत् ग्रोचयेताम् ग्रोचयेयुः प. ग्रोचयतु/ग्रोचयतात् ग्रोचयताम् ह्य. अग्रोचयत् अग्रोचयताम् अग्रोचयन् अ. अजुग्रुचत् अजुग्रुचताम् अजुग्रुचन् प. ग्रोचयाञ्चकार ग्रोचयाञ्चक्रतुः ग्रोचयाञ्चक्रुः आ. ग्रोच्यात् ग्रोच्यास्ताम् ग्रोच्यासुः श्व. ग्रोचयिता ग्रोचयितारौ ग्रोचयितारः भ. ग्रोचयिष्यति ग्रोचयिष्यतः ग्रोचयिष्यन्ति क्रि. अग्रोचयिष्यत् अग्रोचयिष्यताम् अग्रोचयिष्यन् आत्मनेपद व. ग्रोचयते ग्रोचयेते ग्रोचयन्ते स. ग्रोचयेत ग्रोचयेयाताम् ग्रोचयेरन् प. ग्रोचयताम् ग्रोचयेताम् ग्रोचयन्ताम् ह्य. अग्रोचयत अग्रोचयेताम् अग्रोचयन्त अ. अजुग्रुचत अजुग्रुचेताम् अजुग्रुचन्त प. ग्रोचयाञ्चक्रे ग्रोचयाञ्चक्राते ग्रोचयाञ्चक्रिरे आ. ग्रोचयिषीष्ट ग्रोचयिषीयास्ताम् ग्रोचयिषीरन् श्व. ग्रोचयिता ग्रोचयितारौ ग्रोचयितार: भ. ग्रोचयिष्यते ग्रोचयिष्येते ग्रोचयिष्यन्ते क्रि. अग्रोचयिष्यत अग्रोचयिष्येताम् अग्रोचयिष्यन्त ११८ ग्लुचू (ग्लुच्) स्तेये। गतावपि केचित्। परस्मैपद व. ग्लोचयति ग्लोचयतः ग्लोचयन्ति स. ग्लोचयेत् ग्लोचयेताम् ग्लोचयेयुः प. ग्लोचयतु/ग्लोचयतात् ग्लोचयताम् । ग्लोचयन्तु ह्य. अग्लोचयत् अग्लोचयताम् अग्लोचयन् अ. अजुग्लुचत् अजुग्लुचताम् अजुग्लुचन् प. ग्लोचयाञ्चकार ग्लोचयाञ्चक्रतुः ग्लोचयाञ्चक्रुः आ. ग्लोच्यात् ग्लोच्यास्ताम् ग्लोच्यासुः श्व. ग्लोचयिता ग्लोचयितार: भ. ग्लोचयिष्यति ग्लोचयिष्यतः ग्लोचयिष्यन्ति क्रि. अग्लोचयिष्यत् अग्लोचयिष्यताम् अग्लोचयिष्यन् आत्मनेपद व. ग्लोचयते ग्लोचयेते ग्लोचयन्ते स. ग्लोचयेत ग्लोचयेयाताम् ग्लोचयेरन् प. ग्लोचयताम् ग्लोचयेताम् ग्लोचयन्ताम् ह्य. अग्लोचयत अग्लोचयेताम् अग्लोचयन्त अ. अजुग्लुचत अजुग्लुचेताम् अजुग्लुचन्त प. ग्लोचयाञ्चक्रे ग्लोचयाञ्चक्राते ग्लोचयाञ्चक्रिरे आ. ग्लोचयिषीष्ट ग्लोचयिषीयास्ताम् ग्लोचयिषीरन् श्व. ग्लोचयिता ग्लोचयितारौ ग्लोचयितारः भ. ग्लोचयिष्यते ग्लोचयिष्येते ग्लोचयिष्यन्ते क्रि. अग्लोचयिष्यत अग्लोचयिष्येताम् अग्लोचयिष्यन्त ॥ अथ छान्ता एकादश। | ११९ म्लेछ (म्लेच्छ) अव्यक्तायां वाचि। परस्मैपद व. म्लेच्छयति म्लेच्छयतः म्लेच्छयन्ति म्लेच्छयसि म्लेच्छयथः म्लेच्छयथ म्लेच्छयामि म्लेच्छयावः म्लेच्छयामः म्लेच्छयेत् म्लेच्छयेताम् म्लेच्छयेयुः म्लेच्छये: म्लेच्छयेतम् म्लेच्छयेत म्लेच्छयेयम म्लेच्छयेव म्लेच्छयेम | प. म्लेच्छयतु/म्लेच्छयतात् म्लेच्छयताम् म्लेच्छयन्तु म्लेच्छय/म्लेच्छयतात् म्लेच्छयतम् म्लेच्छयत म्लेच्छयानि म्लेच्छयाव म्लेच्छयाम ह्य. अम्लेच्छयत् अम्लेच्छयताम् अम्लेच्छयन् अम्लेच्छयः अम्लेच्छयतम् ___अम्लेच्छयत अम्लेच्छयम् अम्लेच्छयाव अम्लेच्छयाम अ. अमिम्लेच्छत् अमिम्लेच्छताम् अमिम्लेच्छन् अमिम्लेच्छ: अमिम्लेच्छतम् अमिम्लेच्छत अमिम्लेच्छम् अमिम्लेच्छाव अमिम्लेच्छाम | प. म्लेच्छयाञ्चकार म्लेच्छयाञ्चक्रतुः म्लेच्छयाञ्चक्रः Page #70 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (भ्वादिगण ) म्लेच्छयाञ्चकर्थ म्लेच्छयाञ्चक्रथुः म्लेच्छयाञ्चकार/चकर म्लेच्छयाञ्चकृव म्लेच्छयाम्बभूव / म्लेच्छयामास आ. म्लेच्छ्यात् म्लेच्छ्याः म्लेच्छ्यास्ताम् म्लेच्छ्यासुः म्लेच्छ्यास्तम् म्लेच्छ्यास्त म्लेच्छ्यास्व म्लेच्छ्यास्म म्लेच्छयितारौ म्लेच्छयितारः म्लेच्छयितास्थ म्लेच्छयितास्मः म्लेच्छयिष्यन्ति म्लेच्छयिष्यथ म्लेच्छयिष्यामः अम्लेच्छयिष्यताम् अम्लेच्छयिष्यन् अम्लेच्छयिष्यः अम्लेच्छयिष्यतम् अम्लेच्छयिष्यत अम्लेच्छयिष्यम् अम्लेच्छयिष्याव अम्लेच्छयिष्याम म्लेच्छ्यासम् श्व. म्लेच्छयिता म्लेच्छयितासि म्लेच्छयितास्थः म्लेच्छयितास्मि म्लेच्छयितास्वः भ. म्लेच्छयिष्यति म्लेच्छयिष्यतः म्लेच्छयिष्यसि म्लेच्छयिष्यथः म्लेच्छयिष्यामि म्लेच्छयिष्यावः क्रि. अम्लेच्छयिष्यत् व. म्लेच्छयते म्लेच्छयसे म्लेच्छये स. म्लेच्छयेत म्लेच्छयेथाः म्लेच्छयेय प. म्लेच्छयताम् म्लेच्छयस्व म्लेच्छयै ह्य. अम्लेच्छयत अम्लेच्छयथाः अम्लेच्छये अ. अमिम्लेच्छत अमिम्लेच्छथाः अमिम्लेच्छे प. म्लेच्छयाञ्चक्रे म्लेच्छयाञ्चक्र म्लेच्छयाञ्चकृम म्लेच्छयाञ्चकृषे म्लेच्छयाञ्चक्रे म्लेच्छयाम्बभूव/म्लेच्छयामास आ. म्लेच्छयिषीष्ट म्लेच्छयिषीष्ठाः म्लेच्छयिषीयास्ताम् म्लेच्छयिषीरन् म्लेच्छयिषीयास्थाम् म्लेच्छयिषीवम् म्लेच्छयिषीध्वम् म्लेच्छयिषीवहि म्लेच्छयिषीमहि म्लेच्छयितारौ म्लेच्छयितारः म्लेच्छयितासाथे म्लेच्छयिताध्वे म्लेच्छयितास्वहे म्लेच्छयितास्महे म्लेच्छयिष्येते म्लेच्छयिष्यन्ते म्लेच्छयिष्येथे म्लेच्छयिष्यध्वे म्लेच्छयिष्यावहे म्लेच्छयिष्यामहे अम्लेच्छयिष्येताम् अम्लेच्छयिष्यन्त अम्लेच्छयिष्यथाः अम्लेच्छयिष्येथाम अम्लेच्छयिष्यध्वम् अम्लेच्छयिष्ये अम्लेच्छयिष्यावहि अम्लेच्छयिष्यामहि म्लेच्छयिषीय श्व. म्लेच्छयिता म्लेच्छयितासे म्लेच्छयिताहे भ. म्लेच्छयिष्यते म्लेच्छयिष्यसे म्लेच्छयिष्ये क्रि. अम्लेच्छयिष्यत १२० लछ (लच्छ्) लक्षणे । परस्मैपद लच्छयतः लच्छयेताम् आत्मनेपद म्लेच्छयेते म्लेच्छयन्ते म्लेच्छयेथे म्लेच्छयध्वे म्लेच्छयावहे म्लेच्छयामहे म्लेच्छयेयाताम् म्लेच्छयेरन् म्लेच्छयेयाथाम् म्लेच्छयेध्वम् म्लेच्छयेवहि म्लेच्छयेमहि म्लेच्छयेताम् म्लेच्छयन्ताम् म्लेच्छयेथाम् म्लेच्छयध्वम् म्लेच्छयावहै म्लेच्छयामहै भ. लच्छयिष्यति अम्लेच्छयेताम् अम्लेच्छयन्त क्रि. अलच्छयिष्यत् अम्लेच्छयेथाम् अम्लेच्छयध्वम् व. लच्छयति स. लच्छत् प. लच्छयतु/लच्छयतात् लच्छयताम् ह्य. अलच्छयत् अलच्छयताम् अ. अललच्छत् अललच्छताम् प. लच्छयाञ्चकार आ. लच्छ्यात् श्व. लच्छयिता अम्लेच्छयावहि अम्लेच्छयामहि व. लच्छयते अमिम्लेच्छेताम् अमिम्लेच्छन्त स. लच्छयेत अमिम्लेच्छेथाम् अमिम्लेच्छध्वम् प. लच्छयताम् अमिम्लेच्छावहि अमिम्लेच्छामहि ह्य. अलच्छयत म्लेच्छयाञ्चक्राते म्लेच्छयाञ्चक्रिरे अ. अललच्छत म्लेच्छयाञ्चक्राथे म्लेच्छयाञ्चकृदवे प. लच्छयाञ्चक्रे म्लेच्छयाञ्चकृवहे म्लेच्छयांञ्चकृमहे आ. लच्छयिषीष्ट 57 लच्छयन्ति लच्छयेयुः लच्छयन्तु अलच्छयन् अललच्छन् लच्छयाञ्चक्रतुः लच्छयाञ्चकुः लच्छ्यास्ताम् लच्छ्यासुः लच्छयितारौ लच्छयितार: लच्छयिष्यतः लच्छयिष्यन्ति अलच्छयिष्यताम् अलच्छयिष्यन् आत्मनेपद लच्छयेते लच्छयेयाताम् लच्छताम् लच्छयन्ताम् अलच्छयेताम् अलच्छयन्त अललच्छन्त अललच्छेताम् लच्छयाञ्चक्राते लच्छयाञ्चक्रिरे लच्छयिषीयास्ताम् लच्छयिषीरन् लच्छयन्ते लच्छयेरन् Page #71 -------------------------------------------------------------------------- ________________ धातुरत्नाकर द्वितीय भाग श्. लच्छयिता लच्छयितारौ लच्छयितारः अ. अववाञ्छत् अववाञ्छताम् अववाञ्छन् भ. लच्छयिष्यते लच्छयिष्येते लच्छयिष्यन्ते प. वाञ्छयाञ्चकार वाञ्छयाञ्चक्रतुः वाञ्छयाञ्चक्रुः क्रि. अलच्छयिष्यत अलच्छयिष्येताम् अलच्छयिष्यन्त आ. वाञ्छ्यात् वाञ्छ्यास्ताम् वाञ्छ्यासुः श्व. वाञ्छयिता वाञ्छयितारौ वाञ्छयितारः १२१ लाछु (लाञ्छ्) लक्षणे। भ. वाञ्छयिष्यति वाञ्छयिष्यतः वाञ्छयिष्यन्ति परस्मैपद क्रि. अवाञ्छयिष्यत् अवाञ्छयिष्यताम् अवाञ्छयिष्यन् व. लाञ्छयति लाञ्छयत: लाञ्छयन्ति आत्मनेपद स. लाञ्छयेत् लाञ्छयेताम् लाञ्छयेयुः व. वाञ्छयते वाञ्छयेते वाञ्छयन्ते प. लाञ्छयतु/लाञ्छयतात् लाञ्छयताम् लाञ्छयन्तु स. वाञ्छयेत वाञ्छयेयाताम् वाञ्छयेरन् ह्य. अलाञ्छयत् अलाञ्छयताम् अलाञ्छयन् प. वाञ्छयताम् वाञ्छयेताम् । वाञ्छयन्ताम् अ. अललाञ्छत् अललाञ्छताम् अललाञ्छन् ह्य. अवाञ्छयत अवाञ्छयेताम् अवाञ्छयन्त प. लाञ्छ्याञ्चकार लाञ्छयाञ्चक्रतुः लाञ्छयाञ्चक्रुः अ. अववाञ्छत अववाञ्छेताम् अववाञ्छन्त आ. लाञ्छ्यात् लाञ्छ्यास्ताम् लाञ्छ्यासुः प. वाञ्छयाञ्चके वाञ्छयाञ्चक्राते वाञ्छयाञ्चक्रिरे श्व. लाञ्छयिता लाञ्छयितारौ लाञ्छयितार: आ. वाञ्छयिषीष्ट वाञ्छयिषीयास्ताम वाञ्छयिषीरन् भ. लाञ्छयिष्यति लाञ्छयिष्यतः लाञ्छयिष्यन्ति श्व. वाञ्छयिता वाञ्छयितारौ वाञ्छयितारः क्रि. अलाञ्छयिष्यत् अलाञ्छयिष्यताम् अलाञ्छयिष्यन् | भ. वाञ्छयिष्यते __ वाञ्छयिष्येते वाञ्छयिष्यन्ते आत्मनेपद क्रि. अवाञ्छयिष्यत अवाञ्छयिष्येताम् अवाञ्छयिष्यन्त व. लाञ्छयते लाञ्छयेते लाञ्छयन्ते १२३ आछु (आच्छ्) आयामे। स. लाञ्छयेत लाञ्छयेयाताम् लाञ्छयेरन् परस्मैपद प. लाञ्छयताम् लाञ्छयेताम् लाञ्छयन्ताम् व आञ्छयति आञ्छयतः आञ्छयन्ति ह्य. अलाञ्छयत अलाञ्छयेताम् अलाञ्छयन्त स. आञ्छयेत आञ्छयेताम् आञ्छयेयुः अ. अललाञ्छत अललाञ्छेताम् अललाञ्छन्त प. आञ्छयतु/आञ्छयतात् आञ्छयताम् आञ्छयन्तु प. लाञ्छयाञ्चक्रे लाञ्छयाञ्चक्राते लाञ्छयाञ्चक्रिरे ह्य. आञ्छयत् आञ्छयताम् आञ्छयन् आ. लाञ्छयिषीष्ट लाञ्छयिषीयास्ताम् लाञ्छयिषीरन् अ. आञ्चिच्छत् आञ्चिच्छताम् आञ्चिच्छन् श्व. लाञ्छयिता लाञ्छयितारौ लाञ्छयितार: प. आञ्छयाञ्चकार आञ्छयाञ्चक्रतुः आञ्छयाञ्चक्रुः भ. लाञ्छयिष्यते लाञ्छयिष्येते लाञ्छयिष्यन्ते आ. आञ्छ्यात् आञ्छयास्ताम् आञ्छयासुः क्रि. अलाञ्छयिष्यत अलाञ्छयिष्येताम अलाञ्छयिष्यन्त श्व. आञ्चयिता आञ्छयितारौ आञ्छयितार: १२२ वाछु (वाञ्छ्) इच्छायाम्। भ. आञ्चयिष्यति आञ्छयिष्यतः आञ्छयिष्यन्ति परस्मैपद क्रि. आञ्चयिष्यत् आञ्छयिष्यताम् आञ्छयिष्यन् व. वाञ्छयति वाञ्छयतः वाञ्छयन्ति आत्मनेपद स. वाञ्छयेत् वाञ्छयेताम् वाञ्छयेयुः व. आञ्छयते आञ्छयेते आञ्छयन्ते प, वाञ्छयतु/वाञ्छयतात् वाञ्छयताम् वाञ्छयन्तु स. आञ्छयेत आञ्छयेयाताम् आञ्छयेरन् ह्य. अवाञ्छयत् अवाञ्छयताम् अवाञ्छयन् प. आञ्छयताम् आञ्छयेताम् आञ्छयन्ताम् Page #72 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (भ्वादिगण ) ह्य. आञ्छयत अ. आञ्चिच्छत प. आञ्छयाञ्चक्रे आ. आञ्छयिषीष्ट श्व. आञ्छयिता भ. आञ्छयिष्यते क्रि. आञ्छयिष्यत १२४ ह्रीच्छ (ह्रीच्छ) लज्जायाम्। परस्मैपद हीच्छयतः हृच्छयेताम् व. ह्रीच्छयति स. हृच्छयेत् प. ह्रीच्छयतु / ह्रीच्छयतात् ह्रीच्छयताम् ह्य. अहच्छत् अह्रीच्छयताम् अ. अजिह्रीच्छत् अजिह्रीच्छताम् प. ह्रीच्छयाञ्चकार ह्रीच्छयाञ्चक्रतुः ह्रीच्छ्यास्ताम् ह्रीच्छयितारौ ह्रीच्छयिष्यतः आ. ह्रीच्छ्यात् श्व. ह्रीच्छयिता भ. ह्रीच्छयिष्यति क्रि. अह्रीच्छयिष्यत् आञ्छयन्त आञ्छयेताम् आञ्चिच्छेताम् आञ्चिच्छन्त आञ्छयाञ्चक्राते आञ्छयाञ्चक्रिरे आञ्छयिषीयास्ताम् आञ्छयिषीरन् आञ्छयितारौ आञ्छयितारः आञ्छयिष्येते आञ्छयिष्येताम् व. ह्रीच्छयते स. ह्रीच्छयेत प. हृच्छयताम् ह्य. अह्रीच्छयत अ. अजिह्वीच्छत प. ह्रीच्छयाञ्चक्रे आ. ह्रीच्छयिषीष्ट श्व. ह्रीच्छयिता भ. ह्रीच्छयिष्यते क्रि. अह्रीच्छयिष्यत व. हूर्छयति हूर्छयत: स. हूर्छयेत् हूर्छयेताम् आञ्छयिष्यन्ते प. हूर्छयतु/हूर्छयतात् हूर्छयताम् आञ्छयिष्यन्त ह्य. अहूर्छयत् अहूर्छाम् अ. अजुहूर्छत् अजुहूर्छताम् प. हूर्छयाञ्चकार हूर्छयाञ्चक्रतुः सूर्यास्ताम् हूर्छतिरौ हूर्छयिष्यतः हीच्छयन्ति ह्रीच्छयेयुः ह्रीच्छयन्तु अह्रीच्छयन् अजिह्रीच्छन् ह्रीच्छयाञ्चक्रुः हीच्छ्यासुः हीच्छयितार: ह्रीच्छयिष्यन्ति अह्रीच्छयिष्यताम् अह्रीच्छयिष्यन् आत्मनेपद हीच्छयेते हीच्छयन्ते ह्रीच्छयेयाताम् च्छन् ह्रीच्छताम् ह्रीच्छयन्ताम् अह्रीच्छताम् अच्छयन्त अजिह्रीच्छेताम् अजिह्रीच्छन्त ह्रीच्छयाञ्च ह्रीच्छयाञ्चक्रिरे ह्रीच्छयिषीयास्ताम् ह्रीच्छयिषीरन् हीच्छयितारौ हीच्छयितार: हीच्छयिष्येते हीच्छयिष्यन्ते अह्रीच्छयिष्येताम् अह्रीच्छयिष्यन्त १२५ हूर्छा (हूर्छ) कौटिल्ये । परस्मैपद आ. हूत् श्व. हूर्छयिता भ. हूर्छयिष्यति क्रि. अहूर्छयिष्यत् व. हूर्छयते स. हूर्छयेत प. हूर्छयताम् ह्य. अहूर्छयत अ. अजुहूर्छत प. हूर्छयाञ्चक्रे आ. हूर्छष्टि श्व. हूर्छयिता भ. हूर्छयिष्यते क्रि. अहूर्छयिष्यत व. मूर्छ मूर्छयसि मूर्छयामि स. मूर्छयेत् मूर्छये: मूर्छयेयम् हूर्छयन्ति हूर्छयेयुः हूर्छयन्तु अहूर्छयन् अजुहूर्छन् हूर्छयाञ्चक्रुः हूछर्ध्यासुः हूर्छयितार: हूर्छयिष्यन्ति अहूर्छयिष्यताम् अहूर्छयिष्यन् आत्मनेपद हूर्छयेते हूर्छयन्ते हूर्छयेयाताम् हूर्छयेरन् हूर्छयेताम् हूर्छयन्ताम् अहूर्छयेताम् अहूर्छयन्त अजुहूताम् अजुर्छन्त हूर्छयाञ्चक्र हूर्छयाञ्चक्रिरे हूर्छयिषीयास्ताम् हूर्छयिषीरन् हूर्छयितार: हूर्छयष्यन्ते हूर्छतिरौ हूर्छये १२६ मूर्छा (मूर्छ) मोहसमुच्छ्राययोः । अहूर्छयिष्येताम् अहूर्छयिष्यन्त परस्मैपद मूर्छयतः मूर्छयथ: मूर्छयाव: मूर्छयेताम् मूर्छयेतम् मूर्छयेव मूर्छयन्ति मूर्छयथ मूर्छयाम: मूर्छयेयुः मूर्छयेत मूर्छयेम 59 Page #73 -------------------------------------------------------------------------- ________________ 60 धातुरलाकर द्वितीय भाग मूर्छयै प. मूर्छयतु/मूर्छयतात् मूर्छयताम् मूर्छयन्तु मूर्छय/मूर्छयतात् मूर्छयतम् । मूर्छयत मृर्छयानि मूर्छयाव मूर्छयाम ह्य. अमूर्छयत् अमूर्छयताम् अमूर्छयन् अमूर्छयः अमूर्छयतम् अमूर्छयत अमूर्छयम् अमूर्छयाव अमूर्छयाम अ. अमुमूर्छत् अमुमूर्छताम् अमुमूर्छन् अमुमूर्छः अमुमूर्छतम् अमुमूर्छत अमुमूर्छम् अमुमूछीव अमुमूर्छाम प. मूर्छयाञ्चकार मूर्छयाञ्चक्रतुः मूर्छयाञ्चक्रुः मूर्छयाञ्चकर्थ मूर्छयाञ्चक्रथुः ।। मूर्छयाञ्चक्र मूर्छयाञ्चकार/चकर मूर्छयाञ्चकृव मूर्छयाञ्चकृम मूर्छयाम्बभूव/मूर्छयामास आ. 'मूर्ध्यात् मूास्ताम् मूर्ध्यासुः मूळः मूर्यास्तम् मूर्यास्त मूर्ध्यासम् मूर्खास्व मूव्स्म श्व. मूर्छयिता मूर्छयितारौ मूर्छयितार: मूर्छयितासि मूर्छयितास्थः मूर्छयितास्थ मूर्छयितास्मि मूर्छयितास्वः मूर्छयितास्मः भ. मूर्छयिष्यति मूर्छयिष्यतः मूर्छयिष्यन्ति मूर्छयिष्यसि मूर्छयिष्यथः मूर्छयिष्यथ मूर्छयिष्यामि मूर्छयिष्यावः मूर्छयिष्यामः क्रि. अमूर्छयिष्यत् अमूर्छयिष्यताम् अमूर्छयिष्यन् अमूर्छयिष्यः अमूर्छयिष्यतम् अमूर्छयिष्यत अमूर्छयिष्यम् अमूर्छयिष्याव अमूर्छयिष्याम आत्मनेपद व. मूर्छयते मूर्छयन्ते मूर्छयसे मूर्छयध्वे मूर्छये मूर्छयावहे मूर्छयामहे स. मूर्छयेत मूर्छयेयाताम् मूर्छयेरन् मूर्छयेथाः मूर्छयेयाथाम् मूर्छयेध्वम् मूर्छयेय मूर्छयेवहि मूर्छयेमहि प. मूर्छयताम् मूर्छयेताम् मूर्छयन्ताम् मूर्छयस्व मूर्छयेथाम् मूर्छयध्वम् मूर्छयावहै मूर्छयामहै ह्य. अमूर्छयत अमूर्छयेताम् अमूर्छयन्त अमूर्छयथाः अमूर्छयेथाम् अमूर्छयध्वम् अमूर्छये अमूर्छयावहि अमूर्छयामहि अ. अमुमूर्छत अमुमूर्छताम् अमुमूर्छन्त __ अमुमूर्छथाः अमुमूर्छथाम् अमुमूर्छध्वम् अमुमूर्छ अमुमूर्छावहि अमुमूीमहि प. मूर्छयाञ्चक्रे मूर्छयाञ्चक्राते मूर्छयाञ्चक्रिरे __ मूर्छयाञ्चकृषे मूर्छयाञ्चक्राथे मूर्छयाञ्चकृढ्वे मूर्छयाञ्चक्रे मूर्छयाञ्चकृवहे मूर्छयाञ्चकृमहे मूर्छयाम्बभूव/मूर्छयामास आ. मूर्छयिषीष्ट मूर्छयिषीयास्ताम् मूर्छयिषीरन् मूर्छयिषीष्ठाः मूर्छयिषीयास्थाम् मूर्छयिषीढ्वम् मूर्छयिषीध्वम् मूर्छयिषीय मूर्छयिषीवहि मूर्छयिषीमहि श्व. मूर्छयिता मूर्छयितारौ मूर्छयितार: मूर्छयितासे मूर्छयितासाथे मूर्छयिताध्वे मूर्छयिताहे मूर्छयितास्वहे मूर्छयितास्महे भ. मूर्छयिष्यते मूर्छयिष्येते मूर्छयिष्यन्ते मूर्छयिष्यसे मूर्छयिष्येथे मूर्छयिष्यध्वे मूर्छयिष्यावहे मूर्छयिष्यामहे क्रि. अमूर्छयिष्यत अमूर्छयिष्येताम् अमूर्छयिष्यन्त अमूर्छयिष्यथाः अमूर्छयिष्येथाम् अमूर्छयिष्यध्वम् अमूर्छयिष्ये अमूर्छयिष्यावहि अमर्छयिष्यामहि १२७ स्फुर्छा (स्फूर्छ) विस्मृतौ। परस्मैपद व. स्फूर्छयति स्फूर्छयत: स्फूर्छयन्ति स. स्फूर्छयेत् स्फूर्छयेताम् स्फूर्छयेयुः प. स्फूर्छयतु/स्फूर्छयतात् स्फूर्छयताम् स्फूर्छयन्तु ह्य. अस्फूर्छयत् अस्फूर्छयताम् अस्फूर्छयन् अ. अपुस्फूर्छत् अपुस्फूर्छताम् अपुस्फूर्छन् | प. स्फूर्छयाञ्चकार स्फूर्छयाञ्चक्रतुः स्फूर्छयाञ्चक्रुः मूर्छयिष्ये मूर्छयेते मूर्छयेथे Page #74 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (भ्वादिगण) अ. असुस्मूर्छत प. स्मूर्छयाञ्चक्रे आ. स्मूर्छयिषीष्ट श्व. स्मूर्छयिता भ. स्मूर्छयिष्यते क्रि. अस्मूर्छयिष्यत असुस्मूर्छताम् असुस्मूर्छन्त स्मूर्छयाञ्चक्राते स्मूर्छयाञ्चक्रिरे स्मूर्छयिषीयास्ताम् स्मूर्छयिषीरन् स्मूर्छयितारौ स्मूर्छयितार: स्मूर्छयिष्येतेस्मूर्छयिष्यन्ते अस्मूर्छयिष्येताम् अस्मूर्छयिष्यन्त आ. स्फूछात् स्फूर्यास्ताम् स्फूर्ध्यासुः श्व. स्फूर्छयिता स्फूर्छयितारौ स्फूर्छयितार: भ. स्फूर्छयिष्यति स्फूर्छयिष्यतः स्फूर्छयिष्यन्ति क्रि. अस्फूर्छयिष्यत् अस्फूर्छयिष्यताम् अस्फूर्छयिष्यन् आत्मनेपद व. स्फूर्छयते स्फूर्छयेते स्फूर्छयन्ते स. स्फूर्छयेत स्फूर्छयेयाताम् स्फूर्छयेरन् प. स्फूर्छयताम् स्फूर्छयेताम् स्फूर्छयन्ताम् ह्य. अस्फूर्छयत अस्फूर्छयेताम् अस्फूर्छयन्त अ. अपुस्फूर्छत अपुस्फूर्छताम् अपुस्फूर्छन्त प. स्फूर्छयाञ्चक्रे स्फूर्छयाञ्चक्राते स्फूर्छयाञ्चक्रिरे आ. स्फूर्छयिषीष्ट स्फूर्छयिषीयास्ताम् स्फूर्छयिषीरन् श्व. स्फूर्छयिता स्फूर्छयितारौ स्फूर्छयितार: भ. स्फूर्छ यिष्यते स्फूर्छयिष्येते स्फूर्छयिष्यन्ते क्रि. अस्फूर्छ यिष्यत अस्फूर्छयिष्येताम् अस्फूर्छयिष्यन्त १२८ स्मूर्जा (स्मूर्छ) विस्मृतौ। परस्मैपद व. स्मूर्छयति स्मूर्छयतः स्मूर्छयन्ति स. स्मूर्छयेत् स्मूर्छयेताम् स्मूर्छयेयुः प. स्मूर्छयतु/स्मूर्छयतात् स्मूर्छयताम् । स्मूर्छयन्तु ह्य. अस्मूर्छयत् अस्मूर्छयताम् अस्मूर्छयन् अ. असुस्मूर्छत् असुस्मूर्छताम् । असुस्मूर्छन् प. स्मूर्छयाञ्चकार स्मूर्छयाञ्चक्रतुः । स्मूर्छयाञ्चक्रुः आ. स्मू र्ध्यात् स्मूर्यास्ताम् स्मासुः श्व. स्मूर्छयिता स्मूर्छयितारौ स्मूर्छयितार: भ. स्मूर्छयिष्यति स्मूर्छयिष्यतः स्मूर्छयिष्यन्ति क्रि. अस्मूर्छयिष्यत् अस्मूर्छयिष्यताम् अस्मूर्छयिष्यन् आत्मनेपद व. स्मूर्छयते स्मूर्छयेते स्मूर्छयन्ते स. स्मूर्छयेत स्मूर्छयेयाताम् स्मूर्छयेरन् प. स्मूर्छयताम् स्मूर्छयेताम् स्मूर्छयन्ताम् ह्य. अस्मूर्छयत अस्मूर्छयेताम् अस्मूर्छयन्त १२९ युछ (युच्छ्) प्रमादे। परस्मैपद व. युच्छयति युच्छयतः युच्छयन्ति | स. युच्छयेत् युच्छयेताम् युच्छयेयुः प. युच्छयतु/युच्छयतात् युच्छयताम् युच्छयन्तु ह्य. अयुच्छयत् अयुच्छयताम् अयुच्छयन् अ. अयुयुच्छत् अयुयुच्छताम् अयुयुच्छन् प. युच्छयाञ्चकार युच्छयाञ्चक्रतुः युच्छयाञ्चक्रुः आ. युच्छ्यात् युच्छ्यास्ताम् युच्छ्यासुः श्व. युच्छयिता युच्छयितारौ युच्छयितारः भ. युच्छयिष्यति युच्छयिष्यतः युच्छयिष्यन्ति क्रि. अयुच्छयिष्यत् अयुच्छयिष्यताम् अयुच्छयिष्यन् आत्मनेपद व. युच्छयते युच्छयेते युच्छयन्ते स. युच्छयेत युच्छयेयाताम् युच्छयेरन् प. युच्छयताम् युच्छयेताम् युच्छयन्ताम् ह्य. अयुच्छयत अयुच्छयेताम् अयुच्छयन्त अ. अयुयुच्छत अयुयुच्छेताम् अयुयुच्छन्त प. युच्छयाञ्चक्रे युच्छयाञ्चक्राते युच्छयाञ्चक्रिरे आ. युच्छयिषीष्ट युच्छयिषीयास्ताम् युच्छयिषीरन् व. युच्छयिता युच्छयितारौ युच्छयितारः भ. युच्छयिष्यते युच्छयिष्येते युच्छयिष्यन्ते क्रि. अयुच्छयिष्यत अयुच्छयिष्येताम् अयुच्छयिष्यन्त Page #75 -------------------------------------------------------------------------- ________________ धातुरत्नाकर द्वितीय भाग । अथ जान्ताश्चतुश्चत्वारिंशत्।। १३० धृज (धृज्) गतौ। धर्जयै परस्मैपद व. धर्जयति धर्जयतः धर्जयसि धर्जयथः धर्जयामि धर्जयावः स. धर्जयेत् धर्जयेताम् धर्जये: धर्जयेतम् धर्जयेयम् धर्जयेव प. धर्जयतु/धर्जयतात् धर्जयताम् धर्जय/धर्जयतात् धर्जयतम् धर्जयानि धर्जयाव ह्य, अधर्जयत् अधर्जयताम् अधर्जयः अधर्जयतम् अधर्जयम अधर्जयाव अ. अदीधृजत् अदीधृजताम् अदीधृजः अदीधृजतम् अदीधृजम् अदीधृजाव अदधर्जत् अगधर्जताम् धर्जयाञ्चकार धर्जयाञ्चक्रतुः धर्जयाञ्चकर्थ धर्जयाञ्चक्रथुः धर्जयाञ्चकार/चकर धर्जयाञ्चकृव धर्जयाम्बभूव/धर्जयामास आ. धात् धास्ताम् धाः धास्तम् धासम् धास्व श्व. धर्जयिता धर्जयितारौ धर्जयितासि धर्जयितास्थः धर्जयितास्मि धर्जयितास्वः भ. धर्जयिष्यति धर्जयिष्यतः धर्जयिष्यसि धर्जयिष्यथ: धर्जयिष्यामि धर्जयिष्याव: क्रि. अधर्जयिष्यत् अधर्जयिष्यताम् अधर्जयिष्यः अधर्जयिष्यतम् धर्जयन्ति धर्जयथ धर्जयामः धर्जयेयुः धर्जयेत धर्जयेम धर्जयन्तु धर्जयत धर्जयाम अधर्जयन् अधर्जयत अधर्जयाम अदीधृजन् अदीधृजत अदीधृजाम अदधर्जन् इ० धर्जयाञ्चक्रुः धर्जयाञ्चक्र धर्जयाञ्चकम अधर्जयिष्यम् अधर्जयिष्याव अधर्जयिष्याम आत्मनेपद व. धर्जयते धर्जयेते धर्जयन्ते धर्जयसे धर्जयेथे धर्जयध्वे धर्जये धर्जयावहे धर्जयामहे स. धर्जयेत धर्जयेयाताम् धर्जयेरन् धर्जयेथाः धर्जयेयाथाम् धर्जयेध्वम् धर्जयेय धर्जयेवहि धर्जयेमहि प. धर्जयताम् धर्जयेताम् धर्जयन्ताम् धर्जयस्व धर्जयेथाम् धर्जयध्वम् धर्जयावहै धर्जयामहै ह्य. अधर्जयत अधर्जयेताम् अधर्जयन्त अधर्जयथाः अधर्जयेथाम् अधर्जयध्वम् अधर्जये अधर्जयावहि अधर्जयामहि अ. अदीधृजत अदीधृजेताम् अदीधृजन्त अदीधृजथाः अदीधृजेथाम् अदीधृजध्वम् अदीधृजे अदीधृजावहि अदीधृजामहि अदधर्जत अदधर्जेताम् अदधर्जन्त इ० | प. धर्जयाञ्चके धर्जयाञ्चक्राते धर्जयाञ्चक्रिरे धर्जयाञ्चकृषे धर्जयाञ्चक्राथे धर्जयाञ्चकृढ्वे धर्जयाञ्चके धर्जयाञ्चकृवहे धर्जयाञ्चकृमहे धर्जयाम्बभूव/धर्जयामास आ. धर्जयिषीष्ट धर्जयिषीयास्ताम् धर्जयिषीरन् धर्जयिषीष्ठाः धर्जयिषीयास्थाम् धर्जयिषीदवम् धर्जयिषीध्वम् धर्जयिषीय धर्जयिषीवहि धर्जयिषीमहि श्व. धर्जयिता धर्जयितारौ धर्जयितारः धर्जयितासे धर्जयितासाथे धर्जयिताध्वे धर्जयिताहे धर्जयितास्वहे धर्जयितास्महे | भ. धर्जयिष्यते धर्जयिष्येते धर्जयिष्यन्ते धर्जयिष्यसे धर्जयिष्येथे धर्जयिष्यध्वे धर्जयिष्ये धर्जयिष्यावहे धर्जयिष्यामहे क्रि. अधर्जयिष्यत अधर्जयिष्येताम् अधर्जयिष्यन्त अधर्जयिष्यथाः अधर्जयिष्यध्वम् अधर्जयिष्ये अधर्जयिष्यावहि अधर्जयिष्यामहि धासुः धास्त धास्म धर्जयितार: धर्जयितास्थ धर्जयितास्मः धर्जयिष्यन्ति धर्जयिष्यथ धर्जयिष्यामः अधर्जयिष्यन् अधर्जयिष्यत Page #76 -------------------------------------------------------------------------- ________________ धृञ्जयेते धृञ्जयेथे धृञ्जये धृञ्जयेय प. धृञ्जयै णिगन्तप्रक्रिया (भ्वादिगण) १३१ धृजु (धृञ्ज) गतौ। परस्मैपद व. धृञ्जयति धृञ्जयतः धृञ्जयन्ति धृञ्जयसि धृञ्जयथ: धृञ्जयथ धृञ्जयामि धृञ्जयावः धृञ्जयामः स. धृञ्जयेत् धुञ्जयेताम् धृञ्जयेयुः धृञ्जयः धृञ्जयेतम् धृञ्जयेत धृञ्जयेयम् धृञ्जयेव धृञ्जयेम धृञ्जयतु/धृञ्जयतात् धृञ्जयताम् धृञ्जयन्तु धृञ्जय/धृञ्जयतात् धृञ्जयतम् धृञ्जयत धृञ्जयानि धृञ्जयाव धृञ्जयाम ह्य. अधृञ्जयत् अधृञ्जयताम् अधृञ्जयन् अधृञ्जयः अधृञ्जयतम् अधृञ्जयत अधृञ्जयम् अधृञ्जयाव अधृञ्जयाम अ. अदधृञ्जत् अदधृञ्जताम् अदधृञ्जन् अदधृजः अदधृञ्जतम् अदधृञ्जत अदधृञ्जम् अदधृञ्जाव अदधृञ्जाम धृञ्जयाञ्चकार धृञ्जयाञ्चक्रतुः धृञ्जयाञ्चक्रुः धृञ्जयाञ्चकर्थ धृञ्जयाञ्चक्रथुः धृञ्जयाञ्चक्र धृञ्जयाञ्चकार/चकर धृञ्जयाञ्चकृव धृञ्जयाञ्चकृम धृञ्जयाम्बभूव/धृञ्जयामास आ. धृज्यात् धृज्यास्ताम् धृज्यासुः धृज्या: धृज्यास्तम् धृज्यास्त धृज्यासम् धृज्यास्व धृज्यास्म श्व. धृञ्जयिता धृञ्जयितारः धृञ्जयितासि धृञ्जयितास्थ: धृञ्जयितास्थ धृञ्जयितास्मि धृञ्जयितास्वः धृञ्जयितास्मः भ. धृञ्जयिष्यति धृञ्जयिष्यतः धृञ्जयिष्यन्ति धृञ्जयिष्यसि धृञ्जयिष्यथ: धृञ्जयिष्यथ धृञ्जयिष्यामि धृञ्जयिष्याव: धृञ्जयिष्याम: क्रि. अधृञ्जयिष्यत् अधृञ्जयिष्यताम् अधृञ्जयिष्यन् अधृञ्जयिष्यः अधृञ्जयिष्यतम् अधृञ्जयिष्यत अधृञ्जयिष्यम् अधृञ्जयिष्याव अधृञ्जयिष्याम आत्मनेपद व. धुञ्जयते धृञ्जयन्ते धृञ्जयसे धृञ्जयध्वे धृञ्जयावहे धृञ्जयामहे स. धृञ्जयेत धृञ्जयेयाताम् धृञ्जयेरन् धृञ्जयेथाः धृञ्जयेयाथाम् धृञ्जयेध्वम् धृञ्जयेवहि धृञ्जयेमहि प. धृञ्जयताम् धृञ्जयेताम् धृञ्जयन्ताम् धृञ्जयस्व धृञ्जयेथाम् धृञ्जयध्वम् धृञ्जयावहै धृञ्जयामहै ह्य. अधृञ्जयत अधृञ्जयेताम् अधृञ्जयन्त अधृञ्जयथाः अधृञ्जयेथाम् अधृञ्जयध्वम् अधृञ्जये अधृञ्जयावहि अधृञ्जयामहि | अ. अदधृञ्जत अदधृजेताम् अदधृञ्जन्त अदधृञ्जथाः अदधृजेथाम् अदधृञ्जध्वम् अदधृजे अदधृञ्जावहि अदधृञ्जामहि धृञ्जयाञ्चके धृञ्जयाञ्चक्राते धृञ्जयाञ्चक्रिरे धृञ्जयाञ्चकृषे धुञ्जयाञ्चक्राथे धृञ्जयाञ्चकृट्वे धृञ्जयाञ्चके धृञ्जयाञ्चकृवहे धृञ्जयाञ्चकृमहे धृञ्जयाम्बभूव/धृञ्जयामास आ. धृञ्जयिषीष्ट धृञ्जयिषीयास्ताम् धृञ्जयिषीरन् धुञ्जयिषीष्ठाः धृञ्जयिषीयास्थाम् धृञ्जयिषीढ्वम् धृञ्जयिषीध्वम् धृञ्जयिषीय धुञ्जयिषीवहि धृञ्जयिषीमहि श्व. धृञ्जयिता धृञ्जयितारौ धृञ्जयितारः धृञ्जयितासे धृञ्जयितासाथे धृञ्जयिताध्वे. धृञ्जयिताहे धृञ्जयितास्वहे धृञ्जयितास्महे | भ. धृञ्जयिष्यते धृञ्जयिष्येते धृञ्जयिष्यन्ते धृञ्जयिष्यसे धृञ्जयिष्येथे धृञ्जयिष्यध्वे धृञ्जयिष्ये धृञ्जयिष्यावहे धुञ्जयिष्यामहे क्रि, अधृञ्जयिष्यत अधृञ्जयिष्येताम् अधृञ्जयिष्यन्त अधृञ्जयिष्यथाः अधृञ्जयिष्येथाम् अधृञ्जयिष्यध्वम् अधृञ्जयिष्ये अधृञ्जयिष्यावहि अधृञ्जयिष्यामहि धृञ्जयितारौ Page #77 -------------------------------------------------------------------------- ________________ - 64 धातुरत्नाकर द्वितीय भाग १३२ ध्वज (ध्वज्) गतौ। परस्मैपद व. ध्वाजयति ध्वाजयतः ध्वाजयन्ति स. ध्वाजयेत् ध्वाजयेताम् ध्वाजयेयुः प. ध्वाजयतु/ध्वाजयतात् ध्वाजयताम् ध्वाजयन्तु ह्य. अध्वाजयत् अध्वाजयताम् अध्वाजयन् अ. अदिध्वजत् अदिध्वजताम् अदिध्वजन् प. ध्वाजयाञ्चकार ध्वाजयाञ्चक्रतुः ध्वाजयाञ्चक्रुः आ. ध्वाज्यात् ध्वाज्यास्ताम् ध्वाज्यासुः श्व. ध्वाजयिता ध्वाजयितारौ ध्वाजयितार: भ. ध्वाजयिष्यति ध्वाजयिष्यत: ध्वाजयिष्यन्ति क्रि. अध्वाजयिष्यत् अध्वाजयिष्यताम् अध्वाजयिष्यन् आत्मनेपद व. ध्वाजयते ध्वाजयेते ध्वाजयन्ते स. ध्वाजयेत ध्वाजयेयाताम् ध्वाजयेरन् प. ध्वाजयताम् ध्वाजयेताम् ध्वाजयन्ताम् ह्य. अध्वाजयत अध्वाजयेताम् अध्वाजयन्त अ, अदिध्वजत अदिध्वजेताम् अदिध्वजन्त प. ध्वाजयाञ्चके ध्वाजयाञ्चक्राते ध्वाजयाञ्चक्रिरे आ. ध्वाजयिषीष्ट ध्वाजयिषीयास्ताम् ध्वाजयिषीरन् श्व. ध्वाजयिता ध्वाजयितारौ ध्वाजयितारः भ. ध्वाजयिष्यते ध्वाजयिष्येते ध्वाजयिष्यन्ते क्रि, अध्वाजयिष्यत अध्वाजयिष्येताम् अध्वाजयिष्यन्त १३३ ध्वजु (ध्वङ्ग्) गतौ। भ. ध्वञ्जयिष्यति ध्वञ्जयिष्यतः ध्वञ्जयिष्यन्ति क्रि. अध्वञ्जयिष्यत् अध्वञ्जयिष्यताम् अध्वञ्जयिष्यन् आत्मनेपद व. ध्वञ्जयते ध्वञ्जयेते ध्वञ्जयन्ते स. ध्वञ्जयेत ध्वञ्जयेयाताम् ध्वञ्जयेरन् प. ध्वञ्जयताम् ध्वञ्जयेताम् ध्वञ्जयन्ताम् ह्य. अध्वञ्जयत अध्वञ्जयेताम् अध्वञ्जयन्त अ. अदध्वञ्जत अदध्वजेताम् अदध्वञ्जन्त प. ध्वञ्जयाञ्चके ध्वञ्जयाञ्चक्राते ध्वञ्जयाञ्चक्रिरे आ. ध्वञ्जयिषीष्ट ध्वञ्जयिषीयास्ताम् ध्वञ्जयिषीरन् व, ध्वञ्जयिता ध्वञ्जयितारौ ध्वञ्जयितारः भ. ध्वञ्जयिष्यते ध्वञ्जयिष्येते ध्वञ्जयिष्यन्ते क्रि. अध्वञ्जयिष्यत अध्वञ्जयिष्येताम अध्वञ्जयिष्यन्त १३४ ध्रज् (ध्रज्) गतौ। परस्मैपद व. ध्राजयति ध्राजयतः ध्राजयन्ति स. ध्राजयेत् ध्राजयेताम् ध्राजयेयुः प. ध्राजयतु/ध्राजयतात् ध्राजयताम् ध्राजयन्तु ह्य. अध्राजयत् अध्राजयताम् अध्राजयन् अ. अदिध्रजत् अदिध्रजताम् अदिध्रजन् प. ध्राजयाञ्चकार ध्राजयाञ्चक्रतुः ध्राजयाञ्चक्रुः आ. ध्राज्यात् ध्राज्यास्ताम् ध्राज्यासुः श्व. ध्राजयिता ध्राजयितारौ ध्राजयितार: भ. ध्राजयिष्यति ध्राजयिष्यतः ध्राजयिष्यन्ति क्रि. अध्राजयिष्यत् अध्राजयिष्यताम् अध्राजयिष्यन् आत्मनेपद व. ध्राजयते ध्राजयेते. ध्राजयन्ते स. ध्राजयेत ध्राजयेयाताम् ध्राजयेरन प. ध्राजयताम् ध्राजयेताम् ध्राजयन्ताम् ह्य. अध्राजयत अध्राजयेताम् अध्राजयन्त अ. अदिध्रजत अदिध्रजेताम् अदिध्रजन्त प. ध्राजयाञ्चके ध्राजयाञ्चक्राते ध्राजयाञ्चक्रिरे आ. ध्राजयिषीष्ट ध्राजयिषीयास्ताम् ध्राजयिषीरन् । परस्मैपद व. ध्वञ्जयति ध्वञ्जयतः स. ध्वञ्जयेत् ध्वञ्जयेताम् प. ध्वञ्जयतु/ध्वञ्जयतात् ध्वञ्जयताम् ह्य. अध्वञ्जयत् अध्वञ्जयताम् अ. अदध्वजत् अदध्वञ्जताम् प. ध्वजयाञ्चकार ध्वञ्जयाञ्चक्रतुः आ. ध्वज्यात् ध्वञ्यास्ताम् श्व. ध्वञ्जयिता ध्वञ्जयितारौ ध्वञ्जयन्ति ध्वञ्जयेयुः ध्वञ्जयन्तु अध्वजयन् अदध्वजन् ध्वञ्जयाञ्चक्रुः ध्वज्यासुः ध्वञ्जयितारः Page #78 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (भ्वादिगण) 65 श्व. ध्राजयिता ध्राजयितारौ ध्राजयितारः भ. ध्राजयिष्यते ध्राजयिष्येते ध्राजयिष्यन्ते क्रि. अध्राजयिष्यत अध्राजयिष्येताम् अध्राजयिष्यन्त १३५ ध्रजु (ध्रच्) गतौ। परस्मैपद व. ध्रञ्जयति ध्रञ्जयत: ध्रञ्जयन्ति स. ध्रञ्जयेत् ध्रञ्जयेताम् ध्रञ्जयेयुः प. ध्रजयतु/ध्रञ्जयतात् ध्रञ्जयताम् ध्रञ्जयन्तु ह्य. अध्रञ्जयत् अध्रञ्जयताम् अध्रञ्जयन् अ. अदध्रात् अदध्रञ्जताम् अदध्रञ्जन् प. ध्रञ्जयाञ्चकार ध्रञ्जयाञ्चक्रतुः ध्रञ्जयाञ्चक्रुः आ. ध्रज्यात् ध्रज्यास्ताम् ध्रज्यासुः श्व. ध्रचयिता ध्रञ्जयितारौ ध्रञ्जयितार: भ. ध्रचयिष्यति ध्रचयिष्यतः ध्रञ्जयिष्यन्ति क्रि. अध्रञ्जयिष्यत् अध्रञ्जयिष्यताम् अध्रञ्जयिष्यन् आत्मनेपद व. ध्रञ्जयते ध्रञ्जयेते ध्रञ्जयन्ते स. ध्रञ्जयेत ध्रञ्जयेयाताम् ध्रञ्जयेरन् प. ध्रञ्जयताम् ध्रञ्जयेताम् ध्रञ्जयन्ताम् ह्य. अध्रञ्जयत अध्रञ्जयेताम् अध्रञ्जयन्त अ. अदध्रञ्जत अदध्रजेताम् अदध्रञ्जन्त प. ध्रञ्जयाञ्चक्रे ध्रञ्जयाञ्चक्राते ध्रञ्जयाश्चक्रिरे आ. ध्रचयिषीष्ट ध्रञ्जयिषीयास्ताम् ध्रञ्जयिषीरन् श्व. ध्रञ्जयिता ध्रञ्जयितारौ ध्रञ्जयितारः भ. ध्रञ्जयिष्यते ध्रञ्जयिष्यते ध्रञ्जयिष्यन्ते क्रि. अध्रञ्जयिष्यत अध्रञ्जयिष्येताम् अध्रञ्जयिष्यन्त १३६ वज (वज्) ग अ. अवीवजत् अवीवजताम् अवीवजन् प. वाजयाञ्चकार वाजयाञ्चक्रतुः वाजयाञ्चक्रुः आ. वाज्यात् वाज्यास्ताम् वाज्यासुः श्व. वाजयिता वाजयितारौ वाजयितारः भ. वाजयिष्यति वाजयिष्यतः वाजयिष्यन्ति क्रि. अवाजयिष्यत् अवाजयिष्यताम् अवाजयिष्यन् आत्मनेपद व. वाजयते वाजयेते वाजयन्ते स. वाजयेत वाजयेयाताम् वाजयेरन् प. वाजयताम् वाजयेताम् वाजयन्ताम् ह्य. अवाजयत अवाजयेताम् अवाजयन्त अ. अवीवजत अवीवजेताम् अवीवजन्त प. वाजयाञ्चके वाजयाञ्चक्राते वाजयाञ्चक्रिरे आ. वाजयिषीष्ट वाजयिषीयास्ताम् वाजयिषीरन् श्व. वाजयिता वाजयितारौ वाजयितारः भ. वाजयिष्यते वाजयिष्येते वाजयिष्यन्ते क्रि. अवाजयिष्यत अवाजयिष्येताम् अवाजयिष्यन्त १३७ व्रजु (व्रज्) गतौ। परस्मैपद व. व्राजयति व्राजयत: व्राजयन्ति स. व्राजयेत् व्राजयेताम् व्राजयेयुः प. वाजयतु/वाजयतात् वाजयताम् व्राजयन्तु ह्य. अव्राजयत् अवाजयताम् अवाजयन् अ. अविव्रजत् अविव्रजताम् अविव्रजन् प. वाजयाञ्चकार व्राजयाञ्चक्रतुः व्राजयाञ्चक्रुः आ. व्राज्यात् व्राज्यास्ताम् व्राज्यासुः श्व. वाजयिता वाजयितारौ वाजयितार: भ. वाजयिष्यति वाजयिष्यतः वाजयिष्यन्ति क्रि. अव्राजयिष्यत् अव्राजयिष्यताम् अव्राजयिष्यन् आत्मनेपद व. वाजयते व्राजयेते व्राजयन्ते स. व्राजयेत व्राजयेयाताम् व्राजयेरन् | प. वाजयताम् व्राजयेताम् वाजयन्ताम् न परस्मैपद व. गाजयति वाजयतः स. वाजयेत् वाजयेताम् प. वाजयतु/वाजयतात् वाजयताम् ह्य. अवाजयत् अवाजयताम् वाजयन्ति वाजयेयुः वाजयन्तु अवाजयन् Page #79 -------------------------------------------------------------------------- ________________ धातुरत्नाकर द्वितीय भाग १३९ अज (वी) क्षेपणे च। ह्य. अवाजयत अव्राजयेताम् अवाजयन्त अ. अविव्रजत अविव्रजेताम् अविव्रजन्त प. वाजयाञ्चक्रे व्राजयाञ्चक्राते वाजयाञ्चक्रिरे आ. वाजयिषीष्ट वाजयिषीयास्ताम् वाजयिषीरन् श्व. वाजयिता वाजयितारौ वाजयितार: भ. वाजयिष्यते वाजयिष्येते वाजयिष्यन्ते क्रि. अवाजयिष्यत अव्राजयिष्येताम् अव्राजयिष्यन्त १३८ षस्ज (स) गतौ। परस्मैपद सज्जयतः सज्जयेताम् सज्जयताम् असज्जयताम् सज्जयन्ति सज्जयेयुः सज्जयन्तु असज्जयन् अससज्जताम् अससजन् व. सज्जयति स. सज्जयेत् प. सज्जयतु/सज्जयतात् ह्य. असज्जयत् अ. अससजत् प. सज्जयाञ्चकार आ. सज्ज्यात् श्व. सज्जयिता भ. सज्जयिष्यति क्रि. असञ्जयिष्यत् परस्मैपद व. वाययति वाययतः वाययन्ति स. वाययेत् वाययेताम् वाययेयुः प. वाययतु/वाययतात् वाययताम् वाययन्तु ह्य. अवाययत् अवाययताम् अवाययन् अ. अवीवयत् अवीवयताम् अवीवयन् प. वाययाञ्चकार वाययाञ्चक्रतुः वाययाञ्चक्रुः आ. वाय्यात् वाय्यास्ताम् वाय्यासुः श्व. वाययिता वाययितारौ वाययितारः भ. वाययिष्यति वाययिष्यतः वाययिष्यन्ति क्रि. अवाययिष्यत् अवाययिष्यताम् अवाययिष्यन् आत्मनेपद व. वाययते वाययेते वाययन्ते स. वाययेत वाययेयाताम् वाययेरन् प. वाययताम् वाययेताम् वाययन्ताम् ह्य. अवाययत अवाययेताम् अवाययन्त अ. अवीवयत अवीवयेताम् अवीवयन्त प. वाययाञ्चक्रे वाययाञ्चक्राते वाययाञ्चक्रिरे आ. वाययिषीष्ट वाययिषीयास्ताम वाययिषीरन् श्व. वाययिता वाययितारौ वाययितार: भ. वाययिष्यते वाययिष्यते वाययिष्यन्ते क्रि, अवाययिष्यत अवाययिष्येताम् अवाययिष्यन्त १४० कुजू (कुज्) स्तेये। परस्मैपद व. कोजयति कोजयतः कोजयन्ति स. कोजयेत् कोजयेताम् कोजयेयुः प. कोजयतु/कोजयतात् कोजयताम् ह्य. अकोजयत् अकोजयताम् अकोजयन् अ. अचूकुजत् अचूकुजताम् अचूकुजन् प. कोजयाञ्चकार कोजयाञ्चक्रतुः कोजयाञ्चक्रुः आ. कोज्यात् कोज्यास्ताम् सजयाञ्चक्रतुः सज्जयाञ्चक्रुः सज्ज्यास्ताम् सज्ज्यासुः सज्जयितारौ सज्जयितार: सज्जयिष्यत: सज्जयिष्यन्ति असज्जयिष्यताम् असज्जयिष्यन् आत्मनेपद सज्जयेते सज्जयन्ते सजयेयाताम् सज्जयेरन सज्जयन्ताम् असज्जयेताम् असज्जयन्त अससज्जेताम् अससज्जन्त सज्जयाञ्चक्राते सज्जयाञ्चक्रिरे सज्जयिषीयास्ताम् सञ्जयिषीरन् सज्जयितारौ सञ्जयितार: सञ्जयिष्येते सज्जयिष्यन्ते असञ्जयिष्येताम् असज्जयिष्यन्त व. सज्जयते स. सज्जयेत प. सज्जयताम् सज्जयेताम् ह्य, असज्जयत अ. अससज्जत प. सज्जयाञ्चके आ. सज्जयिषीष्ट श्व. सज्जयिता भ. सञ्जयिष्यते क्रि. असज्जयिष्यत कोजयन्तु कोज्यासुः Page #80 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (भ्वादिगण) श्व कोजयिता भ. कोजयिष्यति क्रि. अकोजयिष्यत् व. कोजयते स. कोजयेत प. कोजयताम् ह्य. अकोजयत अ. अचूकुजत प. कोजयाञ्चक्रे आ. कोजयिषीष्ट श्व कोजयिता भ. कोजयिष्यते क्रि. अकोजयिष्यत अ. अचूखुजत् प. खोजयाञ्चकार आ. खोज्यात् व. खोजयिता भ. खोजयिष्यति क्रि. अखोजयिष्यत् व. खोजयते स. खोजयेत प. खोजयताम् ह्य. अखोजयत .अ. अचूखुजत प. खोजयाञ्चक्रे कोजयितारः कोजयिष्यन्ति अकोजयिष्यताम् अकोजयिष्यन् आत्मनेपद कोजयेते कोजयितारौ कोजयिष्यतः कोजयेयाताम् जम् अकोजयेताम् अचूकुजेताम् कोजयाञ्चक्राते १४१ खुजू (खुज्) स्तेये । व. खोजयति खोजयतः स. खोजयेत् खोजयेताम् प खोजयतु /खोजयतात् खोजयताम् हा. अखोजयत् अखोजयताम् कोजयितारौ कोजयिष्येते कोजयिषीयास्ताम् कोजयिषीरन् कोजयितार: कोजयिष्यन्ते अकोजयिष्येताम् अकोजयिष्यन्त परस्मैपद कोजयन्ते जन् कोजयन्ताम् अकोजयन्त अचूखुजताम् • खोजयाञ्चक्रतुः खोज्यास्ताम् खोजयितारौ खोजयिष्यतः अचूकुजन्त कोजयाञ्चक्रिरे खोजयन्ति खोजयेयुः खोजयन्तु अखोजयन् खोज्यासुः खोजयितारः खोजयिष्यन्ति अखोजयिष्यताम् अखोजयिष्यन् आत्मनेपद खोजयेते खोजयन्ते खोजयेयाताम् खोजयेरन् खोजयेताम् खोजयन्ताम् अखोजयेताम् अखोजयन्त अचूखुजेताम् खोजयाञ्चक्राते आ. खोजयिषीष्ट श्व. खोजयिता भ. खोजयिष्यते क्रि. अखोजयिष्यत अचूखुजन्त खोजयाञ्चक्रिरे व. अर्जयते स. अर्जयेत प. अर्जयताम् अचूखुजन् ह्य आर्जयत खोजयाञ्चक्रुः अ. आर्जिजत प. अर्जयाञ्चक्रे आ. अर्जयिषीष्ट श्व. अर्जयिता परस्मैपद व. अर्जयति अर्जयतः स. अर्जयेत् अर्जयेताम् प. अर्जयतु / अर्जयतात् अर्जयताम् ह्य. आर्जयत् आर्जयताम् अ. आर्जिजत् आर्जितम् प. अर्जयाञ्चकार आ. अर्ध्यात् श्व. अर्जयिता भ. अर्जयिष्यति क्रि. आर्जयिष्यत् १४२ अर्ज (अर्ज) अर्जने । भ. अर्जयिष्यते क्रि. आर्जयिष्यत खोजयिषीयास्ताम् खोजयिषीरन् खोजयितारौ खोजयितार: खोजयिष्येते खोजयिष्यन्ते अखोजयिष्येताम् अखोजयिष्यन्त अर्जयन्ति अर्जयेयुः अर्जयन्तु आर्जयन् आर्जिजन् अर्जयाञ्चक्रुः अर्ज्यासुः अर्जयितारः अर्जयिष्यतः अर्जयिष्यन्ति आर्जयिष्यताम् आर्जयिष्यन् आत्मनेपद अर्जयेते अर्जयाञ्चक्रतुः अर्ज्यास्ताम् अर्जयितारौ अर्जयेयाताम् अर्जयेताम् आर्जयेताम् आर्जिजेताम् अर्जयाञ्चक्राते अर्जयाञ्चक्रिरे अर्जयिषीयास्ताम् अर्जयिषीरन् अर्जयितारः अर्जयिष्यन्ते आर्जयिष्यन्त अर्जयितारौ अर्जयिष्येते अर्जयन्ते अर्जयेरन् अर्जयन्ताम् आर्जयन्त आर्जिजन्त परस्मैपद व. सर्जयति सर्जयतः स. सर्जयेत् सर्जयेताम् प. सर्जयतु / सर्जयतात् सर्जयताम् आर्जयिष्येताम् १४३ सर्ज (सर्ज्) अर्जने । 67 सर्जयन्ति सर्जयेयुः सर्जयन्तु Page #81 -------------------------------------------------------------------------- ________________ धातुरत्नाकर द्वितीय भाग ह्य. असर्जयत् असर्जयताम् असर्जयन् अ. अससर्जत् अससर्जताम् अससर्जन् प. सर्जयाञ्चकार सर्जयाञ्चक्रतुः सर्जयाञ्चक्रुः आ. सात् सास्ताम् सासुः व. सर्जयिता सर्जयितारौ सर्जयितारः भ. सर्जयिष्यति सर्जयिष्यतः सर्जयिष्यन्ति क्रि. असर्जयिष्यत् असर्जयिष्यताम् असर्जयिष्यन् आत्मनेपद व. सर्जयते सर्जयेते सर्जयन्ते स. सर्जयेत सर्जयेयाताम् सर्जयेरन् प. सर्जयताम् सर्जयेताम् सर्जयन्ताम् ह्य. असर्जयत असर्जयेताम् असर्जयन्त अ. अससर्जत अससर्जेताम अससर्जन्त प. सर्जयाञ्चके सर्जयाञ्चक्राते सर्जयाश्चक्रिरे आ. सर्जयिषीष्ट सर्जयिषीयास्ताम् सर्जयिषीरन् श्व. सर्जयिता सर्जयितारौ सर्जयितारः भ. सर्जयिष्यते सर्जयिष्येते सर्जयिष्यन्ते क्रि. असर्जयिष्यत असर्जयिष्येताम् असर्जयिष्यन्त १४४ कर्ज (क) व्यथने। खर्जयन्तु प. कर्जयताम् कर्जयेताम् कर्जयन्ताम् ह्य. अकर्जयत अकर्जयेताम् अकर्जयन्त अ. अचकर्जत अचकर्जेताम् अचकर्जन्त प. कर्जयाञ्चक्रे कर्जयाञ्चक्राते कर्जयाञ्चक्रिरे आ. कर्जयिषीष्ट कर्जयिषीयास्ताम् कर्जयिषीरन् श्व. कर्जयिता कर्जयितारौ कर्जयितारः भ. कर्जयिष्यते कर्जयिष्येते कर्जयिष्यन्ते क्रि. अकर्जयिष्यत अकर्जयिष्येताम् अकर्जयिष्यन्त १४५ खर्ज (ख) मार्जने च। परस्मैपद व. खर्जयति खर्जयतः खर्जयन्ति स. खर्जयेत् खर्जयेताम् खर्जयेयुः प. खर्जयतु/खर्जयतात् खर्जयताम् ह्य. अखर्जयत् अखर्जयताम् अखर्जयन् अ. अचखर्जत् अचखर्जताम् अचखर्जन् प. खर्जयाञ्चकार खर्जयाञ्चक्रतुः खर्जयाञ्चक्रुः आ. खात् खास्ताम् खासुः श्व. खर्जयिता खर्जयितारौ खर्जयितारः भ. खर्जयिष्यति खर्जयिष्यतः खर्जयिष्यन्ति क्रि. अखर्जयिष्यत् अखर्जयिष्यताम् अखर्जयिष्यन् आत्मनेपद व. खर्जयते खर्जयेते खर्जयन्ते स. खर्जयेत खर्जयेयाताम् खर्जयेरन् प. खर्जयताम् खर्जयेताम् खर्जयन्ताम् ह्य. अखर्जयत अखर्जयेताम् अखर्जयन्त अ. अचखर्जत अचखर्जेताम् अचखर्जन्त प. खर्जयाञ्चके खर्जयाञ्चक्राते खर्जयाञ्चक्रिरे आ. खर्जयिषीष्ट खर्जयिषीयास्ताम् खर्जयिषीरन् श्व. खर्जयिता खर्जयितारौ खर्जयितारः भ. खर्जयिष्यते खर्जयिष्येते खर्जयिष्यन्ते क्रि. अखर्जयिष्यत अखर्जयिष्येताम अखर्जयिष्यन्त कर्जयन्ति कर्जयेयुः कर्जयन्तु अकर्जयन् अचकर्जन् परस्मैपद व. कर्जयति कर्जयतः स. कर्जयेत् कर्जयेताम् प. कर्जयतु/कर्जयतात् कर्जयताम् ह्य. अकर्जयत् अकर्जयताम् अ. अचकर्जत् अचकर्जताम् प. कर्जयाञ्चकार कर्जयाञ्चक्रतुः आ. कात् कास्ताम् श्व. कर्जयिता कर्जयितारौ भ. कर्जयिष्यति कर्जयिष्यतः क्रि. अकर्जयिष्यत् अकर्जयिष्यताम् आत्मनेपद व. कर्जयते कर्जयेते स. कर्जयत कर्जयेयाताम् कर्जयाञ्चक्रुः कासुः कर्जयितारः कर्जयिष्यन्ति अकर्जयिष्यन् कर्जयन्ते कर्जयेरन् Page #82 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (भ्वादिगण) व. खाजयति स. खाजयेत् १४६ खज (खज्) मन्थे । परस्मैपद खाजयतः खाम् प. खाजयतु / खाजयतात् खाजयताम् ह्य. अखाजयत् अखाजयताम् अ. अचीखजत् अचीखजताम् प. खाजयाञ्चकार आ. खाज्यात् श्व खाजयिता भ. खाजयिष्यति क्रि. अखाजयिष्यत् व. खाजयते स. खाजयेत प. खाजयताम् ह्य. अखाजयत अ. अचीखजत प. खाजयाञ्चक्रे आ. खाजयिषीष्ट श्व खाजयिता भ. खाजयिष्यते क्रि. अखाजयिष्यत खाजयन्तु अखाजयन् अचीखजन् खाजयाञ्चक्रुः खाज्यासुः खाजयितारः खाजयिष्यन्ति अखाजयिष्यताम् अखाजयिष्यन् आत्मनेपद खाजयेते खाजयाञ्चक्रतुः खाज्यास्ताम् खाजयितारौ खाजयिष्यतः खाजयन्ति खाजयेयुः खाजयन्ते खाजयेयाताम् खाजयेरन् खाज खाजयन्ताम् अखाजयेताम् अखाजयन्त अचीखजन्त अचीखजेताम् खाजयाञ्चक्राते खाजयाञ्चक्रिरे खाजयिषीयास्ताम् खाजयिषीरन् खाजयितारौ खाजयितार: खाजयिष्यन्ते अखाजयिष्येताम् अखाजयिष्यन्त खाजयिष्येते १४७ खजु (ख) गतिवैकल्ये । परस्मैपद व. खञ्जयति स. खञ्जयेत् प. खञ्जयतु / खञ्जयतात् खञ्जयताम् ह्य. अखञ्जयत् अ. अचखञ्जत् प. खञ्जयाञ्चकार आ. खञ्ज्यात् खञ्जयन्ति खञ्जयेयुः खञ्जयन्तु अखञ्जयताम् अखञ्जयन् अचखञ्जताम् खञ्जयाञ्चक्रतुः खञ्ज्यास्ताम् खञ्जयतः खञ्जयेताम् श्व खञ्जयिता भ. खञ्जयिष्यति क्रि. अखञ्जयिष्यत् व. खञ्जयते स. खञ्जयेत प. खञ्जयताम् ह्य. अखज्जयत अ. अचखञ्जत प. खञ्जयाञ्चक्रे आ. खञ्जयिषीष्ट श्व खञ्जयिता भ. खञ्जयिष्यते क्रि. अखञ्जयिष्यत भ. एजयिष्यति क्रि. ऐजयिष्यत् व. एजयते स. एजयेत व. एजयति स. एजयेत् जयेताम् प. एजयतु / एजयतात् एजयताम् ह्य ऐजयत् ऐजयताम् अ. ऐजिजत् ऐजिताम् प. एजयाञ्चकार आ. एज्यात् श्व. एजयिता प. एजयताम् अचखञ्जन् ह्य. ऐजयत खञ्जयाञ्चक्रुः अ. ऐजिजत खञ्ज्यासुः प. एजयाञ्च खञ्जयितारौ खञ्जयितारः खञ्जयिष्यतः खञ्जयिष्यन्ति अखञ्जयिष्यताम् अखञ्जयिष्यन् आत्मनेपद खञ्जयेते खञ्जयेयाताम् खञ्जयेताम् खञ्जयन्ताम् अखञ्जयेताम् अखञ्जयन्त अचखञ्जताम् अचखञ्जन्त खञ्जयाञ्चक्राते खञ्जयाञ्चक्रिरे खञ्जयिषीयास्ताम् खञ्जयिषीरन् खञ्जयितारौ खञ्जयितारः खञ्जयिष्येते खञ्जयिष्यन्ते अखञ्जयिष्येताम् अखञ्जयिष्यन्त १४८ एज (एज्) कम्पने । परस्मैपद एजयत: एजयाञ्चक्रतुः एज्यास्ताम् जयितारौ एजयिष्यतः ऐजयिष्यताम् आत्मनेपद एजयेते एजयताम् एजयेताम् ऐम् ऐजिजेताम् एजयाञ्चक्राते खञ्जयन्ते खञ्जयेरन् एजयन्ति जयेयुः एजयन्तु ऐजयन् ऐजिजन् एजयाञ्चक्रुः एज्यासुः एजयितार: एजयिष्यन्ति ऐजयिष्यन् एजयन्ते एजयेरन् एजयन्ताम् ऐजयन्त ऐजिजन्त एजयाञ्चक्रिरे 69 Page #83 -------------------------------------------------------------------------- ________________ 70 आ. एजयिषीष्ट श्व एजयिता भ. एजयिष्यते क्रि. ऐजयिष्यत व. स्फूर्जयति स्फूर्जयसि १४९ ट्वोस्फूर्जा (स्फूर्ज्) वज्रनिर्घोष | स्फूर्जयामि स. स्फूर्जयेत् स्फूर्जये: स्फूर्जयानि ह्य. अस्फूर्जयत् अस्फूर्जयः अस्फूर्जयम् अ. अपुस्फूर्जत् एजयिषीयास्ताम् एजयिषीरन् एजयितार: एजयिष्यन्ते ऐम् ऐजयिष्यन्त स्फूर्जयेयम् प. स्फूर्जयतु / स्फूर्जयतात् स्फूर्जयताम् स्फूर्जय/स्फूर्जयतात् स्फूर्जयतम् प. स्फूर्जयाञ्चकार एजयितारौ एजयिष्येते स्फूर्जयन्तु स्फूर्जयत स्फूर्जाव स्फूर्जयाम स्फूर्जयताम् अस्फूर्जयन् अस्फूर्जयतम् अस्फूर्जयत अस्फूर्जाव अस्फूर्जयाम अपुस्फूर्जताम् अपुस्फूर्जन् अपुस्फूर्जतम् पुस्फूर्ज अपुस्फूर्ज: अपुस्फूर्जम् अपुस्फूर्जीव अपुस्फूर्जीम स्फूर्जयाञ्चक्रतुः स्फूर्जयाञ्चक्रुः स्फूर्जयाञ्चकर्थ स्फूर्जयाञ्चक्रथुः स्फूर्जयाञ्चक्र स्फूर्जयाञ्चकार/चकर स्फूर्जयाञ्चकृव स्फूर्जयाञ्चकृम परस्मैपद • स्फूर्जयत: स्फूर्जयथ: स्फूर्जयाव: स्फूर्जयेताम् स्फूर्जयेतम् स्फूर्जयेव भ. स्फूर्जयिष्यति स्फूर्जयाम्बभूव / स्फूर्जयामास स्फूर्जयन्ति स्फूर्जयथ स्फूर्जयामः स्फूर्जयेयुः स्फूर्जयेत स्फूर्जम आ. स्फूर्ज्यात् स्फूर्ज्यास्ताम् स्फूर्ज्यासुः स्फूर्ज्या: स्फूर्ज्यास्तम् स्फूर्ज्यास्त स्फूर्ज्यासम् स्फूर्ज्यास्व स्फूर्ज्यास्म श्व. स्फूर्जयिता स्फूर्जयितारौ स्फूर्जयितारः स्फूर्जयितासि स्फूर्जयितास्थः स्फूर्जयितास्थ स्फूर्जयितास्मि स्फूर्जयितास्वः स्फूर्जयिष्यतः स्फूर्जयितास्मः स्फूर्जयिष्यन्ति स्फूर्जयिष्यि स्फूर्जयिष्यथः स्फूर्जयिष्यामि क्रि. अस्फूर्जयिष्यत् अस्फूर्जयिष्यः अस्फूर्जयिष्यम् व. स्फूर्जयते स्फूर्जयसे स्फूर्जये स. स्फूर्जयेत स्फूर्जयेथाः स्फूर्जये प. स्फूर्जयताम् स्फूर्जयस्व स्फूर्जयै, ह्य. अस्फूर्जयत आ. स्फूर्जयिषीष्ट स्फूर्जयिषीष्ठाः स्फूर्जयिषीय स्फूर्ज स्फूर्जयेताम् स्फूर्जयन्ताम् स्फूर्जयेथाम् स्फूर्जयध्वम् स्फूर्जाव स्फूर्जयाम अस्फूर्जयेताम् अस्फूर्जयन्त अस्फूर्जयथाः अस्फूर्जयेथाम् अस्फूर्जयध्वम् अस्फूर्जये अस्फूर्जाव अस्फूर्जयामहि अ. अपुस्फूर्जत अपुस्फूर्जेताम् अपुस्फूर्जन्त अपुस्फूर्जथाः अपुस्फूर्जेथाम् अपुस्फूर्जध्वम् अपुस्फूर्जे अपुस्फूर्जीव अपुस्फूर्जीमहि प. स्फूर्जयाञ्च स्फूर्जयाञ्चक्रा स्फूर्जयाञ्चक्रिरे स्फूर्जयाञ्चकृषे स्फूर्जयाञ्चक्रा स्फूर्जयाञ्चकृवे स्फूर्जाच स्फूर्जयाञ्चकृवहे स्फूर्जयाञ्चकृमहे स्फूर्जयाम्बभूव/स्फूर्जयामास श्व स्फूर्जयिता स्फूर्जयितासे धातुरत्नाकर द्वितीय भाग स्फूर्जयिष्यथ स्फूर्जयिष्यावः स्फूर्जयिष्यामः अस्फूर्जयिष्यताम् अस्फूर्जयिष्यन् अस्फूर्जयिष्यतम् अस्फूर्जयिष्यत अस्फूर्जयिष्याव अस्फूर्जयिष्याम आत्मनेपद स्फूर्जयेते स्फूर्जयेथे स्फूर्जाव स्फूर्जयिता भ. स्फूर्जयिष्यते स्फूर्जयिष्य स्फूर्जयेयाताम् स्फूर्जयेयाथाम् स्फूर्जयन्ते स्फूर्जयध्वे स्फूर्जयामहे स्फूर्जयेरन् स्फूर्जयेध्वम् स्फूर्जयेमहि स्फूर्जयिषीयास्ताम् स्फूर्जयिषीरन् स्फूर्जयिषीयास्थाम् स्फूर्जयिषीढ्वम् स्फूर्जयिषीध्वम् स्फूर्जयिषीमहि स्फूर्जि स्फूर्जता स्फूर्जयितार: स्फूर्जयितासाथे स्फूर्जयिताध्वे स्फूर्जयितास्व स्फूर्जयितास्महे स्फूर्जये स्फूर्जयिष्यन्ते स्फूर्जयिष्यध्वे स्फूर्जयिष्येथे Page #84 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया ( भ्वादिगण ) स्फूर्जयिष्ये क्रि. अस्फूर्जयिष्यत स्फूर्जयिष्याव स्फूर्जयिष्यामहे ह्य. अकूजयत् अस्फूर्जयिष्येताम् अस्फूर्जयिष्यन्त अ. अचूकुजत् अस्फूर्जयिष्यथाः अस्फूर्जयिष्येथाम् अस्फूर्जयिष्यध्वम् प. कूजयाञ्चकार अस्फूर्जये अस्फूर्जयिष्यावहि अस्फूर्जयिष्यामहि आ. कूज्यात् १५० क्षीज (क्षीज्) अव्यक्ते शब्दे । श्व. कूजयिता परस्मैपद व. क्षीजयति क्षीजयतः स. क्षीजयेत् क्षीजयेताम् प. क्षीजयतु /क्षीजयतात् क्षीजयताम् अक्षीजयताम् अचिक्षिजताम् ह्य. अक्षीजयत् अ. अचिक्षिजत् प. क्षीजयाञ्चकार आ. क्षीज्यात् श्व. क्षीजयिता भ. क्षीजयिष्यति क्रि. अक्षीजयिष्यत् व. क्षीजयते स. क्षीजयेत प. क्षीजयताम् ह्य. अक्षीजयत अ. अचिक्षिजत प. क्षीजयाञ्चक्रे आ. क्षीजयिषीष्ट श्व. क्षीजयिता भ. क्षीजयिष्यते क्रि. अक्षीजयिष्यत क्षीजयन्ति क्षीजयेयुः क्षीयन्तु अक्षीजयन् अचिक्षिजन् श्रीजयाञ्चक्रतुः क्षीजयाञ्चक्रुः क्षीज्यास्ताम् क्षीज्यासुः क्षीजयितारौ क्षीजयितारः क्षीजयिष्यतः क्षीजयिष्यन्ति अक्षीजयिष्यताम् अक्षीजयिष्यन् आत्मनेपद क्षीजयेते क्षीजयितारौ क्षीजयिष्येते १५१ कूज (कूज्) अव्यक्ते शब्दे । परस्मैपद व. कूजयति कूजयतः स. कूजयेत् कूजयेताम् प. कूजयतु / कूजयतात् कूजयताम् क्षीयन्ते क्षीजयेयाताम् क्षीजयेरन् क्षीजयेताम् क्षीयन्ताम् अक्षीजयेताम् अक्षीजयन्त अचिक्षिजेताम् अचिक्षिजन्त क्षीजयाञ्चक्राते क्षीजयाञ्चक्रिरे क्षीजयिषीयास्ताम् क्षीजयिषीरन् ह्य. अगोजयत् अ. अजूगुजत् क्षीजयितारः क्षीजयिष्यन्ते प. गोजयाञ्चकार अक्षीजयिष्येताम् अक्षीजयिष्यन्त भ. कूजयिष्यति क्रि. अकूजयिष्यत् कूजयन्ति कूजयेयुः कूजयन्तु व. कूजय स. कूजयेत प. कूजयताम् ह्य. अकूजयत अ. अचूकुजत प. कूजयाञ्चक्रे आ. कूजयिषीष्ट श्व. कूजयिता भ. कूजयिष्यते क्रि. अकूजयिष्यत आ. गोज्यात् श्व. गोजयिता भ. गोजयिष्यति क्रि. अगोजयिष्यत् व. गोजयते स. गोजयेत अकूजयताम् अकूजयन् अचूकुजताम् अचूकुजन् कूजयाञ्चक्रतुः कूजयाञ्चक्रुः कूज्यास्ताम् कूज्यासुः कूजयितारौ कूजयितार: कूजयिष्यतः कूजयिष्यन्ति अकूजयिष्यताम् अकूजयिष्यन् आत्मनेपद कूजयेते कूजयेताम् कूजयन्ताम् अकूजयेताम् अकूजयन्त अचूकुजेताम् अचूकुजन्त कूजयाञ्चक्राते कूजयाञ्चक्रिरे कूजयिषीयास्ताम् कूजयिषीरन् १५२ गुज (गुज्) अव्यक्ते शब्दे । व. गोजयति गोजयतः स. गोजयेत् गोजयेताम् प. गोजयतु/गोजयतात् गोजयताम् गोजयताम् कूजयितारौ कूजयितार: कूजयिष्ये कूजयिष्यन्ते अकूजयिष्येताम् अकूजयिष्यन्त कूजयन्ते कूजयेरन् परस्मैपद अजूगुजताम् गोजयाञ्चक्रतुः गोज्यास्ताम् गोजयितारौ गोजयिष्यतः गोजयन्ति गोजयेयुः गोजयन्तु अगोजयन् अजूगुजन् गोजयाञ्चक्रुः गोज्यासुः गोजयितार: गोजयिष्यन्ति अगोजयिष्यताम् अगोजयिष्यन् आत्मनेपद गोजयेते गोजयेताम् गोजयन्ते गोजयेरन् 71 Page #85 -------------------------------------------------------------------------- ________________ गुञ्जयन्ति प. गोजयताम् गोजयेताम् गोजयन्ताम् ह्य. अगोजयत अगोजयेताम् अगोजयन्त अ. अजूगुजत अजूगुजेताम् अजूगुजन्त प. गोजयाञ्चके गोजयाञ्चक्राते गोजयाञ्चक्रिरे आ. गोजयिषीष्ट गोजयिषीयास्ताम् गोजयिषीरन् श्व. गोजयिता गोजयितारौ गोजयितार: भ. गोजयिष्यते गोजयिष्येते गोजयिष्यन्ते क्रि. अगोजयिष्यत अगोजयिष्येताम् अगोजयिष्यन्त १५३ गुजु (गुञ्) अव्यक्ते शब्द। परस्मैपद व. गुञ्जयति गुञ्जयतः स. गुञ्जयेत् गुञ्जयेताम् गुञ्जयेयुः प. गुञ्जयतु/गुञ्जयतात् गुञ्जयताम् गुञ्जयन्तु ह्य. अगुञ्जयत् अगुञ्जयताम् अगुञ्जयन् अ. अजुगुञ्जत् अजुगुञ्जताम् अजुगुञ्जन् प. गुञ्जयाञ्चकार गुञ्जयाञ्चक्रतुः गुञ्जयाञ्चक्रुः आ. गुज्यात् गुज्यास्ताम् गुज्यासुः श्व. गुञ्जयिता गुञ्जयितारः भ. गुञ्जयिष्यति गुञ्जयिष्यतः गुञ्जयिष्यन्ति क्रि. अगुञ्जयिष्यत् अगुञ्जयिष्यताम् अगुञ्जयिष्यन् आत्मनेपद व. गुञ्जयते गुञ्जयन्ते स. गुञ्जयेत गुञ्जयेयाताम् गुञ्जयेरन् प. गुञ्जयताम् गुञ्जयेताम् गुञ्जयन्ताम् ह्य. अगुञ्जयत अगुञ्जयेताम् अगुञ्जयन्त अ. अजुगुञ्जत अजुगुजेताम् अजुगुञ्जन्त प. गुञ्जयाञ्चके गुञ्जयाञ्चक्राते गुञ्जयाञ्चक्रिरे आ. गुञ्जयिषीष्ट गुञ्जयिषीयास्ताम् गुञ्जयिषीरन् श्व. गुञ्जयिता गुञ्जयितारौ गुञ्जयितारः भ. गुञ्जयिष्यते गुञ्जयिष्येते गुञ्जयिष्यन्ते क्रि. अगुञ्जयिष्यत अगुञ्जयिष्येताम् अगुञ्जयिष्यन्त धातुरत्नाकर द्वितीय भाग १५४ लज (लज्) भर्त्सने। परस्मैपद व. लाजयति लाजयत: लाजयन्ति स. लाजयेत् लाजयेताम् लाजयेयुः प. लाजयतु/लाजयतात् लाजयताम् लाजयन्तु ह्य. अलाजयत् अलाजयताम् अलाजयन् अ. अलीलजत् अलीलजताम् अलीलजन् प. लाजयाञ्चकार लाजयाञ्चक्रतुः लाजयाञ्चक्रुः आ. लाज्यात् लाज्यास्ताम् लाज्यासुः श्व. लाजयिता लाजयितारौ लाजयितारः भ. लाजयिष्यति लाजयिष्यतः लाजयिष्यन्ति क्रि. अलाजयिष्यत् अलाजयिष्यताम् अलाजयिष्यन् आत्मनेपद व. लाजयते लाजयेते लाजयन्ते स. लाजयेत लाजयेयाताम् लाजयेरन् प. लाजयताम् लाजयेताम् लाजयन्ताम् ह्य. अलाजयत अलाजयेताम् अलाजयन्त अ. अलीलजत अलीलजेताम् अलीलजन्त प. लाजयाञ्चके लाजयाञ्चक्राते लाजयाश्चक्रिरे आ. लाजयिषीष्ट लाजयिषीयास्ताम् लाजयिषीरन् श्व. लाजयिता लाजयितारौ लाजयितारः भ. लाजयिष्यते लाजयिष्येते लाजयिष्यन्ते क्रि. अलाजयिष्यत अलाजयिष्येताम् अलाजयिष्यन्त १५५ लजु (लञ्) भर्त्सने। परस्मैपद व. लञ्जयति लञ्जयतः लञ्जयन्ति स. लञ्जयेत् लञ्जयेताम् लञ्जयेयुः प. लञ्जयतु/लञ्जयतात् लज्जयताम् लञ्जयन्तु ह्य. अलञ्जयत् अलञ्जयताम् अलञ्जयन् अ. अललञ्जत् अललञ्जताम् अललञ्जन् प. लञ्जयाञ्चकार लञ्जयाञ्चक्रतुः लञ्जयाञ्चक्रुः आ. लज्यात् लज्यास्ताम् लज्यासुः श्व. लञ्जयिता लञ्जयितारौ लञ्जयितारः गुञ्जयितारौ गुञ्जयेते १५५ लस Page #86 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (भ्वादिगण) .73 श्व. तर्जयिता भ. तर्जयिष्यते क्रि. अतर्जयिष्यत तर्जयितारौ तर्जयिष्येते अतर्जयिष्येताम तर्जयितार: तर्जयिष्यन्ते अतर्जयिष्यन्त १५७ लाज (लाज) भर्जने च। भ. लञ्जयिष्यति. लञ्जयिष्यतः लञ्जयिष्यन्ति क्रि. अलञ्जयिष्यत् अलञ्जयिष्यताम् अलञ्जयिष्यन् आत्मनेपद व. लञ्जयते लञ्जयेते लायन्ते स. लञ्जयेत "लञ्जयेयाताम् लञ्जयेरन् प. लञ्जयताम् लञ्जयेताम् लञ्जयन्ताम् ह्य. अलञ्जयत अलञ्जयेताम् अलञ्जयन्त अ. अललञ्जत अललओताम् अललञ्जन्त प. लजयाञ्चक्रे लञ्जयाञ्चक्राते लञ्जयाञ्चक्रिरे आ. लञ्जयिषीष्ट लञ्जयिषीयास्ताम् लञ्जयिषीरन् श्व. लञ्जयिता लञ्जयितारौ लञ्जयितारः भ. लञ्जयिष्यते लञ्जयिष्येते लञ्जयिष्यन्ते क्रि. अलञ्जयिष्यत अलञ्जयिष्येताम् अलजयिष्यन्त १५६ तर्ज (त) भर्त्सने। परस्मैपद व. तर्जयति तर्जयतः तर्जयन्ति स. तर्जयेत् तर्जयेताम् तर्जयेयुः प. तर्जयतु/तर्जयतात् तर्जयताम् तर्जयन्तु ह्य. अतर्जयत् अतर्जयताम् अतर्जयन् अ. अततर्जत् अततर्जताम् अततर्जन् प. तर्जयाञ्चकार तर्जयाञ्चक्रतुः तर्जयाञ्चक्रुः आ. तात् तास्ताम् तासुः श्व. तर्जयिता तर्जयितारौ तर्जयितारः भ. तर्जयिष्यति तर्जयिष्यतः तर्जयिष्यन्ति क्रि. अतर्जयिष्यत् अतर्जयिष्यताम् अतर्जयिष्यन् आत्मनेपद व. तर्जयते तर्जयेते तर्जयन्ते स. तर्जयेत तर्जयेयाताम् तर्जयेरन् प. तर्जयताम् तर्जयेताम् तर्जयन्ताम् ह्य. अतर्जयत अतर्जयेताम् अतर्जयन्त अ. अततर्जत अततर्जेताम् अततर्जन्त प. तर्जयाञ्चके तर्जयाञ्चक्राते तर्जयाञ्चक्रिरे आ. तर्जयिषीष्ट तर्जयिषीयास्ताम् तर्जयिषीरन् परस्मैपद व. लाजयति लाजयत: लाजयन्ति स. लाजयेत् लाजयेताम् लाजयेयुः प. लाजयतु/लाजयतात् लाजयताम् लाजयन्तु ह्य. अलाजयत् अलाजयताम् अलाजयन् अ. अलीलजत् अलीलजताम् अलीलजन् प. लाजयाञ्चकार लाजयाञ्चक्रतुः लाजयाञ्चक्रुः आ. लाज्यात् लाज्यास्ताम् लाज्यासुः श्व. लाजयिता लाजयितारौ लाजयितार: भ. लाजयिष्यति लाजयिष्यतः लाजयिष्यन्ति क्रि. अलाजयिष्यत् अलाजयिष्यताम् अलाजयिष्यन् आत्मनेपद व. लाजयते लाजयेते लाजयन्ते स. लाजयेत लाजयेयाताम् लाजयेरन् प. लाजयताम् लाजयेताम् लाजयन्ताम् ह्य. अलाजयत अलाजयेताम् अलाजयन्त अ. अलीलजत अलीलजेताम् अलीलजन्त प. लाजयाञ्चक्रे लाजयाञ्चक्राते लाजयाञ्चक्रिरे आ. लाजयिषीष्ट लाजयिषीयास्ताम् लाजयिषीरन् श्व. लाजयिता लाजयितारौ लाजयितार: भ. लाजयिष्यते लाजयिष्येते लाजयिष्यन्ते क्रि. अलाजयिष्यत अलाजयिष्येताम् अलाजयिष्यन्त १५८ लाजु (लाञ्) भर्जने च। परस्मैपद व. लाञ्जयति लाञ्जयतः लाञ्जयन्ति स. लाञ्जयेत् लाञ्जयेताम् लाञ्जयेयुः प. लाञ्जयतु/लाञ्जयतात् लाञ्जयताम् लाञ्जयन्तु | ह्य. अलाञ्जयत् अलाञ्जयताम् अलाञ्जयन् Page #87 -------------------------------------------------------------------------- ________________ धातुरलाकर द्वितीय भाग ह्य. अजाजयत अजाजयेताम् अजाजयन्त अ. अजीजजत अजीजजेताम् अजीजजन्त प. जाजयाञ्चक्रे जाजयाञ्चक्राते जाजयाञ्चक्रिरे आ. जाजयिषीष्ट जाजयिषीयास्ताम् जाजयिषीरन् श्व. जाजयिता जाजयितारौ जाजयितार: भ. जाजयिष्यते जाजयिष्येते जाजयिष्यन्ते क्रि. अजाजयिष्यत अजाजयिष्येताम् अजाजयिष्यन्त १६० जजु (जङ्ग्) युद्धे। लाञ्जयेते अ. अललाञ्जत् अललाञ्जताम् अललाञ्जन् प. लाञ्जयाञ्चकार लाञ्जयाञ्चक्रतुः लाञ्जयाञ्चक्रुः आ. लाज्यात् लाज्यास्ताम् लाज्यासुः श्व. लाञ्जयिता लाञ्जयितारौ लाञ्जयितारः भ. लाञ्जयिष्यति लाञ्जयिष्यतः लाञ्जयिष्यन्ति क्रि. अलाञ्जयिष्यत् अलाञ्जयिष्यताम् अलाञ्जयिष्यन् आत्मनेपद व. लाञ्जयते लाञ्जयन्ते स. लाञ्जयेत लाञ्जयेयाताम् लाञ्जयेरन् प. लाञ्जयताम् लाञ्जयेताम् लाञ्जयन्ताम् ह्य. अलाञ्जयत अलाञ्जयेताम् अलाञ्जयन्त अ. अललाजत अललाओताम् अललाञ्जन्त प. लाञ्जयाञ्चक्रे लाञ्जयाञ्चक्राते लाञ्जयाञ्चक्रिरे आ. लाञ्जयिषीष्ट लाञ्जयिषीयास्ताम् लाञ्जयिषीरन् श्व. लाञ्जयिता लाञ्जयितारौ लाञ्जयितारः भ. लाञ्जयिष्यते लाञ्जयिष्येते लाञ्जयिष्यन्ते क्रि. अलाञ्जयिष्यत अलाञ्जयिष्येताम् अलाञ्जयिष्यन्त १५९ जजु (जज्) युद्धे। परस्मैपद व. जाजयति जाजयतः जाजयन्ति. स. जाजयेत् जाजयेताम् जाजयेयुः प. जाजयतु/जाजयतात् जाजयताम् जाजयन्तु हा. अजाजयत् अजाजयताम् अजाजयन् अ. अजीजजत् अजीजजताम् अजीजजन् प. जाजयाञ्चकार जाजयाञ्चक्रतुः जाजयाञ्चक्रुः आ. जाज्यात् जाज्यास्ताम् जाज्यासुः श्व. जाजयिता जाजयितारौ जाजयितारः भ, जाजयिष्यति जाजयिष्यतः जाजयिष्यन्ति क्रि, अजाजयिष्यत् अजाजयिष्यताम् अजाजयिष्यन् आत्मनेपद व. जाजयते जाजयेते जाजयन्ते स. जाजयेत जाजयेयाताम् जाजयेरन् प. जाजयताम् जाजयेताम् जाजयन्ताम् परस्मैपद व. जञ्जयति जञ्जयतः जञ्जयन्ति स. जञ्जयेत् जञ्जयेताम् जञ्जयेयुः प. जञ्जयतु/जञ्जयतात् जञ्जयताम् जञ्जयन्तु ह्य. अजञ्जयत् अजञ्जयताम् अजञ्जयन् अ. अजजञ्जत् अजजञ्जताम् अजजञ्जन् प. जञ्जयाञ्चकार जञ्जयाञ्चक्रतुः जञ्जयाञ्चक्रुः आ. जज्यात् जज्यास्ताम् जज्यासुः श्व. जञ्जयिता जञ्जयितारौ जञ्जयितारः भ. जञ्जयिष्यति जञ्जयिष्यतः जञ्जयिष्यन्ति क्रि. अजञ्जयिष्यत् अजञ्जयिष्यताम् अजञ्जयिष्यन् आत्मनेपद व. जञ्जयते जञ्जयेते जञ्जयन्ते स. जञ्जयेत जञ्जयेयाताम् जञ्जयेरन् प. जञ्जयताम् जञ्जयेताम् जञ्जयन्ताम् ह्य. अजञ्जयत अजञ्जयेताम् अजञ्जयन्त अ. अजजञ्जत अजज ताम् अजजञ्जन्त प. जञ्जयाञ्चक्रे जञ्जयाञ्चक्राते जञ्जयाञ्चक्रिरे आ. जञ्जयिषीष्ट जञ्जयिषीयास्ताम् जञ्जयिषीरन् श्व. जञ्जयिता जञ्जयितारौ जञ्जयितार: | भ. जञ्जयिष्यते जञ्जयिष्येते जञ्जयिष्यन्ते क्रि. अजञ्जयिष्यत अजञ्जयिष्येताम् अजञ्जयिष्यन्त Page #88 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (भ्वादिगण) ताजयत् तुञ्जयितारौ तोजयेरन् १६१ तुज (तुज्) हिंसायाम्। परस्मैपद व. तोजयति तोजयतः तोजयन्ति रा. तोजयेत् तोजयेताम् तोजयेयुः प. तोजयतु/तोजयतात् तोजयताम् तोजयन्तु ह्य. अतोजयत् अतोजयताम् अतोजयन् अ. अतूतुजत् अतूतुजताम् अतूतुजन् प. तोजयाञ्चकार तोजयाञ्चक्रतुः । तोजयाञ्चक्रुः आ. तोज्यात् तोज्यास्ताम् तोज्यासुः श्व. तोजयिता तोजयितारौ तोजयितार: भ. तोजयिष्यति तोजयिष्यतः तोजयिष्यन्ति क्रि. अतोजयिष्यत् अतोजयिष्यताम् अतोजयिष्यन् आत्मनेपद व. तोजयते तोजयेते तोजयन्ते स. तोजयेत तोजयेयाताम् प. तोजयताम् तोजयेताम् तोजयन्ताम् ह्य. अतोजयत अतोजयेताम् . अतोजयन्त अ. अतूतुजत अतूतुजेताम् . अतूतुजन्त प. तोजयाञ्चक्रे तोजयाञ्चक्राते तोजयाञ्चक्रिरे आ. तोजयिषोष्ट तोजयिषीयास्ताम् तोजयिषीरन् श्व. तोजयिता तोजयितारौ तोजयितारः भ. तोजयिष्यते तोजयिष्येते तोजयिष्यन्ते क्रि. अतोजयिष्यत अतोजयिष्येताम् अतोजयिष्यन्त ___१६२ तुजु (तुझ्) बलने च। परस्मैपद व. तुञ्जयति तुञ्जयतः तुजयन्ति स. तुञ्जयेत् तुञ्जयेताम् तुञ्जयेयुः प. तुञ्जयतु/तुञ्जयतात् तुञ्जयताम् तुञ्जयन्तु ह्य. अतुञ्जयत् अतुञ्जयताम् अतुञ्जयन् अ. अतुतुञ्जत् अतुतुञ्जताम् अतुतुञ्जन् प. तुञ्जयाञ्चकार तुञ्जयाञ्चक्रतुः तुञ्जयाञ्चक्रुः आ. तुज्यात् तुज्यास्ताम् तुज्यासुः श्व. तुञ्जयिता तुञ्जयितारौ तुञ्जयितारः भ, तुञ्जयिष्यति तुञ्जयिष्यतः तुञ्जयिष्यन्ति क्रि. अतुञ्जयिष्यत् अतुञ्जयिष्यताम् अतुञ्जयिष्यन् आत्मनेपद व. तुञ्जयते तुञ्जयेते तुञ्जयन्ते स. तुञ्जयेत तुञ्जयेयाताम् तुञ्जयेरन् प. तुञ्जयताम् तुञ्जयेताम् तुजयन्ताम् ह्य. अतुञ्जयत अतुञ्जयेताम् अतुञ्जयन्त अ. अतुतुञ्जत अतुतुञ्जेताम् अतुतुञ्जन्त प. तुञ्जयाञ्चक्रे तुञ्जयाञ्चक्राते तुञ्जयाञ्चक्रिरे आ. तुञ्जयिषीष्ट तुञ्जयिषीयास्ताम् तुञ्जयिषीरन् श्व. तुञ्जयिता तुञ्जयितारः भ. तुञ्जयिष्यते तुञ्जयिष्येते तुञ्जयिष्यन्ते क्रि. अतुञ्जयिष्यत अतुञ्जयिष्येताम् अतुञ्जयिष्यन्त १६३ गर्ज (ग) शब्दे। परस्मैपद व. गर्जयति गर्जयतः गर्जयन्ति स. गर्जयेत गर्जयेताम् गर्जयेयुः प. गर्जयतु/गर्जयतात् गर्जयताम् गर्जयन्तु ह्य. अगर्जयत् अगर्जयताम् अगर्जयन् अ. अजगर्जत अजगर्जताम् अजगर्जन प. गर्जयाञ्चकार गर्जयाञ्चक्रतुः गर्जयाञ्चक्रुः आ. गात् गास्ताम् गासुः श्व. गर्जयिता गर्जयितारी गर्जयितारः भ. गर्जयिष्यति गर्जयिष्यतः गर्जयिष्यन्ति क्रि. अगर्जयिष्यत् अगर्जयिष्यताम् अंगर्जयिष्यन् आत्मनेपद व. गर्जयते गर्जयेते गर्जयन्ते स. गर्जयेत गर्जयेयाताम् गर्जयेरन् प. गर्जयताम् गर्जयेताम् गर्जयन्ताम् ह्य. अगर्जयत अगर्जयेताम् अगर्जयन्त अ. अजगर्जत अजगर्जेताम् अजगर्जन्त प. गर्जयाञ्चके गर्जयाञ्चक्राते गर्जयाञ्चक्रिरे Page #89 -------------------------------------------------------------------------- ________________ धातुरत्नाकर द्वितीय भाग आ. गर्जयिषीष्ट गर्जयिषीयास्ताम् गर्जयिषीरन् श्व. गर्जयिता गर्जयितारौ गर्जयितार: भ. गर्जयिष्यते गर्जयिष्येते गर्जयिष्यन्ते क्रि. अगर्जयिष्यत अगर्जयिष्येताम अगर्जयिष्यन्त १६४ गजु (गङ्ग्) शब्दे। परस्मैपद व. गञ्जयति । गञ्जयतः गञ्जयन्ति स. गञ्जयेत् गञ्जयेताम् गञ्जयेयुः प. गञ्जयतु/गञ्जयतात् गञ्जयताम् गञ्जयन्तु ह्य. अगञ्जयत् अगञ्जयताम् अगञ्जयन् अ. अजगञ्जत् अजगञ्जताम् अजगञ्जन् प. गञ्जयाञ्चकार गञ्जयाञ्चक्रतुः गञ्जयाञ्चक्रुः आ. गज्यात् गज्यास्ताम् गञ्ज्यासुः श्व. गञ्जयिता गञ्जयितारौ गञ्जयितार: भ. गञ्जयिष्यति गञ्जयिष्यतः गञ्जयिष्यन्ति क्रि. अगञ्जयिष्यत् अगञ्जयिष्यताम् अगञ्जयिष्यन् आत्मनेपद व. गञ्जयते गञ्जयेते गञ्जयन्ते स. गञ्जयेत गञ्जयेयाताम् गञ्जयेरन प. गञ्जयताम् गञ्जयेताम् गञ्जयन्ताम् ह्य. अगञ्जयत अगञ्जयेताम् अगञ्जयन्त अ. अजगञ्जत अजगजेताम अजगञ्जन्त प. गञ्जयाञ्चक्रे गञ्जयाञ्चक्राते गञ्जयाञ्चक्रिरे आ. गञ्जयिषीष्ट गञ्जयिषीयास्ताम् गञ्जयिषीरन् श्व. गञ्जयिता गञ्जयितारौ गञ्जयितार: भ. गञ्जयिष्यते गञ्जयिष्येते गञ्जयिष्यन्ते क्रि. अगञ्जयिष्यत अगञ्जयिष्येताम् अगञ्जयिष्यन्त १६५ गृज (गृ ह्य. अगर्जयत् अगर्जयताम् अगर्जयन् अ. अजीगृजत् । अजीगृजताम् अजीगृजन् प. गर्जयाञ्चकार गर्जयाञ्चक्रतुः गर्जयाञ्चक्रुः आ. गात् गास्ताम् गासुः श्व. गर्जयिता गर्जयितारौ गर्जयितार: भ. गर्जयिष्यति गर्जयिष्यतः गर्जयिष्यन्ति क्रि. अगर्जयिष्यत् अगर्जयिष्यताम् अगर्जयिष्यन् आत्मनेपद व. गर्जयते गर्जयेते गर्जयन्ते स. गर्जयेत गर्जयेयाताम् गर्जयेरन् प. गर्जयताम् गर्जयेताम् गर्जयन्ताम् ह्य. अगर्जयत अगर्जयेताम् अगर्जयन्त अ. अजीगृजत अजीगृजेताम् अजीगृजन्त प. गर्जयाञ्चक्रे गर्जयाञ्चक्राते गर्जयाञ्चक्रिरे आ. गर्जयिषीष्ट गर्जयिषीयास्ताम् गर्जयिषीरन् श्व. गर्जयिता. गर्जयितारौ गर्जयितारः भ. गर्जयिष्यते गर्जयिष्येते गर्जयिष्यन्ते क्रि. अगर्जयिष्यत अगर्जयिष्येताम् अगर्जयिष्यन्त १६६ गृजु (गृङ्ग्) शब्दे। परस्मैपद व. गृञ्जयति गृञ्जयतः गृञ्जयन्ति स. गृञ्जयेत् गृञ्जयेताम् गृञ्जयेयुः प. गृञ्जयतु/गृञ्जयतात् गृञ्जयताम् गृञ्जयन्तु ह्य. अगृञ्जयत् अगृञ्जयताम् अगृञ्जयन् अ. अजगृञ्जत् अजगृञ्जताम् अजगृञ्जन् प. गृञ्जयाञ्चकार गृञ्जयाञ्चक्रतुः गृञ्जयाञ्चक्रुः आ. गृज्यात् गृञ्ज्यास्ताम् गृज्यासुः श्व. गृञ्जयिता गृञ्जयितारौ गञ्जयितार: भ. गृञ्जयिष्यति गृञ्जयिष्यतः गृञ्जयिष्यन्ति क्रि. अगृञ्जयिष्यत् अगृञ्जयिष्यताम् अगृञ्जयिष्यन् आत्मनेपद व. गृञ्जयते गृञ्जयेते स. गृञ्जयेत गृञ्जयेयाताम् गृञ्जयेरन् पत परस्मैपद व. गर्जयति गर्जयतः स. गर्जयेत् गर्जयेताम् प. गर्जयतु/गर्जयतात् गर्जयताम् गर्जयन्ति गर्जयेयुः गर्जयन्तु गृञ्जयन्ते Page #90 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (भ्वादिगण) मुञ्जयथ प. गृञ्जयताम् गृञ्जयेताम् गृञ्जयन्ताम् ह्य. अगञ्जयत अगृञ्जयेताम् अगृञ्जयन्त अ. अजगृञ्जत अजगृजेताम् अजगृञ्जन्त प, गृञ्जयाञ्चक्रे गृञ्जयाञ्चक्राते गृञ्जयाञ्चक्रिरे आ. गृञ्जयिषीष्ट गृञ्जयिषीयास्ताम् गृञ्जयिषीरन् श्व. गृञ्जयिता गृञ्जयितारौ गृञ्जयितार: भ. गृञ्जयिष्यते गृञ्जयिष्येते गृञ्जयिष्यन्ते क्रि. अगृञ्जयिष्यत अगृञ्जयिष्येताम् अगृञ्जयिष्यन्त १६७ मुज (मुज्) शब्दे। परस्मैपद व. मोजयति मोजयतः मोजयन्ति स. मोजयेत् मोजयेताम् मोजयेयुः प. मोजयतु/मोजयतात् मोजयताम् मोजयन्तु ह्य. अमोजयत् अमोजयताम् अमोजयन् अ. अमूमुजत् अमूमुजताम् अमूमुजन् प. मोजयाञ्चकार मोजयाञ्चक्रतुः मोजयाञ्चक्रुः आ. मोज्यात् मोज्यास्ताम् श्व. मोजयिता मोजयितारौ मोजयितारः भ. मोजयिष्यति मोजयिष्यतः मोजयिष्यन्ति क्रि. अमोजयिष्यत् अमोजयिष्यताम् अमोजयिष्यन् आत्मनेपद व. मोजयते मोजयेते मोजयन्ते स. मोजयेत मोजयेयाताम् मोजयेरन् प. मोजयताम् मोजयेताम् मोजयन्ताम् ह्य. अमोजयत अमोजयेताम् अमोजयन्त अ. अमूमुजत अमूमुजेताम् अमूमुजन्त प. माजयाञ्चक्रे मोजयाञ्चक्राते मोजयाञ्चक्रिरे आ. मोजयिषीष्ट मोजयिषीयास्ताम् मोजयिषीरन् श्व. मोजयिता मोजयितारौ मोजयितारः भ. मोजयिष्यते मोजयिष्येते. मोजयिष्यन्ते क्रि. अमोजयिष्यत अमोजयिष्येताम् अमोजयिष्यन्त मोज्यासुः १६८ मुजु (मुञ्ज) शब्दे। परस्मैपद व. मुञ्जयति मुञ्जयतः मुञ्जयन्ति मुञ्जयसि मुञ्जयथः मुञ्जयामि मुञ्जयावः मुजयामः मुञ्जयेत् मुञ्जयेताम् मुञ्जयेयुः मुञ्जये: मुञ्जयेतम् मुञ्जयेत मुञ्जयेयम् मुञ्जयेव मुञ्जयेम मुञ्जयतु/मुञ्जयतात् मुञ्जयताम् मुञ्जयन्तु मुञ्जय/मुञ्जयतात् मुञ्जयतम् मुञ्जयत मुञ्जयानि मुञ्जयाव मुञ्जयाम ह्य. अमुञ्जयत् अमुञ्जयताम् अमुजयन् अमुञ्जयः अमुञ्जयतम् अमुञ्जयत अमुञ्जयम् अमुञ्जयाव अमुञ्जयाम अ. अमुमुञ्जत् अमुमुञ्जताम् अमुमुञ्जन् अमुमुञ्जः अमुमुञ्जतम् अमुमुञ्जत अमुमुञ्जम् अमुमुञ्जाव अमुमुजाम प. मुञ्जयाञ्चकार मुञ्जयाञ्चक्रतुः मुञ्जयाञ्चक्रुः मुञ्जयाञ्चकर्थ मुञ्जयाञ्चक्रथुः मुञ्जयाञ्चक्र मुञ्जयाञ्चकार/चकर मुञ्जयाञ्चकृव मुञ्जयाञ्चकृम मुञ्जयाम्बभूव/मुञ्जयामास आ. मुज्यात् मुज्यास्ताम् मुज्यासुः मुज्याः मुज्यास्तम् मुज्यास्त मुज्यासम् मुज्यास्व मुज्यास्म श्व. मुञ्जयिता मुञ्जयितारौ मुञ्जयितारः मुञ्जयितासि मुञ्जयितास्थ: मुञ्जयितास्थ मुञ्जयितास्वः मुञ्जयितास्मः भ. मुञ्जयिष्यति मुञ्जयिष्यतः मुञ्जयिष्यन्ति मुञ्जयिष्यसि मुञ्जयिष्यथ: मुञ्जयिष्यथ मुञ्जयिष्यामि मुञ्जयिष्याव: मुञ्जयिष्यामः | क्रि. अमुञ्जयिष्यत् अमुञ्जयिष्यताम् अमुञ्जयिष्यन् अमुञ्जयिष्यः अमुञ्जयिष्यतम् अमुञ्जयिष्यत अमुञ्जयिष्यम् अमुञ्जयिष्याव अमुञ्जयिष्याम मुञ्जयितास्मि Page #91 -------------------------------------------------------------------------- ________________ धातुरत्नाकर द्वितीय भाग मुञ्जयन्ते मुञ्जयध्वे मुञ्जयसे मुञ्जयेथे मुञ्जयेथाः मुञ्जयै मृञ्जयेते भृञ्जयन्ते आत्मनेपद १६९ मृजु (मृञ्) शब्द। व. मुञ्जयते मुञ्जयेते परस्मैपद व. मञ्जयति मृञ्जयत: मृञ्जयन्ति मुञ्जये मुञ्जयावहे मुञ्जयामहे स. मृञ्जयेत् मृञ्जयेताम् मृञ्जयेयु: स. मुञ्जयेत मुञ्जयेयाताम् मुञ्जयेरन् प. मृञ्जयतु/मृञ्जयतात् मृञ्जयताम् मुञ्जयेयाथाम् मृञ्जयन्तु मुञ्जयेध्वम् ह्य. अमृञ्जयत् अमृञ्जयताम् अमृञ्जयन् मुञ्जयेय : मुञ्जयेवहि मुञ्जयेमहि अ. अममृञ्जत् अममृञ्जताम् अममृञ्जन् प. मुञ्जयताम् मुञ्जयेताम् मुञ्जयन्ताम् प. मृञ्जयाञ्चकार मृञ्जयाञ्चक्रतुः मृञ्जयाञ्चक्रुः मुजयस्व मुञ्जयेथाम् मुञ्जयध्वम् आ. मृज्यात् मृज्यास्ताम् मुञ्जयावहै मृज्यासुः मुञ्जयामहै श्व. मृञ्जयिता मृञ्जयितारौ मृञ्जयितार: ह्य. अमुञ्जयत अमुञ्जयेताम् अमुञ्जयन्त भ. मृञ्जयिष्यति मृञ्जयिष्यतः मृञ्जयिष्यन्ति अमुञ्जयथाः अमुञ्जयेथाम् अमुञ्जयध्वम् अमुञ्जये अमुञ्जयावहि अमुञ्जयामहि क्रि. अमृञ्जयिष्यत् अमृञ्जयिष्यताम् अमृञ्जयिष्यन् अ. अमुमुञ्जत अमुमुजेताम् अमुमुञ्जन्त आत्मनेपद अमुमुञ्जथाः अमुमुजेथाम् अमुमुञ्जध्वम् व. मृञ्जयते अमुमुजे अमुमुजावहि अमुमुञ्जामहि स. मृञ्जयेत मृञ्जयेयाताम् मृञ्जयेरन् प. मुञ्जयाञ्चक्रे मुञ्जयाञ्चक्राते मुञ्जयाञ्चक्रिरे प. मृञ्जयताम् मृञ्जयेताम् मृञ्जयन्ताम् मुञ्जयाञ्चकृषे मुञ्जयाञ्चक्राथे मुञ्जयाञ्चकृट्वे ह्य. अमृञ्जयत अमृञ्जयेताम् अमृञ्जयन्त मुञ्जयाञ्चक्रे मुञ्जयाञ्चकृवहे मुञ्जयाञ्चकृमहे अ. अममृञ्जत अममृजेताम् अममृञ्जन्त मुजयाम्बभूव/मुञ्जयामास प. मृञ्जयाञ्चके मृञ्जयाञ्चक्राते मृञ्जयाञ्चक्रिरे आ. मुञ्जयिषीष्ट मुञ्जयिषीयास्ताम् मुञ्जयिषीरन् आ. मृञ्जयिषीष्ट मृञ्जयिषीयास्ताम् मृञ्जयिषीरन् मुञ्जयिषीष्ठाः मुञ्जयिषीयास्थाम् मुञ्जयिषीढ्वम् श्व. मृञ्जयिता मृञ्जयितारौ मृञ्जयितारः मुञ्जयिषीध्वम् भ. मुञ्जयिष्यते मृञ्जयिष्येते मृञ्जयिष्यन्ते मुञ्जयिषीय मुञ्जयिषीवहि मुञ्जयिषीमहि क्रि. अमृञ्जयिष्यत अमृञ्जयिष्येताम् अमृञ्जयिष्यन्त श्व. मुञ्जयिता मुञ्जयितारौ मुञ्जयितारः १७० मज (मज्) शब्द। मुञ्जयितासे मुञ्जयितासाथे मुञ्जयिताध्वे परस्मैपद मुञ्जयिताहे मुञ्जयितास्वहे मुञ्जयितास्महे व. माजयति माजयतः माजयन्ति भ. मुञ्जयिष्यते मुञ्जयिष्येते मुञ्जयिष्यन्ते स. माजयेत् माजयेताम् माजयेयुः मुञ्जयिष्यसे मुञ्जयिष्येथे मुञ्जयिष्यध्वे प. माजयतु/माजयतात् माजयताम् माजयन्तु मुञ्जयिष्ये मुजयिष्यावहे मुञ्जयिष्यामहे ह्य. अमाजयत् अमाजयताम् अमाजयन् क्रि. अमुञ्जयिष्यत अमुञ्जयिष्येताम् अमुञ्जयिष्यन्त | अ. अमीमजत् अमीमजताम् अमीमजन् अमुञ्जयिष्यथाः अमुञ्जयिष्येथाम् अमुञ्जयिष्यध्वम् प. माजयाञ्चकार माजयाञ्चक्रतुः माजयाञ्चक्रुः अमुञ्जयिष्ये अमुञ्जयिष्यावहि अमुञ्जयिष्यामहि | आ. माज्यात् माज्यास्ताम् माज्यासुः Page #92 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (भ्वादिगण) 79 श्व. माजयिता भ. माजयिष्यति क्रि. अमाजयिष्यत् आ. गाजयिषीष्ट गाजयिषीयास्ताम् गाजयिषीरन श्व. गाजयिता गाजयितारौ गाजयितार: भ. गाजयिष्यते गाजयिष्येते गाजयिष्यन्ते क्रि. अगाजयिष्यत अगाजयिष्येताम अगाजयिष्यन्त १७२ त्यजं (त्यज्) हानौ। व. माजयते स. माजयेत प. माजयताम् ह्य. अमाजयत अ. अमीमजत प. माजयाञ्चके आ. माजयिषीष्ट श्व. माजयिता भ. माजयिष्यते क्रि. अमाजयिष्यत माजयितारौ माजयितारः माजयिष्यतः माजयिष्यन्ति अमाजयिष्यताम् अमाजयिष्यन् आत्मनेपद माजयेते माजयन्ते माजयेयाताम् माजयेरन् माजयेताम् माजयन्ताम् अमाजयेताम् अमाजयन्त अमीमजेताम् अमीमजन्त माजयाञ्चक्राते माजयाञ्चक्रिरे माजयिषीयास्ताम् माजयिषीरन् माजयितारौ माजयितारः माजयिष्येते माजयिष्यन्ते अमाजयिष्येताम् अमाजयिष्यन्त १७१ गज (गज्) मदने च। परस्मैपद व. गाजयति गाजयतः स. गाजयेत् गाजयेताम् प. गाजयतु/गाजयतात् गाजयताम् ह्य. अगाजयत् अगाजयताम् अ. अजीगजत् अजीगजताम् प. गाजयाञ्चकार गाजयाञ्चक्रतुः आ. गाज्यात् गाज्यास्ताम् श्व. गाजयिता गाजयितारौ भ. गाजयिष्यति गाजयिष्यतः क्रि. अगाजयिष्यत् अगाजयिष्यताम् आत्मनेपद व. गाजयते गाजयेते स. गाजयेत गाजयेयाताम् प. गाजयताम् गाजयेताम् ह्य. अगाजयत अगाजयेताम् अ. अजीगजत अजीगजेताम् प. गाजयाञ्चके गाजयाञ्चक्राते गाजयन्ति गाजयेयुः गाजयन्तु अगाजयन् अजीगजन् गाजयाञ्चक्रुः गाज्यासुः गाजयितारः गाजयिष्यन्ति अगाजयिष्यन् परस्मैपद व. त्याजयति त्याजयत: त्याजयन्ति स. त्याजयेत् त्याजयेताम् त्याजयेयुः प. त्याजयतु/त्याजयतात् त्याजयताम् त्याजयन्तु ह्य. अत्याजयत् अत्याजयताम् अत्याजयन् अ. अतित्यजत् अतित्यजताम् अतित्यजन् प. त्याजयाञ्चकार त्याजयाञ्चक्रतुः त्याजयाञ्चक्रुः आ. त्याज्यात् त्याज्यास्ताम् त्याज्यासुः श्व. त्याजयिता त्याजयितारौ त्याजयितारः भ. त्याजयिष्यति त्याजयिष्यतः त्याजयिष्यन्ति क्रि. अत्याजयिष्यत् अत्याजयिष्यताम् अत्याजयिष्यन् आत्मनेपद व. त्याजयते त्याजयेते त्याजयन्ते स. त्याजयेत त्याजयेयाताम् त्याजयेरन् प. त्याजयताम् त्याजयेताम् त्याजयन्ताम् ह्य. अत्याजयत अत्याजयेताम् अत्याजयन्त अ. अतित्यजत अतित्यजेताम् अतित्यजन्त प. त्याजयाञ्चक्रे त्याजयाञ्चक्राते त्याजयाश्चक्रिरे आ. त्याजयिषीष्ट त्याजयिषीयास्ताम् त्याजयिषीरन् श्व. त्याजयिता त्याजयितारौ त्याजयितारः भ. त्याजयिष्यते त्याजयिष्येते त्याजयिष्यन्ते क्रि. अत्याजयिष्यत अत्याजयिष्येताम् अत्याजयिष्यन्त १७३ षङ्गं (सङ्ग्) सङ्गे। गाजयन्ते गाजयेरन् गाजयन्ताम् अगाजयन्त अजीगजन्त गाजयाञ्चक्रिरे परस्मैपद व. सञ्जयति सञ्जयतः स. सञ्जयेत् सञ्जयेताम् | प. सञ्जयतु/सञ्जयतात् सञ्जयताम् सञ्जयन्ति सञ्जयेयुः सञ्जयन्तु Page #93 -------------------------------------------------------------------------- ________________ 80 ह्य. असञ्जयत् अ. अससञ्जत् प. सञ्जयाञ्चकार आ. सञ्ज्यात् श्व सञ्जयिता भ. सञ्जयिष्यति क्रि. असञ्जयिष्यत् व. सञ्जयते स. सञ्जयेत प. सज्जयताम् ह्य. असञ्जयत अ. अससञ्जत प. सञ्जयाञ्चक्रे आ. सञ्जयिषीष्ट श्व सञ्जयिता भ. सञ्जयिष्यते क्रि. असज्जयिष्यत व. काटयति काटयसि काटयामि स. काटयेत् काट्ये: कम् असञ्जयताम् अससञ्जताम् सञ्जयाञ्चक्रतुः सञ्ज्यास्ताम् सञ्जयितारौ सञ्जयिष्यतः काटयानि ह्य. अकाटयत् अकाटयः असज्जयिष्यताम् असञ्जयिष्यन् आत्मनेपद सञ्जयेते सञ्जयितारौ सञ्जयिष्येते असञ्जयिष्येताम् ॥ अथ टान्ता अष्टाविंशतिः ।। १७४ कटे (कट्) वर्षावरणयोः । परस्मैपद सञ्जयन्ते सञ्जयेयाताम् सञ्जयेरन् सञ्जयेताम् असञ्जयेताम् अससञ्जताम् अससञ्जन्त सञ्जयाञ्चक्राते सञ्जयाञ्चक्रिरे सञ्जयिषीयास्ताम् सञ्जयिषीरन् सञ्जयितार: सञ्जयिष्यन्ते असञ्जयिष्यन्त प. काटयतु/काटयतात् काटयताम् काटय/काटयतात् काटयतम् काटयाव असञ्जयन् अससञ्जन् सञ्जयाञ्चक्रुः सञ्ज्यासुः सञ्जयितार: सञ्जयिष्यन्ति काटयतः काटयथः काटयाव: कम् कम् काटयेव अकाटयताम् अकाटयतम् सञ्जयन्ताम् असञ्जयन्त काटयन्ति काटयथ काटयामः काटयेयुः काटयेत काम काटयन्तु काटयत काटयाम अकाटयन् अकादयत अकाटयम् अ. अचीकटत् अचीकट: अचीकटम् प. काटयाञ्चकार काटयाञ्चकर्थ आ. काट्यात् काट्याः काटयाञ्चक्रतुः काटयाञ्चक्रथुः काटयाञ्चकार/चकर काटयाञ्चकृव काटयाम्बभूव/काटयामास काट्यासम् श्व. काटयिता काटयतासि काटयितास्मि भ. काटयिष्यति काटयिष्यसि काटयिष्यामि क्रि. अकाटयिष्यत् अकारयिष्यः अकाटयिष्यम् प. व. काटयते काटयसे काटये स. कारयेत काटयेथाः काटयेय काटयताम् काटयस्व काटयै ह्य. अकाटयत अकाटयथाः अकाटये अ. अचीकटत अचीकटथा: धातुरत्नाकर द्वितीय भाग अकाटयाव अचीकटताम् अचीकटतम् अचीकटाव याताम् काटयेयाथाम् काटयेवहि काटयेताम् काटयावहै काट्यास्ताम् काट्यास्तम् काट्यास्व काट्यास्म काटयितारौ काटयितार: काटयितास्थः काटयितास्थ काटयितास्वः काटयितास्मः काटयिष्यतः काटयिष्यन्ति काटयिष्यथः काटयिष्यथ काटयिष्यावः काटयिष्यामः अकाटयिष्यताम् अकाटयिष्यन् अकाटयिष्यतम् अकाटयिष्यत अकाटयिष्याव अकाटयिष्याम आत्मनेपद काटयेते काटयेथे काटयावहे कम् अकाटयेथाम् अकाटयावहि अकाटयाम अचीकन् अचीकटत अचीकटाम अचीकम् अचीकटेथाम् काटयाञ्चक्रुः काटयाञ्चक्र काटयाञ्चकृम काट्यासुः काट्यास्त काटयन्ते काटयध्वे काटयामहे काटयेरन् काटयेध्वम् काटयेमहि काटयन्ताम् काटयध्वम् काटयाम है अकाटयन्त अकाटयध्वम् अकाटयामहि अचीकटन्त अचीकटध्वम् Page #94 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (भ्वादिगण) अशीशटम् अशीशटाव शाटयाञ्चकार शाटयाञ्चक्रतुः शाटयाञ्चकर्थ शाटयाञ्चक्रथुः शाटयाञ्चकार/चकर शाटयाञ्चकृव शाटयाम्बभूव/शाटयामास आ. शाट्यात् शाट्यास्ताम् अशीशटाम शाटयाञ्चक्रुः शाटयाञ्चक्र शाटयाञ्चकृम शाट्यासुः शाट्याः शाध्यास्तम् शाट्यास्त अचीकटे अचीकटावहि अचीकटामहि प. काटयाञ्चक्रे काटयाञ्चक्राते काटयाञ्चक्रिरे काटयाञ्चकृषे काटयाञ्चक्राथे काटयाञ्चकृट्वे काटयाञ्चक्रे काटयाञ्चकृवहे काटयाञ्चकृमहे काटयाम्बभूव/काटयामास आ. काटयिषीष्ट . काटयिषीयास्ताम् काटयिषीरन् काटयिषीष्ठाः काटयिषीयास्थाम् काटयिषीदवम् काटयिषीध्वम् काटयिषीय काटयिषीवहि काटयिषीमहि श्व. काटयिता काटयितारौ काटयितारः काटयितासे काटयितासाथे काटयिताध्वे काटयिताहे काटयितास्वहे काटयितास्महे भ. काटयिष्यते काटयिष्येते काटयिष्यन्ते काटयिष्यसे काटयिष्येथे काटयिष्यध्वे काटयिष्ये काटयिष्यावहे काटयिष्यामहे क्रि. अकाटयिष्यत अकाटयिष्येताम् अकाटयिष्यन्त अकाटयिष्यथाः अकाटयिष्येथाम् अकाटयिष्यध्वम् अकाटयिष्ये अकाटयिष्यावहि अकाटयिष्यामहि १७५ शट (शट्) रुजाविशरणगत्यवसातनेषु। शाट्यासम् श्. शाटयिता शाटयितासि शाटयितास्मि भ. शाटयिष्यति शाटयिष्यसि शाटयिष्यामि क्रि. अशाटयिष्यत् अशाटयिष्यः अशाटयिष्यम् शाट्यास्म शाटयितारः शाटयितास्थ शाटयितास्मः शाटयिष्यन्ति शाटयिष्यथ शाटयिष्यामः अशाटयिष्यन् अशाटयिष्यत अशाटयिष्याम परस्मैपद व. शाटयति शाटयतः शाटयसि शाटयथः शाटयामि शाटयावः स. शाटयेत् शाटयेताम् शाटये: शाटयेतम् शाटयेयम् शाटयेव प. शाटयतु/शाटयतात् शाटयताम् शाटय/शाटयतात् शाटयतम् शाटयानि शाटयाव ह्य. अशाटयत् अशाटयताम् अशाटयः अशाटयतम् अशाटयम् अशाटयाव अ. अशीशटत् अशीशटताम् अशीशटः अशीशटतम् व. शाटयते शाटयसे शाटये स. शाटयेत शाटयेथाः शाटयेय . शाटयन्ति शाटयथ शाटयामः शाटयेयुः शाटयेत शाटयेम शाटयन्तु शाटयत शाट्यास्व शाटयितारौ शाटयितास्थ: शाटयितास्वः शाटयिष्यतः शाटयिष्यथ: शाटयिष्याव: अशाटयिष्यताम् अशाटयिष्यतम् अशाटयिष्याव आत्मनेपद शाटयेते शाटयेथे शाटयावहे शाटयेयाताम् शाटयेयाथाम् शाटयेवहि शाटयेताम् शाटयेथाम् शाटयावहै अशाटयेताम् अशाटयेथाम् अशाटयावहि अशीशटेताम् अशीशटेथाम् अशीशटावहि शाटयताम् शाटयस्व शाटयन्ते शाटयध्वे शाटयामहे शाटयेरन् शाटयेध्वम् शाटयेमहि शाटयन्ताम् शाटयध्वम् शाटयामहै अशाटयन्त अशाटयध्वम् अशाटयामहि अशीशटन्त अशीशटध्वम् अशीशटामहि शाटयै शाटयाम ह्य. अशाटयत अशाटयन् अशाटयत अशाटयाम अशीशटन् अशीशटत अशाटयथाः अशाटये अ. अशीशटत अशीशटथाः अशीशटे Page #95 -------------------------------------------------------------------------- ________________ धातुरलाकर द्वितीय भाग अप केटयन्तु पण्यामह केट्यासुः शाटयाञ्चके शाटयाञ्चक्राते शाटयाञ्चक्रिरे ह्य. अवाटयत अवाटयेताम् अवाटयन्त शाटयाञ्चकृषे शाटयाञ्चक्राथे शाटयाञ्चकृढ्वे अ. अवीवटत अवीवटेताम् अवीवटन्त शाटयाशके शाटयाञ्चकृवहे शाटयाञ्चकृमहे | प. वाटयाञ्चके वाटयाञ्चक्राते ___वाटयाञ्चक्रिरे शाटयाम्बभूव/शाटयामास आ. वाटयिषीष्ट वाटयिषीयास्ताम् वाटयिषीरन् आ, शाटयिषीष्ट शाटयिषीयास्ताम् शाटयिषीरन् श्व. वाटयिता वाटयितारौ वाटयितारः शाटयिषीष्ठाः शाटयिषीयास्थाम् शाटयिषीदवम् | भ. वाटयिष्यते वाटयिष्येते वाटयिष्यन्ते शाटयिषीध्वम् क्रि. अवाटयिष्यत अवाटयिष्येताम् अवाटयिष्यन्त शाटयिषीय शाटयिषीवहि शाटयिषीमहि १७७ किट (किट) उत्रासे। २. शाटयिता शाटयितारौ शाटयितार: शाटयितासे शाटयितासाथे शाटयिताध्वे परस्मैपद शाटयिताहे शाटयितास्वहे शाटयितास्महे व. केटयति केटयतः केटयन्ति भ. शाटयिष्यते शाटयिष्येते शाटयिष्यन्ते | स. केटयेत् केटयेताम् केटयेयुः शाटयिष्यसे शाटयिष्येथे शाटयिष्यध्वे | प. केटयतु/केटयतात् केटयताम् शाटयिष्ये शाटयिष्यावहे शाटयिष्यामहे ह्य. अकेटयत् अकेटयताम् अकेटयन् क्रि. अशाटयिष्यत अशाटयिष्येताम् अशाटयिष्यन्त | अ. अचीकिटत् अचीकिटताम् अचीकिटन् अशाटयिष्यथा: अशाटयिष्येथाम् अशाटयिष्यध्वम् | प. केटयाञ्चकार केटयाञ्चक्रतुः केटयाञ्चक्रुः अशाटयिष्ये अशाटयिष्यावहि अशाटयिष्यामहि | आ. केट्यात् केट्यास्ताम् १७६ वट (वट) वेष्टने। श्व. केटयिता केटयितारौ केटयितार: भ. केटयिष्यति केटयिष्यत: .. केटयिष्यन्ति परस्मैपद क्रि. अकेटयिष्यत् अकेटयिष्यताम् अकेटयिष्यन् व. वाटयति वाटयतः वाटयन्ति आत्मनेपद स. वाटयेत् वाटयेताम् वाटयेयुः व. केटयते केटयेते केटयन्ते प. वाटयतु/वाटयतात् वाटयताम् वाटयन्तु स. केटयेत केटयेयाताम् केटयेरन् ह्य. अवाटयत् अवाटयताम् अवाटयन् प. केटयताम् केटयेताम् अ. अवीवटत् अवीवटताम् अवीवटन् केटयन्ताम् ह्य. अकेटयत अकेटयेताम् अकेटयन्त प. वाटयाञ्चकार वाटयाञ्चक्रतुः वाटयाञ्चक्रुः अ. अचीकिटत अचीकिटेताम अचीकिटन्त आ. वाट्यात् वाट्यास्ताम् वाट्यासुः प. केटयाञ्चक्रे केटयाञ्चक्राते केटयाञ्चक्रिरे श्व. वाटयिता वाटयितारौ वाटयितार: आ. केटयिषीष्ट केटयिषीयास्ताम् केटयिषीरन् भ. वाटयिष्यति वाटयिष्यतः वाटयिष्यन्ति श्व. केटयिता केटयितारौ केटयितार: क्रि. अवाटयिष्यत् अवाटयिष्यताम् अवाटयिष्यन् भ. केटयिष्यते केटयिष्येते केटयिष्यन्ते आत्मनेपद क्रि. अकेटयिष्यत अकेटयिष्येताम अकेटयिष्यन्त व. वाटयते वाटयेते वाटयन्ते स. वाटयेत वाटयेयाताम् वाटयेरन् प. वाटयताम् वाटयेताम् वाटयन्ताम् Page #96 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (भ्वादिगण) खेटयेयुः १७८ खिट (खिट्) उत्रासे। परस्मैपद व. खेटयति खेटयतः खेटयन्ति स. खेटयेत् खेटयेताम् प. खेटयतु/खेटयतात् खेटयताम् खेटयन्तु ह्य. अखेटयत् अखेटयताम् अखेटयन् अ. अचीखिटत् अचीखिटताम् अचीखिटन प. खेटयाञ्चकार खेटयाञ्चक्रतुः खेटयाञ्चक्रुः आ. खेट्यात् खेट्यास्ताम् खेट्यासुः श्व. खेटयिता खेटयितारौ खेटयितार: भ. खेटयिष्यति खेटयिष्यतः खेटयिष्यन्ति क्रि. अखेटयिष्यत् अखेटयिष्यताम् अखेटयिष्यन् आत्मनेपद व. खेटयते खेटयेते खेटयन्ते स. खेटयेत खेटयेयाताम् खेटयेरन् प. खेटयताम् खेटयेताम् खेटयन्ताम् ह्य. अखेटयत अखेटयेताम् अखेटयन्त अ. अचीखिटत अचीखिटेताम् अचीखिटन्त प. खेटयाञ्चके खेटयाञ्चक्राते खेटयाञ्चक्रिरे आ. खेटयिषीष्ट खेटयिषीयास्ताम् खेटयिषीरन् श्व. खेटयिता खेटयितारौ खेटयितार: भ. खेटयिष्यते खेटयिष्येते खेटयिष्यन्ते क्रि. अखेटयिष्यत अखेटयिष्येताम् अखेटयिष्यन्त १७९ शिट (शिट्) अनादरे। परस्मैपद व. शेटयति शेटयतः शेटयन्ति स. शेटयेत् शेटयेताम् शेटयेयुः प. शेटयतु/शेटयतात् शेटयताम् ह्य. अशेटयत् अशेटयताम् अशेटयन् अ. अशीशिटत् अशीशिटताम् अशीशिटन् प. शेटयाञ्चकार शेटयाञ्चक्रतुः शेटयाञ्चक्रुः आ. शेट्यात् शेट्यास्ताम् श्व. शेटयिता शेटयितारौ शेटयितार: भ. शेटयिष्यति शेटयिष्यतः शेटयिष्यन्ति क्रि. अशेटयिष्यत् अशेटयिष्यताम् अशेटयिष्यन् आत्मनेपद व. शेटयते शेटयेते शेटयन्ते स. शेटयेत शेटयेयाताम् शेटयेरन् प. शेटयताम् शेटयेताम् शेटयन्ताम् ह्य. अशेटयत अशेटयेताम् अशेटयन्त अ. अशीशिटत अशीशिटेताम् अशीशिटन्त प. शेटयाञ्चक्रे शेटयाञ्चक्राते शेटयाञ्चक्रिरे आ. शेटयिषीष्ट शेटयिषीयास्ताम् शेटयिषीरन् श्व. शेटयिता शेटयितारौ शेटयितारः भ. शेटयिष्यते शेटयिष्येते शेटयिष्यन्ते क्रि. अशेटयिष्यत अशेटयिष्येताम् अशेटयिष्यन्त अतित्यजथाः अतित्यजेथाम् अतित्यजध्वम् अतित्यजे अतित्यजावहि अतित्यजामहि १८० षिट (सिट्) अनादरे। परस्मैपद व. सेटयति सेटयतः सेटयन्ति स. सेटयेत् सेटयेताम् प. सेटयतु/सेटयतात् सेटयताम् ह्य. असेटयत् असेटयताम् असेटयन् अ. असीषिटत् असीषिटताम् असीषिटन् प. सेटयाञ्चकार सेटयाञ्चक्रतुः सेटयाञ्चक्रुः आ. सेट्यात् सेट्यास्ताम् . सेट्यासुः श्व. सेटयिता सेटयितारौ सेटयितारः भ, सेटयिष्यति सेटयिष्यतः सेटयिष्यन्ति क्रि. असेटयिष्यत् असेटयिष्यताम् असेटयिष्यन् आत्मनेपद व. सेटयते सेटयेते सेटयन्ते स. सेटयेत सेटयेयाताम् सेटयेरन् प. सेटयताम् सेटयेताम् सेटयन्ताम् ह्य. असेटयत असेटयेताम् असेटयन्त सेटयेयुः सेटयन्तु शेटयन्तु शेट्यासुः Page #97 -------------------------------------------------------------------------- ________________ धातुरत्नाकर द्वितीय भाग अ. असीषिटत असीषिटेताम् असीषिटन्त प. सेटयाञ्चक्रे सेटयाञ्चक्राते सेटयाञ्चक्रिरे आ. सेटयिषीष्ट सेटयिषीयास्ताम् सेटयिषीरन् श्व. सेटयिता सेटयितारौ सेटयितार: भ. सेटयिष्यते सेटयिष्येते सेटयिष्यन्ते क्रि. असेटयिष्यत असेटयिष्येताम् असेटयिष्यन्त १८१.जट (जट) संघाते। परस्मैपद झाटयेते व. जाटयति जाटयतः जाटयन्ति स. जाटयेत् जाटयेताम् जाटयेयुः प. जाटयतु/जाटयतात् जाटयताम् जाटयन्तु ह्य. अजाटयत् अजाटयताम् अजाटयन् अ. अजीजटत् अजीजटताम् अजीजटन् प. जाटयाञ्चकार जाटयाञ्चक्रतुः जाटयाञ्चक्रुः आ. जाट्यात् जाट्यास्ताम् जाट्यासुः श्व. जाटयिता जाटयितारौ जाटयितारः भ. जाटयिष्यति जाटयिष्यतः जाटयिष्यन्ति क्रि. अजाटयिष्यत् अजाटयिष्यताम् अजाटयिष्यन् आत्मनेपद व. जाटयते जाटयेते जाटयन्ते स. जाटयेत जाटयेयाताम् प. जाटयताम् जाटयेताम जाटयन्ताम् ह्य. अजाटयत अजाटयेताम् अजाटयन्त अ. अजीजटत अजीजटेताम् अजीजटन्त प. जाटयाञ्चके जाटयाञ्चक्राते जाटयाञ्चक्रिरे आ. जाटयिषीष्ट जाटयिषीयास्ताम् जाटयिषीरन् श्व. जाटयिता जाटयितारौ जाटयितार: भ. जाटयिष्यते जाटयिष्येते जाटयिष्यन्ते क्रि, अजाटयिष्यत अजाटयिष्येताम् अजाटयिष्यन्त १८२ झट (झट) संघाते। परस्मैपद व. झाटयति झाटयतः झाटयन्ति स. झाटयेत् झाटयेताम् झाटयेयुः प. झाटयतु/झाटयतात् झाटयताम् झाटयन्तु ह्य. अझाटयत् अझाटयताम् अझाटयन् अ. अजीझटत् अजीझटताम् अजीझटन् प. झाटयाञ्चकार झाटयाञ्चक्रतुः झाटयाञ्चक्रुः आ. झाट्यात् झाट्यास्ताम् झाट्यासुः श्व. झाटयिता झाटयितारौ झाटयितारः भ. झाटयिष्यति झाटयिष्यतः झाटयिष्यन्ति क्रि. अझाटयिष्यत् अझाटयिष्यताम् अझाटयिष्यन् आत्मनेपद व. झाटयते झाटयन्ते स. झाटयेत झाटयेयाताम् झाटयेरन् प. झाटयताम् झाटयेताम् झाटयन्ताम् ह्य. अझाटयत अझाटयेताम् अझाटयन्त अ. अजीझटत अजीझटेताम् अजीझटन्त प. झाटयाञ्चके झाटयाञ्चक्राते झाटयाञ्चक्रिरे आ. झाटयिषीष्ट झाटयिषीयास्ताम् झाटयिषीरन् श्व. झाटयिता झाटयितारौ झाटयितार: भ. झाटयिष्यते झाटयिष्येते झारयिष्यन्ते क्रि. अझाटयिष्यत अझाटयिष्येताम् अझाटयिष्यन्त १८३ पिट (पिट्) शब्दे च। परस्मैपद व. पेटयति पेटयन्ति स. पेटयेत् पेटयेयुः प. पेटयतु/पेटयतात् पेटयताम् ह्य. अपेटयत् अपेटयताम् अपेटयन् अ. अपीपिटत् अपीपिटताम् अपीपिटन् प. पेटयाञ्चकार पेटयाञ्चक्रतुः पेटयाञ्चक्रुः आ. पेट्यात् पेट्यास्ताम् श्व. पेटयिता पेटयितारौ पेटयितार: भ. पेटयिष्यति पेटयिष्यतः पेटयिष्यन्ति क्रि. अपेटयिष्यत् अपेटयिष्यताम् अपेटयिष्यन् जाटयेरन् पेटयतः पेटयेताम् पेटयन्तु दाता पेट्यासुः Page #98 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (भ्वादिगण) व. पेटयते स. पेटयेत प. पेटयताम् ह्य. अपेटयत अ. अपीपिटत प. पेटयाञ्चके आ. पेटयिषीष्ट श्व. पेटयिता भ. पेटयिष्यते क्रि. अपेटयिष्यत आत्मनेपद पेटयेते पेटयन्ते पेटयेयाताम् पेटयेरन् पेटयेताम् पेटयन्ताम् अपेटयेताम् अपेटयन्त अपीपिटेताम् अपीपिटन्त पेटयाञ्चक्राते पेटयाञ्चक्रिरे पेटयिषीयास्ताम् पेटयिषीरन् पेटयितारौ पेटयितारः पेटयिष्येते पेटयिष्यन्ते अपेटयिष्येताम् अपेटयिष्यन्त १८४ भट (भट्) भृतौ। क्रि. अभाटयिष्यत अभाटयिष्येताम् अभाटयिष्यन्त १८५ तट (तट्) उछाये। परस्मैपद व. ताटयति ताटयतः ताटयन्ति स. ताटयेत् ताटयेताम् ताटयेयुः प. ताटयतु/ताटयतात् ताटयताम् ताटयन्तु ह्य. अताटयत् अताटयताम् अताटयन् अ. अतीतटत अतीतटताम् अतीतटन् प. ताटयाञ्चकार ताटयाञ्चक्रतुः ताटयाञ्चक्रुः आ. ताट्यात् ताट्यास्ताम् ताट्यासुः श्व. ताटयिता ताटयितारौ ताटयितारः भ. ताटयिष्यति ताटयिष्यतः ताटयिष्यन्ति क्रि. अताटयिष्यत् अताटयिष्यताम् अताटयिष्यन् आत्मनेपद व. ताटयते ताटयेते ताटयन्ते स. ताटयेत ताटयेयाताम् ताटयेरन् प. ताटयताम् ताटयेताम् ह्य. अताटयत अताटयेताम् अताटयन्त अ. अतीतटत अतीतटेताम् अतीतटन्त प. ताटयाञ्चके ताटयाञ्चक्राते ताटयाञ्चक्रिरे आ. ताटयिषोष्ट ताटयिषीयास्ताम् ताटयिषीरन् श्व. ताटयिता ताटयितारौ ताटयितारः भ. ताटयिष्यते ताटयिष्येते ताटयिष्यन्ते क्रि. अताटयिष्यत अताटयिष्येताम् अताटयिष्यन्त १८६ खट (खट्) काझे। परस्मैपद व. खाटयति खाटयत: खाटयन्ति स. खाटयेत् खाटयेताम् खाटयेयुः प. खाटयतु/खाटयतात् खाटयताम् खाटयन्तु ह्य. अखाटयत् अखाटयताम् अखाटयन् अ. अचीखटत् अचीखटताम् अचीखटन् प. खाटयाञ्चकार खाटयाञ्चक्रतुः खाटयाञ्चक्रुः आ. खाट्यात् खाट्यास्ताम् खाट्यासुः परस्मैपद व. भाटयति भाटयतः भाटयन्ति स. भाटयेत् भाटयेताम् भाटयेयुः प. भाटयतु/भाटयतात् भाटयताम् भाटयन्तु ह्य. अभाटयत् अभाटयताम् अभाटयन् अ. अबीभटत् अबीभटताम् अबीभटन् प. भाटयाञ्चकार भाटयाञ्चक्रतुः भाटयाञ्चक्रुः आ. भाट्यात् भाट्यास्ताम् भाट्यासुः २. भाटयिता भाटयितारौ भाटयितारः भ. भाटयिष्यति भाटयिष्यतः भाटयिष्यन्ति क्रि. अभाटयिष्यत् अभाटयिष्यताम् अभाटयिष्यन् आत्मनेपद व. भाटयते भाटयेते भाटयन्ते स. भाटयेत भाटयेयाताम् भाटयेरन् प. भाटयताम् भाटयेताम् भाटयन्ताम् ह्य. अभाटयत अभाटयेताम् अभाटयन्त अ. अबीभटत अबीभटेताम् अबीभटन्त प. भाटयाञ्चक्रे भाटयाञ्चक्राते भाटयाञ्चक्रिरे आ. भाटयिषीष्ट भाटयिषीयास्ताम् भाटयिषीरन् २. भाटयिता भाटयितारौ भाटयितारः भ. भाटयिष्यते भाटयिष्येते भाटयिष्यन्ते ताटयन्ताम् Page #99 -------------------------------------------------------------------------- ________________ 86 श्व खाटयिता भ. खाटयिष्यति क्रि. अखाटयिष्यत् व. खाटयते स. खाटयेत प. खाटयताम् ह्य. अखाटयत अ. अचीखटत प. खाटयाञ्चक्रे आ. खाटयिषीष्ट व. खाटयिता भ. खाटयिष्यते क्रि. अखाटयिष्यत व. नाटयति स. नाटयेत् आ. नाट्यात् श्व. नाटयिता भ. नाटयिष्यति क्रि. अनाटयिष्यत् व. नाटयते स. नाटयेत प. नाटयताम् ह्य. अनाटयंत अ. अनीनटत प. नाटयाञ्चक्रे खाटयितारौ खाटयितारः आ. नाटयिषीष्ट खाटयिष्यतः खाटयिष्यन्ति श्व. नाटयिता अखाटयिष्यताम् अखाटयिष्यन् भ. नाटयिष्यते आत्मनेपद क्रि. अनाटयिष्यत खाटयेते खाटयेयाताम् खाताम् अखाटताम् अचीखताम् खाटयाञ्चक्राते खाटयन्ते खान् खाटयन्ताम् अखाटयन्त अचीखटन्त खाटयाञ्चक्रिरे खाटयिषीयास्ताम् खाटयिषीरन् खाटयितार: खाटयिष्यन्ते अखाटयिष्येताम् अखाटयिष्यन्त खाटयितारौ खाटयिष्येते १८७ पाट (नट्) नृत्तौ । प. नाटयतु/नाटयतात् नाटयताम् ह्य. अनाटयत् अ. अनीनटत् प. नाटयाञ्चकार परस्मैपद नाटयतः नाटयेताम् अनाटयताम् अनीनटताम् नाटयाञ्चक्रतुः नाट्यास्ताम् नाटयितारौ नाटयिष्यतः नाटयन्ति नाटयेयुः नाटयन्तु अनाटयन् अनीनटन् नाटयाञ्चक्रुः नाट्यासुः नाटयितार: नाटयिष्यन्ति अनाटयिष्यताम् अनारयिष्यन् भ. हाटयिष्यते आत्मनेपद क्रि. अहाटयिष्यत नाटयेते नाटयेताम् अनाटयेताम् अनीनाम् नाटयाञ्चक्राते नाटयन्ते नाटयेरन् नाटयन्ताम् अनाटयन्त अनीनटन्त नाटयाञ्चक्रिरे आ. हाट्यात् श्व. हाटयिता भ. हाटयिष्यति क्रि. अहाटयिष्यत् व. हाटयते स. हाटयेत प. हाटयताम् ह्य. अहाटयत अ. अजीहटत प. हाटयाञ्चक्रे आ. हाटयिषीष्ट श्व हाटयिता व. हाटयति हाटयतः हाटयन्ति स. हत् हायेताम् हायेयुः प. हाटयतु / हाटयतात् हाटयताम् हाटयन्तु ह्य. अहाटयत् अहाटयताम् अहाटयन् अ. अजीहत् अजीहताम् अजीहटन् प. हाटयाञ्चकार हाटयाञ्चक्रतुः हाटयाञ्चक्रुः हाट्यास्ताम् हाट्यासुः हारयितारौ हाटयितारः हाटयिष्यतः हाटयिष्यन्ति अहाटयिष्यताम् अहाटयिष्यन् आत्मनेपद हाटयेते नाटयिषीयास्ताम् नाटयिषीरन् नाटयितार: नाटयिष्यन्ते अनाटयिष्यन्त नाटयतारौ नाटयिष्येते अनाटयिष्येताम् १८८ हट (हट्) दीप्तौ । परस्मैपद धातुरत्नाकर द्वितीय भाग हाटयन्ते हाम् हाटयेरन् हाम् हाटयन्ताम् अहाटयेताम् अहाटयन्त अजीहताम् अजीहरन्त हाटयाञ्चक्रिरे हाटयाञ्चक्राते हाटयिषीयास्ताम् हाटयिषीरन् हाटयितारौ हाटयितार: हाटयिष्येते हाटयिष्यन्ते अहाटयिष्येताम् अहाटयिष्यन्त १८९ षट (सट्) अवयवे । परस्मैपद व. साटयति साटयतः स. साटयेत् साम् प. साटयतु/ साटयतात् साटयताम् साटयन्ति साटयेयुः साटयन्तु Page #100 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया ( भ्वादिगण ) ह्य. असाटयत् अ. असीषटत् प. साटयाञ्चकार आ. साठ्यात् श्र. साटयिता भ. साटयिष्यति क्रि. असाटयिष्यत् व. साटयते स. साटयेत प. साटयताम् ह्य. असाटयत अ. असीषटत प. साटयाञ्चक्रे आ. साटयिषीष्ट श्व साटयिता भ. साटयिष्यते क्रि. असाटयिष्यत असाटयताम् असीषटताम् आ. लोट्यात् श्व. लोटयिता भ. लोटयिष्यति क्रि. अलोटयिष्यत् व. लोटय स. लोटयेत साम् साटयेताम् असाटयेताम् असीताम् साटयाञ्चक्राते साटयाञ्चक्रतुः साट्यास्ताम् सारयितारौ साटयिष्यतः साटयिष्यन्ति असाटयिष्यताम् असाटयिष्यन् आत्मनेपद साटयेते व. लोटयति लोटयतः स. लोटत् लोटताम् प. लोटयतु/लोटयतात् लोटयताम् सारयितारौ साटयिष्येते असाटयन् असीषन् ह्य. अलोटयत् अलोटताम् अ. अलुलोटत् अलुलोटताम् प. लोटयाञ्चकार लोटयाञ्चक्रतुः लोट्यास्ताम् लोटयतारौ लोटयिष्यतः साटयाञ्चक्रुः साट्यासुः सारयितार: साटयिषीयास्ताम् साटयिषीरन् सारयितार: साटयिष्यन्ते असाटयिष्येताम् असाटयिष्यन्त १९० लुट (लुट्) विलोटने । परस्मैपद सायन्ते साटयेरन् साटयन्ताम् असाटयन्त असीषटन्त 'साटयाञ्चक्रिरे लोटयन्ति लोटयेयुः लोटयन्तु अलोटयन् अलुलोटन् लोटयाञ्चक्रुः लोट्यासुः लोटयितार: प. लोटयताम् ह्य. अलोटयत अ. अलुलोटत प. लोटयाञ्चक्रे आ. लोटयिषीष्ट लोटयन्ते लोटयेरन् श्व. लोटयिता भ. लोटयिष्यते क्रि. अलोटयिष्यत a. चेट स. चेटयेत प. चेटयताम् ह्य. अचेटयत अ. अचीचिटत प. चेटयाञ्चक्रे आ. चेटयिषीष्ट लोटयिष्यन्ति श्व. चेटयिता अलोटयिष्यताम् अलोटयिष्यन् भ. चेटयिष्यते आत्मनेपद क्रि. अचेटयिष्यत लोटयेते लोटयेयाताम् व. चेंटयति स. चेत् प. चेटयतु / चेटयतात् ह्य. अचेत् अ. अचीचिटत् प. चेटयाञ्चकार आ. चेट्यात् श्व. चेटयिता भ. चेटयिष्यति क्रि. अचेटयिष्यत् १९१ चिट (चिट्) प्रैष्ये । लोटयेताम् लोटयन्ताम् अलोटताम् अलोटयन्त अलुलोटत अलुलोटेताम् लोटयाञ्चक्राते लोटयाञ्चक्रिरे लोटयिषीयास्ताम् लोटयिषीरन् लोटयितारौ लोटयितारः लोटयिष्येते लोटयिष्यन्ते अलोटयिष्येताम् अलोटयिष्यन्त परस्मैपद चेटयतः चेटताम् चेटयताम् अचेताम् अचीचिटताम् चेटयाञ्चक्रतुः चेट्यास्ताम् चेटयितारौ चेटयिष्यतः अचेटयिष्यताम् आत्मनेपद चेटयेते चेटयेयाताम् चेटयेताम् अचेताम् अचीचिताम् चेटयाञ्चक्राते 87 चेटयितारौ चेटयिष्येते अचेटयिष्येताम् चेटयन्ति चेटयेयुः चेटयन्तु अचेयन् अचीचिटन् चेटयाञ्चक्रुः चेट्यासुः चेटयितारः चेटयिष्यन्ति अटयिष्यन् चेटयन्ते चेटयेरन् चेटयन्ताम् अचेटयन्त अचीचिन्त चेटयाञ्चक्रिरे चेटयिषीयास्ताम् चेटयिषीरन् चेटयितार: चेटयिष्यन्ते अचेटयिष्यन्त Page #101 -------------------------------------------------------------------------- ________________ 88 व. वेटयति स. वेटयेत् प. वेटयतु/ वेटयतात् ह्य. अवेटयत् अ. अवीवि प. वेटयाञ्चकार आ. वेट्यात् श्व वेटयिता भ. वेटयिष्यति क्रि. अवेटयिष्यत् व. वेटयते स. वेटयेत प. वेटयताम् ह्य. अवेटयत अ. अवीविटत प. वेटयाञ्चक्रे आ. वेटयिषीष्ट श्व. वेटयिता भ. वेटयिष्यते क्रि. अवेटयिष्यत १९२ विट (विट्) शब्दे । परस्मैपद ह्य. अ अ. अजीहित् प. हेटयाञ्चकार आ. यात् श्र. हेटयिता वेटयतः वेताम् वेटयताम् अवेयताम् अवीविटताम् वेटयाञ्चक्रतुः वेट्यास्ताम् वेटयितारौ वेटयिष्यतः व. हेटयति यतः स. त् हेयेताम् प. हेटयतु/हेटयतात् हेटयताम् वेटयन्ति वेटयेयुः वेयन्तु अवेयन् अवीविटन् वेटयाञ्चक्रुः अटयिष्यताम् अवेटयिष्यन् आत्मनेपद वेटयेते वेयाताम् वेताम् अवेताम् अवीविताम् वेटयाञ्चक्राते यन्तम् अवेटयन्त अवीविटन्त वेटयाञ्चक्रिरे वेटयिषीयास्ताम् वेटयिषीरन् वेटयितारौ वेटयितारः वेटयिष्येते वेयिष्यन्ते अटयिष्येताम् अवेटयिष्यन्त १९३ हेट (हेट्) विबाधायाम् । परस्मैपद वेट्यासुः वेटयितार: वेटयिष्यन्ति अहेयताम् अजीहिटताम् हेटयाञ्चक्रतुः हेट्यास्ताम् यितारौ वेटयन्ते वेटरन् टयन्ति हेटयेयुः हेयन्तु अहेयन् अजीहिन् हेटयाञ्चक्रुः हेयासुः हेटयितार: भ. हेटयिष्यति क्रि. अहेटयिष्यत् व. हेटयते स. हेटयेत प. हेयताम् ह्य. अहेटयत अ. अजीहिटत प. हेटयाञ्चक्रे आ. हेटयिषीष्ट श्व. हेटयिता भ. हेटयिष्यते क्रि. अहेटयिष्यत आटयाञ्चकार आ. आट्यात् श्व. आटयिता भ. आटयिष्यति क्रि. आटयिष्यत् व. आटयते स. आटयेत प. आटयताम् ह्य. आटयत अ. आटिटत प. आटयाञ्चक्रे आ. आटयिषीष्ट हेटयिष्यतः अहेटयिष्यताम् आत्मनेपद हेटयेते टयन्ते हेयेयाताम् हेटयेरन् ताम् हेटयन्ताम् अहेटयेताम् अहेटयन्त अजीहिताम् अजीहिटन्त हेटयाञ्चक्राते हेटयाञ्चक्रिरे टयिषीयास्ताम् हेटयिषीरन् हेरयितार: हेयितारौ टयिष्येते धातुरत्नाकर द्वितीय भाग हेटयिष्यन्ति अहेटयिष्यन् व. आटयति आटयतः स. आटयेत् आम् प. आटयतु / आटयतात् आटयताम् ह्य. आटयत् आटयताम् अ. आटिटत् आटिताम् प. आटयाञ्चक्रतुः आटयाञ्चक्रुः आट्यास्ताम् आट्यासुः आटयितारौ आटयितारः आटयिष्यतः आटयिष्यन्ति आटयिष्यताम् आटयिष्यन् आत्मनेपद आटयेते अटयिष्येताम् १९४ अट (अट्) गतौ । परस्मैपद आम् आटयेताम् टयिष्यन्ते अहेटयिष्यन्त आटयन्ति आटयेयुः आटयन्तु आटयन् आटिन् आटयन्ते आटयेरन् आटयन्ताम् आटयन्त आटिटन्त आटताम् आटिटेताम् आटयाञ्चक्राते आटयाञ्चक्रिरे आटयिषीयास्ताम् आटयिषीरन् Page #102 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (भ्वादिगण) 89 ऐटिटन् पाटयन्तु अपीपटन् शु. आटयिता आटयितारौ आटयितारः भ. आटयिष्यते आटयिष्येते आटयिष्यन्ते क्रि. आटयिष्यत आटयिष्येताम् आटयिष्यन्त १९५ पट (पट) गतौ। परस्मैपद व. पाटयति पाटयतः पाटयन्ति स. पाटयेत् पाटयेताम् पाटयेयुः प. पाटयतु/पाटयतात् पाटयताम् ह्य. अपाटयत् अपाटयताम् अपाटयन् अ. अपीपटत् अपीपटताम् प. पाटयाञ्चकार पाटयाञ्चक्रतुः पाटयाञ्चक्रुः आ. पाट्यात् पाट्यास्ताम् पाट्यासुः श्व. पाटयिता पाटयितारौ पाटयितार: भ. पाटयिष्यति पाटयिष्यतः पाटयिष्यन्ति क्रि. अपाटयिष्यत् अपाटयिष्यताम् अपाटयिष्यन् आत्मनेपद व. पाटयते पाटयेते पाटयन्ते स. पाटयेत पाटयेयाताम् पाटयेरन् प. पाटयताम् पाटयेताम् पाटयन्ताम् ह्य. अपाटयत अपाटयेताम् अपाटयन्त अ. अपीपटत अपीपटेताम् अपीपटन्त प. पाटयाञ्चक्रे पाटयाञ्चक्राते पाटयाश्चक्रिरे आ. पाटयिषीष्ट पाटयिषीयास्ताम् पाटयिषीरन् श्व. पाटयिता पाटयितारौ पाटयितारः भ. पाटयिष्यते पाटयिष्येते पाटयिष्यन्ते क्रि. अपाटयिष्यत अपाटयिष्येताम् अपाटयिष्यन्त १९६ इट (इट्) गतौ। परस्मैपद व. एटयति एटयतः स. एटयेत् एटयेताम् एटयेयुः प. एटयतु/एटयतात् एटयताम् एटयन्तु ह्य. ऐटयत् ऐटयताम् ऐटयन् अ. ऐटिटत् ऐटिटताम् प. एटयाञ्चकार एटयाञ्चक्रतुः एटयाञ्चक्रुः आ. एट्यात् एट्यास्ताम् एट्यासुः श्व. एटयिता एटयितारौ एटयितार: भ. एटयिष्यति एटयिष्यतः एटयिष्यन्ति क्रि. ऐटयिष्यत् ऐटयिष्यताम् ऐटयिष्यन् आत्मनेपद व. एटयते एटयेते एटयन्ते स. एटयेत एटयेयाताम् एटयेरन् प. एटयताम् एटयेताम् एटयन्ताम् ह्य. ऐटयत ऐटयेताम् ऐटयन्त अ. ऐटिटत ऐटिटेताम् ऐटिटन्त प. एटयाञ्चक्रे एटयाञ्चक्राते एटयाञ्चक्रिरे आ. एटयिषीष्ट एटयिषीयास्ताम् एटयिषीरन् श्व. एटयिता एटयितारौ एटयितारः भ. एटयिष्यते एटयिष्येते एटयिष्यन्ते क्रि. ऐटयिष्यत ऐटयिष्येताम् ऐटयिष्यन्त १९७ किट (किट) गतौ १७७ वत् रूपाणि १९८ कट (कट) गतौ १७४ वत् रूपाणि १९९ कटु (कण्ट्) गतौ। परस्मैपद व. कण्टयति कण्टयतः कण्टयन्ति स. कण्टयेत् कण्टयेताम् कण्टयेयुः प. कण्टयतु/कण्टयतात् कण्टयताम् कण्टयन्तु ह्य. अकण्टयत् अकण्टयताम् अकण्टयन् अ. अचकण्टत् अचकण्टताम् अचकण्टन् प. कण्टयाञ्चकार कण्टयाञ्चक्रतुः कण्टयाञ्चक्रुः आ. कण्ट्यात् कण्ट्यास्ताम् कण्ट्यासुः श्व. कण्टयिता कण्टयितारौ कण्टयितारः भ. कण्टयिष्यति कण्टयिष्यतः कण्टयिष्यन्ति क्रि. अकण्टयिष्यत् अकण्टयिष्यताम् अकण्टयिष्यन् आत्मनेपद व. कण्टयते कण्टयेते. कण्टयन्ते स. कण्टयेत कण्टयेयाताम् कण्टयेरन् एटयन्ति Page #103 -------------------------------------------------------------------------- ________________ 90 प. कण्टयताम् ह्य. अकण्टयत अ अ. अचकण्टत प. कण्ट्याञ्चक्रे आ. कण्टयिषीष्ट श्व. कण्टयिता भ. कण्टयिष्यते क्रि. अकण्टयिष्यत अकण्टयिष्येताम् अकण्टयिष्यन्त कटताम् कण्टयन्ताम् अकण्टयेताम् अकण्टयन्त अचकण्टेम् अचकण्टन्त कण्टयाञ्चक्राते कण्टयाञ्चक्रिरे २०० कटे (कट्) गतौ। अनुपदोक्त कट १९८ वत् । २०१ कुटु (कुण्ट्) वैकल्ये । परस्मैपद कुण्टयाञ्चकार व. कुण्यति कुण्टयतः स. कुण्टयेत् प. कुण्टयतु / कुण्टयतात् कुण्टयताम् ह्य. अकुण्टयत् अकुण्टयताम् अ. अचुकुण्टत् अचुकुण्टताम् प. कुण्टयाञ्चक्रतुः आ. कुण्ट्यात् कुण्ट्यास्ताम् श्व. कुण्टयिता कुयितारौ भ. कुण्टयिष्यति कुण्टयिष्यतः क्रि. अकुण्टयिष्यत् व. कुण्य स. कुण्टयेत प. कुण्टयताम् ह्य. अकुण्टयत अ. अचुकुण्टत प. कुण्टयाञ्चक्रे आ. कुण्टयिषीष्ट श्व. कुण्टयिता भ. कुण्टयिष्यते क्रि. अकुण्टयिष्यत कण्टयिषीयास्ताम् कण्टयिषीरन् कण्टयितारौ कण्टयितार: कण्टयिष्येते कण्टयिष्यन्ते कुण्टयन्ति कुण्टयेयुः कुण्टयन्तु अकुण्टयन् अचुकुण्टन् कुण्टयाञ्चक्रुः कुण्ट्यासुः कुयितार: कुण्टयिष्यन्ति अकण्टयिष्यताम् अकुण्टयिष्यन् आत्मनेपद कुण्टयेयाताम् कुण्टयेरन् कुण्टयन्ताम् कुम् अकुण्टयन्त अचुकुण्टन्त अचुकुण्टेताम् कुण्याञ्चक्राते कुण्टयाञ्चक्रिरे कुण्टयिषीयास्ताम् कुण्टयिषीरन् कुयिता कुण्टयितार: कुण्टयिष्यन्ते अकुण्टयिष्येताम् अकुण्टयिष्यन्त व. मोटयति मोटयतः स. मोटयेत् मोटयेताम् प. मोटयतु / मोटयतात् मोटयताम् ह्य. अमोटयत् मोटताम् अ. अमूमुं प. मोटयाञ्चकार आ. मोट्यात् श्व. मोटयिता भ. मोटयिष्यति क्रि. अमोयिष्यत् व. मोटयते स. मोटयेत प. मोटयताम् ह्य. अमोटयत २०२ मुट (मुट्) प्रमर्दने । परस्मैपद अ. अमूमुटत प. मोटयाञ्चक्रे आ. मोटयिषीष्ट श्व. मोटयिता भ. मोटयिष्यते क्रि. अमोटयिष्यत व. चोटयति चोटयसि चोटयामि स. चोटयेत् चोटयेः धातुरत्नाकर द्वितीय भाग अमूमुटताम् अमूमुटन् मोटयाञ्चक्रतुः मोटयाञ्चक्रुः मोट्यास्ताम् मोट्यासुः मोयितारौ मोटयितारः मोटयिष्यतः मोटयिष्यन्ति मुम् मोटयाञ्चक्राते अमोटयिष्यताम् अमोटयिष्यन् आत्मनेपद मोटयेते मोटयन्ते मोटयेयाताम् मोटयेरन् मोटताम् मोटयन्ताम् अमोटताम् अमोटयन्त चोटयतः चोटयथः चोटयावः चोटताम् चोटम् चोटयेयम् चोटयेव प. चोटयतु / चोटयतात् चोटयताम् मोटयन्ति मोटयेयुः मोटयन्तु अमोन् परस्मैपद मोटयिषीयास्ताम् मोटयिषीरन् मोयितारौ मोटयितार: मोटयिष्येते मोटयिष्यन्ते अमोटयिष्येताम् अमोटयिष्यन्त २०३ चुट (चुट्) अल्पीभावे । अमूमुटन्त मोटयाञ्चक्रिरे चोटयन्ति चोटयथ चोटयामः चोटयेयुः चोटत चोटयेम चोटयन्तु Page #104 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (भ्वादिगण) चोट्यासुः चोटय/चोटयतात् चोटयतम् चोटयत चोटयानि चोटयाव चोटयाम ह्य. अचोटयत् अचोटयताम् अचोटयन् अचोटयः अचोटयतम् अचोटयत अचोटयम् अचोटयाव अचोटयाम अ. अचूचुटत् अचूचुटताम् अचूचुटन् अचूचुटः अचूचुटतम् अचूचुटत अचूचुटम् अचूचुटाव अचूचुटाम प. चोटयाञ्चकार चोटयाञ्चक्रतुः चोटयाञ्चक्रुः चोटयाञ्चकर्थ चोटयाञ्चक्रथुः चोटयाञ्चक्र चोटयाञ्चकार/चकर चोटयाञ्चकृव चोटयाञ्चकृम चोटयाम्बभूव/चोटयामास आ. चोट्यात् चोट्यास्ताम् चोट्याः चोट्यास्तम् चोट्यास्त चोट्यासम् चोट्यास्व चोट्यास्म श्व. चोटयिता चोटयितारौ चोटयितार: चोटयितासि चोटयितास्थः चोटयितास्थ चोटयितास्मि चोटयितास्वः चोटयितास्मः भ. चोटयिष्यति चोटयिष्यतः चोटयिष्यन्ति चोटयिष्यसि चोटयिष्यथ: चोटयिष्यथ चोटयिष्यामि चोटयिष्यावः चोटयिष्यामः क्रि. अचाटयिष्यत् अचोटयिष्यताम् अचोटयिष्यन् अचोटयिष्यः अचोटयिष्यतम् अचोटयिष्यत अचोटयिष्यम् अचोटयिष्याव अचोटयिष्याम आत्मनेपद व. चोटयते चोटयेते चोटयन्ते चोटयसे चोटयेथे चोटयध्वे चोटये चोटयावहे चोटयामहे स. चोटयेत चोटयेयाताम् चोटयेरन् चोटयेथाः चोटयेयाथाम् चोटयेध्वम् चोटयेय चोटयेवहि चोटयेमहि चोटयताम् चोटयेताम् चोटयन्ताम् चोटयस्व चोटयेथाम् चोटयध्वम् चोटयै चोटयावहै चोटयामहै ह्य. अचोटयत अचोटयेताम् अचोटयन्त अचोटयथाः अचोटयेथाम् अचोटयध्वम् अचोटये अचोटयावहि अचोटयामहि अ. अचूचुटत अचूचुटेताम् अचूचुटन्त अचूचुटथाः अचूचुटेथाम् अचूचुटध्वम् अचूचुटे अचूचुटावहि अचूचुटामहि प. चोटयाञ्चके चोटयाञ्चक्राते चोटयाश्चक्रिरे चोटयाञ्चकृषे चोटयाञ्चक्राथे चोटयाञ्चकृढ्वे चोटयाञ्चक्रे चोटयाञ्चकृवहे। चोटयाञ्चकृमहे चोटयाम्बभूव/चोटयामास आ. चोटयिषीष्ट चोटयिषीयास्ताम् चोटयिषीरन् चोटयिषीष्ठाः चोटयिषीयास्थाम् चोटयिषीढ्वम् चोटयिषीध्वम् चोटयिषीय चोटयिषीवहि चोटयिषीमहि श्व. चोटयिता चोटयितारौ चोटयितार: चोटयितासे चोटयितासाथे चोटयिताध्वे चोटयिताहे चोटयितास्वहे चोटयितास्महे | भ. चोटयिष्यते चोटयिष्येते चोटयिष्यन्ते चोटयिष्यसे चोटयिष्येथे चोटयिष्यध्वे चोटयिष्ये चोटयिष्यावहे चोटयिष्यामहे क्रि. अचोटयिष्यत अचोटयिष्येताम् अचोटयिष्यन्त अचोटयिष्यथाः अचोटयिष्येथाम् अचोटयिष्यध्वम् अचोटयिष्ये अचोटयिष्यावहि अचोयिष्यामहि २०४ चुटु (चुण्ट्) अल्पीभावे। परस्मैपद व. चुण्टयति चुण्टयत: चुण्टयन्ति चुण्टयथ: चुण्टयामि चुण्टयावः स. चुण्टयेत् चुण्टयेताम् चुण्टयेयुः चुण्टयेतम् चुण्टयेत चुण्टयेयम् चुण्टयेव प. चुण्टयतु/चुण्टयतात् चुण्टयताम् चुण्टयन्तु चुण्टयसि चुण्टयथ चुण्टयामः चुण्टये: चुण्टयेम Page #105 -------------------------------------------------------------------------- ________________ 92 धातुरलाकर द्वितीय भाग चुण्टयै चुण्टय/चुण्टयतात् चुण्टयतम् चुण्टयत चुण्टयानि चुण्टयाव चुण्टयाम ह्य. अचुण्टयत् अचुण्टयताम् अचुण्टयन् अचुण्टयः अचुण्टयतम् अचुण्टयत अचुण्टयम् अचुण्टयाव अचुण्टयाम अ. अचुचुण्टत् अचुचुण्टताम् अचुचुण्टन् अचुचुण्ट: अचुचुण्टतम् अचुचुण्टत अचुचुण्टंम् अचुचुण्टाव अचुचुण्टाम प. चुण्टयाञ्चकार चुण्टयाञ्चक्रतुः चुण्टयाञ्चक्रुः चुण्टयाञ्चकर्थ चुण्टयाञ्चक्रथुः चुण्टयाञ्चक्र चुण्टयाञ्चकार/चकर चुण्टयाञ्चकृव चुण्टयाञ्चकृम चुण्टयाम्बभूव/चुण्टयामास आ. चुण्ट्यात् चुण्ट्यास्ताम् चुण्ट्यासुः चुण्ट्याः चुण्ट्यास्तम् चुण्ट्यास्त चुण्ट्यासम् चुण्ट्यास्व चुण्ट्यास्म श्व. चुण्टयिता चुण्टयितारौ चुण्टयितारः चुण्टयितासि चुण्टयितास्थः चुण्टयितास्थ चुण्टयितास्मि चुण्टयितास्वः चुण्टयितास्मः भ. चुण्टयिष्यति चुण्टयिष्यतः चुण्टयिष्यन्ति चुण्टयिष्यसि चुण्टयिष्यथः चुण्टयिष्यथ चुण्टयिष्यामि चुण्टयिष्याव: चुण्टयिष्यामः क्रि. अचुण्टयिष्यत् अचुण्टयिष्यताम् अचुण्टयिष्यन् अचुण्टयिष्यः अचुण्टयिष्यतम् अचुण्टयिष्यत अचुण्टयिष्यम् अचुण्टयिष्याव अचुण्टयिष्याम आत्मनेपद व. चुण्टयते चुण्टयेते चुण्टयन्ते चुण्टयसे चुण्टयेथे चुण्टयावहे चुण्टयामहे चुण्टयेत चुण्टयेयाताम् चुण्टयेरन् चुण्टयेथाः चुण्टयेयाथाम् चुण्टयेध्वम् चुण्टयेय चुण्टयेवहि चुण्टयेमहि प. चुण्टयताम् चुण्टयेताम् चुण्टयन्ताम् चुण्टयस्व चुण्टयेथाम् चुण्टयध्वम् चुण्टयावहै चुण्टयामहै ह्य. अचुण्टयत अचुण्टयेताम् अचुण्टयन्त अचुण्टयथाः अचुण्टयेथाम् अचुण्टयध्वम् अचुण्टये अचुण्टयावहि अचुण्टयामहि अ. अचुचुण्टत अचुचुण्टेताम् अचुचुण्टन्त अचुचुण्टथाः अचुचुण्टेथाम् अचुचुण्टध्वम् अचुचुण्टे अचुचुण्टावहि अचुचुण्टामहि प. चुण्टयाञ्चके चुण्टयाञ्चक्राते चुण्टयाञ्चक्रिरे चुण्टयाञ्चकृर्ष चुण्टयाञ्चक्राथ चुण्टयाञ्चकृट्व चुण्टयाञ्चक्रे चुण्टयाञ्चकृवहे चुण्टयाञ्चकृमहे चुण्टयाम्बभूव/चुण्टयामास आ. चुण्टयिषीष्ट चुण्टयिषीयास्ताम् चुण्टयिषीरन् चुण्टयिषीष्ठाः चुण्टयिषीयास्थाम् चुण्टयिषीढ्वम् चुण्टयिषीध्वम् चुण्टयिषीय चुण्टयिषीवहि चुण्टयिषीमहि श्व. चुण्टयिता चुण्टयितारौ चुण्टयितारः चुण्टयितासाथे चुण्टयिताध्वे चुण्टयिताहे चुण्टयितास्वहे चुण्टयितास्महे भ. चुण्टयिष्यते चुण्टयिष्येते चुण्टयिष्यन्ते चुण्टयिष्यसे चुण्टयिष्येथे चुण्टयिष्यध्वे चुण्टयिष्यावहे चुण्टयिष्यामहे | क्रि. अचुण्टयिष्यत अचुण्टयिष्येताम् अचुण्टयिष्यन्त अचुण्टयिष्यथाः अचुण्टयिष्येथाम् अचुण्टयिष्यध्वम् अचुण्टयिष्ये अचुण्टयिष्यावहि अचुण्टयिष्यामहि २०५ वटु (वण्ट्) विभाजने। परस्मैपद व. वण्टयति वण्टयतः वण्टयन्ति स. वण्टयेत वण्टयेताम् वण्टयेयुः प. वण्टयतु/वण्टयतात् वण्टयताम् वण्टयन्तु ह्य. अवण्टयत् अवण्टयताम् अवण्टयन् अ. अववण्टत् अववण्टताम् अववण्टन् प. वण्टयाञ्चकार वण्टयाश्चक्रतुः वण्टयाञ्चक्रुः आ. वण्ट्यात् वण्ट्यास्ताम् वण्ट्यासुः चुण्टयितासे चुण्टयिष्ये चुण्टयध्वे चुण्टये स. Page #106 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (भ्वादिगण ) श्व वण्टयिता भ. वण्टयिष्यति क्रि. अवण्टयिष्यत् व. वण्टयते स. वण्टयेत प. वण्टयताम् ह्य. अवण्टयत अ. अववण्टत प. वण्टयाञ्चक्रे आ. वण्टयिषीष्ट श्र. वण्टयिता भ. वण्टयिष्यते क्रि. अवण्टयिष्यत ल आ. रुण्ट्यात् श्व. रुण्टयिता भ. रुण्टयिष्यति क्रि. अरुण्टयिष्यत् व. रुण्टयते स. रुण्टयेत प. रुण्टयताम् ह्य. अरुण्टयत अ. अरुरुण्टत प. रुण्टयाञ्चक्रे वण्टयितारौ aण्टयि तार : वण्टयिष्यतः वण्टयिष्यन्ति अवण्टयिष्यताम् अवण्टयिष्यन् आत्मनेपद aण्टयेते व. रुण्टयति रुण्टयतः स. रुण्टयेत् रुण्येताम् प. रुण्टयतु / रुण्टयतात् रुण्टयताम् ह्य. अरुण्टयत् अरुण्टयताम् अ. अरुरुण्टत् अरुरुण्टताम् प. रुण्टयाञ्चकार रुण्टयाञ्चक्रतुः रुण्ट्यास्ताम् रुण्टयितारौ रुण्टयिष्यतः aण्टयन्ते वटयेयाताम् वण्टयेरन् वण्टयेताम् वण्टयन्ताम् अवण्टयेताम् अवण्टयन्त अण्टेम् वण्याञ्चक्राते २०६ रुटु (रुण्ट्) स्तेये । परस्मैपद अववण्टन्त वण्याञ्चक्रिरे वटयिषीयास्ताम् वण्टयिषीरन् aण्टयतारौ वण्टयितार: aण्टयिष्येते वण्टयिष्यन्ते अवण्टयिष्येताम् अवण्टयिष्यन्त रुण्टयन्ति रुण्टयेयुः रुण्टयन्तु अरुण्टयन् अरुरुण्टन् रुण्टयाञ्चक्रुः अरुण्येताम् अरुरुण्टेताम् रुण्टयाञ्चक्राते रुण्ट्यासुः रुण्टयितार: रुण्टयन्ते रुण्टयेयाताम् रुण्टयेरन् रुण्येताम् रुण्टयन्ताम् अरुण्टयन्त आ. रुण्टयिषीष्ट श्व. रुण्टयिता भ. रुण्टयिष्यते क्रि. अरुण्टयिष्यत अरुरुण्टन्त रुण्टयाञ्चक्रिरे व. लुण्यति स. लुण्टयेत् प. ह्य. अलुण्टयत् लुण्टयतः लुटताम् लुण्टयतु / लुण्टयतात् लुण्टयताम् अ. अलुलुण्टत् प. लुण्टयाञ्चकार आ. लुण्ट्यात् श्व. लुण्टयिता भ. लुण्टयिष्यति क्रि. अलुण्टयिष्यत् व. लुटते स. लुट प. लुण्टयताम् प. लुण्याञ्च आ. लुटयिषीष्ट रुण्टयिष्यन्ति श्व. लुण्टयिता अरुण्टयिष्यताम् अरुण्टयिष्यन् भ. लुण्टयिष्यते आत्मनेपद क्रि. अलुण्टयिष्यत रुण्टयेते २०७ लुटु (लुण्ट्) स्तेये । परस्मैपद ह्य. अलुण्टयत अ. अलुलुण्टत रुण्टयिषीयास्ताम् रुण्टयिषीरन् रुयितारौ रुण्टयितार: रुण्टयिष्येते रुण्टयिष्यन्ते अरुण्टयिष्येताम् अरुण्टयिष्यन्त ह्य. अस्फाटयत् अलुण्टयताम् अलुलुण्टताम् अलुलुण्टन् लुण्टयाञ्चक्रतुः लुण्टयाञ्चक्रुः लुण्ट्यास्ताम् यता लुण्टयन्ति लुण्टयेयुः लुण्टयन्तु अलुण्टयन् लुण्येते लुण्टयेयाताम् य लुण्टयेरन् म् लुण्टयन्ताम् अलुण्येताम् अलुण्टयन्त अलुलुटेताम् अलुलुण्टन्त लुण्टयाञ्चक्रिरे लुण्याञ्चक्राते लुण्टयिषीयास्ताम् लुण्टयिषीरन् लुयितारौ लुटतार: ये लुण्टयिष्यन्ते अलुण्टयिष्येताम् अलुण्टयिष्यन्त २०८ स्फट (स्फट्) विशरणे । परस्मैपद व. स्फाटयति स्फाटयतः स. स्फाटयेत् स्फाटयेताम् प. लुण्ट्यासुः लुण्टयितार: टयिष्यतः लुण्टयिष्यन्ति अलुण्टयिष्यताम् अलुण्टयिष्यन् आत्मनेपद स्फाटयतु/ स्फाटयतात् स्फाटयताम् अस्फाटयताम् 93 स्फाटयन्ति स्फाटयेयुः स्फाटयन्तु अस्फाटयन् Page #107 -------------------------------------------------------------------------- ________________ 94 अ. अपिस्फटत् प. स्फाटयाञ्चकार आ. स्फाट्यात् श्व स्फाटयिता भ. स्फाटयिष्यति क्रि. अस्फाटयिष्यत् व. स्फाटयते स. स्फाटयेत प. स्फाटयताम् ह्य. अस्फाटयत अ. अपिस्फटत प. स्फाटयाञ्चक्रे आ. स्फाटयिषीष्ट श्व. स्फाटयिता भ. स्फाटयिष्यते क्रि. अस्फाटयिष्यत अ. अपुस्फुटत् प. स्फोटयाञ्चकार २०९ स्फुट्ट (स्फुट्) विसरणे । आ. स्फोटयात् श्व. स्फोटयिता भ. स्फोटयिष्यति क्रि. अस्फोटयिष्यत् अपिस्फटताम् स्फाटयाञ्चक्रतुः स्फाट्यास्ताम् स्फाटयितारौ स्फाटयिष्यतः अपिस्फटन् स्फाटयाञ्चक्रुः स्फाट्यासुः स्फाटयितारः स्फाटयिष्यन्ति अस्फाटयिष्यताम् अस्फाटयिष्यन् आत्मनेपद स्फाटयेते व. स्फोटयते स. स्फोटयेत प. स्फोटयताम् व. स्फोटयति स. स्फोटयेत् प. स्फोटयतु/स्फोटयतात् स्फोटयताम् ह्य. अस्फोटयत् अस्फोटयताम् स्फाटयन्ते स्फाटयेयाताम् स्फाटयेरन् स्फाटयेताम् स्फाटयन्ताम् अस्फारयेताम् अस्फाटयन्त अपिस्फटेताम् अपिस्फटन्त स्फाटयाञ्चक्राते स्फाटयाञ्चक्रिरे स्फाटयिषीयास्ताम् स्फाटयिषीरन् स्फाट यितारौ स्फाटयितार: स्फाटयिष्येते स्फाटयिष्यन्ते अस्फाटयिष्येताम् अस्फाटयिष्यन्त परस्मैपद स्फोटयतः स्फोटयेताम् अपुस्फुटताम् स्फोटयाञ्चक्रतुः स्फोट्यास्ताम् स्फोटयितारौ स्फोटयिष्यतः स्फोटयिष्यन्ति अस्फोटयिष्यताम् अस्फोटयिष्यन् आत्मनेपद स्फोटयेते ह्य. अस्फोटयत अ. अपुस्फुटत प. स्फोटयाञ्चक्रे आ. स्फोटयिषीष्ट श्व. स्फोटयिता भ. स्फोटयिष्यते क्रि. अस्फोटयिष्यत स्फोटयन्ते स्फोटयेयाताम् स्फोटयेरन् स्फोटयेताम् स्फोटयन्ताम् आ. लाट्यात् श्व. लाटयिता स्फोटयन्ति स्फोटयेयुः व. लाटयते स्फोटयन्तु स. लाटयेत अस्फोटयन् प. लाटयताम् ह्य. अलाटयत व. लाटयति लाटयन्ति स. लाटयेत् लाटयेयुः प. लाटयतु/लाटयतात् लाटयताम् लाटयन्तु ह्य. अलाटयत् अलाटयताम् अलाटयन् अ. अलीलटत् अलीलटताम् अलीलटन् प. लाटयाञ्चकार लाटयाञ्चक्रतुः लाटयाञ्चक्रुः लाट्यास्ताम् लाट्यासुः लाटयितारौ लाटयितार: लाटयिष्यतः लाटयिष्यन्ति अलाटयिष्यताम् अलाटयिष्यन् आत्मनेपद लाटयेते भ. लाटयिष्यति क्रि. अलाटयिष्यत् अपुस्फुटन् अ. अलीलटत स्फोटयाञ्चक्रुः स्फोट्यासुः प. लाटयाञ्चक्रे स्फोटयितारः आ. लाटयिषीष्ट श्व. लाटयिता भ, लाटयिष्यते क्रि. अलाटयिष्यत व. राटयति धातुरत्नाकर द्वितीय भाग अस्फोटयेताम् अस्फोटयन्त अपुस्फुटेताम् अपुस्फुटन्त स्फोटयाञ्चक्राते स्फोटयाञ्चक्रिरे स्फोटयिषीयास्ताम् स्फोटयिषीरन् स्फोटयितारौ स्फोटयितारः स्फोटयिष्येते स्फोटयिष्यन्ते अस्फोटयिष्येताम् अस्फोटयिष्यन्त २१० लट (लट्) बाल्ये । परस्मैपद लाटयतः लाटयेताम् लाटयन्ते लाटयेयाताम् लाटयेरन् लाटयेताम् लाटयन्ताम् अलायेताम् अलाटयन्त अलीलटन्त अलीलताम् लाटयाञ्चक्राते लाटयाञ्चक्रिरे लाटयिषीयास्ताम् लाटयिषीरन् लाटयितारौ लाटयितार: लाटयिष्येते लाटयिष्यन्ते अलाटयिष्येताम् अलाटयिष्यन्त २११ रट (रट्) परिभाषणे । परस्मैपद राटयतः राटयन्ति Page #108 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (भ्वादिगण ) स. राटयेत् प. ह्य. अराटयत् अ. अरीरटत् प. राटयाञ्चकार रायेताम् राटयतु/राटयतात् राटयताम् अराटयताम् अरीरटताम् राटयाञ्चक्रतुः राट्यास्ताम् रायितारौ राटयिष्यतः आ. राट्यात् श्व. राटयिता भ. राटयिष्यति क्रि. अराटयिष्यत् व. राटयते स. राटयेत प. राटयताम् ह्य. अराटयत अ. अरीरटत प. राटयाञ्चक्रे आ. राटयिषीष्ट श्र. राटयिता भ. राटयिष्यते क्रि. अराटयिष्यत व. राठयति राठयसि राठयामि स. राठयेत् राठयेः राठयेयम् प. राठयतु/ राठयतात् राठ/ राठयतात् राठयानि ह्य. अराठयत् अराटयिष्यताम् अराटयिष्यन् आत्मनेपद राटयेते राटयेयाताम् राम् अराताम् अरटेताम् राटयाञ्चक्राते राटयिषीयास्ताम् राटयितारौ राटयिष्येते अराटयिष्येताम् राटयेयुः राटयन्तु अराटयन् अरटन् राटयाञ्चक्रुः राट्यासुः राटयितारः राटयिष्यन्ति ॥ अथ ठान्ता सप्तदश ॥ २१२ रठ (रठ्) परिभाषणे । परस्मैपद राठयतः राठयथ: राठयावः ठताम् ठतम् राठव राठयताम् राठयतम् राठयाव अराठयताम् रायन्ते येरन् राटयन्ताम् अराटयन्त अरीरटन्त राटयाञ्चक्रिरे यिन् राटयितार: राटयिष्यन्ते अराटयिष्यन्त राठयन्ति राठयथ राठयामः राठयेयुः राठयेत राठयेम राठयन्तु राठयत राठयाम अराठयन् अराठयः अराठयम् अ. अरीरठत् अरीरठः अरीठम् राठयाञ्चकार राठयाञ्चकर्थ प. राठयाञ्चक्रतुः राठयाञ्चक्रथुः राठयाञ्चकार/चकर राठयाञ्चकृव राठयाम्बभूव / राठयामास आ. राठ्यात् राठ्या: राठ्यासम् श्व. राठयिता राठयितासि राठयितास्मि भ. राठयिष्यति राठयिष्यसि राठयिष्यामि क्रि. अराठयिष्यत् अराठयिष्यः राष्यम् व. राठयते रायसे राठ स. राठयेत राठयेथाः राठयेय प. राठयताम् राठयस्व राठयै ह्य. अराठयत अराठयथाः अराठये अराठयतम् अराठयाव अरठताम् अरीरठतम् अरीठाव राठ्यास्ताम् राठ्यास्तम् राठ्यास्व ठयितारौ राठयेते राठयेथे राठयावहे राठयेयाताम् ठयाथाम् राठ्यास्म राठयितार: राठयितास्थः राठयितास्थ राठयितास्वः राठयितास्मः राठयिष्यतः राठयिष्यन्ति राठयिष्यथः राठयिष्यथ राठयिष्यावः राठयिष्यामः अराठयिष्यताम् अराठयिष्यन् अराठयिष्यतम् अराठयिष्यत अराठयिष्याव अराठयिष्याम आत्मनेपद राठयेवहि ठताम् राठयेथाम् ठा अराठयत अराठयाम अरीरठन् अरीरठत अरीरठाम अराठयेताम् अराठयेथाम् अराठयावहि राठयाञ्चक्रुः राठयाञ्चक्र राठयाञ्चकृम राठ्यासुः राठ्यास्त राठयन्ते राठयध्वे राठयामहे राठयेरन् ठयेध्वम् राठयेमहि राठयन्ताम् राठयध्वम् ठयाम अराठयन्त अराठयध्वम् अराठयामहि 95 Page #109 -------------------------------------------------------------------------- ________________ 96 धातुरत्नाकर द्वितीय भाग अ. अरीरठत अरीरठेताम् अरीरठन्त अरीरठथाः अरीरठेथाम् अरीरठध्वम् अरीरठे अरीरठावहि अरीरठामहि प. राठयाञ्चके राठयाञ्चक्राते राठयाञ्चक्रिरे राठयाञ्चकृषे राठयाञ्चक्राथे राठयाञ्चकृढ्वे राठयाञ्चके राठयाञ्चकृवहे राठयाञ्चकृमहे राठयाम्बभूव/राठयामास आ. राठयिषीष्ट राठयिषीयास्ताम् राठयिषीरन् राठयिषीष्ठाः राठयिषीयास्थाम् राठयिषीढ्वम् राठयिषीध्वम् राठयिषीय राठयिषीवहि राठयिषीमहि श्व. राठयिता राठयितारौ राठयितारः राठयितासे राठयितासाथे राठयिताध्वे राठयिताहे राठयितास्वहे राठयितास्महे भ. राठयिष्यते राठयिष्येते राठयिष्यन्ते राठयिष्यसे राठयिष्येथे राठयिष्यध्वे राठयिष्ये राठयिष्यावहे राठयिष्यामहे क्रि. अराठयिष्यत अराठयिष्येताम् अराठयिष्यन्त अराठयिष्यथाः अराठयिष्येथाम् अराठयिष्यध्वम् अराठयिष्ये अराठयिष्यावहि अराठयिष्यामहि २१३ पठ (पठ्) व्यक्तायां वाचि। परस्मैपद व. पाठयति पाठयतः पाठयन्ति स. पाठयेत् पाठयेताम् प. पाठयतु/पाठयतात् पाठयताम् पाठयन्तु ह्य. अपाठयत् अपाठयताम् अपाठयन् अ. अपीपठत् अपीपठताम् अपीपठन् प. पाठयाञ्चकार पाठयाञ्चक्रतुः पाठयाञ्चक्रुः आ. पाठ्यात् पाठ्यास्ताम् पाठ्यासुः श्व. पाठयिता पाठयितारी पाठयितार: भ. पाठयिष्यति पाठयिष्यतः पाठयिष्यन्ति क्रि. अपाठयिष्यत् अपाठयिष्यताम् अपाठयिष्यन् आत्मनेपद व. पाठयते पाठयेते पाठयन्ते स. पाठयेत पाठयेयाताम् पाठयेरन प. पाठयताम् पाठयेताम् पाठयन्ताम् ह्य. अपाठयत अपाठयेताम् अपाठयन्त अ. अपीपठत अपीपठेताम् अपीपठन्त प. पाठयाञ्चक्रे पाठयाञ्चक्राते पाठयाश्चक्रिरे आ. पाठयिषीष्ट पाठयिषीयास्ताम् पाठयिषीरन् श्व. पाठयिता पाठयितारौ पाठयितारः भ. पाठयिष्यते पाठयिष्येते पाठयिष्यन्ते क्रि. अपाठयिष्यत अपाठयिष्येताम् अपाठयिष्यन्त २१४ वठ (वठ्) स्थौल्ये। परस्मैपद व. वाठयति वाठयतः वाठयन्ति स. वाठयेत् वाठयेताम् वाठयेयुः प, वाठयतु/वाठयतात् वाठयताम् वाठयन्तु ह्य. अवाठयत् अवाठयताम् अवाठयन् अ. अवीवठत् अवीवठताम् अवीवठन् प. वाठयाञ्चकार वाठयाञ्चक्रतुः वाठयाञ्चक्रुः आ. वाठ्यात् वाठ्यास्ताम् वाठ्यासुः श्व. वाठयिता वाठयितारौ वाठयितार: भ, वाठयिष्यति वाठयिष्यतः वाठयिष्यन्ति क्रि. अवाठयिष्यत् अवाठयिष्यताम् अवाठयिष्यन् आत्मनेपद व. वाठयते वाठयेते वाठयन्ते स. वाठयेत. वाठयेयाताम् वाठयेरन् प. वाठयताम् वाठयेताम् वाठयन्ताम् ह्य. अवाठयत अवाठयेताम् अवाठयन्त अ. अवीवठत अवीवठेताम् । अवीवठन्त प. वाठयाञ्चक्रे वाठयाञ्चक्राते वाठयाञ्चक्रिरे आ. वाठयिषीष्ट वाठयिषीयास्ताम् वाठयिषीरन् श्व. वाठयिता वाठयितारौ वाठयितारः भ. वाठयिष्यते वाठयिष्येते वाठयिष्यन्ते क्रि. अवाठयिष्यत अवाठयिष्येताम् अवाठयिष्यन्त अश पाठयेयुः Page #110 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (भ्वादिगण) 97 २१५ मठ (म) मदनिवासयोश्च। माठ्यासुः परस्मैपद व. माठयति माठयतः माठयन्ति स. माठयेत् माठयेताम् माठयेयुः प. माठयतु/माठयतात् माठयताम् माठयन्तु ह्य. अमाठयत् अमाठयताम् अमाठयन् अ. अमीमठत् अमीमठताम् अमीमठन् अमीमठः अमीमठतम् अमीमठत अमीमठम् अमीमठाव अमीमठाम प. माठयाञ्चकार माठयाञ्चक्रतुः माठयाञ्चक्रुः आ. माठ्यात् माठ्यास्ताम् श्व. माठयिता माठयितारौ माठयितार: भ. माठयिष्यति माठयिष्यतः माठयिष्यन्ति क्रि. अमाठयिष्यत् अमाठयिष्यताम् अमाठयिष्यन् आत्मनेपद व. माठयते माठयेते माठयन्ते स. माठयेत माठयेयाताम् माठयेरन् प. माठयताम् माठयेताम् माठयन्ताम् ह्य. अमाठयत अमाठयेताम् अमाठयन्त अ. अमीमठत अमीमठेताम् अमीमठन्त प. माठयाञ्चक्रे माठयाञ्चक्राते माठयाञ्चक्रिरे आ. माठयिषीष्ट माठयिषीयास्ताम् माठयिषीरन् श्व. माठयिता माठयितारौ माठयितार: भ. माठयिष्यते माठयिष्येते माठयिष्यन्ते क्रि. अमाठयिष्यत अमाठयिष्येताम् अमाठयिष्यन्त २१६ कठ (क) कृच्छ्रजीवने। आ. काठ्यात् काठ्यास्ताम् काठ्यासुः श्व. काठयिता काठयितारौ काठयितार: भ. काठयिष्यति काठयिष्यत: काठयिष्यन्ति क्रि. अकाठयिष्यत् अकाठयिष्यताम् अकाठयिष्यन् आत्मनेपद व. काठयते काठयेते काठयन्ते स. काठयेत काठयेयाताम् काठयेरन् प. काठयताम् काठयेताम् काठयन्ताम् ह्य. अकाठयत अकाठयेताम् अकाठयन्त अ. अचीकठत अचीकठेताम् अचीकठन्त प. काठयाञ्चके काठयाञ्चक्राते काठयाञ्चक्रिरे आ. काठयिषीष्ट काठयिषीयास्ताम् काठयिषीरन् श्व. काठयिता काठयितारौ काठयितार: भ. काठयिष्यते काठयिष्येते काठयिष्यन्ते क्रि, अकाठयिष्यत अकाठयिष्येताम् अकाठयिष्यन्त २१७ हठ (ह) बलात्कारे। परस्मैपद व. हाठयति हाठयतः हाठयन्ति स. हाठयेत् हाठयेताम् हाठयेयुः प. हाठयतु/हाठयतात् हाठयताम् हाठयन्तु ह्य. अहाठयत् अहाठयताम् अहाठयन् अ. अजीहठत् अजीहठताम् अजीहठन् प. हाठयाञ्चकार हाठयाञ्चक्रतुः हाठयाञ्चक्रुः आ. हाठ्यात् हाठ्यास्ताम् हाठ्यासुः श्व. हाठयिता हाठयितारौ. हाठयितार: भ. हाठयिष्यति हाठयिष्यतः हाठयिष्यन्ति क्रि. अहाठयिष्यत् अहाठयिष्यताम् अहाठयिष्यन् आत्मनेपद व. हाठयते हाठयेते हाठयन्ते स. हाठयेत हाठयेयाताम् हाठयेरन् प. हाठयताम् हाठयेताम् हाठयन्ताम् ह्य. अहाठयत अहाठयेताम् अहाठयन्त अ. अजीहठत अजीहठेताम् अजीहठन्त हावा परस्मैपद व. काठयति काठयतः स. काठयेत् काठयेताम् प. काठयतु/काठयतात् काठयताम् ह्य. अकाठयत् अकाठयताम् अ. अचीकठत् अचीकठताम् काठयन्ति काठयेयुः काठयन्तु अकाठयन् अचीकठन् प. काठयाञ्चकार काठयाञ्चक्रतुः काठयाञ्चक्रुः Page #111 -------------------------------------------------------------------------- ________________ धातुरत्नाकर द्वितीय भाग रोठयन्तु रोठ्यासुः ओठ्यासुः प. हाठयाञ्चके हाठयाञ्चक्राते हाठयाञ्चक्रिरे । | प. रोठयतु/रोठयतात् रोठयताम् । आ. हाठयिषीष्ट हाठयिषीयास्ताम् हाठयिषीरन् ह्य. अरोठयत् अरोठयताम् अरोठयन् श्व. हाठयिता हाठयितारौ हाठयितारः अ. अरूरुठत् अरूरुठताम् अरूरुठन् भ. हाठयिष्यते हाठयिष्येते हाठयिष्यन्ते प. रोठयाञ्चकार रोठयाञ्चक्रतुः रोठयाञ्चक्रुः क्रि. अहाठयिष्यत अहाठयिष्येताम् अहाठयिष्यन्त आ. रोठ्यात् रोठ्यास्ताम् २१८ उठ (उठ्) उपधाते। श्व. रोठयिता रोठयितारौ रोठयितारः भ. रोठयिष्यति रोठयिष्यतः रोठयिष्यन्ति परस्मैपद क्रि. अरोठयिष्यत् अरोठयिष्यताम् अरोठयिष्यन् व. ओठयति ओठयतः ओठयन्ति आत्मनेपद स. ओठयेत् ओठयेताम् ओठयेयुः व. रोठयते रोठयेते रोठयन्ते प. ओठयतु/ओठयतात् ओठयताम् ओठयन्तु स. रोठयेत रोठयेयाताम् रोठयेरन् ह्य. औठयत् औठयताम् औठयन् प. रोठयताम् रोठयेताम् रोठयन्ताम् अ. औटिठत् औटिठताम् औटिठन् ह्य. अरोठयत अरोठयेताम् अरोठयन्त प. ओठयाञ्चकार ओठयाञ्चक्रतुः ओठयाञ्चक्रुः अ. अरूरुठत अरूरुठेताम् अरूरुठन्त आ. ओठ्यात् ओठ्यास्ताम् प. रोठयाञ्चक्रे रोठयाञ्चक्राते रोठयाञ्चक्रिरे श्व. ओठयिता ओठयितारौ ओठयितार: आ. रोठयिषीष्ट रोठयिषीयास्ताम् रोठयिषीरन् भ. ओठयिष्यति ओठयिष्यतः ओठयिष्यन्ति श्व. रोठयिता रोठयितारौ रोठयितारः क्रि. औठयिष्यत् औठयिष्यताम् औठयिष्यन् भ. रोठयिष्यते रोठयिष्येते रोठयिष्यन्ते आत्मनेपद क्रि. अरोठयिष्यत अरोठयिष्येताम् अरोठयिष्यन्त व. ओठयते ओठयेते ओठयन्ते २२० लुठ (लु) उपधाते। स. ओठयेत ओठयेयाताम् ओठयेरन् प. ओठयताम् ओठयेताम् ओठयन्ताम् परस्मैपद ह्य. औठयत औठयेताम् औठयन्त व. लोठयति लोठयतः लोठयन्ति अ. औटिठत औटिठेताम् औटिठन्त स. लोठयेत् लोठयेताम् लोठयेयुः प. ओठयाञ्चके ओठयाञ्चक्राते ओठयाञ्चक्रिरे प. लोठयतु/लोठयतात् लोठयताम् । लोठयन्तु आ. ओठयिषीष्ट ओठयिषीयास्ताम् ओठयिषीरन् ह्य. अलोठयत् ___ अलोठयताम् श्व. ओठयिता ओठयितारौ ओठयितारः अ. अलूलुठत् अलूलुठताम् अलूलुठन् भ. ओठयिष्यते ओठयिष्येते ओठयिष्यन्ते प. लोठयाञ्चकार लोठयाञ्चक्रतुः लोठयाञ्चक्रुः क्रि. औठयिष्यत औठयिष्येताम् औठयिष्यन्त आ. लोठ्यात् लोठ्यास्ताम् लोठ्यासुः २१९ रुठ (रु) उपधाते। श्व. लोठयिता लोठयितारौ लोठयितार: भ. लोठयिष्यति लोठयिष्यतः लोठयिष्यन्ति परस्मैपद रोठयतः व. रोठयति रोठयन्ति क्रि. अलोठयिष्यत् अलोठयिष्यताम् अलोठयिष्यन् स. रोठयत् रोठयेताम् रोठयेयुः अलोठयन् Page #112 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (भ्वादिगण) भ. पेठयिष्यते पेठयिष्येते पेठयिष्यन्ते क्रि. अपेठयिष्यत अपेठयिष्येताम् अपेठयिष्यन्त २२२ शठ (श) कैतवे च। आत्मनेपद व. लोठयते लोठयेते लोठयन्ते स. लोठयेत लोठयेयाताम् लोठयेरन् प. लोठयताम् लोठयेताम् लोठयन्ताम् ह्य. अलोठयत अलोठयेताम् अलोठयन्त अ. अलूलुठत अलूलुठेताम् अलूलुठन्त प. लोठयाञ्चके लोठयाञ्चक्राते लोठयाञ्चक्रिरे आ. लोठयिषीष्ट लोठयिषीयास्ताम् लोठयिषीरन् श्व. लोठयिता लोठयितारौ लोठयितार: भ. लोठयिष्यते लोठयिष्येते लोठयिष्यन्ते क्रि. अलोठयिष्यत अलोठयिष्येताम् अलोठयिष्यन्त २२१ पिठ (पिठ्) हिंसासंकेशनयोः। पेठयन्ति पेठयेयुः पेठयन्तु व. पेठयति स. पेठयेत् प. पेठयतु पेठयतात् ह्य. अपेठयत् अ. अपीपिठत् प. पेठयाञ्चकार आ. पेठ्यात् श्व. पेठयिता भ. पेठयिष्यति क्रि. अपेठयिष्यत् परस्मैपद पेठयत: पेठयेताम् पेठयताम् अपेठयताम् अपीपिठताम् पेठयाञ्चक्रतुः पेठ्यास्ताम् पेठयितारौ पेठयिष्यतः अपेठयिष्यताम् आत्मनेपद पेठयेते पेठयेयाताम् पेठयेताम् अपेठयेताम् अपीपिठेताम् पेठयाञ्चक्राते पेठयिषीयास्ताम् - पेठयितारौ परस्मैपद व. शाठयति श:उयतः शाठयन्ति स. शाठयेत् शाठयेताम् शाठयेयुः प. शाठयतु/शाठयतात् शाठयताम् शाठयन्तु ह्य. अशाठयत् अशाठयताम् अशाठयन् अ. अशीशठत् अशीशठताम् अशीशठन् प. शाठयाञ्चकार शाठयाञ्चक्रतुः शाठयाञ्चक्रुः आ. शाठ्यात् शाठ्यास्ताम् शाठ्यासुः श्व. शाठयिता शाठयितारौ शाठयितार: भ. शाठयिष्यति शाठयिष्यतः शाठयिष्यन्ति क्रि. अशाठयिष्यत् अशाठयिष्यताम् अशाठयिष्यन् आत्मनेपद व. शाठयते शाठयेते शाठयन्ते स. शाठयेत शाठयेयाताम् शाठयेरन् प. शाठयताम् शाठयेताम् शाठयन्ताम् ह्य. अशाठयत अशाठयेताम् अशाठयन्त अ. अशीशठत अशीशठेताम् अशीशठन्त प. शाठयाञ्चक्रे शाठयाञ्चक्राते शाठयाञ्चक्रिरे आ. शाठयिषीष्ट शाठयिषीयास्ताम् शाठयिषीरन् श्व. शाठयिता शाठयितारौ शाठयितार: भ. शाठयिष्यते शाठयिष्येते शाठयिष्यन्ते क्रि. अशाठयिष्यत अशाठयिष्येताम् अशाठयिष्यन्त २२३ शुठ (शु) गतिप्रतीपाते। अपेठयन् अपीपिठन् पेठयाञ्चक्रुः पेठ्यासुः पेठयितार: पेठयिष्यन्ति अपेठयिष्यन् व. पेठयते स. पेठयेत प. पेठयताम् अपेठयत अ. अपीपिठत प. पेठयाञ्चके आ. पेठयिषीष्ट श्र. पेठयिता पेठयन्ते पेठयेरन् पेठयन्ताम् अपेठयन्त अपीपिठन्त पेठयाञ्चक्रिरे पेठयिषीरन् पेठयितार: परस्मैपद व. शोठयति शोठयतः स. शोठयेत् शोठयेताम् प. शोठयतु/शोठयतात् शोठयताम् ह्य. अशोठयत् अशोठयताम् अ. अशूशुठत् अशूशुठताम् शोठयन्ति शोठयेयुः शोठयन्तु अशोठयन् अशूशुठन् Page #113 -------------------------------------------------------------------------- ________________ 100 धातुरत्नाकर द्वितीय भाग शोठयेरन् प. शोठयाञ्चकार शोठयाञ्चक्रतुः शोठयाञ्चक्रुः आ. शोठ्यात् शोठ्यास्ताम् शोठ्यासुः श्व. शोठयिता शोठयितारौ शोठयितार: भ. शोठयिष्यति शोठयिष्यतः शोठयिष्यन्ति क्रि. अशोठयिष्यत् अशोठयिष्यताम् अशोठयिष्यन् आत्मनेपद व. शोठयते 'शोठयेते शोठयन्ते स. शोठयेत शोठयेयाताम् प. शोठयताम् शोठयेताम् शोठयन्ताम् ह्य. अशोठयत अशोठयेताम् अशोठयन्त अ. अशूशुठत अशूशुठेताम् अशूशुठन्त प. शोठयाञ्चके शोठयाञ्चक्राते शोठयाञ्चक्रिरे आ. शोठयिषीष्ट शोठयिषीयास्ताम् शोठयिषीरन श्व. शोठयिता शोठयितारौ शोठयितारः भ. शोठयिष्यते शोठयिष्येते शोठयिष्यन्ते क्रि. अशोठयिष्यत अशोठयिष्येताम अशोठयिष्यन्त २२४ कुठु (कुण्ठ्) आलस्ये च। परस्मैपद व. कुण्ठयति कुण्ठयतः कुण्ठयन्ति स. कुण्ठयेत् कुण्ठयेताम् कुण्ठयेयुः प. कुण्ठयतु/कुण्ठयतात् कुण्ठयताम् कुण्ठयन्तु ह्य. अकुण्ठयत् अकुण्ठयताम् अकुण्ठयन् अ. अचुकुण्ठत् अचुकुण्ठताम् अचुकुण्ठन् प. कुण्ठयाञ्चकार कुण्ठयाञ्चक्रतुः कुण्ठयाञ्चक्रुः आ. कुण्ठ्यात् कुण्ठ्यास्ताम् कुण्ठ्यासुः श्व. कुण्ठयिता कुण्ठयितारी कुण्ठयितारः भ. कुण्ठयिष्यति कुण्ठयिष्यतः कुण्ठयिष्यन्ति क्रि, अकुण्ठयिष्यत् अकुण्ठयिष्यताम् अकुण्ठयिष्यन् आत्मनेपद व. कुण्ठयते कुण्ठयन्ते स. कुण्ठयेत कुण्ठयेयाताम् कुण्ठयेरन् प. कुण्ठयताम् कुण्ठयेताम् कुण्ठयन्ताम् ह्य. अकुण्ठयत अकुण्ठयेताम् अकुण्ठयन्त अ. अचुकुण्ठत __अचुकुण्ठेताम् अचुकुण्ठन्त प. कुण्ठयाञ्चक्रे ___ कुण्ठयाञ्चक्राते कुण्ठयाश्चक्रिरे आ. कुण्ठयिषीष्ट कुण्ठयिषीयास्ताम् कुण्ठयिषीरन् श्व. कुण्ठयिता कुण्ठयितारौ कुण्ठयितारः भ. कुण्ठयिष्यते कुण्ठयिष्येते कुण्ठयिष्यन्ते क्रि. अकुण्ठयिष्यत अकुण्ठयिष्येताम् अकुण्ठयिष्यन्त २२५ लुठु (लुण्ठ्) आलस्ये च। परस्मैपद व. लुण्ठयति लुण्ठयतः लुण्ठयन्ति स. लुण्ठयेत् लुण्ठयेताम् लुण्ठयेयुः प. लुण्ठयतु/लुण्ठयतात् लुण्ठयताम् लुण्ठयन्तु ह्य. अलुण्ठयत् अलुण्ठयताम् अलुण्ठयन् अ. अलुलुण्ठत् अनुलुण्ठताम् अलुलुण्ठन् प. लुण्ठयाञ्चकार लुण्ठयाश्चक्रतुः लुण्ठयाञ्चक्रुः आ. लुण्ठ्यात् लुण्ठ्यास्ताम् लुण्ठ्यासुः श्व. लुण्ठयिता लुण्ठयितारौ लुण्ठयितारः भ. लुण्ठयिष्यति लुण्ठयिष्यतः लुण्ठयिष्यन्ति क्रि. अलुण्ठयिष्यत् अलुण्ठयिष्यताम् अलुण्ठयिष्यन् आत्मनेपद व. लुण्ठयते लुण्ठयेते लुण्ठयन्ते स. लुण्ठयेत लुण्ठयेयाताम् लुण्ठयेरन् प. लुण्ठयताम् लुण्ठयेताम् लुण्ठयन्ताम् ह्य. अलुण्ठयत अलुण्ठयेताम् अलुण्ठयन्त अ. अलुलुण्ठत अलुलुण्ठेताम् अलुलुण्ठन्त प. लुण्ठयाञ्चके लुण्ठयाञ्चक्राते लुण्ठयाञ्चक्रिरे आ. लुण्ठयिषीष्ट लुण्ठयिषीयास्ताम् लुण्ठयिषीरन् श्व. लुण्ठयिता लुण्ठयितारौ लुण्ठयितारः भ. लुण्ठयिष्यते लुण्ठयिष्येते लुण्ठयिष्यन्ते क्रि. अलुण्ठयिष्यत अलुण्ठयिष्येताम् अलुण्ठयिष्यन्त २२६ शुतु (शुण्ठ्) शोषणे। परस्मैपद | व. शुण्ठयति शुण्ठयतः शुण्ठयन्ति कुण्ठयेते Page #114 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (भ्वादिगण) स. शुण्ठयेत् शुण्ठताम् प. शुण्ठयतु / शुण्ठयतात् शुण्ठयताम् ह्य. अशुण्ठयत् अशुण्ठयताम् अ. अशुशुण्ठत् अशुशुण्ठताम् प. शुण्ठयाञ्चकार शुण्ठयाञ्चक्रतुः आ. शुण्ठ्यात् शुण्ठ्यास्ताम् श्व. शुण्ठयिता शुण्ठयितारौ भ. शुण्ठयिष्यति क्रि. अशुण्ठयिष्यत् व. शुण्ठयते स. शुण्ठयेत प. शुण्ठयताम् ह्य. अशुण्ठयत अ. अशुशुण्ठत प. शुण्ठयाञ्चक्रे आ. शुण्ठयिषीष्ट श्व. शुण्ठयिता भ. शुण्ठयिष्यते क्रि. अशुण्ठयिष्यत आ. आठ्यात् श्व. आठयिता भ. आठयिष्यति क्रि. आठयिष्यत् शुण्ठयेयुः शुण्ठयन्तु अशुण्ठयन् अशुशुण्ठन् शुण्ठयाञ्चक्रुः शुण्ठ्यासुः शुण्ठयितार: शुण्ठयिष्यन्ति यतः अशुण्ठयिष्यताम् अशुण्ठयिष्यन् आत्मनेपद शुण्ठयेते शुण्ठयन्ते शुण्ठयेरन् शुण्ठयन्ताम् अशुण्ठयन्त अशुशुण्ठन्त च शुण्ठयाञ्चक्रिरे शुण्ठयिषीयास्ताम् शुण्ठयिषीरन् यता शुण्ठताम् म् शुण्ठताम् ठे शुण्ठयिष्येते शुण्ठयिष्यन्ते अशुण्ठयिष्येताम् अशुण्ठयिष्यन्त २२७ अठ (अठ्) गतौ । व. आठयति आठयतः स. आठयेत् आठताम् प. आठयतु/आठयतात् आठयताम् ह्य. आठयत् अ. आटिठत् प. आठयाञ्चकार परस्मैपद आठयन्ति आठयेयुः आठयन्तु आठयताम् आठयन् आटिठताम् आटिठन् आठयाञ्चक्रतुः आठयाञ्चक्रुः आठ्यास्ताम् आठ्यासुः आठयितारौ आठयितारः आठयिष्यतः आठयिष्यन्ति आठयिष्याम् आठयिष्यन् आत्मनेपद व. आठयते स. आठयेत प. आठयताम् ह्य आठयत अ. आटिठत प. आठयाञ्चक्रे आ. आठयिषीष्ट श्व. आठयिता भ. आठयिष्यते क्रि. आठयिष्यत भ. रुण्ठयिष्यति क्रि. अरुण्ठयिष्यत् व. रुण्ठयते स. रुण्ठयेत प. रुण्ठयताम् ह्य. अरुण्ठयत व. रुण्ठयति रुण्ठयतः स. रुण्ठयेत् रुण्ठताम् प. रुण्ठयतु/रुण्ठयतात् रुण्ठयताम् ह्य. अरुण्ठयत् अरुण्ठयताम् अ. अरुरुण्ठत् अरुरुण्ठताम् प. रुण्ठयाञ्चकार रुण्ठयाञ्चक्रतुः आ. रुण्ठ्यात् रुण्ठ्यास्ताम् श्व. रुण्ठयिता रुण्ठयितारौ रुण्ठयिष्यतः अ. अरुरुण्ठत प. रुण्ठयाञ्चक्रे आ. रुण्ठयिषीष्ट आठयितारौ आठयिष्येते आठयिष्येताम् २२८ रुठु (रुण्ठ्) गतौ । श्व. रुण्ठयिता भ. रुण्ठयिष्यते क्रि. अरुण्ठयिष्यत आठयेते आठयेयाताम् आठयेताम् आठयेताम् आटिठेताम् आठयाञ्चक्रा आठयाञ्चक्रिरे आठयिषीयास्ताम् आठयिषीरन् आठयितारः आठयिष्यन्ते आठयिष्यन्त परस्मैपद आठयन्ते आठयेरन् आठयन्ताम् आठयन्त आटिठन्त रुण्ठयन्ति रुण्ठयेयुः रुण्ठयन्तु अरुण्ठयन् अरुरुण्ठन् रुण्ठयाञ्चक्रुः रुण्ठ्यासुः रुण्ठयितार: 101 रुण्ठयिष्यन्ति अरुण्ठयिष्यताम् अरुण्ठयिष्यन् आत्मनेपद रुण्ठयेते रुण्ठयेयाताम् म् अरुण्ठताम् अरुरुण्ठेताम् अरुरुण्ठन्त रुण्ठयाञ्चक्राते रुण्ठयाञ्चक्रिरे रुण्ठयिषीयास्ताम् रुण्ठयिषीरन् रुण्ठयितारौ रुण्ठयितार: रुण्ठयिष्येते रुण्ठयिष्यन्ते अरुण्ठयिष्येताम् अरुण्ठयिष्यन्त रुण्ठयन्ते रुण्ठयेरन् रुण्ठयन्ताम् अरुण्ठयन्त Page #115 -------------------------------------------------------------------------- ________________ 102 २२९ पुड्ड (पुण्ड्) प्रमर्दने । परस्मैपद पुण्डयतः व. पुण्डयति स. पुण्डयेत् डाम् प. पुण्डयतु / पुण्डयतात् पुण्डयताम् ह्य. अपुण्डयत् अपुण्डयताम् अपुपुण्डताम् पुण्डयाञ्चक्रतुः पुण्ड्यास्ताम् अ. अपुपुण्डत् प. पुण्डयाञ्चकार आ. पुण्ड्यात् श्व पुण्डयिता भ. पुण्डयिष्यति क्रि. अपुण्डयिष्यत् व. पुण्डयते स. पुण्डयेत प. पुण्डयताम् ह्य. अपुण्डयत अ. अपुपुण्डत प. पुण्डयाञ्चक्रे आ. पुण्डयिषीष्ट व. पुण्डयिता भ. पुण्डयिष्यते क्रि. अपुण्डयिष्यत पुण्डयन्ति पुण्डयेयुः पुण्डयन्तु अपुण्डयन् अपुपुण्डन् व. मुण्डयति स. मुण्डयेत् प. मुण्डयतु/ मुण्डयतात् मुण्डयताम् ह्य. अमुण्डयत् अमुण्डयताम् अ. अमुमुण्डत् अमुमुण्डताम् प. मुण्डयाञ्चकार मुण्डयाञ्चक्रतुः पुण्डयाञ्चक्रुः पुण्ड्यासुः पुण्ड डा: पुण्डयिष्यतः पुण्डयिष्यन्ति अपुण्डयिष्यताम् अपुण्डयिष्यन् आत्मनेपद पुण्ड ड पुण्डयेयाताम् ड पुण्ड पुण्डयन्ताम् अण्डताम् अपुण्डयन्त अण्डे अपुपुण्डन्त पुण्डयाञ्चक्राते पुण्डयाञ्चक्रिरे पुण्डयिषीयास्ताम् पुण्डयिषीरन् पुण्डि पुण्डतिर पुण्डि ड अपुण्डयिष्येताम् अपुण्डयिष्यन्त २३० मुड्डु (मुण्ड्) खण्डने च । परस्मैपद मुण्डयतः मुण्डयेताम् मुण्डयन्ति मुण्डयेः मुण्डयन्तु अमुण्डयन् अमुमुण्डन् मुण्डयाञ्चक्रुः आ. मुण्ड्यात् श्व. मुण्डयिता भ. मुण्डयिष्यति क्रि. अमुण्डयिष्यत् व. मुण्ड स. मुण्डयेत प. मुण्डयताम् ह्य. अमुण्डयत अ. अमुमुण्डत प. मुण्डयाञ्चक्रे आ. मुण्डयिषीष्ट श्व. मुण्डयिता भ. मुण्डयिष्यते क्रि. अमुण्डयिष्यत आ. मण्ड्यात् श्व. मण्डयिता भ. मण्डयिष्यति क्रि. अमण्डयिष्यत् व. मण्डयते स. मण्डयेत धातुरत्नाकर द्वितीय भाग मुण्ड्यास्ताम् मुण्ड्यासुः मुण्डयितारौ मुण्डयितारः मुण्डयिष्यतः मुण्डयिष्यन्ति अमुण्डयिष्यताम् अमुण्डयिष्यन् आत्मनेपद व. मण्डयति स. मण्डयेत् प. मण्डयतु / मण्डयतात् मण्डयताम् मण्डयन्तु ह्य. अमण्डयत् अमण्डयताम् अमण्डयन् अ. अममण्डत् अममण्डताम् अममण्डन् प. मण्डयाञ्चकार मण्डयाञ्चक्रतुः मण्डयाञ्चक्रुः मण्ड्यास्ताम् मण्ड्यासुः मण्डयितारौ मण्डयितार: मण्डयिष्यतः मण्डयिष्यन्ति अमण्डयिष्यताम् अमण्डयिष्यन् आत्मनेपद मण्डयेते प. मण्डयताम् ह्य. अमण्डयत अ. अममण्डत मुण्डयन्ते मुण्डयेरन् मुण्डयेताम् मुण्डयन्ताम् अण्डताम् अमुण्डयन्त अमुमुण्डेताम् अमुमुण्डन्त मुण्डयाञ्चक्राते मुण्डयाञ्चक्रिरे मुण्डयिषीयास्ताम् मुण्डयिषीरन् मुण्ड ड २३१ मड्डु (मण्ड्) भूषायाम् । परस्मैपद मुण्डयितारः मुण्डयिष्ये मुण्डयिष्यन्ते अमुण्डयिष्येताम् अमुण्डयिष्यन्त मण्डयतः मण्डयेताम् मण्डयन्ति मण्डयेयुः मण्डयन्ते मण्डयेयाताम् ड मण्डताम् अण्डताम् अण्डे मण्डयन्ताम् अमण्डयन्त अममण्डन्त Page #116 -------------------------------------------------------------------------- ________________ 103 णिगन्तप्रक्रिया (भ्वादिगण) प. मण्डयाञ्चक्रे मण्डयाञ्चक्राते मण्डयाञ्चक्रिरे । शौडयामि शौडयावः शौडयामः आ. मण्डयिषीष्ट मण्डयिषीयास्ताम् मण्डयिषीरन् । स. शौडयेत् शौडयेताम् शौडयेयुः श्व. मण्डयिता मण्डयितारौ मण्डयितारः शौडये: शौडयेतम् शौडयेत भ. मण्डयिष्यते मण्डयिष्येते मण्डयिष्यन्ते शौडयेयम् शौडयेव शौडयेम क्रि. अमण्डयिष्यत अमण्डयिष्येताम् अमण्डयिष्यन्त | प. शौडयतु/शौडयतात् शौडयताम् शौडयन्तु २३२ गड्ड (गण्ड्) वदनैकदेशे। शौडय/शौडयतात् शौडयतम् . शौडयत शौडयानि शौडयाव शौडयाम परस्मैपद | ह्य. अशौडयत् अशौडयताम् अशौडयन् व. गण्डयति गण्डयतः गण्डयन्ति अशौडयः अशौडयतम् अशौडयत स. गण्डयेत् गण्डयेताम् गण्डयेयुः अशौडयम् अशौडयाव अशौडयाम प. गण्डयतु/गण्डयतात् गण्डयताम् गण्डयन्तु | अ. अशुशौडत् अशुशौडताम् अशुशौडन् ह्य. अगण्डयत् अगण्डयताम् अगण्डयन् अशुशौडः अशुशौडतम् अशुशौडत अ. अजगण्डत् अजगण्डताम् अजगण्डन् अशुशौडम् अशुशौडाव अशुशौडाम प. गण्डयाञ्चकार गण्डयाञ्चक्रतुः | प. शौडयाञ्चकार शौडयाञ्चक्रतुः शौडयाञ्चक्रुः आ. गण्ड्यात् गण्ड्यास्ताम् गण्ड्यासुः शौडयाञ्चकर्थ शौडयाञ्चक्रथुः शौडयाञ्चक्र श्व. गण्डयिता गण्डयितारौ गण्डयितारः शौडयाञ्चकार/चकर शौडयाञ्चकृव । शौडयाञ्चकृम भ. गण्डयिष्यति गण्डयिष्यतः गण्डयिष्यन्ति शौडयाम्बभूव/शौडयामास क्रि. अगण्डयिष्यत् अगण्डयिष्यताम् अगण्डयिष्यन् आ. शौड्यात् शौड्यास्ताम् आत्मनेपद शौड्याः शौड्यास्तम् शौड्यास्त व. गण्डयते गण्डयेते गण्डयन्ते शौड्यासम् शौड्यास्व शौड्यास्म स. गण्डयेत गण्डयेयाताम् गण्डयेरन् श्व. शौडयिता शौडयितारौ शौडयितारः प. गण्डयताम् गण्डयेताम् गण्डयन्ताम् शौडयितासि शौडयितास्थ: शौडयितास्थ ह्य. अगण्डयत अगण्डयेताम् अगण्डयन्त शौडयितास्मि शौडयितास्वः शौडयितास्मः अ. अजगण्डत अजगण्डेताम् अजगण्डन्त भ. शौडयिष्यति शौडयिष्यतः शौडयिष्यन्ति प. गण्डयाञ्चके गण्डयाञ्चक्राते गण्डयाञ्चक्रिरे शौडयिष्यसि शौडयिष्यथ: शौडयिष्यथ आ. गण्डयिषीष्ट गण्डयिषीयास्ताम् गण्डयिषीरन् श्व. गण्डयिता गण्डयितारौ गण्डयितारः शौडयिष्यामि शौडयिष्यावः शौडयिष्यामः भ. गण्डयिष्यते गण्डयिष्येते गण्डयिष्यन्ते । क्रि. अशौडयिष्यत् अशौडयिष्यताम् अशौडयिष्यन् अशौडयिष्यः अशौडयिष्यतम् अशौडयिष्यत क्रि. अगण्डयिष्यत अगण्डयिष्येताम् अगण्डयिष्यन्त अशौडयिष्यम् अशौडयिष्याव अशौडयिष्याम २३३ शौड़ (शौड्) गर्वे। आत्मनेपद परस्मैपद व. शौडयते शौडयेते शौडयन्ते व, शौडयति शौडयत: शौडयन्ति शौडयसे शौडयेथे शौडयध्वे शौडयसि शौडयथः शौडयथ शौडये शौडयावहे शौडयामहे शौड्यासुः Page #117 -------------------------------------------------------------------------- ________________ 104 धातुरत्नाकर द्वितीय भाग यौड्यासुः यौडयेरन् स. शौडयेत शौडयेयाताम् शौडयेरन् ह्य. अयौडयत् अयौडयताम् ___अयौडयन् शौडयेथाः. शौडयेयाथाम् शौडयेध्वम् अ. अयुयौडत् अयुयोडताम् ___ अयुयौडन् शौडयेय शौडयेवहि शौडयेमहि प. यौडयाञ्चकार यौडयाञ्चक्रतुः यौडयाञ्चक्रुः प. शौडयताम् शौडयेताम् शौडयन्ताम् आ. यौड्यात् यौड्यास्ताम् शौडयस्व शौडयेथाम् शौडयध्वम् श्व. यौडयिता यौडयितारौ यौडयितारः शौडयै शौडयावहै शौडयामहै भ. यौडयिष्यति यौडयिष्यतः यौडयिष्यन्ति ह्य. अशौडयत अशौडयेताम् अशौडयन्त क्रि. अयौडयिष्यत् अयौडयिष्यताम् अयौडयिष्यन् अशौडयथाः अशौडयेथाम् अशौडयध्वम् आत्मनेपद अशौडये अशौडयावहि अशौडयामहि व. यौडयते यौडयेते यौडयन्ते अ. अशुशौडत अशुशौडेताम् अशुशौडन्त स. यौड़येत यौडयेयाताम् अशुशौडथाः अशुशौडेथाम् अशुशौडध्वम् प. यौडयताम् यौड़येताम् यौडयन्ताम् अशुशौडे अशुशौडावहि अशुशौडामहि ह्य. अयौडयत् अयौडयेताम् अयौडयन्त प. शौडयाञ्चक्रे शौडयाञ्चक्राते शौडयाश्चक्रिरे अ. अयुयौडत अयुयौडेताम् अयुयौडन्त शौडयाञ्चकृषे शौडयाञ्चक्राथे शौडयाञ्चकृढ्वे प. यौडयाञ्चक्रे यौडयाञ्चक्राते यौडयाञ्चक्रिरे शौडयाञ्चक्रे शौडयाञ्चकृवहे शौडयाञ्चकृमहे आ. यौडयिषीष्ट यौडयिषीयास्ताम् यौडयिषीरन् शौडयाम्बभूव/शौडयामास श्व. यौडयिता यौडयितारौ यौडयितारः आ. शौडयिषीष्ट शौडयिषीयास्ताम् शौडयिषीरन् भ. यौडयिष्यते यौडयिष्येते यौडयिष्यन्ते शौडयिषीष्ठाः शौडयिषीयास्थाम् शौडयिषीदवम् क्रि. अयौडयिष्यत अयौडयिष्येताम् अयौडयिष्यन्त शौडयिषीध्वम् शौडयिषीय २३५ मेड़ (मेड्) उन्मादे। शौडयिषीवहि शौडयिषीमहि श्व. शौडयिता शौडयितारौ शौडयितार: परस्मैपद शौडयितासे शौडयितासाथे शौडयिताध्वे व. मेडयति मेडयतः मेडयन्ति शौडयिताहे शौडयितास्वहे शौडयितास्महे | स. मेडयेत मेडयेताम् मेडयेयुः भ. शौडयिष्यते शौडयिष्येते शौडयिष्यन्ते प. मेडयतु/मेडयतात् मेडयताम् शौडयिष्यसे शौडयिष्येथे शौडयिष्यध्वे ह्य. अमेडयत् अमेडयताम् शौडयिष्ये शौडयिष्यावहे शौडयिष्यामहे अ. अमिमेडत् अमिमेडताम् अमिमेडन् क्रि. अशौडयिष्यत अशौडयिष्येताम् अशौडयिष्यन्त प. मेडयाञ्चकार मेडयाञ्चक्रतुः मेडयाञ्चक्रुः अशौडयिष्यथाः अशौडयिष्येथाम् अशौडयिष्यध्वम् आ. मेड्यात् मेड्यास्ताम् अशौडयिष्ये अशौडयिष्यावहि अशौडयिष्यामहि श्व. मेडयिता मेडयितारौ मेडयितारः २३४ यौड़ (यौड्) संबन्धे। भ. मेडयिष्यति मेडयिष्यतः मेडयिष्यन्ति परस्मैपद क्रि. अमेडयिष्यत् अमेडयिष्यताम् अमेडयिष्यन् व. यौडयति यौडयतः यौडयन्ति आत्मनेपद स. यौडयेत् यौडयेताम् यौडयेयुः व. मेडयते मेडयेते मेडयन्ते प. यौडयतु/यौडयतात् यौडयताम् यौडयन्तु स. मेडयेत मेडयेयाताम् मेडयेरन मेडयन्तु अमेडयन् मेड्यासुः Page #118 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (भ्वादिगण) 105 प. मेडयताम् ह्य. अमेडयत अ. अमिमेडत प. मेडयाञ्चके आ. मेडयिषीष्ट श्व. मेडयिता भ. मेडयिष्यते क्रि. अमेडयिष्यत मेडयेताम् मेडयन्ताम् अमेडयेताम् अमेडयन्त अमिमेडेताम् अमिमेडन्त मेडयाञ्चक्राते मेडयाञ्चक्रिरे मेडयिषीयास्ताम् मेडयिषीरन् मेडयितारौ मेडयितारः मेडयिष्येते मेडयिष्यन्ते अमेडयिष्येताम् अमेडयिष्यन्त २३६ मेड (भेड्) उन्मादे। प्रेडयाञ्चक्रुः मेड्यासुः परस्मैपद व. प्रेडयति प्रेडयतः प्रेडयन्ति स. मेडयेत् मेडयेताम् मेडयेयुः प. दंडयतु/प्रेडयतात् प्रेडयताम् प्रेडयन्तु ह्य. अम्रेडयत् अप्रेडयताम् अमेडयन् अ. अमिमेडत् अमिप्रेडताम् अमिमेडन् प. मेडयाञ्चकार प्रेडयाञ्चक्रतुः आ. प्रेड्यात् प्रेड्यास्ताम् श्व. मेडयिता मेडयितारौ प्रेडयितारः भ. प्रेडयिष्यति प्रेडयिष्यतः प्रेडयिष्यन्ति क्रि. अमेडयिष्यत् अम्रेडयिष्यताम् अम्रेडयिष्यन् आत्मनेपद व. मेडयते मेडयेते मेडयन्ते स. प्रेडवेत प्रेडयेयाताम् प्रेडयेरन् प. प्रेडयताम् प्रेडयेताम् प्रेडयन्ताम् ह्य. अमेडयत अमेडयेताम् अमेडयन्त अ. अमिप्रेडत अमिमेडेताम् अमिप्रेडन्त प. प्रेडयाञ्चके प्रेडयाञ्चक्राते मेडयाञ्चक्रिरे आ. प्रेडयिषीष्ट प्रेडयिषीयास्ताम् प्रेडयिषीरन् श्व. प्रेडयिता प्रेडयितारौ प्रेडयितारः भ. प्रेडयिष्यते मेडयिष्येते प्रेडयिष्यन्ते क्रि. अम्रेडयिष्यत अम्रेडयिष्येताम् अम्रेडयिष्यन्त २३७ म्लेड़ (म्लेड्) उन्मादे। परस्मैपद व. म्लेडयति म्लेडयतः म्लेडयन्ति स. म्लेडयेत् म्लेडयेताम् म्लेडयेयुः प. म्लेडयतु/म्लेडयतात् म्लेडयताम् । म्लेडयन्तु ह्य. अम्लेडयत् अम्लेडयताम् अम्लेडयन् अ. अमिम्लेडत् अमिम्लेडताम् अमिम्लेडन् प. म्लेडयाञ्चकार म्लेडयाञ्चक्रतुः म्लेडयाञ्चक्रुः आ. म्लेड्यात् म्लेड्यास्ताम् म्लेड्यासुः श्व. म्लेडयिता म्लेडयितारौ म्लेडयितारः भ. म्लेडयिष्यति म्लेडयिष्यतः म्लेडयिष्यन्ति क्रि. अम्लेडयिष्यत् अम्लेडयिष्यताम् अम्लेडयिष्यन् आत्मनेपद व. म्लेडयते म्लेडयेते म्लेडयन्ते स. म्लेडयेत म्लेडयेयाताम् म्लेडयेरन् प. म्लेडयताम् म्लेडयेताम् म्लेडयन्ताम् ह्य. अम्लेडयत अम्लेडयेताम् अम्लेडयन्त अ. अमिम्लेडत अमिम्लेडेताम् अमिम्लेडन्त प. म्लेडयाञ्चक्रे म्लेडयाञ्चक्राते म्लेडयाञ्चक्रिरे आ. म्लेडयिषीष्ट म्लेडयिषीयास्ताम् म्लेडयिषीरन् श्व. म्लेडयिता म्लेडयितारौ म्लेडयितार: भ. म्लेडयिष्यते म्लेडयिष्येते म्लेडयिष्यन्ते क्रि. अम्लेडयिष्यत अम्लेडयिष्येताम् अम्लेडयिष्यन्त २३८ लोड़ (लोड्) उन्मादे। परस्मैपद व. लोडयति लोडयतः लोडयन्ति स. लोडयेत् लोडयेताम् प. लोडयतु/लोडयतात् लोडयताम् लोडयन्तु ह्य. अलोडयत् अलोडयताम् अलोडयन् अ. अलुलोडत् अलुलोडताम् अलुलोडन् प. लोडयाञ्चकार लोडयाञ्चक्रतुः लोडयाञ्चक्रुः आ. लोड्यात् लोड्यास्ताम् श्व. लोडयिता लोडयितारौ लोडयितारः भ. लोडयिष्यति लोडयिष्यतः लोडयिष्यन्ति लोडयेयुः लोड्यासुः Page #119 -------------------------------------------------------------------------- ________________ 106 धातुरत्नाकर द्वितीय भाग रोडयेयुः रोडयन्तु क्रि. अलोडयिष्यत् अलोडयिष्यताम् अलोडयिष्यन् । भ. लौडयिष्यते लौडयिष्येते लौडयिष्यन्ते आत्मनेपद क्रि. अलौडयिष्यत अलौडयिष्येताम् अलौडयिष्यन्त व. लोडयते लोडयेते लोडयन्ते २४० रोड़ (रोड्) अनादरे। स. लोडयेत लोडयेयाताम् लोडयेरन् प. लोडयताम् लोडयेताम् लोडयन्ताम् परस्मैपद ह्य. अलोडयत अलोडयेताम अलोडयन्त व. रोडयति रोडयतः रोडयन्ति अ. अलुलोड़त अलुलोडेताम् अलुलोडन्त स. रोडयेत् रोडयेताम् प. लोडयाञ्चक्रे लोडयाञ्चक्राते लोडयाञ्चक्रिरे प. रोडयतु/रोडयतात् रोडयताम् आ. लोडयिषीष्ट लोडयिषीयास्ताम् लोडयिषीरन् ह्य. अरोडयत् अरोडयताम् अरोडयन् श्व. लोडयिता लोडयितारौ लोडयितार: अ. अरुरोडत् अरुरोडताम् अरुरोडन् भ. लोडयिष्यते लोडयिष्येते लोडयिष्यन्ते प. रोडयाञ्चकार रोडयाश्चक्रतुः रोडयाञ्चक्रुः क्रि. अलोडयिष्यत अलोडयिष्येताम् अलोडयिष्यन्त आ. रोड्यात् रोड्यास्ताम् रोड्यासुः श्व. रोडयिता रोडयितारौ रोडयितारः २३९ लौड़ (लौड्) उन्मादे। भ. रोडयिष्यति रोडयिष्यतः रोडयिष्यन्ति परस्मैपद क्रि. अरोडयिष्यत् अरोडयिष्यताम् अरोडयिष्यन् व, लौडयति लौडयतः लौडयन्ति आत्मनेपद स. लौडयेत् लौडयेताम् लौडयेयुः व. रोडयते रोडयेते रोडयन्ते प. लौडयतु/लौडयतात् लौडयताम् । स. रोडयेत रोडयेयाताम् ह्य. अलौडयत् अलौडयताम् अलौडयन् प. रोडयताम् रोडयेताम् रोडयन्ताम् अ. अलुलौडत् अलुलौडताम् अलुलौडन् ह्य. अरोडयत अरोडयेताम् अरोडयन्त प. लौडयाञ्चकार लौडयाञ्चक्रतुः लौडयाञ्चक्रुः अ. अरुरोडत अरुरोडेताम् अरुरोडन्त आ. लौड्यात् लौड्यास्ताम् लौड्यासुः प. रोडयाञ्चक्रे रोडयाञ्चक्राते रोडयाञ्चक्रिरे श्व. लौडयिता लौडयितारौ लौडयितार: आ. रोडयिषीष्ट रोडयिषीयास्ताम् रोडयिषीरन् भ. लौडयिष्यति लौडयिष्यतः लौडयिष्यन्ति श्व. रोडयिता रोडयितारौ रोडयितार: क्रि. अलौडयिष्यत् अलौडयिष्यताम् अलौडयिष्यन् | भ. रोडयिष्यते रोडयिष्येते रोडयिष्यन्ते आत्मनेपद क्रि. अरोडयिष्यत अरोडयिष्येताम् अरोडयिष्यन्त व. लौडयते लौडयेते लौडयन्ते स. लौडयेत लौडयेयाताम् लौडयेरन् २४१ रौड़ (रौड्) अनादरे। प. लौडयताम् लौडयेताम् लौडयन्ताम् परस्मैपद ह्य. अलौडयत अलौडयेताम् अलौडयन्त व. रौडयति रौडयतः रौडयन्ति अ. अलुलौडत अलुलौडेताम् अलुलौडन्त स. रौड़येत् रौडयेताम् रौडयेयुः प. लौडयाञ्चके लौडयाञ्चक्राते लौडयाञ्चक्रिरे | प. रौडयतु/रौडयतात् रौडयताम् रौडयन्तु आ. लौडयिषीष्ट लौडयिषीयास्ताम् लौडयिषीरन् । लाडापावास्ताम् लाडायषारन्ह्य . अरौडयत अरौडयताम् अरौडयन् श्व. लौडयिता लौडयितारौ लौडयितार: लौडयन्तु रोडयेरन् व्यात् Page #120 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (भ्वादिगण) 107 रौडयाञ्चक्रुः अ. अरुरौडत् प. रौडयाञ्चकार आ. रौड्यात् श्व. रोडयिता भ. रोडयिष्यति क्रि. अरौडयिष्यत् रौडयेते व. रौडयते स. रौडयेत प. रौडयताम् ह्य. अरौडयत अ. अरुरौडत प. रौडयाञ्चके आ. रौडयिषीष्ट श्व. रौडयिता भ. रोडयिष्यते क्रि. अरोडयिष्यत अरुरौडताम् अरुरौडन् रौडयाञ्चक्रतुः रौड्यास्ताम् रौड्यासुः रौडयितारौ रौडयितारः रौडयिष्यतः रौडयिष्यन्ति अरौडयिष्यताम् अरोडयिष्यन् आत्मनेपद रौडयन्ते रौडयेयाताम् रौडयेरन् रौडयेताम् रौडयन्ताम् अरौडयेताम् अरौडयन्त अरुरौडेताम् अरुरौडन्त रौडयाञ्चक्राते रौडयाञ्चक्रिरे रौडयिषीयास्ताम् रौडयिषीरन् रौडयितारौ रौडयितारः रौडयिष्यते रौडयिष्यन्ते अरोडयिष्येताम् अरौडयिष्यन्त । प. तौडयताम् तौडयेताम् तौडयन्ताम् ह्य. अतौडयत अतौड़येताम् अतौडयन्त अ. अतुतौडत अतुतौडेताम् अतुतौडन्त प. तौडयाञ्चक्रे तौडयाचक्राते तौडयाञ्चक्रिरे आ. तौडयिषीष्ट तौडयिषीयास्ताम् तौडयिषीरन् श्व. तौडयिता तौडयितारौ तौडयितार: भ. तौडयिष्यते तौडयिष्येते तौडयिष्यन्ते क्रि. अतौडयिष्यत अतौयिष्येताम् अतौडयिष्यन्त | २४३ क्रीड़ (क्रीड्) विहारे। परस्मैपद व. क्रीडयति क्रीडयतः क्रीडयन्ति स. क्रीडयेत् क्रीडयेताम् क्रीडयेयुः प. क्रीडयतु/क्रीडयतात् क्रीडयताम् क्रोडयन्तु ह्य, अक्रीडयत् अक्रीडयताम् अक्रीडयन् अ. अचिक्रीडत् अचिक्रीडताम् अचिक्रीडन् प. क्रीडयाञ्चकार क्रीडयाञ्चक्रतुः क्रीडयाञ्चक्रुः आ. क्रीड्यात् क्रीड्यास्ताम् क्रीड्यासुः श्व. क्रीडयिता क्रीडयितारौ क्रीडयितारः भ. क्रीडयिष्यति क्रीडयिष्यतः क्रीडयिष्यन्ति क्रि. अक्रीडयिष्यत् अक्रीडयिष्यताम् अक्रीडयिष्यन् आत्मनेपद व. क्रीडयते क्रीडयेते क्रीडयन्ते स. क्रीडयेत क्रीडयेयाताम् क्रीडयेरन् प. क्रीडयताम् क्रीडयेताम् क्रीडयन्ताम् ह्य. अक्रीडयत अक्रीडयेताम् अक्रीडयन्त अ. अचिक्रीडत अचिक्रीडेताम् अचिक्रीडन्त प. क्रीडयाञ्चके क्रीडयाञ्चक्राते क्रीडयाञ्चक्रिरे आ. क्रीडयिषीष्ट क्रीडयिषीयास्ताम् क्रीडयिषीरन् श्व. क्रीडयिता क्रीडयितारौ क्रीडयितार: भ. क्रीडयिष्यते क्रीडयिष्येते क्रीडयिष्यन्ते क्रि. अक्रीडयिष्यत अक्रीडयिष्येताम् अक्रीडयिष्यन्त ___ २४२ तौड़ (तौड्) अनादरे। तौडयेयुः तौडयन्तु परस्मैपद व. तौडयति तौडयतः तौडयन्ति स. तौडयेत् तौड़येताम् प. तौडयतु/तौडयतात् तौडयताम् ह्य. अतौडयत् अतौडयताम् अतौडयन् अ. अतुतौडत् अतुतौडताम् अतुतौडन् प. तौडयाञ्चकार तौडयाञ्चक्रतुः तौडयाञ्चक्रुः आ. तौड्यात् तौड्यास्ताम् श्व. तौडयिता तौडयितारी तौडयितार: भ. तौडयिष्यति तौडयिष्यतः तौडयिष्यन्ति क्रि. अतौडयिष्यत् अतौडयिष्यताम् अतौडयिष्यन् आत्मनेपद व. तौडयते तौडयेते तौडयन्ते स. तौडयेत तौडयेयाताम् तोडयेरन् तौड्यासुः Page #121 -------------------------------------------------------------------------- ________________ 108 धातुरत्नाकर द्वितीय भाग २४४ तुड़ (तुड्) तोड़ने। तोडयन्तु तूडयितारौ तूडयितारः परस्मैपद व. तोडयति तोडयतः तोडयन्ति स. तोडयेत् तोडयेताम् तोडयेयुः प. तोडयतु/तोडयतात् तोडयताम् ह्य. अतोडयत् अतोडयताम् अतोडयन् अ. अतुतोडत् अतुतोडताम् अतुतोडन् प. तोडयाञ्चकार तोडयाञ्चक्रतुः तोडयाञ्चक्रुः आ. तोड्यात् तोड्यास्ताम् तोड्यासुः श्व. तोडयिता तोडयितारौ तोडयितार: भ. तोडयिष्यति तोडयिष्यतः तोडयिष्यन्ति क्रि. अतोडयिष्यत् अतोडयिष्यताम् अतोडयिष्यन् आत्मनेपद व. तोडयते तोडयेते तोडयन्ते स. तोड़येत तोडयेयाताम् तोडयेरन् प. तोडयताम् तोडयेताम् तोडयन्ताम् ह्य. अतोडयत अतोडयेताम् अतोडयन्त अ. अतुतोडत अतुतोडेताम् अतुतोडन्त प. तोडयाञ्चक्रे तोडयाञ्चक्राते तोडयाञ्चक्रिरे आ. तोडयिषीष्ट तोडयिषीयास्ताम् तोडयिषीरन् श्व. तोडयिता तोडयितारौ तोडयितार: भ. तोडयिष्यते तोडयिष्येते तोडयिष्यन्ते क्रि. अतोडयिष्यत अतोडयिष्येताम् अतोडयिष्यन्त २४५ तूड़ (तूड्) तोड़ने। परस्मैपद व. तूडयति तूडयतः तूडयन्ति स. तूडयेत् तूडयेताम् तूडयेयुः प. तूडयतु/तूडयतात् तूडयताम् तूडयन्तु ह्य. अतूडयत् अतूडयताम् अतूडयन् अ. अतुतूडत् अतुतूडताम् अतुतूडन् प. तूडयाञ्चकार तूडयाञ्चक्रतुः तूडयाञ्चक्रुः आ. तूड्यात् तूड्यास्ताम् तूड्यासुः श्व. तूडयिता तूडयितारौ तूडयितारः भ. तूडयिष्यति तूडयिष्यतः तूडयिष्यन्ति क्रि. अतूडयिष्यत् अतूडयिष्यताम् अतूडयिष्यन् आत्मनेपद व. तूडयते तूडयेते तूडयन्ते स. तूडयेत तूडयेयाताम् तूडयेरन् प. तूडयताम् तूडयेताम् तूडयन्ताम् ह्य. अतूडयत अतूडयेताम् अतूडयन्त अ. अतुतूडत अतुतूडेताम् अतुतूडन्त प. तूडयाञ्चक्रे तूडयाञ्चक्राते तूडयाञ्चक्रिरे आ. तूडयिषीष्ट तूडयिषीयास्ताम् तूडयिषीरन् श्व. तूडयिता भ. तूडयिष्यते तूडयिष्येते तूडयिष्यन्ते क्रि. अतूडयिष्यत अतूडयिष्येताम् अतूडयिष्यन्त २४६ तोड़ (तोडू) तोडने। तुड़ २४४ वदूपाणि। २४७ हुड़ (हुड्) गतौ। परस्मैपद व. होडयति होडयतः होडयन्ति स. होडयेत् होडयेताम् होडयेयुः प. होडयतु/होडयतात् होडयताम् होडयन्तु ह्य. अहोडयत् अहोडयताम् अहोडयन् अ. अजुहोडत् अजुहोडताम् अजुहोडन् प. होडयाञ्चकार होडयाञ्चक्रतुः होडयाञ्चक्रुः आ. होड्यात् होड्यास्ताम् होड्यासुः श्व. होडयिता होडयितारौ होडयितार: भ. होडयिष्यति होडयिष्यतः होडयिष्यन्ति क्रि. अहोडयिष्यत् अहोडयिष्यताम् अहोडयिष्यन् आत्मनेपद व. होडयते होडयेते होडयन्ते स. होडयेत होडयेयाताम् होडयेरन् प. होडयताम् होडयेताम् होडयन्ताम् ह्य. अहोडयत अहोडयेताम् अहोडयन्त | अ. अजुहोडत अजुहोडेताम् अजुहोडन्त न Page #122 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (भ्वादिगण) 109 हूडयन्ति हूडयन्ते प. होडयाञ्चक्रे होडयाञ्चक्राते होडयाञ्चक्रिरे । प. इडयतु/हूडयतात् ढूडयताम् एडयन्तु आ. होडयिषीष्ट होडयिषीयास्ताम् होडयिषीरन् ह्य. अहूडयत् अढूडयताम् अहूडयन् श्व. होडयिता होडयितारौ होडयितारः अ. अजुहूडत् अजुहूडताम् अजुहूडन् भ. होडयिष्यते होडयिष्येते होडयिष्यन्ते प. हूडयाञ्चकार हूडयाञ्चक्रतुः ढूडयाञ्चक्रुः क्रि. अहोडयिष्यत अहोडयिष्येताम् अहोडयिष्यन्त आ. हुड्यात् हूड्यास्ताम् ढूड्यासुः २४८ हूड (हूड्) गतौ। श्व. ढूडयिता हूडयितारौ हूडयितारः भ. हूडयिष्यति हुडयिष्यन्ति परस्मैपद हूडयिष्यतः क्रि. अहूडयिष्यत् अढूडयिष्यताम् अहूडयिष्यन् व. हूडयति हूडयत: आत्मनेपद स. हूडयेत् हूडयेताम् हूडयेयुः प. हूडयतु/हूडयतात् हूडयताम् व. इडयते हूडयेते हूडयन्तु ह्य. अहूडयत् स. हूडयेत अहूडयताम् हूडयेयाताम् हूडयेरन् अहूडयन् अ. अजुहूडत् अजुहूडताम् अजुहूडन् प. हूडयताम् हूडयेताम् इडयन्ताम् प. हूडयाञ्चकार ह्य. अहूडयत अढूडयेताम् __ अढूडयन्त हूडयाञ्चक्रतुः हूडयाञ्चक्रुः अ. अजुहूडत अजुहूडेताम् ___ अजुहूडन्त आ. हूड्यात् हूड्यास्ताम् हूड्यासुः प. हूडयाञ्चक्रे हूडयाञ्चक्राते हूडयाञ्चक्रिरे श्व. हूडयिता हूडयितारौ हूडयितारः आ. हूडयिषीष्ट ढूडयिषीयास्ताम् ढूडयिषीरन् भ. हूडयिष्यति हूडयिष्यतः हूडयिष्यन्ति श्व. हूडयिता हूडयितारौ हूडयितारः क्रि. अहूडयिष्यत् अहूडयिष्यताम् अहूडयिष्यन् भ. हूडयिष्यते एडयिष्येते ढूडयिष्यन्ते आत्मनेपद क्रि. अहूडयिष्यत अहूडयिष्येताम् अहूडयिष्यन्त व. हूडयते हूडयन्ते २५० हौड़ (हौड्) गतौ। स. हूडयेत हूडयेयाताम् हूडयेरन् प. हूडयताम् हूडयेताम् हूडयन्ताम् परस्मैपद ह्य. अहूडयत अहूडयेताम् अहूडयन्त व. हौडयति हौडयतः हौडयन्ति अ. अजुहूडत अजुहूडेताम् अजुहूडन्त स. हौडयेत् हौडयेताम् हौडयेयुः प. हूडयाञ्चके हूडयाञ्चक्राते हूडयाञ्चक्रिरे प. हौडयतु/हौडयतात् हौडयताम् हौडयन्तु आ. हूडयिषीष्ट हूडयिषीयास्ताम् हूडयिषीरन् ह्य. अहौडयत् अहौडयताम् अहौडयन् श्व. हूडयिता हूडयितारौ हूडयितार: अ. अजुहौडत् अजुहौडताम् अजुहौडन् भ. हूडयिष्यते हूडयिष्येते हूडयिष्यन्ते प. हौडयाञ्चकार हौडयाञ्चक्रतुः हौडयाञ्चक्रुः क्रि. अहूडयिष्यत अहूडयिष्येताम् अहूडयिष्यन्त आ. हौड्यात् हौड्यास्ताम् २४९ हूड (हड्) गतौ। श्व. हौडयिता हौडयितारौ हौडयितार: भ. हौडयिष्यति हौडयिष्यतः परस्मैपद हौडयिष्यन्ति क्रि. अहौडयिष्यत् व. ड्डयति अहौडयिष्यताम् अहौडयिष्यन् ढूडयतः आत्मनेपद स. हृडयेत् ढूडयेताम् ढूडयेयुः | व. हौडयते हौड़येते हौडयन्ते हूडयेते हौड्यासुः हूडयन्ति Page #123 -------------------------------------------------------------------------- ________________ 110 धातुरत्नाकर द्वितीय भाग २५२ खोड़ (खोड्) प्रतीघाते। FFF स. होडयेत हौडयेयाताम् होडयेरन् प. हौडयताम् हौडयेताम् हौडयन्ताम् ह्य. अहौडयत अहौडयेताम् अहौडयन्त अ. अजुहौडत अजुहौडेताम् अजुहौडन्त प. हौडयाञ्चक्रे हौडयाञ्चक्राते हौडयाञ्चक्रिरे आ. हौडयिषीष्ट हौडयिषीयास्ताम् हौडयिषीरन् २. होडयिता होडयितारौ हौडयितार: भ. हौडयिष्यते हौडयिष्यते हौडयिष्यन्ते क्रि. अहौडयिष्यत अहौडयिष्येताम् अहौडयिष्यन्त २५१ विड (विड्) आक्रोशे। परस्मैपद व.' वेडयति वेडयतः वेडयन्ति स. वेडयेत् वेडयेताम् वेडयेयुः प. वेडयतु/वेडयतात् वेडयताम् वेडयन्तु ह्य. अवेडयत् अवेडयताम् अवेडयन् अ. अवीविडत् अवीविडताम् अवीविडन् प. वेडयाञ्चकार वेडयाञ्चक्रतुः आ. वेड्यात् वेड्यास्ताम् वेड्यासुः व. वेडयिता वेडयितारौ वेडयितार: भ. वडयिष्यति वेडयिष्यतः वेडयिष्यन्ति क्रि. अवेडयिष्यत् अवेडयिष्यताम् अवेडयिष्यन् आत्मनेपद व. वेडयते वेडयेते वेडयन्ते स. वेडयेत वेडयेयाताम् वेडयेरन् प. वेडयताम् वेडयेताम् वेडयन्ताम् ह्य. अवेडयत अवेडयेताम् अवेडयन्त अ. अवीविडत अवीविडेताम् अवीविडन्त प. वेडयाञ्चक्रे वेडयाञ्चक्राते वेडयाञ्चक्रिरे आ. वेडयिषीष्ट वेडयिषीयास्ताम् वेडयिषीरन् श्व. वेडयिता वेडयितारौ वेडयितारः भ. वेडयिष्यते वेडयिष्येते वेडयिष्यन्ते क्रि. अवेडयिष्यत अवेडयिष्येताम् अवेडयिष्यन्त वेडयाञ्चक्रुः परस्मैपद व. खोडयति खोडयतः खोडयन्ति खोडयसि खोडयथः खोडयथ खोडयामि खोडयावः खोडयामः स. खोडयेत् खोडयेताम् खोडयेयुः खोडये: खोडयेतम् खोडयेत खोडयेयम् खोडयेव खोडयेम | प. खोडयतु/खोडयतात् खोडयताम् खोडयन्तु खोडय/खोडयतात् खोडयतम् खोडयत खोडयानि खोडयाव खोडयाम ह्य. अखोडयत् अखोडयताम् अखोडयन् अखोडयः अखोडयतम् अखोडयत अखोडयम् अखोडयाव अखोडयाम अ. अचुखोडत् अचुखोडताम् अचुखोडन् अचुखोडः अचुखोडतम् अचुखोडत अचुखोडम् अचुखोडाव अचुखोडाम प. खोडयाञ्चकार खोडयाञ्चक्रतुः खोडयाञ्चक्रुः खोडयाञ्चकर्थ खोडयाञ्चक्रथुः खोडयाञ्चक्र खोडयाञ्चकार/चकर खोडयाञ्चकृव खोडयाञ्चकम खोडयाम्बभूव/खोडयामास आ. खोड्यात् खोड्यास्ताम् खोड्यासुः खोड्याः खोड्यास्तम् खोड्यास्त खोड्यासम् खोड्यास्व खोड्यास्म श्व. खोडयिता खोडयितारौ खोडयितार: खोडयितासि खोडयितास्थः खोडयितास्थ खोडयितास्मि खोडयितास्वः खोडयितास्मः | भ. खोडयिष्यति खोडयिष्यतः खोडयिष्यन्ति खोडयिष्यसि खोडयिष्यथ: खोडयिष्यथ खोडयिष्यामि खोडयिष्याव: खोडयिष्याम: क्रि. अखोडयिष्यत् अखोडयिष्यताम् अखोडयिष्यन् अखोडयिष्यः अखोडयिष्यतम् अखोडयिष्यत अखोडयिष्यम् अखोडयिष्याव अखोडयिष्याम Page #124 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (भ्वादिगण) . आत्मनेपद २५३ अड (अड्) अभियोगे। व. खोडयते खोडयेते खोडयन्ते परस्मैपद खोडयसे खोडयेथे खोडयध्वे व. आडयति आडयतः आडयन्ति खोडये खोडयावहे खोडयामहे स. आडयेत् आडयेताम् आडयेयुः स. खोडयेत खोडयेयाताम् खोडयेरन् प. आडयतु/आडयतात् आडयताम् आडयन्तु खोडयेथाः खोडयेयाथाम् खोडयेध्वम् खोडयेय ह्य. आडयत् खोडयेवहि आडयन् आडयताम् खोडयेमहि प. खोडयताम् खोडयेताम् खोडयन्ताम् अ. आडिडत् आडिडन् आडिडताम् खोडयस्व खोडयेथाम् खोडयध्वम् प. आडयाञ्चकार आडयाञ्चक्रतुः आडयाञ्चक्रुः खोडयै खोडयावहै खोडयामहै आ. आड्यात् आड्यास्ताम् आड्यासुः ह्य. अखोडयत अखोडयेताम् अखोडयन्त श्व. आडयिता आडयितारौ आडयितारः अखोडयथाः अखोडयेथाम् अखोडयध्वम् भ. आडयिष्यति आडयिष्यतः आडयिष्यन्ति अखोडये अखोडयावहि अखोडयामहि क्रि. आडयिष्यत् आडयिष्यताम् आडयिष्यन् अ. अचुखाडत अचुखोडेताम् अचुखोडन्त अचुखोडथाः अचुखोडेथाम् अचुखोडध्वम् आत्मनेपद अचुखोडे अचुखोडावहि अचुखोडामहि व. आडयते आडयेते आडयन्ते प. खोडयाञ्चक्रे खोडयाञ्चक्राते खोडयाञ्चक्रिरे स. आडयेत आडयेयाताम् आडयेरन् खाडयाञ्चकृषे खोडयाञ्चक्राथे खोडयाञ्चकृढ्वे प. आडयताम् आडयेताम् आडयन्ताम् खोडयाञ्चक्रे खोडयाञ्चकृवहे खोडयाञ्चकृमहे ह्य. आडयत आडयेताम् आडयन्त अ. आडिडत आडिडेताम् आडिडन्त खोडयाम्बभूव/खोडयामास आडयाञ्चक्राते आ. खोडयिषीष्ट प. आडयाञ्चक्रे आडयाञ्चक्रिरे खोडयिषीयास्ताम् खोडयिषीरन् आ. आडयिषीष्ट खोडयिषीष्ठाः खोडयिषीयास्थाम् खोडयिषीढ्वम् आडयिषीयास्ताम् आडयिषीरन् श्व. आडयिता आडयितारौ आडयितार; खोडयिषीध्वम् भ. आडयिष्यते आडयिष्येते आडयिष्यन्ते खोडयिषीय खोडयिषीवहि खोडयिषीमहि क्रि. आडयिष्यत आडयिष्येताम् आडयिष्यन्त श्व. खोडयिता खोडयितारौ खोडयितारः खोडयितासे खोडयितासाथे खोडयिताध्वे २५४ लड (लड्) विलासे। खोडयिताहे खोडयितास्वहे खोडयितास्महे परस्मैपद भ. खोडयिष्यते खोडयिष्येते खोडयिष्यन्ते व. लालयति लालयत: लालयन्ति खोडयिष्यसे खोडयिष्येथे खोडयिष्यध्वे स. लालयेत् लालयेताम् लालयेयुः खोडयिष्ये खोडयिष्यावहे खोडयिष्यामहे | प. लालयतु/लालयतात् लालयताम् लालयन्तु क्रि. अखोडयिष्यत अखोडयिष्येताम् अखोडयिष्यन्त ह्य. अलालयत् अलालयताम् अलालयन् अखोडयिष्यथाः अखोडयिष्येथाम् अखोडयिष्यध्वम् अ. अलीललत् अलीललताम् अलीललन अखोडयिष्ये अखोडयिष्यावहि अखोडयिष्यामहि | प. लालयाञ्चकार लालयाञ्चक्रतुः लालयाञ्चक्रुः Page #125 -------------------------------------------------------------------------- ________________ 112 आ. लाल्यात् व. लालयिता भ. लालयिष्यति क्रि. अलालयिष्यत् व. लालयते स. लालयेत प. लालयताम् ह्य. अलालयत अ. अलीललत प. लालयाञ्चक्रे आ. लालयिषीष्ट व. लालयिता भ. लालयिष्यते क्रि. अलालयिष्यत य व. कण्डयति स. कण्डयेत् प. ह्य. अकण्डयत् अ. अचकण्डत् प. कण्डयाञ्चकार आ. कण्ड्यात् श्व. कण्डयिता भ. कण्डयिष्यति क्रि. अकण्डयिष्यत् व. कण्डयते 10 स. कण्डयेत प. कण्डयताम् ह्य. अकण्डयत अ. अचकण्डत प. कण्डयाञ्चक्रे लाल्यास्ताम् लालयितारौ लालयिष्यतः कण्डयतु / कण्डयतात् कण्डयताम् कण्डयन्तु अकण्डयताम् अकण्डयन् अचकण्डताम् अचकण्डन् कण्डयाञ्चक्रतुः कण्डयाञ्चक्रुः कण्ड्यास्ताम् कण्ड्यासुः कण्डयित कण्डयितार: कण्डयिष्यन्ति कण्डयिष्यतः अकण्डयिष्यताम् अकण्डयिष्यन् आत्मनेपद कण्डयेते कण्डयेयाताम् लाल्यासुः लालयितारः लालयिष्यन्ति भ. कण्डयिष्यते अलालयिष्यताम् अलालयिष्यन् क्रि. अकण्डयिष्यत लालयेते लालयन्ते लालयेयाताम् लालयेरन् लालयेताम् लालयन्ताम् अलालयेताम् अलालयन्त अलीललन्त अलीलताम् लालयाञ्चक्राते लालयाञ्चक्रिरे २५५ कडु (कण्डू) मदे। लालयिषीयास्ताम् लालयिषीरन् लालयितार: लालयिष्यन्ते अलालयिष्येताम् अलालयिष्यन्त लालयितारौ लालयिष्येते परस्मैपद कण्डयतः कण्डयेताम् कण्डयन्ति कण्डयेः कण्डयन्ते कण्डयेरन् आ. कण्डयिषीष्ट श्व. कण्डयिता डम् कण्डयन्ताम् अकण्डयेताम् अकण्डयन्त अचकण्डेताम् अचकण्डन्त कण्डयाञ्चक्राते कण्डयाञ्चक्रिरे व. कड्डयति कड्डयसि कड्डया स. कड्डयेत् ड्ड म् प. कड्डयतु / कड्डयतात् कड्डय/कड्डयतात् कड्डयान ह्य. अकड्डयत् अकड्डयः अकड्डयम् अ. अचकड्डत् २५६ कड (कडड्) कार्कश्ये। परस्मैपद अचकड्डुः अचकड्डम् प. कड्डयाञ्चकार डुञ्च आ. कड्डयात् कड्डया: कड्डयाञ्चकार/चकर कडुयाञ्चकृव कड्डड्याम्बभूव / कड्डयामास कड्डयासम् श्व. कड्डूयिता कड्डया कड्डुयितास्मि भ. कड्डयिष्यति कड्डयिष्यसि कण्डयिषीयास्ताम् कण्डयिषीरन् कण्डयितारौ कण्डयितारः कण्डयिष्येते कण्डयिष्यन्ते अकण्डयिष्येताम् अकण्डयिष्यन्त धातुरत्नाकर द्वितीय भाग कड्डयतः कड्डयथः कड्डयावः कड्डयेताम् कड्डयेतम् कड्डयेव कड्डयताम् कड्डयन्तु कड्डयतम् कड्डयत कड्डयाव कड्डयाम अकड्डयताम् अकड्डयन् अकड्डयतम् अकड्डयत अकड्डयाव अकड्डयाम अचकड्डताम् अचकड्डन् अचकड्डतम् अचकड्डत अचकड्डाव अचकड्डाम कड्डयाञ्चक्रतुः कड्डयाञ्चक्रुः कड्डयाञ्चक्रथुः कड्डयाञ्चक्र कड्डयाञ्चकृम कड्यास्ताम् कड्यास्तम् कड्डयाव ड्ड कडुयितास्थः कड्डुयितास्वः ड कड्डयिष्यथः कड्डयन्ति कड्डयथ कड्डयामः कड्डयेयुः ड्ड कड्ड कड्यासुः कड्डड्यास्त कड्डयास्म कडुयितार: कडुयितास्थ कड्डयतास्मः कडुयिष्यन्ति कड्डयिष्यथ Page #126 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (भ्वादिगण) 113 कड्डयावहै कड्डयिष्यामि ___ कड्डयिष्यावः कड्डयिष्यामः क्रि. अकड्डयिष्यत् अकड्डुयिष्यताम् अकड्डयिष्यन् अकड्डयिष्यः अकड्डयिष्यतम् अकड्डयिष्यत अकड्डयिष्यम् अकड्डयिष्याव अकड्डयिष्याम आत्मनेपद व. कड्डयते कड्डयेते कड्डयन्ते कड्डयसे कड्डयेथे कड्डयध्वे कड्डये कड्डयावहे कड्डयामहे स. कड़येत कड्डयेयाताम् कड्डयेरन् कड्डयेथाः कडयेयाथाम् कड्डयेध्वम् कड्डयेय कड्डयेवहि कड्डयेमहि प. कड्डयताम् कड्डयेताम् कड्डयन्ताम् कडयस्व कड्डयेथाम् कड्डयध्वम् कड्डयै कड्डयामहै ह्य. अकड्डयत अकड्डयेताम् अकड्डयन्त अकडयथाः अकड्डयेथाम् अकड्डयध्वम् अकड्डये अकड्डयावहि अकड्डयामहि अ. अचकड्डत अचकड्डेताम् अचकडन्त अचकडुथाः अचकड्डेथाम् अचकड्डध्वम् अचकड्डे अचकड्डावहि अचकड्डामहि प. कडयाञ्चके कड्याञ्चक्रात कड्डयाञ्चक्रिरे कडयाञ्चकृषे कड्डयाञ्चक्राथे कड्डयाञ्चकृट्वे कड्डयाञ्चक्रे कड्डयाञ्चकृवहे कड्डयाञ्चकृमहे कड्डयाम्बभूव/कड्डयामास आ. कड्डयिषीष्ट कड्डयिषीयास्ताम् कड्डयिषीरन् कडुयिषीष्ठाः कडुयिषीयास्थाम् कड्डयिषीढ्वम् कडुयिषीध्वम् कड्डयिषीय कड्डयिषीवहि कड्डयिषीमहि श्व. कडुयिता कड्डयितारौ कड्डयितारः कड्डयितासे कडुयितासाथे कड्डयिताध्वे कड्डयिताहे कडुयितास्वहे कड्डयितास्महे भ, कडुयिष्यते कडुयिष्येते कड्डयिष्यन्ते कड्डयिष्यसे कड्डयिष्येथे कडुयिष्यध्वे कडुयिष्ये कडुयिष्यावहे कड्डुयिष्यामहे क्रि. अकड्डयिष्यत अकड्डयिष्येताम् अकड्डयिष्यन्त अकड्डयिष्यथाः अकड्डयिष्येथाम् अकड्डयिष्यध्वम् | अकड्डयिष्ये अकड्डयिष्यावहि अकड्डयिष्यामहि २५७ अद्ड (अडड्) अभियोगे। परस्मैपद व. अड्डयति अड्डयतः अड्डयन्ति स. अड्डयेत् अड्डयेताम् अड्डयेयुः प. अड्डयतु/अड्डयतात् अड्डयताम् अड्डयन्तु ह्य. आड्डयत् आड्डयताम् आड्डयन् अ. आड्डिडत् आड्डिडताम् आड्डिडन् प. अड्डयाञ्चकार अड्डयाञ्चक्रतुः अड्डयाञ्चक्रुः आ. अड्डयात् अड्डयास्ताम् अड्डयासुः श्व. अड्डयिता अडयितारौ अड्डयितारः भ. अड्डयिष्यति अड्डयिष्यतः अड्डयिष्यन्ति क्रि. आडयिष्यत् आड्डयिष्यताम् आड्डयिष्यन् आत्मनेपद व. अड्डयते अड्डयेते अड्डयन्ते स. अड्डयेत अड्डयेयाताम् अड्डयेरन् प. अड्डयताम् अड्डयेताम् अड्डयन्ताम् ह्य. आड्डयत आड्डयेताम् आड्डयन्त अ. आड्डिडत आड्डिडेताम् आड्डिडन्त प. अड्डयाञ्चक्रे अड्डयाञ्चक्राते अड्डयाञ्चक्रिरे आ. अड्डयिषीष्ट अड्डयिषीयास्ताम् अड्डयिषीरन् श्व. अड्डयिता अड्डयितारौ अड्डयितार: भ. अड्डयिष्यते अड्डयिष्येते . अड्डयिष्यन्ते | क्रि. आडयिष्यत आडयिष्येताम् आडयिष्यन्त २५८ चुद्ड (चुडड्) हावकरणे। परस्मैपद चुड्डयन्ति व. चुडयति स. चुड्डयेत् प. चुडुयतु/चुड्डयतात् ह्य. अचुड्डयत् । चुड्डयतः चुड्डयेताम् चुड्डयताम् अचुड्डयताम् चुड्डयेयुः चुड्डयन्तु अचुड्डयन् Page #127 -------------------------------------------------------------------------- ________________ 114 धातुरत्नाकर द्वितीय भाग आणिणत आणिणाम आणयाञ्चक्रुः आणयाञ्चक आणयाञ्चकम अ. अचुचुड्डत् अचुचुड्डताम् अचुचुड्डन् प. चुड्डयाञ्चकार चुड्डयाञ्चक्रतुः चुड्डयाञ्चक्रुः आ. चुड्यात् चुड्यास्ताम् चुड्डयासुः श्व. चुड्डयिता चुयितारौ चुडयितार: भ. चुडयिष्यति चुड्डयिष्यतः चुडयिष्यन्ति क्रि, अचुडुयिष्यत् अचुडुयिष्यताम् अचुडयिष्यन् आत्मनेपद व. चुड्डयते चुड्डयेते चुड्डयन्ते स. चुड्डयेत चुड्डयेयाताम् चुड्डयेरन् चुड्डयताम् चुड्डयेताम् चुड्यन्ताम् ह्य. अचुड्डयत अचुड्डयेताम् अचुड्डयन्त अ. अचुचुडत अचुचुड्डताम् अचुचुड्डन्त प. चुड्याञ्चक्रे चुड्डयाञ्चक्राते चुड्डयाञ्चक्रिरे आ. चुड्डयिषीष्ट चुड्डयिषीयास्ताम् चुड्डयिषीरन् श्व. चुडयिता चुडयितारौ चुड्डयितारः भ. चुड्डयिष्यते चुडयिष्येते चुड्डयिष्यन्ते क्रि. अचुडुयिष्यत अचुड्डयिष्येताम् अचुडुयिष्यन्त ॥ अथ णान्ता एकोनविंशतिः॥ २५९ अण (अण्) शब्दे। आणिण: आणिणतम् आणिणम् आणिणाव आणयाञ्चकार आणयाञ्चक्रतुः आणयाञ्चकर्थ आणयाञ्चक्रथुः आणयाञ्चकार/चकर आणयाञ्चकृव आणयाम्बभूव आणयामास आ. आण्यात् आण्यास्ताम् आण्या: आण्यास्तम् आण्यासम् आण्यास्व श्व. आणयिता आणयितारौ आणयितासि आणयितास्थ: आणयितास्मि आणयितास्वः भ. आणयिष्यति आणयिष्यतः आणयिष्यसि आणयिष्यथ: आणयिष्यामि आणयिष्याव: क्रि. आणयिष्यत् आणयिष्यताम् आणयिष्यः आणयिष्यतम् आणयिष्यम् आणयिष्याव आत्मनेपद व. आणयते आणयेते आणयसे आणयेथे आणये आणयावहे स. आणयेत आणयेयाताम् आणयेथाः आणयेयाथाम् आणयेय आणयेवहि आणयताम् आणयेताम् आणयस्व आणयेथाम् आणयै आणयावहै ह्य. आणयत आणयेताम् आणयथाः आणयेथाम् आणये आणयावहि अ. आणिणत आणिणेताम् आणिणथाः आणिणेथाम् आणिणे आणिणावहि आण्यासुः आण्यास्त आण्यास्म आणयितारः आणयितास्थ आणयितास्मः आणयिष्यन्ति आणयिष्यथ आणयिष्यामः आणयिष्यन् आणयिष्यत आणयिष्याम आणयन्ति आणयथ परस्मैपद व. आणयति आणयतः आणयसि आणयथः आणयामि आणयाव: स. आणयेत् आणयेताम् आणयः आणयेतम् आणयेयम् आणयेव प. आणयतु/आणयतात् आणयताम् आणय/आणयतात् आणयतम् आणयानि आणयाव आणयामः आणयेयुः आणयेत आणयेम आणयन्तु आणयत आणयन्ते आणयध्वे आणयामहे आणयेरन् आणयेध्वम् आणयेमहि आणयन्ताम् आणयध्वम् आणयामहै आणयन्त आणयध्वम् आणयामहि आणिणन्त आणिणध्वम् आणिणामहि आणयाम ह्य, आणयत् आणयन् आणयः आणयत आणयताम् आणयतम् आणयाव आणिणताम् आणयम् अ. आणिणत् आणयाम आणिणन् Page #128 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (भ्वादिगण ) प. आणयाञ्चक्रे आणयाञ्चक्राते आणयाञ्चक्रिरे प. राणयताम् आणयाञ्चक्रा आणयाञ्चकृवे ह्य. अराणयत आणयाञ्चकृवहे आणायाञ्चकृमहे अ. अरीरणत प. राणयाञ्चक्रे आ. आणयिषीष्ट आणयिषीयास्ताम् आणयिषीरन् आ. राणायिषीष्ट आणयिषीयास्थाम् आणयिषीढ्वम् श्व. राणयिता आणयिषीष्ठाः आणयिषीध्वम् भ. राणयिष्यते आणयिषीवहि आणयिषीमहि क्रि. अराणयिष्यत आणयितारौ आणयितारः आणयितासाथे आणयिताध्वे आणयितास्वहे आणयितास्महे आणयिष्येते आणयिष्यन्ते आणयिष्येथे आणयिष्यध्वे आणयिष्यावहे आणयिष्यामहे आणयिष्येताम् आणयिष्यन्त आणयिष्यथाः आणयिष्येथाम् आणयिष्ये आणायाञ्चकृषे आणयाञ्चक्रे आणयाम्बभूव/आणयामास आणयिषीय श्व. आणयिता आणयितासे आणयिताहे भ. आणयिष्यते आणयिष्यसे आणयिष्ये क्रि. आणयिष्यत व. राणयति स. राणयेत् २६० रण (रण) शब्दे । आ. राण्यात् श्र. राणयिता भ. राणयिष्यति क्रि. अणयिष्यत् व. राणयते स. राणयेत राणयतः राणाम् प. राणयतु/राणयतात् राणयताम् ह्य. अराणयत् अ. अरीरणत् प. राणयाञ्चकार आणयिष्यावहि आणयिष्यामहि परस्मैपद अराणयताम् अरीरणताम् राणयन्तु अराणयन् अरणन् राणयाञ्चक्रुः राण्यासुः राणयितार: राणयिष्यन्ति अणयिष्यताम् अराणयिष्यन् आत्मनेपद राणयेते राणयेयाताम् राणयाञ्चक्रतुः राण्यास्ताम् राणयितारौ राणयिष्यतः राणयन्ति राणयेयुः व. वाणयति वाणयतः स. वाणयेत् वाणयेताम् प. वाणयतु / वाणयतात् वाणयताम् ह्य. अवाणयत् अवाणयताम् अ. अववाणत् अववाणताम् आणयिष्यध्वम् प. वाणयाञ्चकार वाणयाञ्चक्रतुः वाण्यास्ताम् वाण्यासुः वाणयितारौ वाणयितारः वाणयिष्यतः वाणयिष्यन्ति अवाणयिष्यन् राय राणयेरन् राणयन्ताम् राणाम् अराणयन्त अरीरणेताम् अरीरणन्त राणयाञ्चक्राते राणयाञ्चक्रिरे राणयिषीयास्ताम् राणयिषीरन् राणयितारी राणयितार: रणयिष्येते रायिष्यन्ते अणयिष्येताम् अराणयिष्यन्त २६१ वण (वण्) शब्दे । आ. वाण्यात् श्व. वाणयिता भ. वाणयिष्यति क्रि. अवाणयिष्यत् व. वाणयते स. वाणयेत प. वाणयताम् ह्य. अवाणयत अ. अववाणत प. वाणयाञ्चक्रे आ. वाणयिषीष्ट श्व. वाणयिता भ. वाणयिष्यते क्रि. अवाणयिष्यत राणाम् परस्मैपद अवाणयिष्यताम् आत्मनेपद वाणयेते वाणयन्ति वाणयेयुः वाणयन्तु अवाणयन् अववाणन् वाणयाञ्चक्रुः 115 वाणयन्ते वाणयेरन् वाणयन्ताम् अवाणयन्त वाणाम् अवाणयेताम् अववाणन्त अववाणेताम् वाणयाञ्चक्राते वाणयाञ्चक्रिरे वाणयिषीयास्ताम् वाणयिषीरन् वाणयितारौ वाणयितार: वाणयिष्येते अवाणयिष्येताम् वाणयिष्यन्ते अवाणयिष्यन्त Page #129 -------------------------------------------------------------------------- ________________ 116 व. व्राणयति स. व्राणयेत् प. व्राणयतु / व्राणयतात् व्राणयताम् ह्य. अत्रामयत् अवाणयताम् अ. अविव्रणत् अविव्रणताम् प. व्राणयाञ्चकार आ. व्राण्यात् व. व्राणयिता भ. व्राणयिष्यति क्रि. अत्राणयिष्यत् व. व्राणयते स. व्राणयेत प. व्राणयताम् २६२ व्रण (व्रण) शब्दे । परस्मैपद ह्य. अत्राणयत अ. अविव्रणत प. व्राणयाञ्चक्रे आ. व्राणयिषीष्ट श्व व्राणयिता भ. व्राणयिष्यते क्रि. अवाणयिष्यत व. बाणयति स. बाणयेत् प. ह्य. अबाणयत् अ. अबीबणत् प. आ. बाण्यात् बाणयाञ्चकार व्राणयतः वाणयेताम् व्राणयाञ्चक्रतुः व्राणयाञ्चक्रुः व्राण्यास्ताम् व्राण्यासुः वाणयितारौ वाणयितार: व्राणयिष्यतः व्राणयिष्यन्ति अवाणयिष्यताम् अत्राणयिष्यन् आत्मनेपद वाणयेते म् वाणयितारौ वाणयिष्येते बाणयतः बाणाम् बाणयतु/बाणयतात् बाणयताम् अबाणयताम् अबीबणताम् बाणयाञ्चक्रतुः बाण्यास्ताम् व्राणयन्ति वाणयेयुः व्राणयन्तु अव्राणयन् अविव्रणन् त्राणाम् व्राणयन्ताम् अव्राणयेताम् अव्राणयन्त अविव्रणेताम् अविव्रणन्त व्राणयाञ्चक्राते वाणयाञ्चक्रिरे वाणयिषीयास्ताम् व्राणयिषीरन् व्राणयितारः वाणयिष्यन्ते अव्राणयिष्येताम् अव्राणयिष्यन्त २६३ बण (बण्) शब्दे । परस्मैपद व्राणयन्ते व्राणयेरन् बाणयन्ति बाणयेयुः बाणयन्तु अबाणयन् अबीबणन् बाणयाञ्चक्रुः बाण्यासुः श्व. बाणयिता भ. बाणयिष्यति क्रि. अबाणयिष्यत् व. बाणयते स. बाणयेत प. बाणयताम् ह्य. अबाणयत अ. अबीबणत प. बाणयाञ्चक्रे आ. बाणयिषीष्ट श्व. बाणयिता भ. बाणयिष्यते क्रि. अबाणयिष्यत व. भाणयति भाणयसि भाणयामि स. भाणयेत् भाणयेः भाणयेयम् ह्य. अभाणयत् अभाणयः अभाणयम् अ. अबीभणत् अबीभण: अबीभणम् प. धातुरत्नाकर द्वितीय भाग बाणयितार: बाणयिष्यन्ति अबाणयिष्यताम् अबाणयिष्यन् आत्मनेपद बाणयेते भाणयाञ्चकार भाणयाञ्चकर्थ बाणयितारौ बाणयिष्यतः प. भाणयतु/भाणयतात् भाणयताम् भाणय/भाणयतात् भाणयतम् भाणयानि भाणयाव बातम् बातम् बाणयन्ताम् अबाणयेताम् अबाणयन्त अबीताम् अबीबणन्त बाणयाञ्चक्राते बाणयाञ्चक्रिरे बाणयिषीयास्ताम् बाणयिषीरन् बाणयितारः बाणयिष्यन्ते अबाणयिष्येताम् अबाणयिष्यन्त बाणयितारौ बाणयिष्येते २६४ भण (भण्) शब्दे । परस्मैपद भाणयतः भाणयथः भाणयावः भाणयेताम् भाणयेतम् भाणयेव बायन्ते बाणयेरन् अभाणयताम् अभाणयतम् अभाणयाव अबीभताम् अबीभतम् अबीभणाव भाणयन्ति भाणयथ भाणयामः भाणयेयुः भाणयेत भाणयेम भाणयन्तु भाणयत भाणयाम अभाणयन् अभाणयत अभाणयाम अबीभणन् अबीभणत अबीभणाम भाणयाञ्चक्रतुः भाणयाञ्चक्रुः भाणयाञ्चक्रथुः भाणयाञ्चक्र Page #130 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (भ्वादिगण) 117 भाणयाञ्चकार/चकर भाणयाञ्चकव भाणयाञ्चकम भाणयाम्बभूव/भाणयामास आ. भाणयिषीष्ट भाणयिषीयास्ताम् भाणयिषीरन् भाणयिषीष्ठाः भाणयिषीयास्थाम् भाणयिषीढ्वम् भाणयिषीध्वम् भाणयिषीय भाणयिषीवहि भाणयिषीमहि श्व. भाणयिता भाणयितारौ भाणयितार: भाणयितासे भाणयितासाथे भाणयिताध्वे भाणयिताहे भाणयितास्वहे भाणयितास्महे भ. भाणयिष्यते भाणयिष्येते भाणयिष्यन्ते भाणयिष्यसे भाणयिष्येथे भाणयिष्यध्वे भाणयिष्ये भाणयिष्यावहे भाणयिष्यामहे क्रि. अभाणयिष्यत अभाणयिष्येताम् अभाणयिष्यन्त अभाणयिष्यथाः अभाणयिष्येथाम् अभाणयिष्यध्वम् अभाणयिष्ये अभाणयिष्यावहि अभाणयिष्यामहि २६५ भ्रण (भ्रण) शब्दे। भाणयाम्बभूव/भाणयामास आ. भाण्यात् भाण्यास्ताम् भाण्यासुः भाण्या: भाण्यास्तम् भाण्यास्त भाण्यासम् भाण्यास्व भाण्यास्म श्व. भाणयिता भाणयितारौ भाणयितारः भाणयितासि भाणयितास्थः भाणयितास्थ भाणयितास्मि भाणयितास्वः भाणयितास्मः भ. भाणयिष्यति भाणयिष्यतः भाणयिष्यन्ति भाणयिष्यसि भाणयिष्यथ: भाणयिष्यथ भाणयिष्यामि भाणयिष्याव: भाणयिष्यामः क्रि. अभाणयिष्यत् अभाणयिष्यताम् अभाणयिष्यन् अभाणयिष्यः अभाणयिष्यतम् अभाणयिष्यत अभाणयिष्यम् अभाणयिष्याव अभाणयिष्याम आत्मनेपद व. भाणयते भाणयेते भाणयन्ते भाणयसे भाणयेथे भाणयध्वे भाणये भाणयावहे भाणयामहे स. भाणयेत भाणयेयाताम् भाणयेरन् भाणयेथाः भाणयेयाथाम् भाणयेध्वम् भाणयेय भाणयेवहि भाणयेमहि प. भाणयताम् भाणयेताम् भाणयन्ताम् भाणयस्व भाणयेथाम् भाणयध्वम् भाणय भाणयावहै भाणयामहै ह्य. अभाणयत अभाणयेताम् अभाणयन्त अभाणयथा: अभाणयेथाम् अभाणयध्वम् अभाणये अभाणयावहि अभाणयामहि अ. अबीभणत अबीभणेताम् अबीभणन्त अबीभणथाः अबीभणेथाम् अबीभणध्वम् अबीभणे अबीभणावहि अबीभणामहि प. भाणयाञ्चक्रे भाणयाञ्चक्राते भाणयाञ्चक्रिरे भाणयाञ्चकृषे भाणयाञ्चक्राथे भाणयाञ्चकृढ्वे भाणयाञ्चक्रे भाणयाञ्चकृवहे भाणयाञ्चकृमहे परस्मैपद व. भ्राणयति भ्राणयतः भ्राणयन्ति स. भ्राणयेत् भ्राणयेताम् भ्राणयेयुः प. भ्राणयतु/भ्राणयतात् भ्राणयताम् भ्राणयन्तु ह्य. अभ्राणयत् अभ्राणयताम् अभ्राणयन् अ. अबिभ्रणत् अबिभ्रणताम् अबिभ्रणन् प. भ्राणयाञ्चकार भ्राणयाञ्चक्रतुः भ्राणयाञ्चक्रुः आ. भ्राण्यात् भ्राण्यास्ताम् भ्राण्यासुः श्व. भ्राणयिता भ्राणयितारौ भ्राणयितार: भ. भ्राणयिष्यति भ्राणयिष्यतः भ्राणयिष्यन्ति क्रि. अभ्राणयिष्यत् अभ्राणयिष्यताम् अभ्राणयिष्यन् आत्मनेपद व. भ्राणयते भ्राणयेते भ्राणयन्ते स. भ्राणयेत भ्राणयेयाताम् भ्राणयेरन् भ्राणयताम् भ्राणयेताम् भ्राणयन्ताम् ह्य. अभ्राणयत अभ्राणयेताम् अभ्राणयन्त अ. अबिभ्रणत अबिभ्रणेताम अबिभ्रणन्त | प. भ्राणयाञ्चके भ्राणयाञ्चक्राते भ्राणयाञ्चक्रिरे Page #131 -------------------------------------------------------------------------- ________________ 118 धातुरत्नाकर द्वितीय भाग आ. भ्राणयिषीष्ट भ्राणयिषीयास्ताम् भ्राणयिषीरन् श्व. भ्राणयिता भ्राणयितारौ भ्राणयितार: भ. भ्राणयिष्यते भ्राणयिष्येते भ्राणयिष्यन्ते क्रि. अभ्राणयिष्यत अभ्राणयिष्येताम् अभ्राणयिष्यन्त २६६ मण (मण्) शब्दे। ह्य. अधाणयत् अ. अदीधणत् प. धाणयाञ्चकार आ. धाण्यात् श्व. धाणयिता भ. धाणयिष्यति क्रि. अधाणयिष्यत् परस्मैपद व. माणयति - माणयतः माणयन्ति स. माणयेत् माणयेताम् माणयेयुः प. माणयतु/माणयतात् माणयताम् माणयन्तु ह्य. अमाणयत् अमाणयताम् अमाणयन् अ. अमीमणत् अमीमणताम् अमीमणन् प. माणयाञ्चकार माणयाञ्चक्रतुः माणयाञ्चक्रुः आ. माण्यात् माण्यास्ताम् माण्यासुः श्व. माणयिता माणयितारौ माणयितार: भ. माणयिष्यति माणयिष्यतः माणयिष्यन्ति क्रि. अमाणयिष्यत् अमाणयिष्यताम् अमाणयिष्यन् आत्मनेपद व. माणयते माणयेते माणयन्तै स. माणयेत माणयेयाताम् माणयेरन् माणयताम् माणयेताम् माणयन्ताम् ह्य. अमाणयत अमाणयेताम् अमाणयन्त अ. अमीमणत अमीमणेताम् अमीमणन्त प. माणयाञ्चक्रे माणयाञ्चक्राते माणयाञ्चक्रिरे आ. माणयिषीष्ट माणयिषीयास्ताम् माणयिषीरन् २. माणयिता माणयितारौ माणयितार: भ. माणयिष्यते माणयिष्येते माणयिष्यन्ते क्रि. अमाणयिष्यत अमाणयिष्येताम् अमाणयिष्यन्त व. धाणयते स. धाणयेत प. धाणयताम् ह्य. अधाणयत अ. अदीधणत प. धाणयाञ्चके आ. धाणयिषीष्ट श्व. धाणयिता भ. धाणयिष्यते क्रि. अधाणयिष्यत अधाणयताम् अधाणयन् अदीधणताम् अदीधणन् धाणयाञ्चक्रतुः धाणयाञ्चक्रुः धाण्यास्ताम् धाण्यासुः धाणयितारौ धाणयितार: धाणयिष्यतः धाणयिष्यन्ति अधाणयिष्यताम् अधाणयिष्यन् आत्मनेपद धाणयेते धाणयन्ते धाणयेयाताम् धाणयेरन् धाणयेताम् धाणयन्ताम् अधाणयेताम् अधाणयन्त अदीधणेताम् अदीधणन्त धाणयाञ्चक्राते धाणयाञ्चक्रिरे धाणयिषीयास्ताम् धाणयिषीरन् धाणयितारौ धाणयितार: धाणयिष्येते धाणयिष्यन्ते अधाणयिष्येताम अधाणयिष्यन्त २६८ ध्वण (ध्वण) शब्दे। परस्मैपद व. ध्वाणयति ध्वाणयतः ध्वाणयन्ति स. ध्वाणयेत् ध्वाणयेताम् ध्वाणयेयुः प. ध्वाणयतु/ध्वाणयतात् ध्वाणयताम् ध्वाणयन्तु ह्य. अध्वाणयत् अध्वाणयताम् अध्वाणयन् अ. अदिध्वणत् अदिध्वणताम् अदिध्वणन् प. ध्वाणयाञ्चकार ध्वाणयाञ्चक्रतुः ध्वाणयाञ्चक्रुः आ. ध्वाण्यात् ध्वाण्यास्ताम् ध्वाण्यासुः श्व. ध्वाणयिता ध्वाणयितारौ ध्वाणयितार: भ. ध्वाणयिष्यति ध्वाणयिष्यतः ध्वाणयिष्यन्ति क्रि. अध्वाणयिष्यत् अध्वाणयिष्यताम् अध्वाणयिष्यन २६७ धण (धण्) शब्दे। परस्मैपद व. धाणयति धाणयत: स. धाणयेत् धाणयेताम् प. धाणयतु/धाणयतात् धाणयताम् धाणयन्ति धाणयेयुः धाणयन्तु Page #132 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (भ्वादिगण) व. ध्वाणयते स. ध्वाणयेत प. ध्वाणयताम् ह्य अध्वाणयत अ. अदिध्वणत प. ध्वाणयाञ्चक्रे आ. ध्वाणयिषीष्ट श्व. ध्वाणयिता भ. ध्वाणयिष्यते क्रि. अध्वाणयिष्यत व. भ्राणयति स. ध्राणयेत् प. ह्य. अभ्राणयत् अ. अदिभ्रणत् प. भ्राणयाञ्चकार आ. भ्राण्यात् श्व भ्राणयिता भ. भ्राणयिष्यति क्रि. अध्राणयिष्यत् व. भ्राणयते स. भ्राणयेत प. भ्राणयताम् ह्य. अभ्राणयत अ. अदिध्रणत प. भ्राणयाञ्चक्रे आ. भ्राणयिषीष्ट श्व भ्राणयिता भ. भ्राणयिष्यते आत्मनेपद ध्वाणयेते २६९ ध्रण (ध्रण्) शब्दे । अध्वाणयेताम् अदिध्वणेताम् ध्वाणयाञ्चक्राते ध्वाणयिषीयास्ताम् ध्वाणयिषीरन् ध्वाणयिता ध्वाणयितारः ध्वाणयिष्येते ध्वाणयिष्यन्ते अध्वाणयिष्येताम् अध्वाणयिष्यन्त ध्वाणयन्ते ध्वाणयेयाताम् ध्वाणयेरन् ध्वाणयेताम् ध्वाणयन्ताम् व. काणयति काणयन्ति अध्वाणयन्त अदिध्वणन्त स. काणयेत् काणयेयुः ध्वाणयाञ्चक्रिरे प. काणयतु/काणयतात् काणयताम् काणयन्तु ह्य. अकाणयत् अकाणयताम् अकाणयन् अ. अचकाणत् अचकाणताम् अचकाणन् प. काणयाञ्चकार काणयाञ्चक्रतुः काणयाञ्चक्रुः आ. काण्यात् काण्यास्ताम् काण्यासुः श्व. काणयिता काणयितारौ काणयितार: काणयिष्यतः काणयिष्यन्ति अकाणयिष्यताम् अकाणयिष्यन् आत्मनेपद काणयेते परस्मैपद ध्राणयतः भ्राणयेताम् व. काणयते भ्राणयतु/भ्राणयतात् भ्राणयताम् ध्राणयन्तु स. काणयेत अध्राणयताम् अध्राणयन् अदिध्रणताम् अदिभ्रणन् प. काणयताम् ह्य. अकाणयत ध्राणयाञ्चक्रतुः भ्राणयाञ्चक्रुः ध्राण्यास्ताम् अ. अचकाणत ध्राण्यासुः भ्राणयितारौ ध्राणयितार: प. काणयाञ्चक्रे आ. काणयिषीष्ट भ्राणयिष्यतः ध्राणयिष्यन्ति अभ्राणयिष्यताम् अध्राणयिष्यन् श्व. काणयिता आत्मनेपद भ. काणयिष्यते भ्राणयेते क्रि. अकाणयिष्यत ध्राणयन्ति भ्राणयेयुः ध्राणयन्ते ध्राणयेयाताम् भ्राणयेरन् ध्राणयेताम् ध्राणयन्ताम् अध्राणयन्त अदिध्रणन्त श्राणयाञ्चक्रिरे ध्राणयिषीयास्ताम् भ्राणयिषीरन् ध्राणयितार: भ्राणयिष्यन्ते अध्राणाम् अदिध्रणेताम् ध्राणयाञ्चक्राते क्रि. अभ्राणयिष्यत प्राणयितारौ भ्राणयिष्येते २७० कण (कण्) शब्दे । भ. काणयिष्यति क्रि. अकाणयिष्यत् अभ्राणयिष्येताम् अध्राणयिष्यन्त परस्मैपद काणयतः कायिता काणयिष्येते अकाणयिष्येताम् २७१ क्वण (क्वं.) शब्दे । काणयन्ते कम् काणयेरन् कम् काणयन्ताम् अकाणयेताम् अकाणयन्त अचकाणेताम् अचकाणन्त काणयाञ्चक्राते काणयाञ्चक्रिरे काणयिषीयास्ताम् काणयिषीरन् काणयितार: कायिष्यन्ते अकाणयिष्यन्त परस्मैपद व. क्वाणयति क्वाणयतः स. क्वाणयेत् क्वाणयेताम् प. क्वाणयतु/ क्वाणयतात् क्वाणयताम् ह्य. अक्वाणयत् अ. अचिक्वाणत् 119 अक्वाणयताम् अचिक्वाणताम् क्वाणयन्ति क्वाणयेयुः क्वाणयन्तु अक्वाणयन् अचिक्वाणन् Page #133 -------------------------------------------------------------------------- ________________ 120 क्वाणयाञ्चकार प. आ. क्वाण्यात् श्व. क्वाणयिता भ. क्रि. अक्वाणयिष्यत् क्वाणयिष्यति व. क्वाणयते स. क्वाणयेत प. क्वाणयताम् ह्य. अक्वाणयत अ. अचिक्वाणत प. क्वाणयाञ्चक्रे आ. क्वाणयिषीष्ट श्व. क्वाणयिता भ. क्वाणयिष्यते क्रि. अक्वाणयिष्यत आ. चाण्यात् श्व. चाणयिता भ. चाणयिष्यति क्रि. अचाणयिष्यत् व. चाणयते स. चाणयेत प. चाणयताम् ह्य. अचाणयत क्वाणयाञ्चक्रुः अ. अचीचणत क्वाण्यासुः प. चाणयाञ्चक्रे क्वाणयितारः आ. चाणयिषीष्ट क्वाणयिष्यन्ति श्व. चाणयिता अक्वाणयिष्यताम् अक्वाणयिष्यन् भ. चाणयिष्यते क्रि. अचाणयिष्यत क्वाणयाञ्चक्रतुः क्वाण्यास्ताम् क्वाणयितारौ क्वाणयिष्यतः आत्मनेपद क्वाय क्वाणयेते क्वाणयेयाताम् क्वाणयेरन् क्वाणयेताम् क्वाणयन्ताम् अक्वाणयेताम् अक्वाणयन्त अचिक्वताम् अचिक्वाणन्त क्वाणयाञ्चक्राते क्वाणयाञ्चक्रिरे क्वाणयिषीयास्ताम् क्वाणयिषीरन् क्वाणयितारः क्वाणयिष्यन्ते अक्वाणयिष्येताम् अक्वाणयिष्यन्त व. चाणयति चाणयत: स. चाणयेत् चम् प. चाणयतु/ चाणयतात् चाणयताम् ह्य. अचाणयत् अचाणयताम् अ. अचीचणत् अचीचणताम् प. चाणयाञ्चकार चाणयाञ्चक्रतुः चाण्यास्ताम् चाणयितारौ चाणयिष्यतः क्वाणयितारौ क्वाणयिष्येते २७२ चण (चण्) शब्दे । परस्मैपद आत्मनेपद चाणयेते चाणयन्ति चाणयेयुः चाणयन्तु अचाणयन् अचीचणन् चाणयाञ्चक्रुः चाण्यासुः चाणयितारः चाणयिष्यन्ति चाणयेयाताम् चाणयेताम् अचाणयेताम् चाणयन्ते चाणयेरन् चाणयन्ताम् अचाणयन्त २७३ ओट (ओण्) अपनयने । व. ओणयति स. ओणयेत् प. ओणयतः ओणयेताम् ओणयतु / ओणयतात् ओणयताम् औणयताम् औणिणताम् ओणयाञ्चक्रतुः ओण्यास्ताम् ओणयितारौ ओणयिष्यतः औणयिष्यताम् आत्मनेपद ओणयेते ह्य णत् अ. औणिणत् प. ओणयाञ्चकार अ. औणिणत प. ओणयाञ्चक्रे आ. ओणयिषीष्ट श्व. ओणयिता अचाणयिष्यताम् अचाणयिष्यन् भ. ओणयिष्यते क्रि. औणयिष्यत आ. ओण्या श्व. ओणयिता भ. ओणयिष्यति क्रि. औणयिष्यत् व. ओणयते स. ओणयेत प. ओणयताम् ह्य. औणयत धातुरत्नाकर द्वितीय भाग अचीचताम् अचीचणन्त चाणयाञ्चक्राते चाणयाञ्चक्रिरे चाणयिषीयास्ताम् चाणयिषीरन् चाणयितारौ चाणयितार: चाणयिष्येते चाणयिष्यन्ते अचाणयिष्येताम् अचाणयिष्यन्त व. शोणयति शोणयसि परस्मैपद ओणयन्ति ओणयेयुः ओणयन्तु औणयन् औणिणन् ओणयाञ्चक्रुः ओण्यासुः ओणयितारः ओणयिष्यन्ति औणयिष्यन् ओणयन्ते ओणयेयाताम् ओणयेरन् ओणयेताम् ओणयन्ताम् औणयेताम् औणयन्त औणिणन्त औणिणेताम् ओणयाञ्चक्राते ओणयाञ्चक्रिरे ओणयिषीयास्ताम् ओणयिषीरन् ओणयितारौ ओणयितारः ओणयिष्येते ओणयिष्यन्ते शोणयत: शोणयथ: औणयिष्येताम् २७४ शोण (शोण्) वर्णगत्योः । परस्मैपद औणयिष्यन्त शोणयन्ति शोणयथ Page #134 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (भ्वादिगण) 121 शोणयामि शोणयावः शोणयामः स. शोणयेत् शोणयेताम् शोणयेयुः शोणयः शोणयेतम् शोणयेत शोणयेयम् शोणयेव शोणयेम प. शोणयतु/शोणयतात् शोणयताम् शोणयन्तु शोणय/शोणयतात् शोणयतम् शोणयत शोणयानि शोणयाव शोणयाम ह्य. अशोणयत् अशोणयताम् अशोणयन् अशोणयः अशोणयतम् अशोणयत अशोणयम् अशोणयाव अशोणयाम अ. अशुशोणत् अशुशोणताम् अशुशोणन् अशुशोणः अशुशोणतम् अशुशोणत अशुशोणम् अशुशोणाव अशुशोणाम प. शोणयाञ्चकार शोणयाञ्चक्रतुः । शोणयाञ्चक्रुः शोणयाञ्चकर्थ शोणयाञ्चक्रथुः शोणयाञ्चक्र शोणयाञ्चकार/चकर शोणयाञ्चकृव शोणयाञ्चकृम शोणयाम्बभूव/शोणयामास आ. शोण्यात् शोण्यास्ताम् शोण्याः शोण्यास्तम् शोण्यास्त शोण्यासम् शोण्यास्व शोण्यास्म श्व. शोणयिता शोणयितारौ शोणयितारः शोणयितासि शोणयितास्थ: शोणयितास्थ शोणयितास्मि शोणयितास्वः शोणयितास्मः भ. शोणयिष्यति शोणयिष्यतः शोणयिष्यन्ति शोणयिष्यसि शोणयिष्यथ: शोणयिष्यथ शोणयिष्यामि शोणयिष्याव: शोणयिष्यामः क्रि. अशोणयिष्यत् अशोणयिष्यताम् अशोणयिष्यन् अशोणयिष्यः अशोणयिष्यतम् अशोणयिष्यत अशोणयिष्यम् अशोणयिष्याव अशोणयिष्याम आत्मनेपद व. शोणयते शोणयेते शोणयन्ते शोणयसे शोणयेथे शोणयध्वे शोणये शोणयावहे शोणयामहे स. शोणयेत शोणयेयाताम् शोणयेरन् शोणयेथाः शोणयेयाथाम् शोणयेध्वम् शोणयेय शोणयेवहि शोणयेमहि शोणयताम् शोणयेताम् शोणयन्ताम् शोणयस्व शोणयेथाम् शोणयध्वम् शोणयै शोणयावहै शोणयामहै ह्य. अशोणयत अशोणयेताम् अशोणयन्त अशोणयथा: अशोणयेथाम् अशोणयध्वम् अशोणये अशोणयावहि अशोणयामहि अ. अशुशोणत अशुशोणेताम् अशुशोणन्त अशुशोणथाः अशुशोणेथाम् अशुशोणध्वम् अशुशोणे अशुशोणावहि अशुशोणामहि | प. शोणयाञ्चक्रे शोणयाञ्चक्राते शोणयाञ्चक्रिरे शोणयाञ्चकृषे शोणयाञ्चक्राथे शोणयाञ्चकृढ्वे शोणयाञ्चक्रे शोणयाञ्चकृवहे शोणयाञ्चकृमहे शोणयाम्बभूव/शोणयामास आ. शोणयिषीष्ट शोणयिषीयास्ताम् शोणयिषीरन् शोणयिषीष्ठाः शोणयिषीयास्थाम् शोणयिषीढ्वम् शोणयिषीध्वम् शोणयिषीय शोणयिषीवहि शोणयिषीमहि श्व. शोणयिता शोणयितारौ शोणयितारः शोणयितासे शोणयितासाथे शोणयिताध्वे शोणयिताहे शोणयितास्वहे शोणयितास्महे भ. शोणयिष्यते शोणयिष्येते शोणयिष्यन्ते शोणयिष्यसे शोणयिष्येथे शोणयिष्यध्वे शोणयिष्ये शोणयिष्यावहे शोणयिष्यामहे क्रि. अशोणयिष्यत अशोणयिष्येताम् अशोणयिष्यन्त अशोणयिष्यथाः अशोणयिष्येथाम् अशोणयिष्यध्वम् अशोणयिष्ये अशोणयिष्यावहि अशोणयिष्यामहि २७५ श्रोण (श्रोण) सङ्घाते। शोण्यासुः परस्मैपद श्रोणयतः श्रोणयेताम् व. श्रोणयति स. श्रोणयेत् श्रोणयन्ति श्रोणयेयुः Page #135 -------------------------------------------------------------------------- ________________ 122 धातुरत्नाकर द्वितीय भाग व. श्लोणयते श्लोणयेते. श्लोणयन्ते स. श्लोणयेत श्लोणयेयाताम् श्लोणयेरन् प. श्लोणयताम् श्लोणयेताम् श्लोणयन्ताम् ह्य. अश्लोणयत अश्लोणयेताम् अश्लोणयन्त अ. अशुश्लोणत अशुश्लोणेताम् अशुश्लोणन्त प. श्लोणयाञ्चक्रे श्लोणयाञ्चक्राते श्लोणयाञ्चक्रिरे । आ. श्लोणयिषीष्ट श्लोणयिषीयास्ताम् श्लोणयिषीरन् श्व. श्लोणयिता श्लोणयितारौ श्लोणयितार: भ. श्लोणयिष्यते श्लोणयिष्येते श्लोणयिष्यन्ते | क्रि. अश्लोणयिष्यत अश्लोणयिष्येताम् अश्लोणयिष्यन्त २७७ पैण (पैण) गतिप्रेरश्लेणषणेषु। पैणयतः पैणयन्तु प. श्रोणयतु/श्रोणयतात् श्रोणयताम् । श्रोणयन्तु ह्य. अश्रोणयत् अश्रोणयताम् अश्रोणयन् अ. अशुश्रोणत् अशुश्रोणताम् अशुश्रोणन् प. श्रोणयाञ्चकार श्रोणयाञ्चक्रतुः श्रोणयाञ्चक्रुः आ. श्रोण्यात् श्रोण्यास्ताम् श्रोण्यासुः श्व. श्रोणयिता श्रोणयितारौ श्रोणयितार: भ. श्रोणयिष्यति श्रोणयिष्यतः श्रोणयिष्यन्ति क्रि. अश्रोणयिष्यत् अश्रोणयिष्यताम् अश्रोणयिष्यन् आत्मनेपद व. श्रोणयते श्रोणयेते श्रोणयन्ते स. श्रोणयेत श्रोणयेयाताम् श्रोणयेरन् प. श्रोणयताम् श्रोणयेताम् श्रोणयन्ताम् ह्य. अश्रोणयत अश्रोणयेताम् अश्रोणयन्त अ. अशुश्रोणत अशुश्रोणेताम् अशुश्रोणन्त प. श्रोणयाञ्चक्रे श्रोणयाञ्चक्राते श्रोणयाञ्चक्रिरे आ. श्रोणयिषीष्ट श्रोणयिषीयास्ताम् श्रोणयिषीरन् श्व. श्रोणयिता श्रोणयितारौ श्रोणयितार: भ. श्रोणयिष्यते श्रोणयिष्येते श्रोणयिष्यन्ते क्रि. अश्रोणयिष्यत अश्रोणयिष्येताम् अश्रोणयिष्यन्त २७६ श्लोण (श्लोण) सङ्घाते। परस्मैपद व. श्लोणयति श्लोणयतः श्लोणयन्ति स. श्लोणयेत् श्लोणयेताम् श्लोणयेयुः प. श्लोणयतु/श्लोणयतात् श्लोणयताम् श्लोणयन्तु ह्य. अश्लोणयत् अश्लोणयताम् अश्लोणयन् अ. अशुश्लोणत् अशुश्लोणताम् अशुश्लोणन् प. श्लोणयाञ्चकार श्लोणयाञ्चक्रतुः श्लोणयाञ्चक्रुः आ. श्लोण्यात् श्लोण्यास्ताम् श्लोण्यासुः श्व. श्लोणयिता श्लोणयितारौ श्लोणयितार: भ. श्लोणयिष्यति श्लोणयिष्यतः श्लोणयिष्यन्ति क्रि. अश्लोणयिष्यत् अश्लोणयिष्यताम् अश्लोणयिष्यन् आत्मनेपद सा पैणयाञ्चक्रुः पैण्यासुः परस्मैपद व. पैणयति पैणयन्ति | स. पैणयेत् पैणयेताम् पैणयेयुः प. पैणयतु/पैणयतात् पैणयताम् ह्य. अपैणयत् अपैणयताम् अपैणयन् | अ. अपिपैणत् अपिपैणताम् अपिपैणन् प. पैणयाञ्चकार पैणयाञ्चक्रतुः आ. पैण्यात् पैण्यास्ताम् व. पैणयिता पैणयितारौ पैणयितार: भ. पैणयिष्यति पैणयिष्यतः पैणयिष्यन्ति क्रि. अपैणयिष्यत् अपैणयिष्यताम अपैणयिष्यन आत्मनेपद व. पैणयते पैणयेते पैणयन्ते स. पैणयेत पैणयेयाताम् । पैणयेरन् प. पैणयताम् ह्य. अपैणयत अपैणयेताम् अपैणयन्त अ. अपिपैणत अपिपैणेताम् अपिपैणन्त प. पैणयाञ्चके पैणयाञ्चक्राते पैणयाञ्चक्रिरे आ. पैणयिषीष्ट पैणयिषीयास्ताम पैणयिषीरन श्व. पैणयिता पैणयितारौ पैणयितार. | भ. पैणयिष्यते पैणयिष्येते. पैणयिष्यन्ते क्रि. अपैणयिष्यत अपैणयिष्येताम् अपैणयिष्यन्त पैणयेताम् पैणयन्ताम् Page #136 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (भ्वादिगण) 123 ॥ अथ तान्ता दश।। २७८ चितै (चित्) संज्ञाने। चेतयन्ति चेतयथ चेतयामः चेतयेताम् चेतयेयुः चेतयेत चेतयेम चेतयन्तु चेतयत अचेतयताम् परस्मैपद व. चेतयति चेतयतः चेतयसि चेतयथः चेतयामि चेतयावः स. चेतयेत् चेतये: चेतयेतम् चेतयेयम् चेतयेव प. चेतयतु/चेतयतात् चेतयताम् चेतय/चेतयतात् चेतयतम् चेतयानि चेतयाव ह्य. अचेतयत् अचेतयः अचेतयतम् अचेतयम् अचेतयाव अ. अचीचितत् अचीचितताम् अचीचितः अचीचिततम् अचीचितम् अचीचिताव प. चेतयाञ्चकार चेतयाञ्चक्रतुः चेतयाञ्चकर्थ चेतयाञ्चक्रथुः चेतयाञ्चकार/चकर चेतयाञ्चकृव चेतयाम्बभूव/चेतयामास आ. चेत्यात् चेत्यास्ताम् चेत्याः चेत्यास्तम् चेत्यास्व श्व. चेतयिता चेतयितारौ चेतयितासि चेतयितास्थ: चेतयितास्मि चेतयितास्वः भ. चेतयिष्यति चेतयिष्यतः चंतयिष्यसि चेतयिष्यथ: चेतयिष्यामि चेतयिष्याव: क्रि. अचेतयिष्यत् अचेतयिष्यताम् अचेतयिष्यः अचेतयिष्यतम् चेतयाम अचेतयन् अचेतयत अचेतयाम अचीचितन् अचीचितत अचीचिताम चेतयाञ्चक्रुः चेतयाञ्चक्र चेतयाञ्चकृम अचेतयिष्यम अचेतयिष्याव अचेतयिष्याम आत्मनेपद व. चेतयते चेतयेते चेतयन्ते चेतयसे चेतयेथे चेतयध्वे चेतये चेतयावहे चेतयामहे स. चेतयेत चेतयेयाताम् चेतयेरन् चेतयेथाः चेतयेयाथाम् चेतयेध्वम् चेतयेय चेतयेवहि चेतयेमहि प. चेतयताम् चेतयेताम् चेतयन्ताम् चेतयस्व चेतयेथाम् चेतयध्वम् चेतयै चेतयावहै चेतयामहै ह्य. अचेतयत अचेतयेताम् अचेतयन्त अचेतयथाः अचेतयेथाम् अचेतयध्वम् अचेतये अचेतयावहि अचेतयामहि अ. अचीचितत अचीचितेताम् अचीचितन्त अचीचितथाः अचीचितेथाम् अचीचितध्वम् अचीचिते अचीचितावहि अचीचितामहि चेतयाञ्चक्रे चेतयाञ्चक्राते चेतयाञ्चक्रिरे चेतयाञ्चकृषे चेतयाञ्चक्राथे चेतयाञ्चकदवे चेतयाञ्चक्रे चेतयाञ्चकृवहे चेतयाञ्चकृमहे चेतयाम्बभूव/चेतयामास आ. चेतयिषीष्ट चेतयिषीयास्ताम् चेतयिषीरन् चेतयिषीष्ठाः चेतयिषीयास्थाम् चेतयिषीढ्वम् चेतयिषीध्वम् चेतयिषीय चेतयिषीवहि चेतयिषीमहि श्व. चेतयिता चेतयितारौ चेतयितारः चेतयितासे चेतयितासाथे चेतयिताध्वे चेतयिताहे चेतयितास्वहे चेतयितास्महे भ. चेतयिष्यते चेतयिष्येते चेतयिष्यन्ते चेतयिष्यसे चेतयिष्येथे चेतयिष्यध्वे चेतयिष्ये चेतयिष्यावहे चेतयिष्यामहे | क्रि, अचेतयिष्यत अचेतयिष्येताम् अचेतयिष्यन्त अचेतयिष्यथाः अचेतयिष्येथाम् अचेतयिष्यध्वम् अचेतयिष्ये अचेतयिष्यावहि अचेतयिष्यामहि चेत्यासुः चेत्यासम् चेत्यास्त चेत्यास्म चेतयितारः चेतयितास्थ चेतयितास्मः चेतयिष्यन्ति चेतयिष्यथ चेतयिष्यामः अचेतयिष्यन् अचेतयिष्यत Page #137 -------------------------------------------------------------------------- ________________ 124 धातुरत्नाकर द्वितीय भाग २७९ अत (अत्) सातत्यगमने। आत्यासुः परस्मैपद व. आतयति आतयत: आतयन्ति स. आतयेत् आतयेताम् आतयेयुः प. आतयतु/आतयतात् आतयताम् आतयन्तु ह्य. आतयत् आतयताम् आतयन् अ. आतितत् आतितताम् आतितन् प. आतयाञ्चकार आतयाञ्चक्रतुः आतयाञ्चक्रुः आ. आत्यात् आत्यास्ताम् श्व. आतयिता आतयितारौ आतयितारः भ. आतयिष्यति आतयिष्यतः आतयिष्यन्ति क्रि. आतयिष्यत् आतयिष्यताम् आतयिष्यन् आत्मनेपद व. आतयते आतयेते आतयन्ते स. आतयेत आतयेयाताम् आतयेरन् प. आतयताम् आतयेताम् आतयन्ताम् ह्य. आतयत आतयेताम् आतयन्त अ. आतितत आतितेताम् आतितन्त प. आतयाञ्चक्रे आतयाञ्चक्राते आतयाञ्चक्रिरे आ. आतयिषीष्ट आतयिषीयास्ताम् आतयिषीरन् श्व. आतयिता आतयितारौ आतयितारः भ. आतयिष्यते आतायष्येते आतयिष्यन्ते क्रि. आतयिष्यत आतयिष्येताम् आतयिष्यन्त २८० च्युत् (च्युत्) आसेचने। परस्मैपद व. च्योतयति च्योतयतः च्योतयन्ति स. च्योतयेत् च्योतयेताम् च्योतयेयुः प. च्योतयतु/च्योतयतात् च्योतयताम् च्योतयन्तु ह्य. अच्योतयत् अच्योतयताम् अच्योतयन् अ. अचुच्युतत् अचुच्युतताम् अचुच्युतन् प. च्योतयाञ्चकार च्योतयाञ्चक्रतुः च्योतयाञ्चक्रुः आ. च्योत्यात् च्योत्यास्ताम् च्योत्यासुः श्व. च्योतयिता च्योतयितारौ च्योतयितारः विंकल ल भ. च्योतयिष्यति च्योतयिष्यतः च्योतयिष्यन्ति क्रि. अच्योतयिष्यत् अच्योतयिष्यताम् अच्योतयिष्यन् आत्मनेपद व. च्योतयते च्योतयेते च्योतयन्ते स. च्योतयेत च्योतयेयाताम् च्योतयेरन् प. च्योतयताम् च्योतयेताम् च्योतयन्ताम् ह्य. अच्योतयत अच्योतयेताम् अच्योतयन्त अ. अचुच्युतत अचुच्युतेताम् अचुच्युतन्त प. च्योतयाञ्चके च्योतयाञ्चक्राते च्योतयाञ्चक्रिरे आ. च्योतयिषीष्ट च्योतयिषीयास्ताम् च्योतयिषीरन् श्व. च्योतयिता च्योतयितारौ च्योतयितारः भ. च्योतयिष्यते च्योतयिष्येते च्योतयिष्यन्ते क्रि. अच्योतयिष्यत अच्योतयिष्येताम् अच्योतयिष्यन्त २८१ चुत् (चुत्) क्षरणे। परस्मैपद व. चोतयति चोतयतः चोतयन्ति स. चोतयेत् चोतयेताम् चोतयेयुः प. चोतयतु/चोतयतात् चोतयताम् चोतयन्तु अचोतयत् अचोतयताम् अचोतयन् अ. अचूचुतत् अचूचुतताम् अचूचुतन् प. चोतयाञ्चकार चोतयाञ्चक्रतुः चोतयाञ्चक्रुः आ. चोत्यात् चोत्यास्ताम् चोत्यासुः श्व. चोतयिता चोतयितारौ चोतयितारः भ. चोतयिष्यति चोतयिष्यतः चोतयिष्यन्ति क्रि. अचोतयिष्यत् अचोतयिष्यताम् अचोतयिष्यन् आत्मनेपद व. चोतयते चोतयेते चोतयन्ते स. चोतयेत चोतयेयाताम् चोतयेरन् प. चोतयताम् चोतयेताम् चोतयन्ताम् ह्य. अचोतयत अचोतयेताम् अचोतयन्त अ. अचूचुतत अचूचुतेताम् अचूचुतन्त प. चोतयाञ्चक्रे चोतयाञ्चक्राते चोतयाञ्चक्रिरे आ. चोतयिषीष्ट चोतयिषीयास्ताम् चोतयिषीरन् श्व. चोतयिता चोतयितारौ चोतयितारः Page #138 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (भ्वादिगण) 125 श्चोत्यासुः भ. चोतयिष्यते चोतयिष्येते चोतयिष्यन्ते क्रि. अचोतयिष्यत अचोतयिष्येताम् अचोतयिष्यन्त २८२ स्चुत् (श्चत्) क्षरणे। परस्मैपद व. श्चोतयति श्चोतयतः श्चोतयन्ति स. श्चोतयेत् श्चोतयेताम् श्चोतयेयुः प. श्रोतयतु/श्चोतयतात् श्चोतयताम् श्चोतयन्तु ह्य. अश्चोतयत् अश्चोतयताम् अश्चोतयन् अ. अचुचुतत् अचुश्चतताम् अचुश्चतन् प. श्चोतयाञ्चकार श्चोतयाञ्चक्रतुः श्चोतयाञ्चक्रुः आ. श्चोत्यात् श्चोत्यास्ताम् श्व. श्चोतयिता श्चोतयितारौ श्चोतयितार: भ. श्चोतयिष्यति श्चोतयिष्यतः श्चोतयिष्यन्ति क्रि. अश्चोतयिष्यत् अश्चोतयिष्यताम् अश्चोतयिष्यन् आत्मनेपद व. श्चोतयते श्चोतयेते श्चोतयन्ते स. श्चोतयेत श्चोतयेयाताम् श्चोतयेरन् प. श्चोतयताम् श्चोतयेताम् श्चोतयन्ताम् ह्य. अश्चोतयत अश्चोतयेताम् अश्चोतयन्त अ. अचुश्चुतत अचश्चतेताम् अचुश्चुतन्त प. श्चोतयाञ्चके श्चोतयाञ्चक्राते श्चोतयाञ्चक्रिरे आ. श्चोतयिषीष्ट श्चोतयिषीयास्ताम् श्चोतयिषीरन् श्व. श्चोतयिता श्चोतयितारौ श्चोतयितारः भ. श्चोतयिष्यते श्चोतयिष्येते श्चोतयिष्यन्ते क्रि. अश्चोतयिष्यत अश्चोतयिष्येताम् अश्चोतयिष्यन्त २८३ स्व्युत् (श्च्युत्) क्षरणे। परस्मैपद व. श्च्योतयति श्च्योतयतः श्च्योतयन्ति स. श्च्योतयेत् श्च्योतयेताम् श्च्योतयेयुः प. श्च्यातयतु/श्च्योतयतात् श्च्योतयताम् श्च्योतयन्तु ह्य. अश्च्योतयत् अश्च्योतयताम् अश्च्योतयन् अ. अचुश्च्युतत् अचुश्च्युतताम् अचुश्च्युतन् प. श्च्योतयाञ्चकार श्च्योतयाञ्चक्रतुः श्च्योतयाञ्चक्रुः आ. श्च्योत्यात् श्च्योत्यास्ताम् श्च्योत्यासुः श्व. श्च्योतयिता श्च्योतयितारौ श्च्योतयितार: भ. श्च्योतयिष्यति श्च्योतयिष्यतः श्च्योतयिष्यन्ति क्रि. अश्च्योतयिष्यत् अश्च्योतयिष्यताम् अश्च्योतयिष्यन् आत्मनेपद व. श्च्योतयते श्च्योतयेते श्च्योतयन्ते स. श्च्योतयेत श्च्योतयेयाताम् श्च्योतयेरन् प. श्च्योतयताम् श्च्योतयेताम् श्च्योतयन्ताम् ह्य. अश्च्योतयत अश्च्योतयेताम् अश्च्योतयन्त अ. अचुश्च्युतत अचुश्च्युतेताम् अचुश्च्युतन्त प. श्च्योतयाञ्चक्रे श्च्योतयाञ्चक्राते श्च्योतयाञ्चक्रिरे आ. श्च्योतयिषीष्ट श्च्योतयिषीयास्ताम् श्च्योतयिषीरन् श्व. श्च्योतयिता श्च्योतयितारौ श्च्योतयितार: भ. श्च्योतयिष्यते श्च्योतयिष्येते श्च्योतयिष्यन्ते क्रि. अश्च्योतयिष्यत अश्च्योतयिष्येताम् अश्च्योतयिष्यन्त २८४ जुत् (जुत्) भासने। परस्मैपद व. जोतयति जोतयतः जोतयन्ति स. जोतयेत् जोतयेताम् जोतयेयुः प. जोतयतु/जोतयतात् जोतयताम् जोतयन्तु ह्य. अजोतयत् अजोतयताम् अजोतयन् अ. अजूजुतत् अजूजुतताम् अजूजुतन् प. जोतयाञ्चकार जोतयाञ्चक्रतुः जोतयाञ्चक्रुः आ. जोत्यात् जोत्यास्ताम् श्व. जोतयिता जोतयितारौ जोतयितार: भ. जोतयिष्यति जोतयिष्यतः जोतयिष्यन्ति क्रि. अजोतयिष्यत् अजोतयिष्यताम् अजोतयिष्यन् आत्मनेपद व. जोतयते जोतयेते जोतयन्ते स. जोतयेत जोतयेयाताम् जोतयेरन प. जोतयताम् जोतयेताम् जोतयन्ताम् ह्य. अजोतयत अजोतयेताम् अजोतयन्त जोत्यासुः Page #139 -------------------------------------------------------------------------- ________________ 126 धातुरत्नाकर द्वितीय भाग केत्यासुः आन्तितन् केतयन्ताम् अ. अजूजुतत अजूजुतेताम् अजूजुतन्त । प. जोतयाञ्चके जोतयाञ्चक्राते जोतयाञ्चक्रिरे आ. जोतयिषीष्ट जोतयिषीयास्ताम् जोतयिषीरन् २. जोतयिता जोतयितारौ जोतयितारः भ. जोतयिष्यते जोतयिष्येते जोतयिष्यन्ते क्रि. अजोतयिष्यत अजोतयिष्येताम् अजोतयिष्यन्त २८५ अतु (अन्त्) बधने। परस्मैपद व. अन्तयति अन्तयतः अन्तयन्ति स. अन्तयेत् अन्तयेताम् अन्तयेयुः प. अन्तयतु/अन्तयतात् अन्तयताम् अन्तयन्तु ह्य. आन्तयत् आन्तयताम् आन्तयन् अ. आन्तितत् आन्तितताम् प. अन्तयाञ्चकार अन्तयाञ्चक्रतुः अन्तयाञ्चक्रुः आ. अन्त्यात् अन्त्यास्ताम् अन्त्यासुः श्व. अन्तयिता अन्तयितारौ अन्तयितारः भ. अन्तयिष्यति अन्तयिष्यतः अन्तयिष्यन्ति क्रि. आन्तयिष्यत् आन्तयिष्यताम् आन्तयिष्यन् आत्मनेपद व. अन्तयते अन्तयेते अन्तयन्ते स. अन्तयेत अन्तयेयाताम् अन्तयेरन् प. अन्तयताम् अन्तयेताम् अन्तयन्ताम् ह्य. आन्तयत आन्तयेताम् आन्तयन्त अ. आन्तितत आन्तितेताम् आन्तितन्त प. अन्तयाञ्चके अन्तयाञ्चक्राते अन्तयाञ्चक्रिरे आ. अन्तयिषीष्ट अन्तयिषीयास्ताम् अन्तयिषीरन् २. अन्तयिता अन्तयितारौ अन्तयितारः भ. अन्तयिष्यते अन्तयिष्येते अन्तयिष्यन्ते क्रि. आन्तयिष्यत आन्तयिष्येताम् आन्तयिष्यन्त स. केतयेत् केतयेताम् केतयेयुः प. केतयतु/केतयतात् केतयताम् केतयन्तु ह्य. अकेतयत् अकेतयताम् अकेतयन् अ. अचीकितत् अचीकितताम् अचीकितन् प. केतयाञ्चकार केतयाञ्चक्रतुः केतयाञ्चक्रुः आ. केत्यात् केत्यास्ताम् श्व, केतयिता केतयितारौ केतयितारः भ. केतयिष्यति केतयिष्यतः केतयिष्यन्ति क्रि. अकेतयिष्यत् अकेतयिष्यताम् अकेतयिष्यन् आत्मनेपद व. केतयते केतयेते केतयन्ते स. केतयेत केतयेयाताम् केतयेरन् प. केतयताम् केतयेताम् ह्य. अकेतयत अकेतयेताम् अकेतयन्त अ. अचीकितत अचीकितेताम् अचीकितन्त प. केतयाञ्चक्रे केतयाञ्चक्राते केतयाञ्चक्रिरे आ. केतयिषीष्ट केतयिषीयास्ताम् केतयिषीरन् श्व. केतयिता केतयितारौ केतयितारः भ. केतयिष्यते केतयिष्येते केतयिष्यन्ते क्रि. अकेतयिष्यत अकेतयिष्येताम् अकेतयिष्यन्त २८७ ऋत (ऋत्) घृणागतिस्पर्धेषुः। परस्मैपद व. अर्तयति अर्तयतः अर्तयन्ति स. अर्तयेत् अर्तयेताम् प. अर्तयतु/अर्तयतात् अर्तयताम् अर्तयन्तु ह्य. आर्तयत् आर्तयताम् आर्तयन् अ. आर्तितत् आर्तितताम् आर्तितन् प. अर्तयाञ्चकार अर्तयाञ्चक्रतुः अर्तयाञ्चक्रुः आ. अात् अास्ताम् अासुः श्व. अर्तयिता अर्तयितारौ अर्तयितार: भ. अर्तयिष्यति अर्तयिष्यतः अर्तयिष्यन्ति | क्रि. आर्तयिष्यत् आर्तयिष्यताम् आर्तयिष्यन् अर्तयेयुः २८६ कित (कित्) निवासे। परस्मैपद केतयतः केतयन्ति व. केतयति आत Page #140 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (भ्वादिगण) 127 व. अर्तयते स. अर्तयेत प. अर्तयताम् ह्य. आर्तयत अ. आर्तितत प. अर्तयाञ्चक्रे आ. अर्तयिषीष्ट श्व. अर्तयिता भ. अर्तयिष्यते क्रि. आर्तयिष्यत आत्मनेपद अर्तयेते अर्तयन्ते अर्तयेयाताम् अर्तयेरन् अर्तयेताम् अर्तयन्ताम् आर्तयेताम् आर्तयन्त आर्तितेताम् आर्तितन्त अर्तयाञ्चक्राते अर्तयाञ्चक्रिरे अर्तयिषीयास्ताम् अर्तयिषीरन् अर्तयितारौ अर्तयितारः अर्तयिष्यते अर्तयिष्यन्ते आर्तयिष्येताम् आर्तयिष्यन्त ॥ अथ थान्ताः षट्॥ २८८ कुथु (कुन्थ्) हिंसासंक्लेशनयो। कुन्थयन्ति कुन्थयथ कुन्थयामः कुन्थयेयुः कुन्थयेत आ. कुन्थ्यात् कुन्थ्यास्ताम् कुन्थ्यासुः कुन्थ्याः कुन्थ्यास्तम् कुन्थ्यास्त कुन्थ्यासम् कुन्थ्यास्व कुन्थ्यास्म श्व. कुन्थयिता कुन्थयितारौ कुन्थयितारः कुन्थयितासि कुन्थयितास्थः कुन्थयितास्थ कुन्थयितास्मि कुन्थयितास्वः कुन्थयितास्मः भ. कुन्थयिष्यति कुन्थयिष्यतः कुन्थयिष्यन्ति कुन्थयिष्यसि कुन्थयिष्यथ: कुन्थयिष्यथ कुन्थयिष्यामि कुन्थयिष्यावः कुन्थयिष्यामः | क्रि. अकुन्थयिष्यत् अकुन्थयिष्यताम् अकुन्थयिष्यन् अकुन्थयिष्यः अकुन्थयिष्यतम् अकुन्थयिष्यत अकुन्थयिष्यम् अकुन्थयिष्याव अकुन्थयिष्याम आत्मोपद | व. कुन्थयते कुन्थयेते कुन्थयन्ते कुन्थयसे कुन्थयेथे कुन्थयध्वे कुन्थये कुन्थयावहे कुन्थयामहे स. कुन्थयेत कुन्थयेयाताम् कुन्थयेरन् __ कुन्थयेथाः कुन्थयेयाथाम् कुन्थयेध्वम् कुन्थयेय कुन्थयेवहि कुन्थयेमहि प. कुन्थयताम् कुन्थयेताम् कुन्थयन्ताम् कुन्थयस्व कुन्थयेथाम् कुन्थयध्वम् कुन्थयै कुन्थयावहै कुन्थयामहै ह्य. अकुन्थयत अकुन्थयेताम् अकुन्थयन्त अकुन्थयथाः अकुन्थयेथाम् अकुन्थयध्वम् अकुन्थये अकुन्थयावहि अकुन्थयामहि अ. अचुकुन्थत अचुकुन्तेताम् अचुकुन्थन्त अचुकुन्थथाः अचुकुन्थेथाम् अचुकुन्थध्वम् अचुकुन्थे अचुकुन्थावहि अचुकुन्थामहि प. कुन्थयाञ्चक्रे कुन्थयाञ्चक्राते कुन्थयाञ्चक्रिरे कुन्थयाञ्चकृषे कुन्थयाञ्चक्राथे कुन्थयाञ्चकृट्वे कुन्थयाञ्चक्रे कुन्थयाञ्चकृवहे कुन्थयाञ्चकृमहे कुन्थयाम्बभूव/कुन्थयामास | आ. कुन्थयिषीष्ट कुन्थयिषीयास्ताम् कुन्थयिषीरन कुन्थयिषीष्ठाः कुन्थयिषीयास्थाम् कुन्थयिषीढ्वम् कुन्थयिषीध्वम् परस्मैपद व. कुन्थयति कुन्थयत: कुन्थयसि कुन्थयथः कुन्थयामि कुन्थयावः स. कुन्थयेत् कुन्थयेताम् कुन्थये: कुन्थयेतम् कुन्थयेयम् कुन्थयेव कुन्थयतु/कुन्थयतात् कुन्थयताम् कुन्थय/कुन्थयतात् कुन्थयतम् कुन्थयानि कुन्थयाव ह्य. अकुन्थयत् अकुन्थयताम् अकुन्थयः अकुन्थयतम् अकुन्थयम् अकुन्थयाव अ. अचुकुन्थत् अचुकुन्थताम् अचुकुन्थः अचुकुन्थतम् अचुकुन्थम् अचुकुन्थाव प. कुन्थयाञ्चकार कुन्थयाञ्चक्रतुः कुन्थयाञ्चकर्थ कुन्थयाञ्चक्रथुः कुन्थयाञ्चकार/चकर कुन्थयाञ्चकृव कुन्थयाम्बभूव/कुन्थयामास कुन्थयेम कुन्थयन्तु कुन्थयत कुन्थयाम अकुन्थयन् अकुन्थयत अकुन्थयाम अचुकुन्थन् अचुकुन्थत अचुकुन्थाम कुन्थयाञ्चक्रुः कन्थयाअक्र कुन्थयाञ्चकृम Page #141 -------------------------------------------------------------------------- ________________ 128 कुन्थयिषीय श्व कुन्थयिता कुन्थयिता कुन्थति भ. कुन्थयिष्यते कुन्थि कुन्थयिष्ये क्रि. अकुन्थयिष्यतः अकुन्थयिष्यथाः अकुन्थयिष्ये व. पुन्थयति स. पुन्थयेत् प. २८९ पुथु (पुन्थ्) हिंसासंक्लेशनयोः । ह्य. अपुन्थयत् अ. अपुपुन्थत् प. पुन्थयाञ्चकार आ. पुन्थ्यात् व. पुन्थयिता भ. पुन्थयिष्यति क्रि. अपुन्थयिष्यत् व. पुन्थय स. पुन्थयेत प. पुन्थयताम् पुन्थयतु / पुन्थयतात् पुन्थयताम् अपुन्थयताम् अपुपुन्थताम् पुन्थयाञ्चक्रतुः पुन्थ्यास्ताम् पुथयितारौ पुन्थयिष्यतः ह्य. अपुन्थयत अ. अपुपुन्थत प. पुन्थयाञ्चक्रे कुन्थयिषीवहि कुन्थयिषीमहि कुन्थयितारौ कुन्थयितार: कुन्थयितासाथे कुन्थयिताध्वे कुन्थयितास्वहे कुन्थयितास्महे कुन्थयिष्येते कुन्थयिष्यन्ते कुन्थि कुन्थयिष्यध्वे आ. पुन्थयिषीष्ट व. पुन्थयिता भ. पुन्थयिष्यते क्रि. अपुन्थयिष्यत कुन्थयिष्यामहे कुन्थयिष्यावहे अकुन्थयिष्येताम् अकुन्थयिष्यन्त अकुन्थयिष्येथाम् अकुन्थयिष्यध्वम् अकुन्थयिष्यावहि अकुन्थयिष्यामहि परस्मैपद पुन्थयतः पुन्थयेताम् पुन्धयन्ति पुन्थयेयुः पुन्थयन्तु अपुन्थयन् अपुपुन्थन् पुन्थयाञ्चक्रुः पुन्थ्यासुः पुन्थयितार: पुथयिष्यन्ति पुन्थयन्ते पुन्थयेयाताम् पुन्थयेरन् पुन्येताम् पुन्थयन्ताम् अपुन्थयन्त अपुपुन्थन्त पुन्याञ्चक्रिरे पुन्थयिषीयास्ताम् पुन्थयिषीरन् पुन्थयितार: पुथयिष्यन्ते अपुन्थयिष्यन्त अपुन्थयेताम् अपुपुन्थेताम् पुन्थयाञ्चक्राते पुन्थयितारौ पुन्थयिष्येते अपुन्धयिष्येताम् २९० लुथु (लुन्थ्) हिंसासंक्लेशनयोः । आ. लुन्थयिषीष्ट श्व. लुन्थयिता अपुन्थयिष्यताम् अपुन्थयिष्यन् भ. लुन्थयिष्यते आत्मनेपद क्रि. अलुन्थयिष्यत पुन्येते व. लुन्थयते स. लुन्थयेत प. लुन्थयताम् व. लुन्थयति लुन्थयन्ति स. लुन्थ थाम् लुन्थयेयुः प. लुन्थयतु / लुन्थयतात् लुन्थयताम् लुन्थयन्तु ह्य. अलुन्थयत् अलुन्थयताम् अलुन्थयन् अ. अलुलुन्थत् अलुलुन्थताम् अलुलुन्धन् प. लुन्थयाञ्चकार लुन्थयाञ्चक्रतुः लुन्थयाञ्चक्रुः आ. लुन्ध्यात् लुन्थ्यास्ताम् लुन्थ्यासुः श्व. लुन्थयिता लुन्थयितारौ लुन्थयितारः भ. लुन्थयिष्यति लुन्थयिष्यतः लुन्थयिष्यन्ति क्रि. अलुन्थयिष्यत् अलुन्थयिष्यताम् अलुन्थयिष्यन् आत्मनेपद लुन्थयेते लुन्थयेयाताम् लुन्थयेाम् ह्य. अलुन्थयत अ. अलुलुन्धत प. लुन्थयाञ्चक्रे परस्मैपद मन्थयाञ्चकार लुन्थयतः धातुरत्नाकर द्वितीय भाग २९१ मथु (मन्थ्) हिंसासंक्लेशनयोः । लुन्थयन्ते लुन्थयेरन् लुन्धयन्ताम् अलुन्थताम् अलुन्धयन्त अलुलुन्धन्त अलुलुन्थेताम् लुन्थयाञ्चक्राते लुन्थयाञ्चक्रिरे लुन्थयिषीयास्ताम् लुन्थयिषीरन् लुन्थयितारौ लुथयितार: लुि थयिष्यन्ते अलुन्थयिष्येताम् अलुन्थयिष्यन्त व. मन्थयति मन्थयतः स. मन्थयेत् मन्थताम् प. मन्थयतु / मन्थयतात् मन्थयताम् ह्य. अमन्थयत् अमन्थयताम् अ. अममन्थत् अममन्थताम् प. मन्थयाञ्चक आ. मन्ध्यात् मन्थ्यास्ताम् श्व. मन्थयिता मन्थयितारौ परस्मैपद मन्थयन्ति मन्थयेयुः मन्थयन्तु अमन्थयन् अममन्थन् मन्थयाञ्चक्रुः मन्थ्यासुः मन्थयितार: Page #142 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (भ्वादिगण) 129 भ. मन्थयिष्यति मन्थयिष्यतः मन्थयिष्यन्ति प. मान्थयाञ्चके मान्थयाञ्चक्राते मान्थयाञ्चक्रिरे क्रि. अमन्थयिष्यत् अमन्थयिष्यताम् अमन्थयिष्यन । आ. मान्थयिषीष्ट मान्थयिषीयास्ताम् मान्थयिषीरन् आत्मनेपद श्व. मान्थयिता मान्थयितारौ मान्थयितार: व. मन्थयते मन्थयेते मन्थयन्ते भ. मान्थयिष्यते मान्थयिष्येते मान्थयिष्यन्ते स. मन्थयेत मन्थयेयाताम् मन्थयेरन् क्रि. अमान्थयिष्यत अमान्थयिष्येताम् अमान्थयिष्यन्त प. मन्थयताम् मन्थयेताम् मन्थयन्ताम् ॥ अथ दान्ताः षड्विशतिः।। ह्य. अमन्थयत अमन्थयेताम् अमन्थयन्त २९४ खाद (खाद्) भक्षणे। अ. अममन्थत अममन्थेताम् अममन्थन्त परस्मैपद प. मन्थयाञ्चके मन्थयाञ्चक्राते मन्थयाञ्चक्रिरे व. खादयति खादयत: खादयन्ति आ. मन्थयिषीष्ट मन्थयिषीयास्ताम् मन्थयिषीरन् खादयसि खादयथ: खादयथ श्व. मन्थयिता मन्थयितारौ मन्थयितार: खादयामि खादयाव: खादयामः भ. मन्थयिष्यते मन्थयिष्येते . मन्थयिष्यन्ते स. खादयेत् खादयेताम् खादयेयुः क्रि. अमन्थयिष्यत अमन्थयिष्येताम् अमन्थयिष्यन्त खादये: खादयेतम् खादयेत २९२ मन्थ (मन्थ्) हिंसा-संक्लेशनयोः खादयेयम् खादयेव खादयेम (ये रूप मथु के समान ही होंगे) खादयतु/खादयतात् खादयताम् खादयन्तु २९३ माथु (माथ्) हिंसासंक्लेशनयोः। खादय/खादयतात् खादयतम् खादयत परस्मैपद खादयानि खादयाव खादयाम व. मान्थयति मान्थयतः मान्थयन्ति ह्य. अखादयत् अखादयताम् अखादयन् स. मान्थयेत् मान्थयेताम् मान्थयेयुः अखादयः अखादयतम् अखादयत प. मान्थयतु/मान्थयतात् मान्थयताम् मान्थयन्तु अखादयम् अखादयाव अखादयाम ह्य. अमान्थयत् अमान्थयताम् अमान्थयन् अ. अचखादत् अचखादताम् अचखादन् अ. अममान्थत् अममान्थताम् अममान्थन् अचखादः अचखादतम् अचखादत प. मान्थयाञ्चकार मान्थयाञ्चक्रतुः मान्थयाञ्चक्रुः अचखादम् अचखादाव अचखादाम आ. मान्थ्यात् मान्थ्यास्ताम् मान्थ्यासुः खादयाञ्चकार खादयाञ्चक्रतुः खादयाञ्चक्रुः श्व. मान्थयिता मान्थयितारौ मान्थयितारः खादयाञ्चकर्थ खादयाञ्चक्रथुः खादयाञ्चक्र भ. मान्थयिष्यति मान्थयिष्यतः मान्थयिष्यन्ति खादयाञ्चकार/चकर खादयाञ्चकव खादयाञ्चकृम क्रि. अमान्थयिष्यत् अमान्थयिष्यताम् अमान्थयिष्यन् खादयाम्बभूव/खादयामास आत्मनेपद आ. खाद्यात् खाद्यास्ताम् खाद्यासुः व. मान्थयते मान्थयेते मान्थयन्ते खाद्या: खाद्यास्तम् खाद्यास्त स. मान्थयेत मान्थयेयाताम् मान्थयेरन् खाद्यासम् खाद्यास्व खाद्यास्म प. मान्थयताम् मान्थयेताम् मान्थयन्ताम् | श्व. खादयिता खादयितारौ खादयितार: ह्य. अमान्थयत अमान्थयेताम् अमान्थयन्त खादयितासि खादयितास्थः खादयितास्थ अ. अममान्थत अममान्थेताम् अममान्थन्त खादयितास्मि खादयितास्वः खादयितास्मः Page #143 -------------------------------------------------------------------------- ________________ 130 धातुरत्नाकर द्वितीय भाग भ. खादयिष्यति खादयिष्यतः खादयिष्यन्ति खादयिष्यसि खादयिष्यथ: खादयिष्यथ खादयिष्यामि खादयिष्याव: खादयिष्यामः क्रि. अखादयिष्यत् अखादयिष्यताम् अखादयिष्यन् अखादयिष्यः अखादयिष्यतम् अखादयिष्यत अखादयिष्यम् अखादयिष्याव अखादयिष्याम : भक्षणे खादिधातु त्मनेपदी भक्षणार्थ में खाद् धातु के आत्मनेपद में रूप नहीं होंगे २९५ बद (बद्) स्थर्ये। बादयन्ते बादयन्ति बादयथ बादयामः बादयेयुः बादयेत बादयेम बादयन्तु बादयत बादयितासि बादयितास्थः बादयितास्थ बादयितास्मि बादयितास्वः बादयितास्मः भ. बादयिष्यति बादयिष्यतः बादयिष्यन्ति बादयिष्यसि बादयिष्यथ: बादयिष्यथ बादयिष्यामि बादयिष्याव: बादयिष्यामः क्रि. अबादयिष्यत् अबादयिष्यताम् अबादयिष्यन् अबादयिष्यः अबादयिष्यतम् अबादयिष्यत अबादयिष्यम् अबादयिष्याव अबादयिष्याम आत्मनेपद व. बादयते बादयेते बादयसे बादयेथे बादयध्वे बादये बादयावहे बादयामहे स. बादयेत बादयेयाताम् बादयेरन् बादयेथाः बादयेयाथाम् बादयेध्वम् बादयेय बादयेवहि बादयेमहि प. बादयताम् बादयेताम् बादयन्ताम् बादयस्व बादयेथाम् बादयध्वम् बादयै बादयावहै बादयामहै ह्य. अबादयत अबादयेताम् अबादयन्त अबादयथाः अबादयेथाम् अबादयध्वम् अबादये अबादयावहि अबादयामहि अ. अबीबदत अबीबदेताम् अबीबदन्त अबीबदथाः अबीबदेथाम् अबीबदध्वम् अबीबदे अबीबदावहि अबीबदामहि बादयाञ्चके बादयाञ्चक्राते बादयाञ्चक्रिरे बादयाञ्चकृषे बादयाञ्चक्राथे बादयाञ्चकृदवे बादयाञ्चक्रे बादयाञ्चकृवहे बादयाञ्चकृमहे बादयाम्बभूव/बादयामास आ. बादयिषीष्ट बादयिषीयास्ताम् बादयिषीरन् . बादयिषीष्ठाः बादयिषीयास्थाम् बादयिषीदवम् बादयिषीध्वम् बादयिषीय बादयिषीवहि बादयिषीमहि श्व. बादयिता बादयितारौ बादयितार: बादयितासे बादयितासाथे बादयिताध्वे बादयाम अबादयन् परस्मैपद व. बादयति बादयतः बादयसि बादयथः बादयामि बादयावः स. बादयेत् बादयेताम् बादये: बादयेतम् बादयेयम् बादयेव प. बादयतु/बादयतात् बादयताम् बादय/बादयतात् बादयतम् बादयानि बादयाव ह्य. अबादयत् अबादयताम् अबादयः अबादयतम् अबादयम् अबादयाव अ. अबीबदत् अबीबदताम् अबीबदः अबीबदतम् अबीबदम् अबीबदाव प. बादयाञ्चकार बादयाञ्चक्रतुः बादयाञ्चकर्थ बादयाञ्चक्रथुः बादयाञ्चकार/चकर बादयाञ्चकृव बादयाम्बभूव/बादयामास आ. बाद्यात् बाद्यास्ताम् बाद्याः बाद्यास्तम् बाद्यासम् बाधास्व श्व. बादयिता बादयितारौ अबादयत अबादयाम अबीबदन् अबीबदत अबीबदाम बादयाञ्चक्रुः बादयाञ्चक्र बादयाञ्चकृम बाद्यासुः बाद्यास्त बाद्यास्म बादयितार: Page #144 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (भ्वादिगण) 131 खादये बादयिताहे बादयितास्वहे बादयितास्महे खादयितास्मि खादयितास्वः खादयितास्मः भ. बादयिष्यते बादयिष्येते बादयिष्यन्ते भ. खादयिष्यति खादयिष्यतः खादयिष्यन्ति बादयिष्यसे बादयिष्येथे बादयिष्यध्वे खादयिष्यसि खादयिष्यथ: खादयिष्यथ बादयिष्ये बादयिष्यावहे बादयिष्यामहे खादयिष्यामि खादयिष्याव: खादयिष्यामः क्रि. अबादयिष्यत अबादयिष्येताम् अबादयिष्यन्त | क्रि. अखादयिष्यत् अखादयिष्यताम् अखादयिष्यन् अबादयिष्यथाः अबादयिष्येथाम् अबादयिष्यध्वम् अखादयिष्यः अखादयिष्यतम् अखादयिष्यत अबादयिष्ये अबादयिष्यावहि अबादयिष्यामहि अखादयिष्यम् अखादपिष्याव अखादयिष्याम २९६ खद (खद्) हिंसायाच। आत्मनेपद व. खादयते खादयेते खादयन्ते परस्मैपद खादयसे खादयेथे खादयध्वे व. खादयति खादयतः खादयन्ति खादयावहे खादयामहे खादयसि खादयथ: खादयथ स. खादयेत खादयेयाताम् खादयेरन् खादयामि खादयाव: खादयाम: खादयेथाः खादयेयाथाम् खादयेध्वम् स. खादयेत् खादयेताम् खादयेयुः खादयेय खादयेवहि खादयेमहि खादयः खादयेतम् खादयेत प. खादयताम् खादयेताम् खादयन्ताम् खादयेयम् खादयेव खादयेम खादयस्व खादयेथाम् खादयध्वम् प. खादयतु/खादयतात् खादयताम् खादयन्तु खादयै खादयावहै खादयामहै खादय/खादयतात् खादयतम् खादयत ह्य. अखादयत अखादयेताम् अखादयन्त खादयानि खादयाव खादयाम अखादयथाः अखादयेथाम् अखादयध्वम् ह्य. अखादयत् अखादयताम् अखादयन अखादये अखादयावहि अखादयामहि अखादयः अखादयतम् अखादयत अ. अचीखदत अचीखदेताम् अचीखदन्त अखादयम् अखादयाव अखादयाम अचीखदथाः अचीखदेथाम् अचीखदध्वम् अ. अचीखदत् अचीखदताम् अचीखदन् अचीखदे अचीखदावहि अचीखदामहि अचीखदः अचीखदतम् अचीखदत खादयाञ्चके खादयाञ्चक्राते खादयाञ्चक्रिरे अचीखदम् अचीखदाव अचीखदाम खादयाञ्चकृषे खादयाञ्चक्राथे खादयाञ्चकृट्वे प. खादयाञ्चकार खादयाञ्चक्रतुः खादयाञ्चक्रुः खादयाञ्चके खादयाञ्चकृवहे खादयाञ्चकृमहे खादयाञ्चकर्थ खादयाञ्चक्रथुः खादयाञ्चक्र खादयाम्बभूव/खादयामास खादयाञ्चकार/चकर खादयाञ्चकृव खादयाञ्चकृम | आ. खादयिषीष्ट खादयिषीयास्ताम् खादयिषीरन् खादयाम्बभूव/खादयामास खादयिषीष्ठाः खादयिषीयास्थाम् खादयिषीढ्वम् आ. खाद्यात् खाद्यास्ताम् खाद्यासुः खादयिषीध्वम् खाद्या: खाद्यास्तम् खाद्यास्त खादयिषीय खादयिषीवहि खादयिषीमहि खाद्यासम् खाद्यास्व खाद्यास्म श्व. खादयिता खादयितारौ खादयितार: श्व. खादयिता खादयितारौ खादयितार: खादयितासे खादयितासाथे खादयिताध्वे खादयितासि खादयितास्थः खादयितास्थ खादयिताहे खादयितास्वहे खादयितास्महे Page #145 -------------------------------------------------------------------------- ________________ 132 भ. खादयिष्यते खादयिष्यसे खादयिष्ये क्रि. अखादयिष्यत अखादयिष्यथाः अखादयिष्ये व. गादयति गादयसि गादयामि स. गादयेत् गादयेः गादयेयम् . २९७ गद (गद्) व्यक्तायाम् गादयानि ह्य. अगादयत् अगादयः अगादयम् अ. अजीगदत् अजीगदः अजीगदम् प. गादयतु/गादयतात् गादयताम् गादय/गादयतात् गादयतम् गादयाव आ. गाद्यात् गाद्या: खादयिष्यन्ते खादयिष्यध्वे खादयिष्यामहे अखादयिष्येताम् अखादयिष्यन्त अखादयिष्येथाम् अखादयिष्यध्वम् अखादयिष्यावहि अखादयिष्यामहि वाचि। गाद्यासम् श्व. गादयिता खादयिष्येते खादयिष्येथे खादयिष्यावहे गादयितासि गादयितास्मि परस्मैपद गादयतः गादयथः गादयावः गादयेताम् गादतम् गादयेव प. गादयाञ्चकार गादयाञ्चक्रतुः गादयाञ्चक्रुः गादयाञ्चकर्थ गादयाञ्चक्रथुः गादयाञ्चक्र गादयाञ्चकार/चकर गादयाञ्चकृव गादयाञ्चकृम गादयाम्बभूव / गादयामास गादयन्ति गादयथ गादयामः गादयेयुः गादयेत गादयेम गादयन्तु गादयत गादयाम अगादयन् अगादयत अगादयताम् अगादयतम् अगादयाव अगादयाम अजीगदताम् अजीगदन् अजीगदतम् अजीगदत अजीगदाव अजीगदाम गाद्यास्ताम् गाद्यास्तम् गाद्यास्व गादयितारौ गादयितास्थः गादयितास्वः गाद्यासुः गाद्यास्त गाद्यास्म गादयितारः गादयितास्थ गादयितास्मः भ. गादयिष्यति गादयिष्यसि गादयिष्यामि क्रि. अगादयिष्यत् अगादयिष्यः अगादयिष्यम् व. गादयते गादयसे गादये स. गादयेत गादयेथाः गादयेय प. गादयताम् गादयस्व गादयै ह्य. अगादयत अगादयथाः अगादये अ. अजीगदत अजीगदथाः अजीगदे प. गादयाञ्चक्रे गादयाञ्चकृषे गादयाञ्चक्रे आ. गादयिषीष्ट गादयिषीष्ठाः गादयिषीय श्व. गादयिता गादयाम्बभूव / गादयामास गादयितासे गादयिताहे भ. गादयिष्यते धातुरत्नाकर द्वितीय भाग गादयिष्यतः गादयिष्यन्ति गादयिष्यथ गादयिष्यथः गादयिष्यावः गादयिष्यामः अगादयिष्यताम् अगादयिष्यन् अगादयिष्यतम् अगादयिष्यत अगादयिष्याव अगादयिष्याम आत्मनेपद गादयेते गादयेथे गादयाव गादयेयाताम् गादयेयाथाम् गादयेवहि गादयेताम् गादयेाम् गादयावहै अगादयेताम् अगादयेथाम् अगादयावहि अजीगताम् अजीगदेथाम् अजीगदावहि गादयाञ्चक्राते गादयाञ्चक्रा गादयाञ्चकृवहे गादयन्ते गादयध्वे गादयाम गादयेरन् गादयेध्वम् गाद गादयन्ताम् गादयध्वम् गादयाम अगादयन्त अगादयध्वम् अगादयामहि अजीगदन्त अजीगदध्वम् अजीगदामहि गादयाञ्चक्रिरे गादयाञ्चकृवे गादयाञ्चकृमहे गादयिषीयास्ताम् गादयिषीरन् गादयिषीयास्थाम् गादयिषीढ्वम् गादयिषीध्वम् गादयिषीवहि गादयिषीमहि गादयितारौ गादयितारः गादयितासाथे गादयिताध्वे गादयितास्वहे गादयितास्महे गादयिष्येते गादयिष्यन्ते Page #146 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (भ्वादिगण) 133 दत् नाट गादयिष्यसे गादयिष्येथे गादयिष्यध्वे गादयिष्ये गादयिष्यावहे गादयिष्यामहे क्रि. अगादयिष्यत अगादयिष्येताम् अगादयिष्यन्त अगादयिष्यथाः अगादयिष्येथाम् अगादयिष्यध्वम् अगादयिष्ये अगादयिष्यावहि अगादयिष्यामहि २९८ रद (रद्) विलेखने। परस्मैपद व. रादयति रादयतः रादयन्ति स. रादयेत् रादयेताम् रादयेयुः प. रादयतु/रादयतात् रादयताम् रादयन्तु ह्य. अरादयत् अरादयताम् अरादयन् अ. अरारदत् अरारदताम् अरारदन् प. रादयाञ्चकार रादयाञ्चक्रतुः रादयाञ्चक्रुः आ. राद्यात् राधास्ताम् राधासुः श्व. रादयिता रादयितारौ रादयितारः भ. रादयिष्यति रादयिष्यतः रादयिष्यन्ति क्रि. अरादयिष्यत् अरादयिष्यताम् अरादयिष्यन् आत्मनेपद व. रादयते रादयेते रादयन्ते स. रादयेत रादयेयाताम् रादयेरन् प. रादयताम् रादयेताम् रादयन्ताम् ह्य. अरादयत अरादयेताम् अरादयन्त अ. अरारदत अरारदेताम् अरारदन्त प. रादयाञ्चके रादयाञ्चक्राते रादयाञ्चक्रिरे आ. रादयिषीष्ट रादयिषीयास्ताम् रादयिषीरन् श्व. रादयिता रादयितारौ रादयितारः भ. रादयिष्यते रादयिष्येते रादयिष्यन्ते क्रि. अरादयिष्यत अरादयिष्येताम् अरादयिष्यन्त २९९ णद (नद्) अव्यक्ते शब्द। प. नादयतु/नादयतात् नादयताम् नादयन्तु ह्य. अनादयत् अनादयताम् अनादयन् अ. अनीनदत् अनीनदताम् अनीनदन् प. नादयाञ्चकार नादयाञ्चक्रतुः नादयाञ्चक्रुः आ. नाद्यात् नाद्यास्ताम् नाद्यासुः श्व. नादयिता नादयितारौ नादयितार: भ. नादयिष्यति नादयिष्यतः नादयिष्यन्ति क्रि. अनादयिष्यत् अनादयिष्यताम् अनादयिष्यन् आत्मनेपद व, नादयते नादयेते नादयन्ते स. नादयेत नादयेयाताम् नादयेरन् प. नादयताम् नादयेताम् नादयन्ताम् ह्य, अनादयत अनादयेताम् अनादयन्त अ. अनीनदत अनीनदेताम् अनीनदन्त प. नादयाञ्चक्रे नादयाञ्चक्राते नादयाञ्चक्रिरे आ. नादयिषीष्ट नादयिषीयास्ताम् नादयिषीरन् श्व. नादयिता नादयितारौ नादयितारः भ. नादयिष्यते नादयिष्येते नादयिष्यन्ते क्रि. अनादयिष्यत अनादयिष्येताम् अनादयिष्यन्त ३०० जिक्ष्विदा (क्ष्विद्) अव्यक्ते शब्दे। परस्मैपद व. श्वेदयति क्ष्वेदयतः क्ष्वेदयन्ति श्वेदयसि श्वेदयथः क्ष्वेदयथ क्ष्वेदयामि क्ष्वेदयाव: क्ष्वेदयामः स. क्ष्वेदयेत् क्ष्वेदयेताम् क्ष्वेदयेयुः क्ष्वेदयः क्ष्वेदयेतम् क्ष्वेदयेत क्ष्वेदयेयम् श्वेदयेव क्ष्वेदयेम | प. श्वेदयतु/क्ष्वेदयतात् क्ष्वेदयताम् क्ष्वेदयन्तु क्ष्वेदय/क्ष्वेदयतात् क्ष्वेदयतम् क्ष्वेदयत क्ष्वेदयानि क्ष्वेदयाव क्ष्वेदयाम ह्य. अक्ष्वेदयत् अक्ष्वेदयताम् अक्ष्वेदयन् अक्ष्वेदयः अक्ष्वेदयतम् अक्ष्वेदयत अक्ष्वेदयम् अश्वेदयाव अक्ष्वेदयाम परस्मैपद व. नादयति स. नादयेत् नादयतः नादयेताम् नादयन्ति नादयेयुः Page #147 -------------------------------------------------------------------------- ________________ 134 धातुरत्नाकर द्वितीय भाग । क्ष्वेद्यासुः श्वेद्याः अ. अचिक्ष्विदत् अचिक्ष्विदताम् अचिक्ष्विदन् अचिक्ष्विदः अचिश्विदतम् अचिश्विदत अचिश्विदम् अचिक्ष्विदाव अचिक्ष्विदाम प. क्ष्वेदयाञ्चकार क्ष्वेदयाञ्चक्रतुः क्ष्वेदयाञ्चक्रुः क्ष्वेदयाञ्चकर्थ श्वेदयाञ्चक्रथुः । क्ष्वेदयाञ्चक्र श्वेदयाञ्चकार/चकर श्वेदयाञ्चकृव श्वेदयाञ्चकृम क्ष्वेदयाम्बभूव/क्ष्वेदयामास आ. क्ष्वेद्यात् श्वेद्यास्ताम् क्ष्वेद्यास्तम् क्ष्वेद्यास्त क्ष्वेद्यासम् क्ष्वेद्यास्व क्ष्वेद्यास्म श्व. श्वेदयिता क्ष्वेदयितारौ क्ष्वेदयितारः क्ष्वेदयितासि क्ष्वेदयितास्थः क्ष्वेदयितास्थ क्ष्वेदयितास्मि क्ष्वेदयितास्वः क्ष्वेदयितास्मः भ. श्वेदयिष्यति क्ष्वेदयिष्यतः क्ष्वेदयिष्यन्ति क्ष्वेदयिष्यसि क्ष्वेदयिष्यथ: क्ष्वेदयिष्यथ क्ष्वेदयिष्यामि क्ष्वेदयिष्याव: वेदयिष्यामः क्रि. अक्ष्वेदयिष्यत् अक्ष्वेदयिष्यताम् अक्ष्वेदयिष्यन् अक्ष्वेदयिष्यः अक्ष्वेदयिष्यतम् अक्ष्वेदयिष्यत अक्ष्वेदयिष्यम् अक्ष्वेदयिष्याव अक्ष्वेदयिष्याम आत्मनेपद व. श्वेदयते क्ष्वेदयेते क्ष्वेदयन्ते क्ष्वेदयसे श्वेदयेथे क्ष्वेदयध्वे क्ष्वेदये क्ष्वेदयावहे श्वेदयामहे स. श्वेदयेत क्ष्वेदयेयाताम् क्ष्वेदयेरन् क्ष्वेदयेथाः क्ष्वेदयेयाथाम् क्ष्वेदयेध्वम् क्ष्वेदयेय क्ष्वेदयेवहि क्ष्वेदयेमहि प. श्वेदयताम् श्वेदयेताम् क्ष्वेदयन्ताम् क्ष्वेदयस्व क्ष्वेदयेथाम् क्ष्वेदयध्वम् श्वेदयै क्ष्वेदयावहै क्ष्वेदयामहै ह्य. अक्ष्वेदयत अक्ष्वेदयेताम् अक्ष्वेदयन्त अक्ष्वेदयथाः अक्ष्वेदयेथाम् अक्ष्वेदयध्वम् अक्ष्वेदये अक्ष्वेदयावहि अक्ष्वेदयामहि अ. अचिक्ष्विदत अचिक्ष्विदेताम् अचिक्ष्विदन्त अचिक्ष्विदथाः अचिक्ष्विदेथाम् अचिश्विदध्वम् अचिक्ष्विदे अचिश्विदावहि अचिश्विदामहि प. श्वेदयाञ्चक्रे क्ष्वेदयाञ्चक्राते क्ष्वेदयाञ्चक्रिरे क्ष्वेदयाञ्चकृषे क्ष्वेदयाञ्चक्राथे क्ष्वेदयाञ्चकृढ्वे क्ष्वेदयाञ्चक्रे क्ष्वेदयाञ्चकृवहे श्वेदयाञ्चकृमहे क्ष्वेदयाम्बभूव/क्ष्वेदयामास आ. क्ष्वेदयिषीष्ट क्ष्वेदयिषीयास्ताम् वेदयिषीरन् क्ष्वेदयिषीष्ठाः क्ष्वेदयिषीयास्थाम् क्ष्वेदयिषीढ़वम् । क्ष्वेदयिषीध्वम् क्ष्वेदयिषीय क्ष्वेदयिषीवहि क्ष्वेदयिषीमहि श्व. वेदयिता क्ष्वेदयितारौ क्ष्वेदयितारः श्वेदयितासे श्वेदयितासाथे क्ष्वेदयिताध्वे क्ष्वेदयिताहे क्ष्वेदयितास्वहे क्ष्वेदयितास्महे | भ. श्वेदयिष्यते श्वेदयिष्येते क्ष्वेदयिष्यन्ते क्ष्वेदयिष्यसे क्ष्वेदयिष्येथे क्ष्वेदयिष्यध्वे क्ष्वेदयिष्ये क्ष्वेदयिष्यावहे क्ष्वेदयिष्यामहे क्रि. अक्ष्वेदयिष्यत अक्ष्वेदयिष्येताम् अक्ष्वेदयिष्यन्त अक्ष्वेदयिष्यथाः अक्ष्वेदयिष्येथाम् अक्ष्वेदयिष्यध्वम् अश्वेदयिष्ये अक्ष्वेदयिष्यावहि अक्ष्वेदयिष्यामहि ३०१ अर्द (अ) गतियाचनयोः। परस्मैपद व. अर्दयति अर्दयतः अर्दयन्ति स. अर्दयेत् अर्दयेताम् अर्दयेयुः प. अर्दयतु/अर्दयतात् अर्दयताम् अर्दयन्तु ह्य. आर्दयत् आर्दयताम् आर्दयन् अ. आदित् आदिदताम् आदिदन् प. अर्दयाञ्चकार भवयाञ्चक्रतुः अर्दयाञ्चक्रुः आ. अर्यात् अदास्ताम् अर्यासुः श्व. अर्दयिता अर्दयितारौ अर्दयितारः भ. अर्दयिष्यति अर्दयिष्यतः अर्दयिष्यन्ति क्रि. आर्दयिष्यत् आर्दयिष्यताम् आर्दयिष्यन् आत्मनेपद | व. अर्दयते अर्दयेते अर्दयन्ते Page #148 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (भ्वादिगण) 135 | ३०३ नद (न) शब्द। ण ३०२ वदूरूपाणि। ३०४ गर्द (ग) शब्दे। गर्दयन्ति गर्दयथ गर्दयाम: गर्दयेयुः गर्दयेत गर्दयेम गर्दयन्तु स. अर्दयेत अर्दयेयाताम् अर्दयेरन् प. अर्दयताम् अर्दयेताम् अर्दयन्ताम् ह्य. आर्दयत आर्दयेताम् आर्दयन्त अ. आदिदत आदिदेताम् आदिदन्त प. अर्दयाञ्चके अर्दयाञ्चक्राते अर्दयाञ्चक्रिरे आ. अर्दयिषीष्ट अर्दयिषीयास्ताम् अर्दयिषीरन् श्व. अर्दयिता अर्दयितारौ अर्दयितार: भ. अर्दयिष्यते अर्दयिष्येते अर्दयिष्यन्ते क्रि. आर्दयिष्यत आर्दयिष्येताम् आर्दयिष्यन्त ३०२ णर्द (नई) शब्द। परस्मैपद व. नर्दयति नर्दयतः नर्दयन्ति स. नर्दयेत् नर्दयेताम् नर्दयेयुः प. नर्दयतु/नर्दयतात् नर्दयताम् नर्दयन्तु ह्य. अनर्दयत् अनर्दयताम् अनर्दयन् अ. अननर्दत् अननर्दताम् अननर्दन् प. नर्दयाञ्चकार नर्दयाञ्चक्रतुः नर्दयाञ्चक्रुः आ. नात् नास्ताम नासुः श्व. नर्दयिता नर्दयितारौ नर्दयितारः भ. नर्दयिष्यति नर्दयिष्यतः नर्दयिष्यन्ति क्रि. अनर्दयिष्यत् अनर्दयिष्यताम् अनर्दयिष्यन् आत्मनेपद व. नर्दयते नर्दयेते नर्दयन्ते स. नर्दयत नर्दयेयाताम् नर्दयेरन् प. नर्दयताम् नर्दयेताम् ह्य. अनर्दयत अनर्दयेताम् अनर्दयन्त अ. अननर्दत अननर्देताम् अननर्दन्त प. नर्दयाञ्चके नर्दयाञ्चक्राते नर्दयाञ्चक्रिरे आ. नर्दयिषीष्ट नर्दयिषीयास्ताम् नर्दयिषीरन् श्व. नर्दयिता नर्दयितारौ नर्दयितारः भ. नर्दयिष्यते नर्दयिष्येते नर्दयिष्यन्ते क्रि. अनर्दयिष्यत अनर्दयिष्येताम् अनर्दयिष्यन्त परस्मैपद व. गर्दयति गर्दयतः गर्दयसि गर्दयथः गर्दयामि गर्दयावः स. गर्दयेत् गर्दयेताम् गर्दये: गर्दयेतम् गर्दयेयम् गर्दयेव प. गर्दयतु/गर्दयतात् गर्दयताम् गर्दय/गर्दयतात् गर्दयतम् गर्दयानि गर्दयाव ह्य. अगर्दयत् अगर्दयताम् अगर्दयः अगर्दयतम् अगर्दयम् अगर्दयाव अ. अजगर्दत् अजगर्दताम् अजगर्दः अजगर्दतम् अजगर्दम् अजगदीव प. गर्दयाञ्चकार गर्दयाञ्चक्रतुः गर्दयाञ्चकर्थ गर्दयाञ्चक्रथुः गर्दयाञ्चकार/चकर गर्दयाञ्चकृव गर्दयाम्बभूव/गर्दयामास आ. गात् गर्यास्ताम् गाः गर्यास्तम् गासम् गर्यास्व श्व. गर्दयिता गर्दयितारौ . गर्दयितासि गर्दयितास्थ: गर्दयितास्मि गर्दयितास्वः भ. गर्दयिष्यति गर्दयिष्यतः गर्दयिष्यसि गर्दयिष्यथ: गर्दयिष्यामि गर्दयिष्याव: क्रि. अगर्दयिष्यत् अगर्दयिष्यताम् अगर्दयिष्यः अगर्दयिष्यतम् गर्दयत गर्दयाम अगर्दयन् अगर्दयत अगर्दयाम अजगर्दन अजगर्दत अजगर्दाम गर्दयाञ्चक्रुः गर्दयाञ्चक्र गर्दयाञ्चकृम नर्दयन्ताम् गासुः गर्यास्त गर्यास्म गर्दयिवारः गर्दयितास्थ गर्दयितास्मः गर्दयिष्यन्ति गर्दयिष्यथ गर्दयिष्यामः अगर्दयिष्यन् अगर्दयिष्यत Page #149 -------------------------------------------------------------------------- ________________ 136 धातुरलाकर द्वितीय भाग अगर्दयिष्यम् अगर्दयिष्याव अगर्दयिष्याम ३०५ तर्द (त) हिंसायां। आत्मनेपद परस्मैपद व. गर्दयते गर्दयेते गर्दयन्ते व. तर्दयति तर्दयतः तर्दयन्ति गर्दयसे गर्दयेथे गर्दयध्वे स. तर्दयेत् तर्दयेताम् तर्दयेयुः गर्दये गर्दयावहे गर्दयामहे प. तर्दयतु/तर्दयतात् तर्दयताम् तर्दयन्तु स. गर्दयेत गर्दयेयाताम् गर्दयेरन् ह्य. अतर्दयत् अतर्दयताम् अतर्दयन् गर्दयेथाः गर्दयेयाथाम् गर्दयेध्वम् अ. अततर्दत् अजतर्दताम् अजतर्दन् गर्दयेय गर्दयेवहि गर्दयेमहि प. तर्दयाञ्चकार तर्दयाञ्चक्रतुः तर्दयाञ्चक्रुः प. गर्दयताम् गर्दयेताम् गर्दयन्ताम् आ. तात् तास्ताम् गर्दयस्व तासुः गर्दयेथाम् गर्दयध्वम् श्व. तर्दयिता तर्दयितारौ गर्दयै गर्दयावहै गर्दयामहै तर्दयितारः ह्य. अगर्दयत अगर्दयेताम् अगर्दयन्त भ. तर्दयिष्यति तर्दयिष्यतः तर्दयिष्यन्ति अगर्दयथाः अगर्दयेथाम् अगर्दयध्वम् क्रि. अतर्दयिष्यत् अतर्दयिष्यताम् अतर्दयिष्यन् अगर्दये अगर्दयावहि अगर्दयामहि आत्मनेपद अ. अजगर्दत अजगर्देताम् अजगर्दन्त व. तर्दयते तर्दयेते तर्दयन्ते अजगर्दथाः अजगर्देथाम् अजगर्दध्वम् स. तर्दयेत तर्दयेयाताम् तर्दयेरन् अजगर्दे अजगर्दावहि अजगीमहि प. तर्दयताम् तर्दयेताम् तर्दयन्ताम् प. गर्दयाञ्चके गर्दयाञ्चक्राते गर्दयाञ्चक्रिरे ह्य. अतर्दयत अतर्दयेताम् अतर्दयन्त गर्दयाञ्चकर्ष गर्दयाञ्चक्राथे गर्दयाञ्चकदवे अ. अजतर्दत अजतर्देताम् अजतर्दन्त गर्दयाञ्चक्रे गर्दयाञ्चकृवहे गर्दयाञ्चकृमहे प. तर्दयाञ्चके तर्दयाञ्चक्राते तर्दयाञ्चक्रिरे गर्दयाम्बभूव/गर्दयामास आ. तर्दयिषीष्ट तर्दयिषीयास्ताम् तर्दयिषीरन् आ. गर्दयिषीष्ट गर्दयिषीयास्ताम् गर्दयिषीरन श्व. तर्दयिता तर्दयितारौ तर्दयितारः गर्दयिषीष्ठाः गर्दयिषीयास्थाम् गर्दयिषीढ्वम् भ. तर्दयिष्यते तर्दयिष्यते तर्दयिष्यन्ते गर्दयिषीध्वम् क्रि. अतर्दयिष्यत अतर्दयिष्येताम् अतर्दयिष्यन्त गर्दयिषीय गर्दयिषीवहि गर्दयिषीमहि ३०६ कर्द (क) कुत्सिते शब्द। श्व. गर्दयिता गर्दयितारौ गर्दयितारः गर्दयितासे गर्दयितासाथे गर्दयिताध्वे परस्मैपद गर्दयिताहे गर्दयितास्वहे गर्दयितास्महे व. कर्दयति कर्दयतः कर्दयन्ति भ. गर्दयिष्यते गर्दयिष्येते गर्दयिष्यन्ते स. कर्दयेत् कर्दयेताम् कर्दयेयुः गर्दयिष्यसे गर्दयिष्येथे गर्दयिष्यध्वे प. कर्दयतु/कर्दयतात् कर्दयताम् गर्दयिष्ये गर्दयिष्यावहे गर्दयिष्यामहे ह्य. अकर्दयत् अकर्दयताम् अकर्दयन् क्रि. अगर्दयिष्यत अगर्दयिष्येताम् अगर्दयिष्यन्त अ. अचकर्दत् अचकर्दताम् अचकर्दन् अगर्दयिष्यथाः अगर्दयिष्येथाम् अगर्दयिष्यध्वम् | प. कर्दयाञ्चकार कर्दयाञ्चक्रतुः कर्दयाञ्चक्रुः अगर्दयिष्ये अगर्दयिष्यावहि अगर्दयिष्यामहि | आ. कात् कास्ताम् कासुः कर्दयन्तु Page #150 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (भ्वादिगण) श्व. कर्दयिता भ. कर्दयिष्यति क्रि. अकर्दयिष्यत् व. कर्दयते स. कर्दयेत प. कर्दयताम् ह्य. अकर्दयत अ. अचकर्दत प. कर्दयाञ्चक्रे आ. कर्दयिषीष्ट श्व. कर्दयिता भ. कर्दयिष्यते क्रि. अकर्दयिष्यत अ. अचखर्दत् प. खर्दयाञ्चकार आ. खर्चात् श्व. खर्दयिता भ. खर्दयिष्यति क्रि. अखर्दयिष्यत् व. खर्दयते स. खर्दयेत प. खर्दयताम् ह्य. अखर्दयत अ. अचखर्दत प. खर्दयाञ्चक्रे कर्दयितारौ कर्दयिष्यतः कर्दयितार: आ. खर्दयिषीष्ट कर्दयिष्यन्ति श्व. खर्दयिता अकर्दयिष्यताम् अकर्दयिष्यन् भ. खर्दयिष्यते आत्मनेपद क्रि. अखर्दयिष्यत कर्दयेते कर्दयन्ते कर्दयेयाताम् कर्दयेरन् कर्दयेताम् कर्दयन्ताम् अकर्दताम् अकर्दयन्त अचकर्देताम् कर्दयाञ्चक्राते अकर्दयिष्येताम् ३०७ खर्द (ख) दशने । अचकर्दन्त कर्दयाञ्चक्रिरे कर्दयिषीयास्ताम् कर्दयिषीरन् कर्दयितार: कर्दयिष्यन्ते अकर्दयिष्यन्त कर्दयितारौ कर्दयिष्येते परस्मैपद व. खर्दयति खर्दयतः खर्दयन्ति स. खर्दयेत् खर्दयेताम् खर्दयेयुः व. अन्दयते प. खर्दयतु/खर्दयतात् खर्दयताम् खर्दयन्तु स. अन्दयेत ह्य. अखर्दयत् अखर्दयताम् अखर्दयन् प. अन्दयताम् अचखर्दताम् अचखर्दन् ह्य. आन्दयत खर्दयाञ्चक्रतुः खर्दयाञ्चक्रुः अ. आन्दिदत खर्यास्ताम् खर्घासुः प. अन्दयाञ्चक्रे खर्दयितारौ खर्दयितारः आ. अन्दयिषीष्ट खर्दयिष्यतः श्व अन्दयिता खर्दयिष्यन्ति अखर्दयिष्यताम् अखर्दयिष्यन् भ. अन्दयिष्यते आत्मनेपद क्रि. आन्दयिष्यत खर्दयेते खर्दयेयाताम् खर्दयेताम् अखर्दयेताम् अख खर्दयाञ्चक्राते खर्दयन्ते खर्दयेरन् खर्दयन्ताम् अखर्दयन्त अचखर्दन्त खर्दयाञ्चक्रिरे व. अन्दयति स. अन्दयेत् प. ह्य. आन्दयत् अ. आन्दिदत् प. अन्दयाञ्चकार आ. अन्द्यात् श्व. अन्दयिता परस्मैपद अन्दयतः अन्दयेताम् अन्दयतु / अन्दयतात् अन्दयताम् आन्दयताम् आन्दिदताम् भ. अन्दयिष्यति क्रि. आन्दयिष्यत् व इन्दयति स. इन्दयेत् प. ह्य ३०८ अदु (अन्द् ) बन्धने । खर्दयिषीयास्ताम् खर्दयिषीरन् खर्दयितारः खर्दयिष्यन्ते अखर्दयिष्येताम् अखर्दयिष्यन्त खर्दयितारौ खर्दयिष्येते अन्दयन्ति अन्दयेयुः अन्दयन्तु आन्दयन् आन्दिदन् अन्दयाञ्चक्रुः अन्द्यासुः अन्दयितारः अन्दयिष्यन्ति आन्दयिष्यताम् आन्दयिष्यन् आत्मनेपद अन्दयेते अन्दयाञ्चक्रतुः अन्द्यास्ताम् अन्दयितारौ अन्दयिष्यतः अन्दयन्ते अन्दयेरन् अन्दयन्ताम् आन्दयन्त आन्दताम् आन्दिताम् आन्दिदन्त अन्दयाञ्चक्राते अन्दयाञ्चक्रिरे अन्दयिषीयास्ताम् अन्दयिषीरन् अन्दयितारौ अन्दयितारः अन्दयिष्येते अन्दयिष्यन्ते आन्दयिष्यन्त अन्दयेयाताम् अन्दयेताम् आन्दयिष्येताम् ३०९ इदु (इन्द्) परमैश्वर्ये । परस्मैपद इन्दयतः इन्दयेताम् इन्दयतु / इन्दयतात् इन्दयताम् ऐन्दियत् ऐन्दियताम् इन्दयन्ति इन्दयेयुः 137 इन्दयन्तु ऐन्दियन् Page #151 -------------------------------------------------------------------------- ________________ 138 अ. ऐन्दिदत् प. इन्दयाञ्चकार आ. इन्दयात् व इन्दयिता भ. इन्दयिष्यति क्रि. ऐन्दियिष्यत् व. इन्दयते स. इन्दयेत प. इन्दयताम् ह्य ऐन्दियत अ. ऐन्दिदत प. इन्दयाञ्चक्रे आ. इन्दयिषीष्ट श्व इन्दयिता भ. इन्दयिष्यते क्रि. ऐन्दियिष्यत भ. विन्दयिष्यति क्रि. अविन्दयिष्यत् ऐन्दिदताम् इन्दयाञ्चक्रतुः इन्दयास्ताम् इन्दयितारौ इन्दयिष्यतः ऐन्दियिष्यताम् आत्मनेपद इन्दयेते इन्दयन्ते इन्दयेयाताम् इन्दयेरन् इन्दयेताम् ऐन्दियेताम् ऐन्दिदेताम् इन्दयाञ्चक्राते व. विन्दयते स. विन्दयेत प. विन्दयताम् इन्दयिता इन्दयिष्येते ऐन्दियिष्येताम् ३१० विदु (विन्द्) अवयवे । व. विन्दयति विन्दयतः स. विन्दयेत् विन्दयेताम् प. विन्दयतु / विन्दयतात् विन्दयताम् इन्दयाञ्चक्रिरे इन्दयिषीयास्ताम् इन्दयिषीरन् इन्दयितार: इन्दयिष्यन्ते ऐन्दियिष्यन्त ऐन्दिदन् इन्दयाञ्चक्रुः इन्दयासुः इन्दयितारः इन्दयिष्यन्ति ऐन्दियिष्यन् परस्मैपद ह्य. अविन्दयत् अविन्दयताम् अ. अविविन्दत् अविविन्दताम् प. विन्दयाञ्चकार आ. विन्दयात् श्व विन्दयिता इन्दयन्ताम् ऐन्दियन्त ऐन्दिदन्त ह्य. अविन्दयत अ. अविविन्दत प. विन्दयाञ्चक्रे आ. विन्दयिषीष्ट श्व विन्दयिता भ. विन्दयिष्यते क्रि. अविन्दयिष्यत विन्दयन्ते विन्दयेयाताम् विन्दयेरन् विन्दताम् विन्दयन्ताम् विन्दयन्ति विन्दयेयुः व. निन्दयते विन्दयन्तु स. निन्दयेत अविन्दन् प. निन्दयताम् अविविन्दन् ह्य. अनिन्दयत विन्दयाञ्चक्रतुः विन्दयाञ्चक्रुः अ. अनिनिन्दत विन्दयास्ताम् विन्दयासुः प. निन्दयाञ्चक्रे विन्दयितारौ विन्दयितार: आ. निन्दयिषीष्ट श्व. निन्दयिता विन्दयिष्यतः विन्दयिष्यन्ति अविन्दयिष्यताम् अविन्दयिष्यन् भ. निन्दयिष्यते आत्मनेपद क्रि. अनिन्दयिष्यत विन्दयेते आ. निन्दयात् श्व निन्दयिता भ. निन्दयिष्यति क्रि. अनिन्दयिष्यत् धातुरत्नाकर द्वितीय भाग अविन्दयेताम् अविन्दयन्त अविविन्देताम् अविविन्दन्त विन्दयाञ्चक्राते विन्दयाञ्चक्रिरे ३११ णिदु (निन्द्) कुत्सायाम् । विन्दयिषीयास्ताम् विन्दयिषीरन् विन्दयितार: विन्दयिष्यन्ते अविन्दयिष्येताम् अविन्दयिष्यन्त विन्दयितारौ विन्दयिष्येते व. निन्दयति निन्दयतः निन्दयन्ति स. निन्दयेत् निन्दयेताम् निन्दयेयुः प. निन्दयतु / निन्दयतात् निन्दयताम् निन्दयन्तु ह्य. अनिन्दत् अनिन्दयताम् अनिन्दयन् अ. अनिनिन्दत् अनिनिन्दताम् अनिनिन्दन् प. निन्दयाञ्चकार निन्दयाञ्चक्रतुः निन्दयाञ्चक्रुः निन्दयास्ताम् निन्दयासुः निन्दयितारौ निन्दयितार: निन्दयिष्यतः निन्दयिष्यन्ति अनिन्दयिष्यताम् अनिन्दयिष्यन् आत्मनेपद निन्दयेते परस्मैपद निन्दयन्ते निन्दयेयाताम् निन्दयेरन् निन्दताम् निन्दयन्ताम् अनिन्दताम् अनिन्दयन्त अनिनिन्देताम् अनिनिन्दन्त निन्दयाञ्चक्राते निन्दयाञ्चक्रिरे निन्दयिषीयास्ताम् निन्दयिषीरन् निन्दयितारौ निन्दयितार: निन्दयिष्येते निन्दयिष्यन्ते अनिन्दयिष्येताम् अनिन्दयिष्यन्त Page #152 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया ( भ्वादिगण) व. नन्दयति स. नन्दयेत् ३१२ टुणदु (नन्द्) समृद्धौ । परस्मैपद प. नन्दयतु / नन्दयतात् ह्य. अनन्दयत् अ. अननन्दत् प. नन्दयाञ्चकार आ. नन्दयात् श्व. नन्दयिता भ. नन्दयिष्यति क्रि. अनन्दयिष्यत् व. नन्दयते स. नन्दयेत प. नन्दयताम् ह्य. अनन्दयत अ. अननन्दत प. नन्दयाञ्चक्रे आ. नन्दयिषीष्ट श्र. नन्दयिता भ. नन्दयिष्यते क्रि. अनन्दयिष्यत नन्दयन्ति नन्दयेयुः नन्दयन्तु अनन्दयन् अननन्दन् नन्दयाञ्चक्रुः नन्दयासुः नन्दयितारः नन्दयिष्यन्ति अनन्दयिष्यताम् अनन्दयिष्यन् आत्मनेपद नन्दयेते नन्दयतः नन्दताम् नन्दयताम् अनन्दयताम् अननन्दताम् नन्दयाञ्चक्रतुः नन्दयास्ताम् नन्दयितारौ नन्दयिष्यतः नन्दयन्ते नन्दयेयाताम् नन्दयेरन् नन्दयेताम् नन्दयन्ताम् अनन्दताम् अनन्दयन्त अननन्देताम् अननन्दन्त नन्दयाञ्चक्राते नन्दयाञ्चक्रिरे नन्दयिषीयास्ताम् नन्दयिषीरन् नन्दयितारः नन्दयिष्यन्ते अनन्दयिष्येताम् अनन्दयिष्यन्त नन्दयितारौ नन्दयिष्येते ३१३ चदु (चन्द्) दीप्त्याह्लादनयोः । परस्मैपद व. चन्दयति स. चन्दयेत् प. चन्दयतु / चन्दयतात् चन्दयताम् ह्य. अचन्दयत् अचन्दयताम् अ. अचचन्दत् अचचन्दताम् प. चन्दयाञ्चकार चन्दयाञ्चक्रतुः आ. चन्दद्यात् चन्दयास्ताम् चन्दयतः चन्दयन्ति चन्दयेताम् चन्दयेयुः चन्दयन्तु अचन्दयन् अचचन्दन् चन्दयाञ्चक्रुः चन्दयासुः श्व. चन्दयिता भ. चन्दयिष्यति क्रि. अचन्दयिष्यत् व. चन्दयते स. चन्दयेत प. चन्दयताम् ह्य. अचन्दयत अ. अचचन्दत प. चन्दयाञ्चक्रे आ. चन्दयिषीष्ट श्व चन्दयिता भ. चन्दयिष्यते क्रि. अचन्दयिष्यत व. त्रन्दयति त्रन्दयसि वन्दयामि स. न्दयेत् त्रन्दयेः अत्रन्दयम् अ. अतत्रन्दत् अतत्रन्दः प. ३१४ अतत्रन्दम् त्रन्दयाञ्चकार त्रन्दयाञ्चकर्थ चन्दयितारौ चन्दयिष्यतः चन्दयितारः चन्दयिष्यन्ति अचन्दयिष्यताम् अचन्दयिष्यन् आत्मनेपद चन्दयेते दम् प. त्रन्दयतु / त्रन्दयतात् त्रन्दयताम् त्रन्दय/त्रन्दयतात् त्रन्दयतम् वन्दयानि त्रन्दयाव ह्य. अत्रन्दयत् अत्रन्दयः चन्दयन्ते चन्दयेयाताम् चन्दयेरन् चन्दयेताम् चन्दयन्ताम् अचन्दयेताम् अचन्दयन्त अचचन्देताम् अचचन्दन्त चन्दयाञ्चक्राते चन्दयाञ्चक्रिरे चन्दयिषीयास्ताम् चन्दयिषीरन् चन्दयितारौ चन्दयितारः चन्दयिष्येते चन्दयिष्यन्ते अचन्दयिष्येताम् अचन्दयिष्यन्त दु (न्द्) चेष्टायाम्। परस्मैपद त्रन्दयतः त्रन्दयथ: त्रन्दयावः त्रन्दयेताम् त्रन्दतम् त्रन्दयेव 139 अत्रन्दयताम् अत्रन्दयतम् अत्रन्दयाव त्रन्दयन्ति त्रन्दयथ त्रन्दयामः त्रन्दयेयुः त्रन्दयेत दम त्रन्दयन्तु त्रन्दयत त्रन्दयाम अत्रन्दयन् अत्रन्दयत अत्रन्दयाम अतत्रन्दताम् अतत्रन्दन् अतत्रन्दतम् अतत्रन्दत अतत्रन्दाव अतत्रन्दाम त्रन्दयाञ्चक्रतुः त्रन्दयाञ्चक्रुः त्रन्दयाञ्चक्रथुः त्रन्दयाञ्चक्र Page #153 -------------------------------------------------------------------------- ________________ 140 धातुरत्नाकर द्वितीय भाग त्रन्दयाञ्चकृम त्रन्दयासुः चन्दयास्त चन्दयास्म जन्दयितार: त्रन्दयितास्थ त्रन्दयितास्मः जन्दयिष्यन्ति त्रन्दयिष्यथ त्रन्दयिष्यामः अत्रन्दयिष्यन् अत्रन्दयिष्यत अत्रन्दयिष्याम चन्दयाञ्चकार/चकर बन्दयाञ्चकृव त्रन्दयाम्बभूव/त्रन्दयामास आ. त्रन्दयात् चन्दयास्ताम् चन्दया: त्रन्दयास्तम् जन्दयासम् त्रन्यास्व श्व. चन्दयिता त्रन्दयितारौ त्रन्दयितासि त्रन्दयितास्थः जन्दयितास्मि त्रन्दयितास्व: भ. त्रन्दयिष्यति जन्दयिष्यतः जन्दयिष्यसि त्रन्दयिष्यथ: त्रन्दयिष्यामि त्रन्दयिष्याव: क्रि. अत्रन्दयिष्यत् अत्रन्दयिष्यताम् अत्रन्दयिष्यः अत्रन्दयिष्यतम् अत्रन्दयिष्यम् अत्रन्दयिष्याव आत्मनेपद व. चन्दयते त्रन्दयेते त्रन्दयसे त्रन्दयेथे त्रन्दये त्रन्दयावहे स. चन्दयेत त्रन्दयेयाताम् त्रन्दयेथाः त्रन्दयेयाथाम् चन्दयेय त्रन्दयेवहि प. चन्दयताम् त्रन्दयेताम् चन्दयस्व त्रन्दयेथाम् चन्दयै त्रन्दयावहै ह्य. अत्रन्दयत अत्रन्दयेताम् अत्रन्दयथाः अत्रन्दयेथाम् अत्रन्दये अत्रन्दयावहि अ. अतत्रन्दत अतत्रन्देताम् अतत्रन्दथा: अतत्रन्देथाम् अतत्रन्दे अतत्रन्दावहि प. चन्दयाञ्चके चन्दयाञ्चक्राते त्रन्दयाञ्चकृषे त्रन्दयाञ्चक्राथे चन्दयाञ्चके त्रन्दयाञ्चकृवहे त्रन्दयन्ते त्रन्दयध्वे त्रन्दयामहे बन्दयेरन् त्रन्दयेध्वम् त्रन्दयेमहि जन्दयन्ताम् चन्दयध्वम् त्रन्दयामहै अत्रन्दयन्त अत्रन्दयध्वम् अत्रन्दयामहि अतत्रन्दन्त अतत्रन्दध्वम् अतत्रन्दामहि त्रन्दयाञ्चक्रिरे त्रन्दयाञ्चकृढ्वे त्रन्दयाञ्चकृमहे त्रन्दयाम्बभूव/त्रन्दयामास आ. त्रन्दयिषीष्ट त्रन्दयिषीयास्ताम् वन्दयिषीरन् जन्दयिषीष्ठाः जन्दयिषीयास्थाम् त्रन्दयिषीदवम् त्रन्दयिषीध्वम् जन्दयिषीय त्रन्दयिषीवहि त्रन्दयिषीमहि श्व. त्रन्दयिता त्रन्दयितारौ त्रन्दयितारः त्रन्दयितासे त्रन्दयितासाथे त्रन्दयिताध्वे त्रन्दयिताहे त्रन्दयितास्वहे त्रन्दयितास्महे भ. त्रन्दयिष्यते जन्दयिष्येते त्रन्दयिष्यन्ते त्रन्दयिष्यसे त्रन्दयिष्येथे जन्दयिष्यध्वे त्रन्दयिष्ये त्रन्दयिष्यावहे चन्दयिष्यामहे क्रि. अत्रन्दयिष्यत अत्रन्दयिष्येताम् अत्रन्दयिष्यन्त अत्रन्दयिष्यथाः अत्रन्दयिष्येथाम् अत्रन्दयिष्यध्वम् अत्रन्दयिष्ये अत्रन्दयिष्यावहि अत्रन्दयिष्यामहि ३१५ कदु (कन्द्) रोदनाह्वानयोः। परस्मैपद व. कन्दयति कन्दयतः कन्दयन्ति स. कन्दयेत् कन्दयेताम् कन्दयेयुः प. कन्दयतु/कन्दयतात् कन्दयताम् कन्दयन्तु ह्य. अकन्दयत् अकन्दयताम् अकन्दयन् अ. अचकन्दत् अचकन्दताम् अचकन्दन् प. कन्दयाञ्चकार कन्दयाञ्चक्रतुः कन्दयाञ्चक्रुः आ. कन्दयात् कन्दयास्ताम् कन्दयासुः श्व. कन्दयिता कन्दयितारौ कन्दयितारः भ. कन्दयिष्यति कन्दयिष्यतः कन्दयिष्यन्ति क्रि. अकन्दयिष्यत् अकन्दयिष्यताम् अकन्दयिष्यन् आत्मनेपद व. कन्दयते कन्दयेते कन्दयन्ते स. कन्दयेत कन्दयेयाताम् कन्दयेरन् प. कन्दयताम् कन्दयेताम् कन्दयन्ताम् ह्य. अकन्दयत अकन्दयेताम् अकन्दयन्त अ. अचकन्दत अचकन्देताम् अचकन्दन्त | प. कन्दयाञ्चके कन्दयाञ्चक्राते कन्दयाञ्चक्रिरे Page #154 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (भ्वादिगण ) आ. कन्दयिषीष्ट श्व. कन्दयिता भ. कन्दयिष्यते क्रि. अकन्दयिष्यत ३१६ ऋदु (क्रन्द्) रोदनाह्वानयोः । भ. क्रन्दयिष्यति क्रि. अक्रन्दयिष्यत् व. क्रन्दयते स. क्रन्दयेत प. क्रन्दयताम् ह्य. अक्रन्दयत कन्दयिषीयास्ताम् कन्दयिषीरन् कन्दयितार: कन्दयिष्यन्ते अकन्दयिष्येताम् अकन्दयिष्यन्त व. क्रन्दयति क्रन्दयतः स. क्रन्दयेत् क्रन्दयेताम् प. क्रन्दयतु/ क्रन्दयतात् क्रन्दयताम् ह्य. अक्रन्दयत् अक्रन्दयताम् अ. अचक्रन्दत् अचक्रन्दताम् प. क्रन्दयाञ्चकार क्रन्दयाञ्चक्रतुः आ. क्रन्दयात् क्रन्दयास्ताम् श्व क्रन्दयिता क्रन्दयितारौ क्रन्दयिष्यतः अ. अचक्रन्दत प. क्रन्दयाञ्चक्रे आ. क्रन्दयिषीष्ट श्व. क्रन्दयिता भ. क्रन्दयिष्यते क्रि. अक्रन्दयिष्यत कन्दयितारौ कन्दयिष्येते परस्मैपद क्रन्दयन्ति क्रन्दयेयुः क्रन्दयन्तु अक्रन्दयन् अचक्रन्दन् क्रन्दयाञ्चक्रुः क्रन्दयासुः क्रन्दयितारः क्रन्दयिष्यन्ति अक्रन्दयिष्यताम् अक्रन्दयिष्यन् आत्मनेपद क्रन्दयेते ३१७ क्लदु (क्लन्द्) रोदनाह्वानयोः । परस्मैपद क्लन्दयतः क्लन्दयेताम् व. क्लन्दयति स. क्न्दयेत् प. क्लन्दयतु/क्लन्दयतात् क्लन्दयताम् ह्य. अक्लन्दयत् अ. अचक्लन्दत् प. क्लन्दयाञ्चकार क्लन्दयन्ति क्लन्दयेयुः क्लन्दयन्तु आ. क्लन्दयात् श्व क्लन्दयिता भ. क्लन्दयिष्यति क्रि. अक्लन्दयिष्यत् व. क्लन्दयते स. क्लन्दयेत प. क्लन्दयताम् ह्य. अक्लन्दयत अ. अचक्लन्दत प. क्लन्दयाञ्चक्रे आ. क्लन्दयिषीष्ट श्व क्लन्दयिता भ. क्लन्दयिष्यते क्रि. अक्लन्दयिष्यत क्रन्दयन्ते क्रन्दयेयाताम् क्रन्दयेरन् दाम् क्रन्दयन्ताम् परस्मैपद अक्रन्दयेताम् अक्रन्दयन्त अचक्रन्देताम् क्रन्दयाञ्चक्राते कन्दयितारौ अ. अचिक्लन्दत् क्रन्दयिष्येते व. क्लिन्दयति क्लिन्दयतः क्लिन्दयन्ति अचक्रन्दन्त स. क्लिन्दयेत् क्लिन्दयेताम् क्लिन्दयेयुः क्रन्दयाञ्चक्रिरे प. क्लिन्दयतु/क्लिन्दयतात् क्लिन्दयताम् क्लिन्दयन्तु क्रन्दयिषीयास्ताम् क्रन्दयिषीरन् ह्य. अक्लिन्दयत् अक्लिन्दयताम् अक्लिन्दयन् अचिक्ल अचिक्लन्दन् क्लिन्दयाञ्चक्रतुः क्लिन्दयाञ्चक्रुः क्लिन्द्यास्ताम् क्लिन्द्यासुः क्लिन्दयिता क्लिन्दयितारः क्लिन्दयिष्यतः क्लिन्दयिष्यन्ति अक्लिन्दयिष्यताम् अक्लिन्दयिष्यन् आत्मनेपद क्रन्दयितार: क्रन्दयिष्यन्ते अक्रन्दयिष्येताम् अक्रन्दयिष्यन्त प. क्लिन्दयाञ्चकार क्लिन्दयेते आ. क्लिन्द्यात् श्व. क्लिन्दयिता भ. क्लिन्दयिष्यति क्रि. अक्लिन्दयिष्यत् व. क्लिन्दयते स. क्लिन्दयेत अक्लन्दयताम् अक्लन्दयन् अचक्लन्दताम् अचक्लन्दन् क्लन्दयाञ्चक्रतुः क्लन्दयाञ्चक्रुः क्लन्दयास्ताम् क्लन्दयासुः क्लन्दयितारौ क्लन्दयितार: क्लन्दयिष्यतः क्लन्दयिष्यन्ति अक्लन्दयिष्यताम् अक्लन्दयिष्यन् आत्मनेपद क्लन्दयेते ३१८ क्लिदु (क्लिन्द) परिदेवने । 141 क्लन्दयन्ते क्लन्दयेयाताम् क्लन्दयेरन् क्लन्दताम् क्लन्दयन्ताम् अक्लन्दयेताम् अक्लन्दयन्त अक्लन्ताम् अचक्लन्दन्त क्लन्दयाञ्चक्रिरे क्लन्दञ्च क्लन्दयिषीयास्ताम् क्लन्दयिषीरन् क्लन्दयितारौ क्लन्दयितारः क्लन्दयिष्येते क्लन्दयिष्यन्ते अक्लन्दयिष्येताम् अक्लन्दयिष्यन्त क्लिन्दयन्ते क्लिन्दयेयाताम् क्लिन्दयेरन् Page #155 -------------------------------------------------------------------------- ________________ 142 धातुरलाकर द्वितीय भाग प. क्लिन्दयताम् क्लिन्दयेताम् क्लिन्दयन्ताम् परस्मैपद ह्य. अक्लिन्दयत ___अक्लिन्दयेताम् अक्लिन्दयन्त व. सेधयति सेधयत: सेधयन्ति अ. अचिक्लन्दत अचिक्लन्देताम् अचिक्लन्दन्त स. सेधयेत् सेधयेताम् सेधयेयुः प. क्लिन्दयाञ्चके क्लिन्दयाञ्चक्राते क्लिन्दयाञ्चक्रिरे प. सेधयतु/सेधयतात् सेधयताम् सेधयन्तु आ. क्लिन्दयिषीष्ट क्लिन्दयिषीयास्ताम् क्लिन्दयिषीरन् ह्य. असेधयत् असेधयताम् असेधयन् व. क्लिन्दयिता क्लिन्दयितारौ क्लिन्दयितारः अ. असीषिधत् असीषिधताम् असीषिधन् भ. क्लिन्दयिष्यते क्लिन्दयिष्येते क्लिन्दयिष्यन्ते प. सेधयाञ्चकार सेधयाञ्चक्रतुः सेधयाञ्चक्रुः क्रि. अक्लिन्दयिष्यत अक्लिन्दयिष्येताम् अक्लिन्दयिष्यन्त | आ. सेध्यात् सेध्यास्ताम् सेध्यासुः ३१९ स्कन्दं (स्कन्द्) गतिशोषणयोः। श्व. सेधयिता सेधयितारौ सेधयितार: भ. सेधयिष्यति सेधयिष्यतः सेधयिष्यन्ति परस्मैपद क्रि. असेधयिष्यत् असेधयिष्यताम् असेधयिष्यन् व. स्कन्दयति स्कन्दयतः स्कन्दयन्ति आत्मनेपद स. स्कन्दयेत् स्कन्दयेताम् स्कन्दयेयुः व. सेधयते सेधयेते सेधयन्ते प. स्कन्दयतु/स्कन्दयतात् स्कन्दयताम् स्कन्दयन्तु स. सेधयेत सेधयेयाताम् सेधयेरन् ह्य. अस्कन्दयत् अस्कन्दयताम् अस्कन्दयन् प. सेधयताम् सेधयेताम् सेधयन्ताम् अ. अचस्कन्दत् अचस्कन्दताम् अचस्कन्दन् ह्य. असेधयत असेधयेताम् असेधयन्त प. स्कन्दयाञ्चकार स्कन्दयाञ्चक्रतुः स्कन्दयाञ्चक्रुः अ. असीषिधत असीषिधेताम् असीषिधन्त आ. स्कन्द्यात् स्कन्धास्ताम् स्कन्द्यासुः प. सेधयाञ्चक्रे सेधयाञ्चक्राते सेधयाञ्चक्रिरे श्व. स्कन्दयिता स्कन्दयितारौ स्कन्दयितार: आ. सेधयिषीष्ट सेधयिषीयास्ताम् सेधयिषीरन् भ. स्कन्दयिष्यति स्कन्दयिष्यतः स्कन्दयिष्यन्ति श्व. सेधयिता सेधयितारौ सेधयितार: क्रि. अस्कन्दयिष्यत् अस्कन्दयिष्यताम् अस्कन्दयिष्यन् भ. सेधयिष्यते सेधयिष्येते सेधयिष्यन्ते आत्मनेपद क्रि. असेधयिष्यत असेधयिष्येताम् असेधयिष्यन्त व. स्कन्दयते स्कन्दयेते स्कन्दयन्ते | ३२१ पिधौ (सिध्) शास्त्रमाङ्गल्ययोः षिधू ३२० स. स्कन्दयेत स्कन्दयेयाताम् स्कन्दयेरन् वदूपाणि। प. स्कन्दयताम् स्कन्दयेताम् स्कन्दयन्ताम् ह्य. अस्कन्दयत अस्कन्दयेताम् अस्कन्दयन्त __३२२ शुन्ध (शुन्थ्) शुद्धौ। अ. अचस्कन्दत अचस्कन्देताम् अचस्कन्दन्त परस्मैपद प. स्कन्दयाञ्चके स्कन्दयाञ्चक्राते स्कन्दयाञ्चक्रिरे शुन्धयतः । शुन्धयन्ति आ. स्कन्दयिषीष्ट स्कन्दयिषीयास्ताम् स्कन्दयिषीरन् शुन्धयसि शुन्धयथः शुन्धयथ श्व. स्कन्दयिता स्कन्दयितारौ स्कन्दयितारः शुन्धयामि शुन्धयावः शुन्धयाम: भ. स्कन्दयिष्यते स्कन्दयिष्येते स्कन्दयिष्यन्ते स. शुन्धयेत् शुन्धयेताम् शुन्धयेयुः क्रि. अस्कन्दयिष्यत अस्कन्दयिष्येताम् अस्कन्दयिष्यन्त शुन्धयेः शुन्धयेतम् शुन्धयेत ३२० पिधू (सिथ्) गत्याम्। शुन्धयेयम् शुन्धयेव शुन्धयेम | प. शुन्धयतु/शुन्धयतात् शुन्धयताम् शुन्धयन्तु Page #156 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (भ्वादिगण ) शुन्धय / शुन्धयतात् शुन्धयतम् शुन्धयत शुन्धयानि शुन्धयाव शुन्धयाम ह्य. अशुन्धयत् अशुन्धयताम् अशुन्धयन् अशुन्धयः अशुन्धयतम् अशुन्धयत अशुन्धयम् अशुन्धयाव अशुन्धयाम अ. अशुशुन्धत् अशुशुन्धताम् अशुशुन्धन् अशुशुन्धः अशुशुन्धतम् अशुशुन्धत अशुशुन्धम् अशुशुन्धाव अशुशुन्धाम प. शुन्धयाञ्चकार शुन्धयाञ्चक्रतुः शुन्धयाञ्चक्रुः शुन्धयाञ्चकर्थ शुन्धयाञ्चक्रथुः शुन्धयाञ्चक्र शुन्धयाञ्चकार/चकर शुन्धयाञ्चकृव शुन्धयाञ्चकृम शुन्धयाम्बभूव / शुन्धयामास आ. शुन्ध्यात् शुन्या: शुन्ध्यासम् श्व शुन्धयिता शुन्धयितासि शुन्धयतास्मि शुन्धयिष्यतः भ. शुन्धयिष्यति शुन्धयिष्यसि शुधयिष्यामि शुन्धयिष्यावः शुन्धयिष्यथः क्रि. अशुन्धयिष्यत् अशुन्धयिष्यः अशुन्धयिष्यम् व. शुन्धय शुन्धयसे शुन्धये स. शुन्धयेत शुन्धयेथाः शुन्धय प. शुन्धयताम् शुन्धयस्व शुन्धयै शुन्ध्यास्ताम् शुन्ध्यास्तम् शुन्ध्यास्व शुन्धयितारौ शुन्ध्यासुः शुन्ध्यास्त शुन्ध्यास्म शुन्धयितार: शुन्यतास्थ शुन्धयितास्मः शुन्धयिष्यन्ति शुन्धयिष्यथ शुन्धयिष्यामः अशुन्धयिष्यताम् अशुन्धयिष्यन् अशुन्धयिष्यतम् अशुन्धयिष्यत अशुध अशुधयिष्याम आत्मनेपद शुन्धयेते शुन्धयेथे शुन्धयावहे शुन्धयेयाताम् शुन्धयेयाथाम् शुन्धयेवहि शुन्धयेताम् शुन्धयेथाम् शुन्धयाव स्थि शुन्धयन्ते शुन्धयध्वे शुन्धयाम शुन्धन् शुन्धयेध्वम् शुन्धयेमहि शुन्धयन्ताम् शुन्धयध्वम् शुध ह्य. अशुन्धयत अशुन्धयथा: अ. अशुशुन्धत अशुशुन्धथाः शु प. शुन्धयाञ्चक्रे शुन्धयाञ्चकृषे शुन्धयाञ्चक्रे आ. शुन्धयिषीष्ट शुधयिषीष्ठाः शुन्धयाम्बभूव / शुन्धयामास शुधयिषीय श्व. शुन्धयिता शुन्धति से शुन्धयता भ. शुन्धयिष्यते शुन्धयिष्यसे शुधयिष्ये क्रि. अशुन्धयिष्यत अशुन्धयिष्यथाः अशुन्धयिष्ये व. स्तनयति स्तनयसि स्तनयामि स. स्तनयेत् स्तनयेः स्तम् प. स्तनयतु / स्तनयतात् अशुन्धयेताम् अशुन्धयन्त अशुन्धयेथाम् अशुन्धयावहि अशुशुधेताम् अशुशुन्धन्त शुशुधेथाम् अशुशुन्धध्वम् शुशुधाम अशुशुधाव शुन्धयाञ्चक्राते शुन्धयाञ्च शुन्धयाञ्चकृवहे ॥ अथ नान्ता नव ॥ ३२३ स्तन (स्तन्) शब्दे । शुन्धयिषीयास्ताम् शुन्धयिषीरन् शुन्धयिषीयास्थाम् शुन्धयिषीढ्वम् शुन्धयिषीध्वम् शुन्धयिषीवहि शु शुधयितारौ शुन्धयतासाथे परस्मैपद शुधयितार: शुन्यताध्वे शु शुन्धयितास्महे शुन्धयिष्येते शुधयिष्यन्ते शुधयिष्येथे शुन्धयिष्यध्वे शुन्धयिष्यावहे शुधयिष्यामहे अशुन्धयिष्येताम् अशुन्धयिष्यन्त अशुन्धयिष्येथाम् अशुन्धयिष्यध्वम् अन्धयिष्यावहि अशुन्धयिष्यामहि स्तनयतः स्तनयथः स्तनयावः स्तनयेाम् अशुन्धयध्वम् अशुन्धयामहि स्तम् स्तनयेव स्तनयताम् स्तनय / स्तनयतात् स्तनयतम् 143 शुधाञ्च शुन्धयाञ्चकृवे शुन्धयाञ्चकृमहे स्तनयन्ति स्तनयथ स्तनयामः स्तनयेयुः स्तनयेत स्तनम स्तनयन्तु स्तनयत Page #157 -------------------------------------------------------------------------- ________________ 144 स्तनयानि ह्य अस्तनयत् अस्तनयः अस्तनयम् अ. अतिस्तनत् अतिस्तनः अतिस्तनम् आ. स्तन्यात् स्तन्या: प. स्तनयाञ्चकार स्तनयाञ्चक्रतुः स्तनयाञ्चक्रुः स्तनयाञ्चकर्थ स्तनयाञ्चक्रथुः स्तनयाञ्चक्र स्तनयाञ्चकार/चकर स्तनयाञ्चकृव स्तनयाञ्चकृम स्तनयाम्बभूव / स्तनयामास स्तन्यासम् श्व स्तनयिता स्तन्यास्ताम् स्तन्यास्तम् स्तन्यास्व स्तन्यास्म स्तनयितारौ स्तनयितार: स्तनयितासि स्तनयितास्थः स्तनयितास्थ स्तनयितास्मि स्तनयितास्वः स्तनयितास्मः भ. स्तनयिष्यति स्तनयिष्यतः स्तनयिष्यन्ति स्तनयिष्यसि स्तनयिष्यथः स्तनयिष्यथ स्तनयिष्यामि स्तनयिष्यावः क्रि. अस्तनयिष्यत् अस्तनयिष्यः अस्तनयिष्यम् व. स्तनयते स्तनयसे स्तनये स. स्तनयेत स्तनयेथाः स्तनयेय स्तनयताम् स्तनयस्व स्तनयै ह्य अस्तनयत स्तनयाव अस्तनयताम् अस्तनयतम् अस्तनयाव अस्तनयाम अतिस्तनताम् अतिस्तनन् अतिस्तनतम् अतिस्तनत अतिस्तनाव अतिस्तनाम प. स्तनयाम अस्तनयन् अस्तनयत स्तन्यासुः स्तन्यास्त स्तनयेताम् स्तनयेथाम् स्तनयावहै अस्तनयेताम् स्तनयिष्यामः अस्तनयिष्यताम् अस्तनयिष्यन् अस्तनयिष्यतम् अस्तनयिष्यत अस्तनयिष्याव अस्तनयिष्याम आत्मनेपद स्तनयेते स्तनयेथे स्तनयावहे स्तनयेयाताम् स्तनयेयाथाम् स्तनयेवहि स्तनयन्ते स्तनयध्वे स्तनयामहे स्तनयेरन् स्तनयेध्वम् स्तन महि स्तनयन्ताम् स्तनयध्वम् स्तनयाम अस्तनयन्त अस्तनयथाः अस्तनये अ. अतिस्तनत अतिस्तनथाः अतिस्तने प. स्तनयाञ्चक्रे स्तनयाञ्चकृषे स्तनयाञ्चक्रे आ. स्तनयिषीष्ट स्तनयिषीष्ठाः स्तनयिषीय स्तनयाम्बभूव / स्तनयामास श्व स्तनयिता स्तनयितासे स्तनयिताहे भ. स्तनयिष्यते स्तनयिष्यसे स्तनयिष्ये क्रि. अस्तनयिष्यत अस्तनयिष्यथाः अस्तनयिष्ये व. धानयति धानयसि धानयामि स. धानयेत् धानयेः धानयेयम् अस्तनयेथाम् अस्तनयध्वम् अस्तनयावहि अस्तनयामहि अतिस्तताम् अतिस्तनन्त अतिस्तनेथाम् अतिस्तनध्वम् अतिस्तनावहि अतिस्तनामहि स्तनयाञ्चक्राते स्तनयाञ्चक्रिरे स्तनयाञ्चकृवे स्तनयाञ्चकृमहे स्तनयाञ्चक्राथे स्तनयाञ्चकृवहे धातुरत्नाकर द्वितीय भाग स्तनयिषीयास्ताम् स्तनयिषीरन् स्तनयिषीयास्थाम् स्तनयिषीढ्वम् स्तनयिषीध्वम् स्तनयिषीवहि स्तनयिषीमहि स्तनयितारौ स्तनयितार: स्तनयितासाथे स्तनयिताध्वे स्तनयितास्वहे स्तनयितास्महे स्तनयिष्यन्ते स्तनयिष्यध्वे स्तनयिष्ये स्तनयिष्येथे स्तनयिष्यावहे स्तनयिष्यामहे अस्तनयिष्येताम् अस्तनयिष्यन्त अस्तनयिष्येथाम् अस्तनयिष्यध्वम् अस्तनयिष्यावहि अस्तनयिष्यामहि ३२४ धन (धन्) शब्दे । परस्मैपद धानयतः धानयथः धानयाव: धानताम् धानतम् धानयेव प. धानयतु / धानयतात् धानयताम् धानय / धानयतात् धानयतम् धानयानि धानयाव धानयन्ति धानयथ धानयामः धानयेयुः धानयेत धानयेम धानयन्तु धानयत धानयाम Page #158 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (भ्वादिगण) 145 अधानयन् अधानयत अधानयाम अदीधनन् अदीधनत अदीधनाम धानयाञ्चक्रुः धानयाञ्चक धानयाञ्चकम धान्यासुः धान्यास्त धान्या: धान्यास्म ह्य. अधानयत् अधानयताम् अधानयः अधानयतम् अधानयम् अधानयाव अ. अदीधनत् अदीधनताम् अदीधन: अदीधनतम् अदीधनम् अदीधनाव प. धानयाञ्चकार धानयाञ्चक्रतुः धानयाञ्चकर्थ धानयाञ्चक्रथुः धानयाञ्चकार/चकर धानयाञ्चकव धानयाम्बभूव/धानयामास आ. धान्यात् धान्यास्ताम् धान्यास्तम् धान्यासम् धान्यास्व श्व. धानयिता धानयितारौ धानयितासि धानयितास्थ: धानयितास्मि धानयितास्वः भ. धानयिष्यति धानयिष्यतः धानयिष्यसि धानयिष्यथ: धानयिष्यामि धानयिष्याव: क्रि. अधानयिष्यत् अधानयिष्यताम् अधानयिष्यः अधानयिष्यतम् अधानयिष्यम् अधानयिष्याव आत्मनेपद व, धानयते धानयेते धानयसे धानयेथे धानये धानयावहे स. धानयेत धानयेयाताम् धानयेथाः धानयेयाथाम् धानयेय धानयेवहि प. धानयताम् धानयेताम् धानयस्व धानयेथाम् धानयै धानयावहै ह्य. अधानयत अधानयेताम् धानयितार: धानयितास्थ धानयितास्मः धानयिष्यन्ति धानयिष्यथ धानयिष्यामः अधानयिष्यन् अधानयिष्यत अधानयिष्याम अधानयथाः अधानयेथाम् अधानयध्वम् अधानये अधानयावहि अधानयामहि अ. अदीधनत अदीधनेताम् अदीधनन्त अदीधनथाः अदीधनेथाम् अदीधनध्वम् अदीधने अदीधनावहि अदीधनामहि प. धानयाञ्चक्रे धाग्याउकाते धानयाञ्चक्रिरे धानयाञ्चकृषे धानयाञ्चक्राथे धानयाञ्चकृढ्वे धानयाञ्चक्रे धानयाञ्चकवहे धानयाञ्चकृमहे धानयाम्बभूव/धानयामास आ. धानयिषीष्ट धानयिषीयास्ताम् धानयिषीरन् धानयिषीष्ठाः धानयिषीयास्थाम् धानयिषीदवम् धानयिषीध्वम् धानयिषीय धानयिषीवहि धानयिषीमहि श्व. धानयिता धानयितारौ धानयितार: धानयितासे धानयितासाथे धानयिताध्वे धानयिताहे धानयितास्वहे धानयितास्महे भ. धानयिष्यते धानयिष्येते धानयिष्यन्ते धानयिष्यसे धानयिष्येथे धानयिष्यध्वे धानयिष्ये धानयिष्यावहे धानयिष्यामहे क्रि. अधानयिष्यत अधानयिष्येताम् अधानयिष्यन्त अधानयिष्यथाः अधानयिष्येथाम् अधानयिष्यध्वम् अधानयिष्ये अधानयिष्यावहि अधानयिष्यामहि ३२५ ध्वन (ध्वन्) शब्दे। परस्मैपद | व. ध्वनयति ध्वनयतः ध्वनयन्ति ध्वनयसि ध्वनयथः ध्वनयथ ध्वनयामि ध्वनयाव: ध्वनयाम: स. ध्वनयेत् ध्वनयेताम् ध्वनयेयुः ध्वनये: ध्वनयेतम् ध्वनयेत ध्वनयेयम् ध्वनयेव ध्वनयेम | प. ध्वनयतु/ध्वनयतात् ध्वनयताम् ध्वनयन्तु ध्वनय/ध्वनयतात् ध्वनयतम् ध्वनयत ध्वनयानि ध्वनयाव ध्वनयाम धानयन्ते धानयध्वे धानयामहे धानयेरन् धानयेध्वम् धानयेमहि धानयन्ताम् धानयध्वम् धानयामहै अधानयन्त Page #159 -------------------------------------------------------------------------- ________________ 146 धातुरत्नाकर द्वितीय भाग ह्य. अध्वनयत् अध्वनयताम् अध्वनयन् अध्वनयः अध्वनयतम् अध्वनयत अध्वनयम् अध्वनयाव अध्वनयाम अ. अदिध्वनत् अदिध्वनताम् अदिध्वनन् अदिध्वनः अदिध्वनतम् अदिध्वनत अदिध्वनम् अदिध्वनाव अदिध्वनाम ध्वनयाञ्चकार ध्वनयाञ्चक्रतुः ध्वनयाञ्चक्रुः ध्वनयाञ्चकर्थ ध्वनयाञ्चक्रथुः ध्वनयाञ्चक्र ध्वनयाञ्चकार/चकर ध्वनयाञ्चकव ध्वनयाञ्चकम ध्वनयाम्बभूव/ध्वनयामास आ. ध्वन्यात् ध्वन्यास्ताम् ध्वन्यासुः ध्वन्या: ध्वन्यास्तम् ध्वन्यास्त ध्वन्यासम् ध्वन्यास्व ध्वन्यास्म श्व. ध्वनयिता ध्वनयितारौ ध्वनयितारः ध्वनयितासि ध्वनयितास्थः ध्वनयितास्थ ध्वनयितास्मि ध्वनयितास्व: ध्वनयितास्मः भ, ध्वनयिष्यति ध्वनयिष्यतः ध्वनयिष्यन्ति ध्वनयिष्यसि ध्वनयिष्यथ: ध्वनयिष्यथ ध्वनयिष्यामि ध्वनयिष्याव: ध्वनयिष्यामः क्रि. अध्वनयिष्यत् अध्वनयिष्यताम् अध्वनयिष्यन् अध्वनयिष्यः अध्वनयिष्यतम् अध्वनयिष्यत अध्वनयिष्यम् अध्वनयिष्याव अध्वनयिष्याम आत्मनेपद व. ध्वनयते ध्वनयेते ध्वनयन्ते ध्वनयसे ध्वनयेथे ध्वनयध्वे ध्वनये ध्वनयावहे ध्वनयामहे स. ध्वनयेत ध्वनयेयाताम् ध्वनयेरन् ध्वनयेथाः ध्वनयेयाथाम् ध्वनयध्वम् ध्वनयेय ध्वनयेवहि ध्वनयेमहि प. ध्वनयताम् ध्वनयेताम् ध्वनयन्ताम् ध्वनयस्व ध्वनयेथाम् ध्वनयध्वम् ध्वनयै ध्वनयावहै ध्वनयामहै ह्य. अध्वनयत अध्वनयेताम् अध्वनयन्त अध्वनयथाः अध्वनयेथाम् अध्वनयध्वम् अध्वनये अध्वनयावहि अध्वनयामहि अ. अदिध्वनत अदिध्वनेताम् अदिध्वनन्त अदिध्वनथाः अदिध्वनेथाम् अदिध्वनध्वम् अदिध्वने अदिध्वनावहि अदिध्वनामहि प. ध्वनयाञ्चके ध्वनयाञ्चक्राते ध्वनयाञ्चक्रिरे ध्वनयाञ्चकृषे ध्वनयाञ्चक्राथे ध्वनयाञ्चकृढ्वे ध्वनयाञ्चके ध्वनयाञ्चकृवहे ध्वनयाञ्चकृमहे ध्वनयाम्बभूव/ध्वनयामास आ, ध्वनयिषीष्ट ध्वनयिषीयास्ताम् ध्वनयिषीरन् ध्वनयिषीष्ठाः ध्वनयिषीयास्थाम् ध्वनयिषीढ्वम् ध्वनयिषीध्वम् ध्वनयिषीय ध्वनयिषीवहि ध्वनयिषीमहि श्व. ध्वनयिता ध्वनयितारौ ध्वनयितार: ध्वनयितासे ध्वनयितासाथे ध्वनयिताध्वे ध्वनयिताहे ध्वनयितास्वहे ध्वनयितास्महे भ. ध्वनयिष्यते ध्वनयिष्येते ध्वनयिष्यन्ते ध्वनयिष्यसे ध्वनयिष्येथे ध्वनयिष्यध्वे ध्वनयिष्ये ध्वनयिष्यामहे | क्रि. अध्वनयिष्यत अध्वनयिष्येताम् अध्वनयिष्यन्त अध्वनयिष्यथाः अध्वनयिष्येथाम् अध्वनयिष्यध्वम् अध्वनयिष्ये अध्वनयिष्यावहि अध्वनयिष्यामहि ३२६ चन (चन्) शब्दे। परस्मैपद व. चानयति चानयत: स. चानयेत् चानयेताम् प. चानयतु/चानयतात् चानयताम् ह्य. अचानयत् अचानयताम् अ. अचीचनत् अचीचनताम् प. चानयाञ्चकार चानयाञ्चक्रतुः आ. चान्यात् चान्यास्ताम् श्व. चानयिता चानयितारौ भ. चानयिष्यति चानयिष्यतः चानयन्ति चानयेयुः चानयन्तु अचानयन् अचीचनन् चानयाञ्चक्रुः चान्यासुः चानयितारः चानयिष्यन्ति Page #160 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (भ्वादिगण ) क्रि. अचानयिष्यत् व. चानयते स. चानयेत प. चानयताम् ह्य. अचानयत अ. अचीचनत प. चानयाञ्चक्रे आ. चानयिषीष्ट श्व चानयिता भ. चानयिष्यते क्रि. अचानयिष्यत चानयन्ते चानयेयाताम् चानयेरन् चानयेताम् चानयन्ताम् अचानयेताम् अचानयन्त अचीचनेताम् अचीचनन्त चानयाञ्चक्राते चानयाञ्चक्रिरे चानयिषीयास्ताम् चानयिषीरन् चानयितारौ चानयितारः चानयिष्येते चानयिष्यन्ते अचानयिष्येताम् अचानयिष्यन्त ३२७ स्वन (स्वन्) शब्दे । परस्मैपद व. स्वानयति स. स्वानयेत् प. स्वानयतु / स्वानयतात् स्वानयताम् ह्य. अस्वानयत् अ. असिस्वनत् प. स्वानयाञ्चकार आ. स्वान्यात् श्व. स्वानयिता भ. स्वानयिष्यति क्रि. अस्वानयिष्यत् अचानयिष्यताम् अचानयिष्यन् आत्मनेपद चानयेते व. स्वानयते स. स्वानयेत प. स्वानयताम् ह्य. अस्वानयत अ. असिस्वनत प. स्वानयाञ्चक्रे आ. स्वानयिषीष्ट श्र. स्वानयिता स्वानयतः स्वानाम् अस्वानयताम् असिस्वताम् स्वानयाञ्चक्रतुः स्वान्यास्ताम् स्वानयितारौ स्वानयिष्यतः भ. स्वानयिष्यते क्रि. अस्वानयिष्यत आत्मनेपद स्वानयेते स्वानयन्ते स्वानयेयाताम् स्वानन् स्वायेताम् स्वानयन्ताम् अस्वानयेताम् अस्वानयन्त असिस्वनन्त असिस्वनेताम् स्वानयाञ्चक्राते स्वानयाञ्चक्रिरे स्वानयिषीयास्ताम् स्वानयिषीरन् स्वानयितारौ स्वानयितार: व. वानयति स. वानयेत् प. ह्य. अवानयत् अ. अवीवनत् प. वानयाञ्चकार स्वानयन्ति स्वानयेयुः व. वानयते स्वानयन्तु स. वानयेत अस्वानयन् प. वानयताम् असिस्वनन् ह्य. अवानयत स्वानयाञ्चक्रुः अ. अवीवनत स्वान्यासुः प. वानयाञ्चक्रे स्वानयितार: आ. वानयिषीष्ट स्वानयिष्यन्ति श्व. वानयिता अस्वानयिष्यताम् अस्वानयिष्यन् भ. वानयिष्यते क्रि. अवानयिष्यत आ. वान्यात् श्व. वानयिता वानयतः जानताम् वानयतु/ वानयतात् वानयताम् भ. वानयिष्यति क्रि. अवानयिष्यत् ३२८ वन (वन्) शब्दे । व. सानयति सानयसि सानयामि स. सानयेत् स्वानयिष्येते स्वानयिष्यन्ते अस्वानयिष्येताम् अस्वानयिष्यन्त परस्मैपद अवानयताम् अवीवनताम् वानयाञ्चक्रतुः वान्यास्ताम् वानयिता वानयिष्यतः अवानयिष्यताम् आत्मनेपद वानयेते ताम् वानाम् अवानयेताम् अवानयन्त अवीवनन्त अवीवनेताम् वानयाञ्चक्राते वानयाञ्चक्रिरे वानयितारौ वानयिष्येते अवानयिष्येताम् ३२९ वन (वन्) भक्तौ । (द्रष्टव्य प्र०भाग) ३३० घन (सन्) भक्तौ । वानयन्ति वानयेयुः वानयन्तु अवानयन् अवीवनन् वानयाञ्चक्रुः वान्यासुः वानयितारः वानयिष्यन्ति अवानयिष्यन् वानयन्ते वानरन् वानयन्ताम् परस्मैपद वानयिषीयास्ताम् वानयिषीरन् वानयितार: वानयिष्यन्ते अवानयिष्यन्त सानयतः सानयथ: सानयावः सानयेताम् 147 सानयन्ति सानयथ सानयामः सानयेयुः Page #161 -------------------------------------------------------------------------- ________________ 148 धातुरत्नाकर द्वितीय भाग सानयेत सानयेम सानयन्तु सानयत सानयाम असानयन् असानयत असानयाम असीषणन् असीषणत असीषणाम प. सानयाञ्चक्रुः सानयाञ्चक्र सानयाञ्चकृम सानये: सानयेतम् सानयेयम् सानयेव सानयतु/सानयतात् सानयताम् सानय/सानयतात् सानयतम् सानयानि सानयाव ह्य. असानयत् असानयताम् असानयः असानयतम् असानयम् असानयाव अ. असीषणत् असीषणताम् असीषणः असीषणतम् असीषणम् असीषणाव सानयाञ्चकार सानयाञ्चक्रतुः सानयाञ्चकर्थ सानयाञ्चक्रथुः सानयाञ्चकार/चकर सानयाञ्चकृव सानयाम्बभूव/सानयामास आ. सान्यात् सान्यास्ताम सान्या: सान्यास्तम् सान्यासम् सान्यास्व श्व. सानयिता सानयितारौ सानयितासि सानयितास्थ: सानयितास्मि सानयितास्व: भ. सानयिष्यति सानयिष्यतः सानयिष्यसि सानयिष्यथः सानयिष्यामि सानयिष्याव: क्रि. असानयिष्यत् असानयिष्यताम् असानयिष्यः असानयिष्यतम् असानयिष्यम् असानयिष्याव आत्मनेपद व. सानयते सानयेते सानयसे सानयेथे सानये सानयावहे स. सानयेत सानयेयाताम् सानयेथाः सानयेयाथाम् सानयेय सानयेवहि सान्यासुः सान्यास्त सान्यास्म सानयितारः सानयितास्थ सानयितास्मः सानयिष्यन्ति सानयिष्यथ सानयिष्यामः असानयिष्यन् असानयिष्यत असानयिष्याम प. सानयताम् सानयेताम् सानयन्ताम् सानयस्व सानयेथाम् सानयध्वम् सानयै सानयावहै सानयामहै ह्य. असानयत असानयेताम् असानयन्त असानयथाः असानयेथाम् असानयध्वम् असानये असानयावहि असानयामहि अ. असीषणत असीषणेताम् असीषणन्त असीषणथाः असीषणेथाम् असीषणध्वम् असीषणे असीषणावहि असीषणामहि प. सानयाञ्चके सानयाञ्चक्राते सानयाञ्चक्रिरे सानयाञ्चकृषे सानयाञ्चक्राथे सानयाञ्चकृट्वे सानयाञ्चक्रे सानयाञ्चकृवहे सानयाञ्चकृमहे सानयाम्बभूव/सानयामास आ. सानयिषीष्ट सानयिषीयास्ताम् सानयिषीरन् सानयिषीष्ठाः सानयिषीयास्थाम् सानयिषीढ्वम् सानयिषीश्वम् सानयिषीय सानयिषीवहि सानयिषीमहि श्व. सानयिता सानयितारौ सानयितारः सानयितासे सानयितासाथे सानयिताध्वे सानयिताहे सानयितास्वहे सानयितास्महे भ. सानयिष्यते सानयिष्येते सानयिष्यन्ते सानयिष्यसे सानयिष्येथे सानयिष्यध्वे सानयिष्ये सानयिष्यावहे सानयिष्यामहे | क्रि. असानयिष्यत असानयिष्येताम् असानयिष्यन्त असानयिष्यथाः असानयिष्येथाम् असानयिष्यध्वम् असानयिष्ये असानयिष्यावहि असानयिष्यामहि ___३३१ कनै (कन्) दीप्तिकान्तिगतिषु। परस्मैपद व, कानयति कानयतः कानयन्ति स. कानयेत् कानयेताम् कानयेयुः प. कानयतु/कानयतात् कानयताम् कानयन्तु ह्य. अकानयत् अकानयताम् अकानयन् अ. अचीकनत् अचीकनताम् अचीकनन् प. कानयाञ्चकार कानयाञ्चक्रतुः कानयाञ्चक्रुः सानयन्ते सानयध्वे सानयामहे सानयेरन् सानयेध्वम् सानयेमहि Page #162 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (भ्वादिगण) 149 आ. कान्यात् कान्यास्ताम् कान्यासुः श्व. कानयिता कानयितारौ कानयितारः भ. कानयिष्यति कानयिष्यत: कानयिष्यन्ति क्रि. अकानयिष्यत् अकानयिष्यताम् अकानयिष्यन् परस्मैपद व. कानयते कानयेते कानयन्ते स. कानयेत कानयेयाताम् कानयेरन् प. कानयताम् कानयेताम् कानयन्ताम् ह्य. अकानयत अकानयेताम् अकानयन्त अ. अचीकनत अचीकनेताम् अचीकनन्त प. कानयाञ्चके कानयाञ्चक्राते कानयाञ्चक्रिरे आ. कानयिषीष्ट कानयिषीयास्ताम् कानयिषीरन् श्व. कानयिता कानयितारौ कानयितार: भ. कानयिष्यते कानयिष्येते कानयिष्यन्ते क्रि. अकानयिष्यत अकानयिष्येताम् अकानयिष्यन्त ।। अथ पान्ताः पञ्चदश। ३३२ गुपौ (गुप्-गोपाय) रक्षणे। प. गोपाययाञ्चकार गोपाययाञ्चक्रतुः गोपाययाञ्चक्रुः गोपाययाञ्चकर्थ गोपाययाञ्चक्रथुः गोपाययाञ्चक्र गोपाययाञ्चकार/चकर गोपाययाञ्चकृव गोपाययाञ्चकृम गोपाययाम्बभूव/गोपाययामास आ. गोपाय्यात् गोपाय्यास्ताम् गोपाय्यासुः गोपाय्याः गोपाय्यास्तम् गोपाय्यास्त गोपाय्यासम् गोपाय्यास्व गोपाय्यास्म श्व. गोपाययिता गोपाययितारौ गोपाययितार: गोपाययितासि गोपाययितास्थः गोपाययितास्थ गोपाययितास्मि गोपाययितास्वः गोपाययितास्मः | भ. गोपाययिष्यति गोपाययिष्यतः गोपाययिष्यन्ति गोपाययिष्यसि गोपाययिष्यथ: गोपाययिष्यथ गोपाययिष्यामि गोपाययिष्याव: गोपाययिष्यामः | क्रि. अगोपाययिष्यत् अगोपाययिष्यताम् अगोपाययिष्यन् अगोपाययिष्यः अगोपाययिष्यतम अगोपाययिष्यत अगोपाययिष्यम् अगोपाययिष्याव अगोपाययिष्याम आत्मनेपद व. गोपाययते गोपाययेते गोपाययन्ते गोपाययसे गोपाययेथे गोपाययध्वे गोपायये गोपाययावहे गोपाययामहे स. गोपाययेत गोपाययेयाताम गोपाययेरन् गोपाययेथाः गोपाययेयाथाम गोपाययेध्वम् गोपाययेय गोपाययेवहि गोपाययेमहि गोपाययताम् गोपाययेताम् गोपाययन्ताम् गोपाययस्व गोपाययेथाम् गोपाययध्वम् गोपाययै गोपाययावहै गोपाययामहै ह्य. अगोपाययत अगोपाययेताम् अगोपाययन्त अगोपाययथाः अगोपाययेथाम् अगोपाययध्वम् अगोपायये अगोपाययावहि अगोपाययामहि अ. अजुगोपायत अजुगोपायेताम् अजुगोपायन्त अजुगोपायथाः अजुगोपायेथाम् अजुगोपायध्वम् अजुगोपाये अजुगोपायावहि अजुगोपायामहि प. गोपाययाञ्चक्रे गोपाययाञ्चक्राते गोपाययाञ्चक्रिरे गोपाययाञ्चकषे गोपाययाञ्चक्राथे गोपाययाञ्चकढवे परस्मैपद व. गोपाययति गोपाययतः गोपाययन्ति गोपाययसि गोपाययथः गोपाययथ गोपाययामि गोपाययावः गोपाययामः स. गोपाययेत् गोपाययेताम् गोपाययेयुः गोपाययः गोपाययेतम् गोपाययेत गोपाययेयम् गोपाययेव गोपाययेम प. गोपाययतु/गोपाययतात् गोपाययताम् गोपाययन्तु गोपायय/गोपाययतात् गोपाययतम् गोपाययत गोपाययानि गोपाययाव गोपाययाम ह्य. अगोपाययत् अगोपाययताम् अगोपाययन् अगोपाययः अगोपाययतम् अगोपाययत अगोपाययम् अगोपाययाव अगोपाययाम अ. अजुगोपायत् अजुगोपायताम् अजुगोपायन् अजुगोपायः अजुगोपायतम् अजुगोपायत अजुगोपायम् अजुगोपायाव अजुगोपायाम Page #163 -------------------------------------------------------------------------- ________________ 150 धातुरत्नाकर द्वितीय भाग गोपाययाञ्चक्रे गोपाययाञ्चकृवहे गोपाययाञ्चकृमहे | प. गोपयाञ्चक्रे गोपयाञ्चक्राते गोपयाञ्चाकर गोपाययाम्बभूव/गोपाययामास आ. गोपयिषीष्ट गोपयिषीयास्ताम् गोपयिषीरन् आ. गोपाययिषीष्ट गोपाययिषीयास्ताम गोपाययिषीरन् । श्व. गोपयिता गोपयितारौ गोपयितार: गोपाययिषीष्ठाः गोपाययिषीयास्थाम् गोपाययिषीदवम् । भ. गोपयिष्यते गोपयिष्येते गोपयिष्यन्ते गोपाययिषीध्वम् / क्रि. अगोपयिष्यत अगोपयिष्येताम् “अगोपयिष्यन्त गोपाययिषीय गोपाययिषीवहि गोपाययिषीमहि ३३३ तपं (तप्) सन्तापे। श्व. गोपाययिता गोपाययितारौ गोपाययितारः गोपाययितासे गोपाययितासाथे गोपाययिताध्वे परस्मैपद गोपाययिताहे गोपाययितास्वहे गोपाययितास्महे | व. तापयति तापयतः तापयन्ति भ. गोपाययिष्यते गोपाययिष्येते गोपाययिष्यन्ते । स. तापयेत् तापयेताम् तापयेयुः गोपाययिष्यसे गोपाययिष्येथे गोपाययिष्यध्वे प. तापयतु/तापयतात् तापयताम् तापयन्तु गोपाययिष्ये गोपाययिष्यावहे गोपाययिष्यामहे ह्य. अतापयत् अतापयताम् अतापयन् क्रि. अगोपाययिष्यत अगोपाययिष्येताम् अगोपाययिष्यन्त अ. अतीतपत् अतीतपताम् अतीतपन् अगोपाययिष्यथाः अगोपाययिष्येथाम् अगोपाययिष्यध्वम् प. तापयाञ्चकार तापयाञ्चक्रतुः तापयाञ्चक्रुः अगोपाययिष्ये अगोपाययिष्यावहि अगोपाययिष्यामहि आ. ताप्यात् ताप्यास्ताम् ताप्यासुः ३३२ गुपौ (गुप्-गोपाय) रक्षणे। श्व. तापयिता तापयितारौ तापयितार: परस्मैपद भ. तापयिष्यति तापयिष्यत: तापयिष्यन्ति व. गोपयति गोपयतः गोपयन्ति क्रि, अतापयिष्यत् अतापयिष्यताम् अतापयिष्यन् स. गोपयेत् गोपयेताम् गोपयेयुः आत्मनेपद प. गोपयतु/गोपयतात् गोपयताम् गोपयन्तु व. तापयते तापयेते तापयन्ते ह्य. अगोपयत् अगोपयताम् अगोपयन् स. तापयेत तापयेयाताम् तापयेरन् अ. अजूगुपत् अजूगुपताम् अजूगुपन् प. तापयताम् तापयेताम् तापयन्ताम् प. गोपयाञ्चकार गोपयाञ्चक्रुः ह्य. अतापयत अतापयेताम् अतापयन्त आ. गोप्यात् गोप्यास्ताम् अ. अतीतपत अतीतपेताम् अतीतपन्त श्व. गोपयिता गोपयितारौ गोपयितार: प. तापयाञ्चके तापयाञ्चक्राते तापयाञ्चक्रिरे भ. गोपयिष्यति गोपयिष्यतः गोपयिष्यन्ति आ. तापयिषीष्ट तापयिषीयास्ताम् तापयिषीरन् श्व. तापयिता तापयितारौ तापयितार: क्रि. अगोपयिष्यत् अगोपयिष्यताम् अगोपयिष्यन् भ. तापयिष्यते तापयिष्येते तापयिष्यन्ते आत्मनेपद क्रि. अतापयिष्यत व. गोपयते गोपयेते गोपयन्ते अतापयिष्येताम् अतापयिष्यन्त स. गोपयेत गोपयेयाताम् गोपयेरन ३३४ धूप (धूप) संतापे। प. गोपयताम् गोपयेताम् गोपयन्ताम् परस्मैपद ह्य. अगोपयत अगोपयेताम् अगोपयन्त | व. धूपाययति धूपाययतः धूपाययन्ति अ. अजूगुपत अजूगुपेताम् अजूगुपन्त धूपाययसि धूपाययथ: धूपाययथ गोपयाञ्चक्रतुः गोप्यासुः Page #164 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (भ्वादिगण) 151 धूपाययै धूपाययामि धूपाययावः धूपाययामः स. धूपाययेत् धूपाययेताम् धूपाययेयुः धूपाययेः धूपाययेतम् धूपाययेत धूपाययेयम् धूपाययेव धूपाययेम प. धूपाययतु/धूपाययतात् धूपाययताम् धूपाययन्तु धूपायय/धूपाययतात् धूपाययतम् धूपाययत धूपाययानि धूपाययाव धूपाययाम ह्य. अधूपाययत् अधूपाययताम् अधूपाययन् अधूपाययः अधूपाययतम् अधूपाययत अधूपाययम् अधूपाययाव अधूपाययाम अ. अदुधूपायत् अदुधूपायताम् अदुधूपायन् अदुधूपाय: अदुधूपायतम् अदुधूपायत अदुधूपायम् अदुधूपायाव अदुधूपायाम धूपाययाञ्चकार धूपाययाञ्चक्रतुः धूपाययाञ्चक्रुः धूपाययाञ्चकर्थ धूपाययाञ्चक्रथुः धूपाययाञ्चक्र धूपाययाञ्चकार/चकर धूपाययाञ्चकृव धूपाययाञ्चकृम धूपाययाम्बभूव/धूपाययामास आ. धूपाय्यात् धूपाय्यास्ताम् धूपाय्यासुः धूपाय्याः धूपाय्यास्तम् धूपाय्यास्त धूपाय्यासम् धूपाय्यास्व धूपाय्यास्म व. धूपाययिता धूपाययितारौ धूपाययितार: धूपाययितासि धूपाययितास्थः धूपाययितास्थ धूपाययितास्मि धूपाययितास्वः धूपाययितास्मः भ. धूपाययिष्यति धूपाययिष्यतः धूपाययिष्यन्ति धूपाययिष्यसि धूपाययिष्यथः धूपाययिष्यथ धूपाययिष्यामि धूपाययिष्यावः धूपाययिष्यामः क्रि. अधूपाययिष्यत् अधूपाययिष्यताम् अधूपाययिष्यन् अधूपाययिष्यः अधूपाययिष्यतम् अधूपाययिष्यत अधूपाययिष्यम् अधूपाययिष्याव अधूपाययिष्याम परस्मैपद व. धूपाययते धूपाययेते धूपाययन्ते धूपाययसे धूपाययध्वे धूपायये धूपाययावहे धूपाययामहे स. धूपाययेत धूपाययेयाताम् धूपाययेरन् धूपाययेथाः धूपाययेयाथाम् धूपाययेध्वम् धूपाययेय धूपाययेवहि धूपाययेमहि प. धूपाययताम् धूपाययेताम् धूपाययन्ताम् धूपाययस्व धूपाययेथाम् धूपाययध्वम् धूपाययावहै धूपाययामहै ह्य. अधूपाययत अधूपाययेताम् अधूपाययन्त अधूपाययथाः अधूपाययेथाम् अधूपाययध्वम् अधूपायये अधूपाययावहि अधूपाययामहि अ. अदुधूपायत अदुधूपायेताम् अदुधूपायन्त अदुधूपायथाः अदुधूपायेथाम् अदुधूपायध्वम् अदुधूपाये अदुधूपायावहि अदुधूपायामहि प. धूपाययाञ्चक्रे धूपाययाञ्चक्राते धूपाययाञ्चक्रिरे धूपाययाञ्चकृषे धूपाययाञ्चक्राथे धूपाययाञ्चकृट्वे धूपाययाञ्चक्रे धूपाययाञ्चकृवहे धूपाययाञ्चकृमहे धूपाययाम्बभूव/धूपाययामास आ. धूपाययिषीष्ट धूपाययिषीयास्ताम् धूपाययिषीरन् धूपाययिषीष्ठाः धूपाययिषीयास्थाम् धूपाययिषीढ्वम् धूपाययिषीध्वम् धूपाययिषीय धूपाययिषीवहि धूपाययिषीमहि श्व. धूपाययिता धूपाययितारौ धूपाययितार: धूपाययितासे धूपाययितासाथे धूपाययिताध्वे धूपाययिताहे धूपाययितास्वहे धूपाययितास्महे भ. धूपाययिष्यते धूपाययिष्येते धूपाययिष्यन्ते धूपाययिष्यसे धूपाययिष्येथे धूपाययिष्यध्वे धूपाययिष्ये धूपाययिष्यावहे धूपाययिष्यामहे क्रि. अधूपाययिष्यत अधूपाययिष्येताम् अधूपाययिष्यन्त अधूपाययिष्यथा: अधूपाययिष्येथाम् अधूपाययिष्यध्वम् अधूपाययिष्ये अधूपाययिष्यावहि अधूपाययिष्यामहि ३३४ धूप (धूप) संतापे। परस्मैपद व. धूपयति धूपयतः धूपयन्ति स. धूपयेत् धूपयेताम् धूपयेयुः धूपाययेथे Page #165 -------------------------------------------------------------------------- ________________ 152 प. धूपयतु / धूपयतात् धूपयताम् ह्य. अधूपयत् अधूपयताम् अ. अदूधुपत् अदूधुपताम् धूपयाञ्चक्रतुः धूप्यास्ताम् धूपयितारौ धूपयिष्यतः प. धूपयाञ्चकार आ. धूप्यात् श्व. धूपयिता भ. धूपयिष्यति क्रि. अधूपयिष्यत् व. धूपयते स. धूपयेत प. धूपयताम् ह्य. अधूपयत अ. अदूधुपत प. धूपयाञ्चक्रे आ. धूपयिषीष्ट श्व. धूपयिता भ. धूपयिष्यते क्रि. अधूपयिष्यत व. रापयति स. रापयेत् धूपयिष्यताम् आत्मनेपद धूपयेते धूपयन्ते धूपयेयाताम् धूपयेरन् धूपयेताम् अधूपयेताम् अदूधुपेताम् धूपयाञ्चक्र धूपयिषीयास्ताम् धूपयितारौ धूपयिष्येते धूम् धूपयन्तु अधूपयन् अदूधुपन् धूपयाञ्चक्रुः धूप्यासुः धूपयितार: धूपयिष्यन्ति अधूपयिष्यन् ३३५ रप (रप्) व्यक्ते वचने । परस्मैपद रापयतः पताम् प. रापयतु / रापयतात् रापयताम् ह्य. अरापयत् अरापयताम् अ. अरीरपत् अपताम् प. रापयाञ्चकार आ. राप्यात् श्व. रापयिता भ. रापयिष्यति क्रि. अरापयिष्यत् धूपयन्ताम् अधूपयन्त अदूधुपन्त धूपयाञ्चक्रिरे धूपयिषीरन् धूपयितार: धूपयिष्यन्ते अधूपयिष्यन्त रापयन्ति रापयेयुः रापयन्तु अरापयन् अरन् रापयाञ्चक्रतुः रापयाञ्चक्रुः राप्यास्ताम् राप्यासुः रापयितारौ रापयितार: रापयिष्यतः रापयिष्यन्ति अरापयिष्यताम् अपयिष्यन् व. रापयते स. रापयेत प. रापयताम् ह्य. अरापयत अ. अरीरपत प. रापयाञ्चक्रे आ. रापयिषीष्ट श्व. रापयिता भ. रापयिष्यते क्रि. अरापयिष्यत व. लापयति लापयसि लापयामि स. लापयेत् लापयेः लापयेयम् रापयितारौ रापयिष्येते अरापयिष्येताम् ३३६ लप (लप्) व्यक्त वचने । लापयानि ह्य. अलापयत् अलापयः अलापयम् अ. अललापत् अललापः आत्मनेपद रापयेते अललापम् अलीलपत् प. लापयाञ्चकार रापयन्ते रापयेयाताम् रापयेरन् राम् रापयन्ताम् अपाम् अरापयन्त अरीरपेताम् अरीरपन्त रापयाञ्चक्राते रापयाञ्चक्रिरे रापयिषीयास्ताम् रापयिषीरन् रापयितार: रापयिष्यन्ते अरापयिष्यन्त प. लापयतु/लापयतात् लापयताम् लापय/लापयतात् लापयतम् लापयाव परस्मैपद लापयतः लापयथः लापयावः लापयेताम् लापयेतम् लापयेव धातुरत्नाकर द्वितीय भाग अलापयताम् अलापयतम् अलापयाव अललापताम् अललापतम् अललापाव अलीलपताम् लापयन्ति लापयथ लापयामः लापयेयुः लापयेत लापयेम अललापाम अलीलपन् लापयाञ्चक्रतुः लापयाञ्चक्रुः लापयाञ्चकर्थ लापयाञ्चक्रथुः लापयाञ्चक्र लापयाञ्चकार/चकर लापयाञ्चकृव लापयाञ्चकृम लापयाम्बभूव/लापयामास लापयन्तु लापयत लापयाम अलापयन् अलापयत अलापयाम अललापन् अललापत Page #166 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (भ्वादिगण) आ. लाप्यात् लाप्याः लाप्यास्ताम् लाप्यास्तम् लाप्यास्व लाप्यास्म लापयितारौ लापयितारः लापयितास्थः लापयितास्थ लापयितास्वः लापयितास्मः लापयिष्यतः लापयिष्यन्ति लापयिष्यथः लापयिष्यथ लापयिष्यावः लापयिष्यामः अलापयिष्यताम् अलापयिष्यन् अलापयिष्यः अलापयिष्यतम् अलापयिष्यत अलापयिष्यम् अलापयिष्याव अलापयिष्याम आत्मनेपद लापयेते लापयेथे लापयावहे लाप्यासम् श्व. लापयिता लापयितासि लापयितास्मि भ. लापयिष्यति लापयिष्यसि लापयिष्यामि क्रि. अलापयिष्यत् व. लापयते लापयसे लापये स. लापयेत लापयेथाः लापयेय प. लापयताम् लापयस्व लापयै ह्य. अलापयत अलापयथाः अलापये अ. अललापत अललापथाः अलापे अलीलपत प. लापयाञ्चक्रे आ. लापयिषीष्ट लापयन्ते लापयध्वे लापयामहे लापयेयाताम् लापयेरन् लापयेयाथाम् लापयेध्वम् लापयेवहि लापयेमहि लापयेताम् लापयेथाम् लाया है अलापयेताम् अलापयेथाम् अलापयावहि अललापेताम् अललापेथाम् अललापावहि अलीलताम् लापयाञ्चक्राते लापयाञ्चकृषे लापयाञ्चक्रा लापयाञ्चक्रे लापयाम्बभूव/लापयामास लाप्यासुः लाप्यास्त अललापध्वम् अलापा महि अलीलपन्त लापयाञ्चक्रिरे लापयाञ्चकृढ्वे लापयाञ्चकृवहे लापयाञ्चकृमहे लापयिषीयास्ताम् लापयिषीरन् लापयन्ताम् लापयध्वम् लापयामहै अलापयन्त अलापयध्वम् अलापयामहि अललापन्त लापयिषीष्ठाः लापयिषीय श्व. लापयिता लापयितासे लापयिताहे भ. लापयिष्यते लापयिष्यसे लापयिष्ये क्रि. अलापयिष्यत व. जल्पयति जल्पयसि जल्पयामि अलापयिष्येताम् अलापयिष्यन्त अलापयिष्यथाः अलापयिष्येथाम् अलापयिष्यध्वम् अलापयिष्ये अलापयिष्यावहि अलापयिष्यामहि ३३७ जल्प (जल्प्) व्यक्ते वचने । परस्मैपद ह्य. अजल्पयत् अजल्पयः स. जल्पयेत् जल्पये: जम् प. जल्पयतु / जल्पयतात् जल्पयताम् जल्पय/ जल्पयतात् जल्पयतम् जल्पयानि जल्पयाव अजल्पयम् अ. अजजल्पत् अजजल्पः अजजल्पम् प. जल्पयाञ्चकार लापयिषीयास्थाम् लापयिषीढ्वम् लापयिषीध्वम् लापयिषीवहि लापयिषीमहि लापयितारौ लापयितार: लापयितासाथे लापयिताध्वे लापयितास्वहे लापयितास्महे लापयिष्येते लापयिष्यन्ते लापयिष्येथे लापयिष्यध्वे लापयिष्यावहे लापयिष्यामहे जल्पयतः जल्पयथः जल्पयाव: जल्पयेताम् जल्पतम् जल्पयेव अजल्पयताम् अजल्पयतम् अजल्पयाव अजजल्पताम् अजजल्पतम् अजजल्पाव जल्पयाञ्चक्रतुः जल्पयाञ्चकर्थ जल्पयाञ्चक्रथुः जल्पयाञ्चकार/चकर जल्पयाञ्चकृव जल्पयाम्बभूव / जल्पयामास जल्पयन्ति जल्पयथ जल्पयामः जल्पयेयुः जल्पयेत जल्पयेम 153 जल्पयन्तु जल्पयत जल्पयाम अजल्पयन् अजल्पयत अजल्पयाम अजजल्पन् अजजल्पत अजजल्पाम जल्पयाञ्चक्रुः जल्पयाञ्चक्र जल्पयाञ्चकृम Page #167 -------------------------------------------------------------------------- ________________ 154 आ. जल्प्यात् जल्प्याः जल्प्यासम् श्व जल्पयिता जल्प्यास्म जल्पयितारः जल्पयितासि जल्पयितास्थः जल्पयितास्थ जल्पयितास्मि जल्पयितास्वः जल्पयितास्मः भ. जल्पयिष्यति जल्पयिष्यतः जल्पयिष्यन्ति जल्पयिष्यसि जल्पयिष्यथः जल्पयिष्यथ जल्पयिष्यामि जल्पयिष्यावः जल्पयिष्यामः क्रि. अजल्पयिष्यत् अजल्पयिष्यताम् अजल्पयिष्यन् अजल्पयिष्यः अजल्पयिष्यतम् अजल्पयिष्यत अजल्पयिष्यम् अजल्पयिष्याव अजल्पयिष्याम व. जल्पयते जल्पयसे जल्पये स. जल्पयेत जल्पयेथाः जल्पयेय प. जल्पयताम् जल्पयस्व जल्पयै ह्य. अजल्पयत जल्प्यास्ताम् जल्प्यास्तम् जल्प्यास्व जल्पयिता आ. जल्पयिषीष्ट आत्मनेपद जल्पयेते जल्पयेथे जल्पयावहे जल्पयेयाताम् जल्पयेयाथाम् जल्पयेवहि जल्पयेताम् जल्पयेथाम् जल्पयावहै जल्प्यासुः जल्प्यास्त जल्पयाम्बभूव/जल्पयामास जल्पयन्ते जल्पयध्वे जल्पयामहे जल्पयेरन् जल्पयेध्वम् जल्पये महि जल्पयन्ताम् जल्पयध्वम् जल्पयामहै अजल्पयथाः अल्पये अ. अजजल्पत अजजल्पथाः अजजल्पे प. जल्पयाञ्चक्रे जल्पयाञ्चकृषे जल्पयाञ्चक्रे जल्पयाञ्चकृवहे जल्पयाञ्चकृमहे अजल्पयध्वम् अजल्पयामहि जल्पयिषीष्ठाः जल्पयिषीयास्ताम् जल्पयिषीरन् जल्पयिषीय श्व. जल्पयिता जल्पयितासे जल्पयिताहे भ. जल्पयिष्यते जल्पयिष्यसे जल्पयिष्ये क्रि. अजल्पयिष्यत अजल्पयिष्यथाः अजल्पयिष्ये अजल्पयेताम् अजल्पयन्त अजल्पयेथाम् अजल्पयावहि अजजल्पेताम् अजजल्पन्त व. जापयते अजजल्पेथाम् अजजल्पध्वम् स. जापयेत अजजल्पावहि अजजल्पामहि प. जापयताम् जल्पयाञ्चक्राते जल्पयाञ्चक्रिरे ह्य. अजापयत जल्पयाञ्चक्राथे जल्पयाञ्चकृदवे अ. अजीजपत प. जापयाञ्चक्रे आ. जापयिषीष्ट ३३८ जप (जप्) मानसे च । परस्मैपद व. जापयति स. जापयेत् प. जापयतु/जापयतात् जापयताम् ह्य. अजापयत् अ. अजीजपत् प. जापयाञ्चकार आ. जाप्यात् श्व. जापयिता धातुरत्नाकर द्वितीय भाग जल्पयिषीयास्थाम् जल्पयिषीढ्वम् जल्पयिषीध्वम् जल्पयिषीवहि जल्पयिषीमहि जल्पयितारौ जल्पयितार: जल्पयितासाथे जल्पयिताध्वे जल्पयितास्वहे जल्पयितास्महे जल्पयिष्येते जल्पयिष्यन्ते जल्पयिष्येथे जल्पयिष्यध्वे जल्पयिष्यावहे जल्पयिष्यामहे अजल्पयिष्येताम् अजल्पयिष्यन्त अजल्पयिष्येथाम् अजल्पयिष्यध्वम् अजल्पयिष्यावहि अजल्पयिष्यामहि भ. जापयिष्यति क्रि. अजापयिष्यत् जापयतः जायेताम् अजापयताम् अजीजपताम् जापयाञ्चक्रतुः जाप्यास्ताम् जापयितारौ जापयिष्यतः जापयन्ति जापयेयुः जापयन्तु अजापयन् अजीजपन् जापयाञ्चक्रुः जाप्यासुः जापयितार: जापयिष्यन्ति अजापयिष्यताम् अजापयिष्यन् आत्मनेपद जापयेते जायन्ते जापयेयाताम् जापयेरन् म् जापयन्ताम् अजापा अजापयन्त अजीजपन्त अजीजपेताम् जापयाञ्चक्राते जापयाञ्चक्रिरे जापयिषीयास्ताम् जापयिषीरन् Page #168 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (भ्वादिगण ) श्व जापयिता भ. जापयिष्यते क्रि. अजापयिष्यत व. चापयति चापयसि चापयानि ह्य. अचापयत् अचापयः चापयामि स. चापयेत् चापयेः चापयेयम् प. चापयतु / चापयतात् चापयताम् चापय/चापयतात् चापयतम् चापयाव अचापयम् अ. अचीचपत् अचीचपः अचीचपम् प. चापयाञ्चकार चापयाञ्चकर्थ आ. चाप्यात् चाप्याः ३३९ चप (चप्) सान्त्वने । परस्मैपद चापयतः चापयथः चाप्यासम् जापयितारौ जापयिष्येते जापयितार: जापयिष्यन्ते अजापयिष्येताम् अजापयिष्यन्त श्व. चापयिता चापयाञ्चकार/चकर चापयाञ्चकृव चापयाम्बभूव/चापयामास चापयातः चापयेताम् चापयेतम् चापयेव चापयन्ति चापयथ चापयामः चापयेयुः चापयेत चापयेम चापयन्तु चापयत चापयाम अचापयन् अचापयत अचापयताम् अचापयतम् अचापयाव अचापयाम अचीचपताम् अचीचपन् अचीचपतम् अचीचपत अचीचपाव अचीचपाम चापयाञ्चक्रतुः चापयाञ्चक्रुः चापयाञ्चक्रथुः चापयाञ्चक्र चापयाञ्चकृम चाप्यास्म चापयितार: चापयितास चापयितास्थः चापयितास्थ चापयितास्मि चापयितास्वः चापयितास्मः भ. चापयिष्यति चापयिष्यतः चापयिष्यन्ति चापयिष्यसि चापयिष्यथः चापयिष्यथ चापयिष्यामि चापयिष्यावः चापयिष्यामः चाप्यास्ताम् चाप्यासुः चाप्यास्तम् चाप्यास्त चाप्यास्व चापयितारौ क्रि. अचापयिष्यत् अचापयिष्यः अचापयिष्यम् व. चापयते चापयसे चापये स. चापयेत प. चापयेथाः चापयेय चापयताम् चापयस्व चापयै ह्य. अचापयत अचापयथाः अचापये अ. अचीचपत अचीचपथाः अचीचपे प. चापयाञ्चक्रे अचापयेताम् अचापयेथाम् अचापयावहि अचीचपेताम् अचीचपेथाम् अचीचपध्वम् अचीचपावहि अचीचपामहि चापयाञ्चक्राते चापयाञ्चक्रिरे चापाच चापयाञ्चक्राथे चापयाञ्चकृदवे चापयाञ्चक्रे चापयाञ्चकृवहे चापयाञ्चकृमहे चापयिषीय चापयाम्बभूव/चापयामास श्व. चापयिता अचापयिष्यताम् अचापयिष्यन् अचापयिष्यतम् अचापयिष्यत अचापयिष्याव अचापयिष्याम परस्मैपद चापयेते चापयेथे चापयावहे चापयितासे चापयिताहे भ. चापयिष्यते चापयिष्यसे चापयिष्ये क्रि. अचापयिष्यत चापयन्ते चापयध्वे चापयामहे चापयेयाताम् चापयेन् चापयेयाथाम् चापयेध्वम् चापयेवहि चापयेमहि चापयेताम् चापयेथाम् चापयावहै 155 आ. चापयिषीष्ट चापयिषीयास्ताम् चापयिषीरन् चापयिषीष्ठाः चापयिषीयास्थाम् चापयिषीद्वम् चापयिषीध्वम् चापयिषीवहि चापयिषीमहि चापयितारौ चापयितारः चापयितासाथे चापयिताध्वे चापयितास्वहे चापयितास्महे चापयिष्येते चापयिष्यन्ते चापयिष्येथे चापयिष्यध्वे चापयिष्यावहे चापयिष्यामहे अचापयिष्येताम् अचापयिष्यन्त चापयन्ताम् चापयध्वम् चापयाम है अचापयन्त अचापयध्वम् अचापयामहि अचीचपन्त Page #169 -------------------------------------------------------------------------- ________________ 156 धातुरलाकर द्वितीय भाग सापयेयुः अचापयिष्यथाः अचापयिष्येथाम् अचापयिष्यध्वम् अचापयिष्ये अचापयिष्यावहि अचापयिष्यामहि ३४० षप (सप्) समवाये। परस्मैपद व. सापयति सापयतः सापयन्ति स. सापयेत् सापयेताम प. सापयतु/सापयतात् सापयताम् सापयन्तु ह्य. असापयत् असापयताम् असापयन् अ. असीषपत् असीषपताम् असीषपन् प. सापयाञ्चकार सापयाञ्चक्रतुः सापयाञ्चक्रुः आ. साप्यात् साप्यास्ताम् साप्यासुः श्व. सापयिता सापयितारौ सापयितारः भ. सापयिष्यति सापयिष्यतः सापयिष्यन्ति क्रि. असापयिष्यत् असापयिष्यताम् असापयिष्यन् आत्मनेपद व. सापयते सापयेते सापयन्ते स. सापयेत सापयेयाताम् सापयेरन् प. सापयताम् सापयेताम् सापयन्ताम् ह्य. असापयत असापयेताम् असापयन्त अ. असीषपत असीषपेताम् । असीषपन्त प. सापयाञ्चक्रे सापयाञ्चक्राते सापयाञ्चक्रिरे आ. सापयिषीष्ट सापयिषीयास्ताम् सापयिषीरन् श्व. सापयिता सापयितारौ सापयितारः भ. सापयिष्यते सापयिष्येते सापयिष्यन्ते क्रि. असापयिष्यत असापयिष्येताम् असापयिष्यन्त ३४१ सप्लं (सृप) गतौ। प, सर्पयाञ्चकार सर्पयाञ्चक्रतुः सर्पयाञ्चक्रुः आ. सात् सास्ताम् सासुः श्व. सर्पयिता सर्पयितारौ सर्पयितार: भ. सर्पयिष्यति सर्पयिष्यतः सर्पयिष्यन्ति क्रि. असर्पयिष्यत् असर्पयिष्यताम् असर्पयिष्यन् आत्मनेपद व. सर्पयते सर्पयेते सर्पयन्ते स. सर्पयेत सर्पयेयाताम् सर्पयेरन् प. सर्पयताम् सर्पयेताम् सर्पयन्ताम् ह्य. असर्पयत असर्पयेताम् असर्पयन्त अ. अससर्पत अससप्ताम् अससर्पन्त प. सर्पयाञ्चके सर्पयाञ्चक्राते सर्पयाञ्चक्रिरे आ. सर्पयिषीष्ट सर्पयिषीयास्ताम् सर्पयिषीरन् श्व. सर्पयिता सर्पयितारौ सर्पयितार: भ. सर्पयिष्यते सर्पयिष्येते सर्पयिष्यन्ते क्रि. असर्पयिष्यत असर्पयिष्येताम् असर्पयिष्यन्त ३४२ चुप (चुए) मन्दायां गतौ। सात परस्मैपद व. चोपयति चोपयतः स. चोपयेत् चोपयेताम् प. चोपयतु/चोपयतात् चोपयताम् ह्य. अचोपयत् अचोपयताम् अ. अचूचुपत् अचूचुपताम् प. चोपयाञ्चकार चोपयाञ्चक्रतुः आ. चोप्यात् चोप्यास्ताम् श्व. चोपयिता चोपयितारौ भ. चोपयिष्यति चोपयिष्यतः क्रि. अचोपयिष्यत् अचोपयिष्यताम् आत्मनेपद व. चोपयते चोपयेते स. चोपयेत चोपयेयाताम् प. चोपयताम् चोपयेताम् ह्य. अचोपयत अचोपयेताम् चोपयन्ति चोपयेयुः चोपयन्तु अचोपयन् अचूचुपन् चोपयाञ्चक्रुः चोप्यासुः चोपयितारः चोपयिष्यन्ति अचोपयिष्यन् परस्मैपद व. सर्पयति सर्पयतः स. सर्पयेत् सर्पयेताम् प. सर्पयतु/सर्पयतात् सर्पयताम् ह्य. असर्पयत् असर्पयताम् अ. अससर्पत् अससर्पताम् सर्पयन्ति सर्पयेयुः सर्पयन्तु असर्पयन् अससर्पन् चोपयन्ते चोपयेरन् चोपयन्ताम् अचोपयन्त Page #170 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (भ्वादिगण) 157 अ. अचूचुपत अचूचुपेताम् अचूचुपन्त प. चोपयाञ्चके चोपयाञ्चक्राते चोपयाञ्चक्रिरे आ. चोपयिषीष्ट चोपयिषीयास्ताम् चोपयिषीरन् श्व. चोपयिता चोपयितारौ चोपयितारः भ. चोपयिष्यते चोपयिष्येते चोपयिष्यन्ते क्रि. अचोपयिष्यत अचोपयिष्येताम् अचोपयिष्यन्त ३४३ तुप (तुप्) हिंसायाम्। परस्मैपद व. तोपयति तोपयतः तोपयन्ति स. तोपयेत् तोपयेताम् तोपयेयुः प. तोपयतु/तोपयतात् तोपयताम् ह्य. अतोपयत् अतोपयताम् अतोपयन् अ. अतूतुपत् अतूतुपताम् अतूतुपन् प. तोपयाञ्चकार तोपयाञ्चक्रतुः तोपयाञ्चक्रुः आ. तोप्यात् तोप्यास्ताम् तोप्यासुः श्व. तोपयिता तोपयितारौ तोपयितारः भ, तोपयिष्यति तोपयिष्यत: तोपयिष्यन्ति क्रि. अतोपयिष्यत् अतोपयिष्यताम् अतोपयिष्यन् आत्मनेपद व. तोपयते तोपयेते तोपयन्ते स. तोपयेत तोपयेयाताम् प. तोपयताम् तोपयेताम् तोपयन्ताम् ह्य. अतोपयत अतोपयेताम् अतोपयन्त अ. अतूतुपत अतूतुपेताम् अतूतुपन्त प. तोपयाञ्चक्रे तोपयाञ्चक्राते तोपयाञ्चक्रिरे आ. तोपयिषीष्ट तोपयिषीयास्ताम् तोपयिषीरन् श्व. तोपयिता तोपयितारौ तोपयितारः भ. तोपयिष्यते तोपयिष्येते तोपयिष्यन्ते क्रि. अतोपयिष्यत अतोपयिष्येताम् अतोपयिष्यन्त ३४४ तुम्प (तुम्प) हिंसायाम्। परस्मैपद व. तुम्पयति तुम्पयतः तुम्पयन्ति स. तुम्पयेत् तुम्पयेताम् तुम्पयेयुः प. तुम्पयतु/तुम्पयतात् तुम्पयताम् तुम्पयन्तु ह्य. अतुम्पयत् अतुम्पयताम् अतुम्पयन् अ. अतुतुम्पत् अतुतुम्पताम् अतुतुम्पन् प. तुम्पयाञ्चकार तुम्पयाञ्चक्रतुः तुम्पयाञ्चक्रुः आ. तुम्प्यात् तुम्प्यास्ताम् तुम्प्यासुः श्व. तुम्पयिता तुम्पयितारौ तुम्पयितारः भ. तुम्पयिष्यति तुम्पयिष्यतः तुम्पयिष्यन्ति क्रि. अतुम्पयिष्यत् अतुम्पयिष्यताम् अतुम्पयिष्यन् आत्मनेपद व. तुम्पयते तुम्पयेते तुम्पयन्ते स. तुम्पयेत तुम्पयेयाताम् तुम्पयेरन् प. तुम्पयताम् तुम्पयेताम् तुम्पयन्ताम् ह्य. अतुम्पयत अतुम्पयेताम् अतुम्पयन्त अ. अतुतुम्पत अतुतुम्पेताम् अतुतुम्पन्त प. तुम्पयाञ्चक्रे तुम्पयाञ्चक्राते तुम्पयाञ्चक्रिरे आ. तुम्पयिषीष्ट तुम्पयिषीयास्ताम् तुम्पयिषीरन् श्व. तुम्पयिता तुम्पयितारौ तुम्पयितार: भ. तुम्पयिष्यते तुम्पयिष्येते तुम्पयिष्यन्ते क्रि. अतुम्पयिष्यत अतुम्पयिष्येताम् अतुम्पयिष्यन्त ३४५ त्रुप (त्रुप) हिंसायाम्। तोपयन्तु तोपयेरन् परस्मैपद व. त्रोपयति त्रोपयतः स. त्रोपयेत् त्रोपयेताम् प. त्रोपयतु/त्रोपयतात् त्रोपयताम् ह्य. अत्रोपयत् अनोपयताम् अ. अतुत्रुपत् अतुत्रुपताम् प. त्रोपयाञ्चकार त्रोपयाञ्चक्रतुः आ. त्रोप्यात् त्रोप्यास्ताम् श्व. त्रोपयिता त्रोपयितारौ भ. त्रोपयिष्यति त्रोपयिष्यतः क्रि. अत्रोपयिष्यत् अत्रोपयिष्यताम् आत्मनेपद व. त्रोपयते त्रोपयेते त्रोपयन्ति त्रोपयेयुः त्रोपयन्तु अत्रोपयन् अतुत्रुपयन् त्रोपयाञ्चक्रुः त्रोप्यासुः त्रोपयितारः त्रोपयिष्यन्ति अत्रोपयिष्यन् त्रोपयन्ते Page #171 -------------------------------------------------------------------------- ________________ 158 धातुरत्नाकर द्वितीय भाग ॥ अथ फान्ताः सप्त। ३४७ तुफ (तुफ्) हिंसायाम्। स. त्रोपयेत त्रोपयेयाताम् त्रोपयेरन् प. त्रोपयताम् त्रोपयेताम् त्रोपयन्ताम् ह्य. अत्रोपयत अनोपयेताम् अत्रोपयन्त अ. अतुत्रुपत अतुत्रुपेताम् अतुत्रुपन्त प. त्रोपयाञ्चके त्रोपयाञ्चक्राते त्रोपयाञ्चक्रिरे आ. त्रोपयिषीष्ट त्रोपयिषीयास्ताम् त्रोपयिषीरन . त्रोपयिता त्रोपयितारौ त्रोपयितार: भ. त्रोपयिष्यते त्रोपयिष्येते त्रोपयिष्यन्ते क्रि. अनोपयिष्यत अत्रोपयिष्येताम् अत्रोपयिष्यन्त ३४६ त्रुम्प (त्रुम्प) हिंसायाम्। परस्मैपद व. तोफयति तोफयतः तोफयसि तोफयथ: तोफयामि तोफयावः | स. तोफयेत् तोफयेताम् तोफये: तोफयेतम् तोफयेयम् तोफयेव प. तोफयतु/तोफयतात् तोफयताम् तोफय/तोफयतात् तोफयतम् तोफयानि तोफयाव ह्य. अतोफयत् अतोफयताम् अतोफयः अतोफयतम् अतोफयम् अतोफयाव अ. अतूतुफत् अतूतुफताम् अतूतुफः अतूतुफतम् अतूतुफम् अतूतुफाव तोफयाञ्चकार तोफयाञ्चक्रतुः तोफयाञ्चकर्थ तोफयाञ्चक्रथुः तोफयाञ्चकार/चकर तोफयाञ्चकव तोफयाम्बभूव/तोफयामास आ. तोफ्यात तोफ्यास्ताम् तोफ्याः तोफ्यास्तम् तोफ्यासम् तोफ्यास्व श्व. तोफयिता तोफयितारौ तोफयितासि तोफयितास्थ: तोफयितास्मि तोफयितास्वः भ. तोफयिष्यति तोफयिष्यतः तोफयिष्यसि तोफयिष्यथ: तोफयिष्यामि तोफयिष्याव: क्रि. अतोफयिष्यत् अतोफयिष्यताम् अतोफयिष्यः अतोफयिष्यतम् तोफयन्ति तोफयथ तोफयामः तोफयेयुः तोफयेत तोफयेम तोफयन्तु तोफयत तोफयाम अतोफयन् अतोफयत अतोफयाम अतूतुफन् अतूतुफत अतूतुफाम तोफयाञ्चक्रुः तोफयाञ्चक्र तोफयाञ्चकृम परस्मैपद व. त्रुम्पयति त्रुम्पयतः त्रुम्पयन्ति स. त्रुम्पयेत् त्रुम्पयेताम् त्रुम्पयेयुः प. त्रुम्पयतु/त्रुम्पयतात् त्रुम्पयताम् त्रुम्पयन्तु ह्य. अत्रुम्पयत् अत्रुम्पयताम् अत्रुम्पयन् अ. अतुत्रुम्पत् अतुत्रुम्पताम् अतुत्रुम्पन् प. त्रुम्पयाञ्चकार त्रुम्पयाञ्चक्रतुः त्रुम्पयाञ्चक्रुः आ. त्रुम्प्यात् त्रुम्प्यास्ताम् त्रुम्प्यासुः श्व. त्रुम्पयिता त्रुम्पयितारौ त्रुम्पयितारः भ. त्रुम्पयिष्यति त्रुम्पयिष्यतः त्रुम्पयिष्यन्ति क्रि. अत्रुम्पयिष्यत् अत्रुम्पयिष्यताम् अत्रुम्पयिष्यन् आत्मनेपद व. त्रुम्पयते त्रुम्पयेते त्रुम्पयन्ते स. त्रुम्पयेत त्रुम्पयेयाताम् त्रुम्पयेरन् प. त्रुम्पयताम् त्रुम्पयेताम् त्रुम्पयन्ताम् ह्य. अत्रुम्पयत अत्रुम्पयेताम् अत्रुम्पयन्त अ. अतुत्रुम्पत अतुत्रुम्पेताम् अतुत्रुम्पन्त प. त्रुम्पयाञ्चक्रे त्रुम्पयाञ्चक्राते त्रुम्पयाञ्चक्रिरे आ. त्रुम्पयिषीष्ट त्रुम्पयिषीयास्ताम् त्रुम्पयिषीरन् श्व. त्रुम्पयिता त्रुम्पयितारौ त्रुम्पयितारः भ. त्रुम्पयिष्यते त्रुम्पयिष्येते त्रुन्पयिष्यन्ते क्रि. अत्रम्पयिष्यत अत्र्म्पयिष्येताम् अत्रुम्पयिष्यन्त तोफ्यासुः तोफ्यास्त तोफ्यास्म तोफयितारः तोफयितास्थ तोफयितास्मः तोफयिष्यन्ति तोफयिष्यथ तोफयिष्यामः अतोफयिष्यन् अतोफयिष्यत na Page #172 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (भ्वादिगण) 159 अवतार अतोफयिष्यम् अतोफयिष्याव अतोफयिष्याम । ३४८ तुम्फ (तुम्फ्) हिंसायाम्। आत्मनेपद परस्मैपद व. तोफयते तोफयेते तोफयन्ते व. तुम्फयति तुम्फयतः तुम्फयन्ति तोफयसे तोफयेथे तोफयध्वे स. तुम्फयेत् तुम्फयेताम् तुम्फयेयुः तोफये तोफयावहे तोफयामहे प. तुम्फयतु/तुम्फयतात् तुम्फयताम् तुम्फयन्तु स. तोफयेत तोफयेयाताम् तोफयेरन् ह्य. अतुम्फयत् अतुम्फयताम् अतुम्फयन् तोफयेथाः तोफयेयाथाम् तोफयेध्वम् अ. अतुतुम्फत् अतुतुम्फताम् ___ अतुतुम्फन् तोफयेय तोफयेवहि तोफयेमहि प. तुम्फयाञ्चकार तुम्फयाञ्चक्रतुः प. तोफयताम् तुम्फयाञ्चक्रुः तोफयेताम् तोफयन्ताम् तोफयस्व तोफयेथाम् तोफयध्वम् आ. तुम्फ्यात् तुम्फ्यास्ताम् तुम्फ्यासुः तोफयै तोफयावहै तोफयामहै श्व. तुम्फयिता तुम्फयितारौ तुम्फयितारः ह्य. अतोफयत अतोफयेताम् अतोफयन्त भ. तुम्फयिष्यति तुम्फयिष्यतः तुम्फयिष्यन्ति अतोफयथाः अतोफयेथाम् अतोफयध्वम् क्रि. अतुम्फयिष्यत् अतुम्फयिष्यताम् अतुम्फयिष्यन् अतोफये अतोफयावहि अतोफयामहि आत्मनेपद अ. अतूतुफत अतूतुफेताम् अतूतुफन्त व. तुम्फयते तुम्फयेते तुम्फयन्ते अतूतुफथाः अतूतुफेथाम् अतूतुफध्वम् स. तुम्फयेत तुम्फयेयाताम् तुम्फयेरन् अतूतुफे अतूतुफावहि अतूतुफामहि प. तुम्फयताम् तुम्फयेताम् तुम्फयन्ताम् प. तोफयाञ्चके तोफयाञ्चक्राते तोफयाञ्चक्रिरे ह्य. अतुम्फयत अतुम्फयेताम् अतुम्फयन्त तोफयाञ्चकृषे तोफयाञ्चकाथे तोफयाञ्चकृढवे अ. अतुतुम्फत अतुतुम्फेताम् अतुतुम्फन्त तोफयाञ्चके तोफयाञ्चकृवहे तोफयाञ्चकृमहे प. तुम्फयाञ्चक्रे तुम्फयाञ्चक्राते तुम्फयाञ्चक्रिरे तोफयाम्बभूव तोफयामास आ. तुम्फयिषीष्ट तुम्फयिषीयास्ताम् तुम्फयिषीरन् आ. तोफयिषीष्ट तोफयिषीयास्ताम् तोफयिषीरन् श्व. तुम्फयिता तुम्फयितारौ तुम्फयितारः तोफयिषीष्ठाः तोफयिषीयास्थाम् तोफयिषीढवम् भ. तुम्फयिष्यते तुम्फयिष्येते तुम्फयिष्यन्ते तोफयिषीध्वम् | क्रि. अतुम्फयिष्यत अतुम्फयिष्येताम् अतुम्फयिष्यन्त तोफयिषीय तोफयिषीवहि तोफयिषीमहि ३४९ त्रुफ (त्रुफ्) हिंसायाम्। श्व. तोफयिता तोफयितारौ तोफयितारः परस्मैपद तोफयितासे तोफयितासाथे तोफयिताध्वे व, त्रोफयति त्रोफयन्ति तोफयिताहे तोफयितास्वहे तोफयितास्महे स. त्रोफयेत् त्रोफयेताम त्रोफयेयुः भ. तोफयिष्यते तोफयिष्येते तोफयिष्यन्ते प. त्रोफयतु/त्रोफयतात् त्रोफयताम् त्रोफयन्तु तोफयिष्यसे तोफयिष्येथे तोफयिष्यध्वे ह्य. अत्रोफयत् अत्रोफयताम् अत्रोफयन् तोफयिष्ये तोफयिष्यावहे तोफयिष्यामहे अ. अतुत्रुफत् अतुत्रुफताम् अतुत्रुफन् क्रि. अतोफयिष्यत अतोफयिष्येताम अतोफयिष्यन्त प. त्रोफयाञ्चकार त्रोफयाञ्चक्रतुः त्रोफयाञ्चक्रुः अतोफयिष्यथाः अतोफयिष्येथाम अतोफयिष्यध्वम् | आ. त्रोफ्यात् त्रोफ्यास्ताम् अतोफयिष्ये अतोफयिष्यावहि अतोफयिष्यामहि | श्व. त्रोफयिता त्रोफयितारौ त्रोफयितारः त्रोफयत: त्रोफ्यासुः Page #173 -------------------------------------------------------------------------- ________________ 160 धातुरत्नाकर द्वितीय भाग त्रुम्फयिष्येते भ. त्रोफयिष्यति त्रोफयिष्यतः त्रोफयिष्यन्ति । श्व. त्रुम्फयिता त्रुम्फयितारौ त्रुम्फयितार: क्रि. अत्रोफयिष्यत् अत्रोफयिष्यताम् अत्रोफयिष्यन् भ. म्फयिष्यते त्रुम्फयिष्यन्ते आत्मनेपद | क्रि. अत्रुम्फयिष्यत अत्रुम्फयिष्येताम् अत्रुम्फयिष्यन्त व. त्रोफयते त्रोफयेते . त्रोफयन्ते ३५१ वर्फ (वफ्) गतौ। स. त्रोफयेत त्रोफयेयाताम् त्रोफयेरन् प. त्रोफयताम् त्रोफयेताम् त्रोफयन्ताम् परस्मैपद ह्य. अत्रोफयत अत्रोफयेताम् अत्रोफयन्त व. वर्फयति वर्फयतः वर्फयन्ति अ. अतुत्रुफल अतुत्रुफेताम् अतुत्रुफन्त स. वर्फयेत् वर्फयेताम् वर्फयेयुः प. त्रोफयाञ्चके त्रोफयाञ्चक्राते त्रोफयाञ्चक्रिरे | प. वर्फयतु/वर्फयतात् वर्फयताम् वर्फयन्तु आ. त्रोफयिषीष्ट त्रोफयिषीयास्ताम् त्रोफयिषीरन् ह्य. अवर्फयत् अवर्फयताम् अवर्फयन् श्र. त्रोफयिता त्रोफयितारौ त्रोफयितारः अ. अववर्फत् अववर्फताम् अववर्फन् भ. त्रोफयिष्यते त्रोफयिष्येते त्रोफयिष्यन्ते प. वर्फयाञ्चकार वर्फयाञ्चक्रतुः वर्फयाञ्चक्रुः क्रि. अत्रोफयिष्यत अत्रोफयिष्येताम् अत्रोफयिष्यन्त आ. वात् वास्ताम् वासुः ३५० त्रुम्फ (त्रुम्फ्) हिंसायाम्। श्व. वर्फयिता वर्फयितारौ वर्फयितार: भ. वर्फयिष्यति वर्फयिष्यतः वर्फयिष्यन्ति परस्मैपद क्रि. अवर्फयिष्यत् अवर्फयिष्यताम् अवर्फयिष्यन व. त्रुम्फयति त्रुम्फयतः त्रुम्फयन्ति आत्मनेपद स. त्रुम्फयेत् त्रुम्फयेताम् त्रुम्फयेयुः व. वर्फयते वर्फयेते वर्फयन्ते प. त्रुम्फयतु/त्रुम्फयतात् त्रुम्फयताम् त्रुम्फयन्तु स. वर्फयेत वर्फयेयाताम् वर्फयेरन् ह्य. अत्रुम्फयत् अत्रुम्फयताम् अत्रुम्फयन् । प. वर्फयताम् वर्फयेताम् वर्फयन्ताम् अ. अतुत्रुम्फत् अतुत्रुम्फताम् अतुत्रुम्फन् ह्य. अवर्फयत अवर्फयेताम् अवर्फयन्त प. त्रुम्फयाञ्चकार त्रुम्फयाञ्चक्रतुः त्रुम्फयाञ्चक्रुः अ. अववर्फत अववफताम् अववर्फन्त आ. त्रुम्फ्यात् त्रुम्फ्यास्ताम् त्रुम्पयासुः प. वर्फयाञ्चक्रे वर्फयाञ्चक्राते वर्फयाञ्चक्रिरे श्व. त्रुम्फयिता त्रुम्फयितारौ त्रुम्फयितारः आ. वर्फयिषीष्ट वर्फयिषीयास्ताम् वर्फयिषीरन् भ. त्रुम्फयिष्यति त्रुम्फयिष्यतः त्रुम्फयिष्यन्ति श्व. वर्फयिता वर्फयितारौ वर्फयितारः क्रि. अत्रुम्फयिष्यत् अत्रुम्फयिष्यताम् अत्रुम्फयिष्यन् भ. वर्फयिष्यते वर्फयिष्येते वर्फयिष्यन्ते आत्मनेपद क्रि. अवर्फयिष्यत अवर्फयिष्येताम् अवर्फयिष्यन्त व. त्रुम्फयते त्रुम्फयेते त्रुम्फयन्ते ३५२ रफ (रफ्) गतौ। स. त्रुम्फयेत त्रुम्फयेयाताम् त्रुम्फयेरन् प. त्रुम्फयताम् त्रुम्फयेताम् त्रुम्फयन्ताम् परस्मैपद ह्य. अत्रुम्फयत अत्रुम्फयेताम् अत्रुम्फयन्त व. राफयति राफयतः राफयन्ति अ. अतुत्रुम्फत अतुत्रुम्फेताम् अतुत्रुम्फन्त स. राफयेत् राफयेताम् राफयेयुः प. त्रुम्फयाञ्चक्रे त्रुम्फयाञ्चक्राते त्रुम्फयाञ्चक्रिरे प. राफयतु/राफयतात् राफयताम् राफयन्तु आ. त्रुम्फयिषीष्ट त्रुम्फयिषीयास्ताम् त्रुम्फयिषीरन् ह्य. अराफयत् अराफयताम् अराफयन् Page #174 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (भ्वादिगण) 161 प. रम्फयताम् ह्य. अरम्फयत अ. अररम्फत प. रम्फयाञ्चके आ. रम्फयिषीष्ट श्व. रम्फयिता भ. रम्फयिष्यते क्रि. अरम्फयिष्यत रम्फयेताम् रम्फयन्ताम् अरम्फयेताम् अरम्फयन्त अररम्फेताम् अररम्फन्त रम्फयाञ्चक्राते रम्फयाञ्चक्रिरे रम्फयिषीयास्ताम् रम्फयिषीरन् रम्फयितारौ रम्फयितार: रम्फयिष्येते रम्फयिष्यन्ते अरम्फयिष्येताम् अरम्फयिष्यन्त पत ।। अथ बान्ता अष्टादश।। अ. अरीरफत् अरीरफताम् अरीरफन् प. राफयाञ्चकार राफयाञ्चक्रतुः राफयाञ्चक्रुः आ. राफ्यात् राफ्यास्ताम् राफ्यासुः श्व. राफयिता राफयितारौ राफयितार: भ. राफयिष्यति राफयिष्यतः राफयिष्यन्ति क्रि. अराफयिष्यत् अराफयिष्यताम् अराफयिष्यन् आत्मनेपद व. राफयते राफयेते राफयन्ते स. राफयेत राफयेयाताम् राफयेरन प. राफयताम् राफयेताम् राफयन्ताम् ह्य. अराफयत अराफयेताम् अराफयन्त अ. अरीरफत अरीरफेताम् अरीरफन्त प. राफयाञ्चक्रे राफयाञ्चक्राते राफयाञ्चक्रिरे आ. राफयिषीष्ट राफयिषीयास्ताम् राफयिषीरन् श्व. राफयिता राफयितारौ राफयितारः भ. राफयिष्यते राफयिष्येते राफयिष्यन्ते क्रि. अराफयिष्यत अराफयिष्येताम् अराफयिष्यन्त ३५३ रफु (रम्प) गतौ। ३५४ अर्ब (अर्ब) गतौ। परस्मैपद व. रम्फयति रम्फयतः स. रम्फयेत् रम्फयेताम् प, रम्फयतु/रम्फयतात् रम्फयताम् ह्य. अरम्फयत् अरम्फयताम् अ. अररम्फत् अररम्फताम् प. रम्फयाञ्चकार रम्फयाञ्चक्रतुः आ. रम्फ्यात् रम्फ्यास्ताम् शु. रम्फयिता रम्फयितारौ भ. रम्फयिष्यति रम्फयिष्यतः क्रि. अरम्फयिष्यत् अरम्फयिष्यताम् आत्मनेपद व. रम्फयते रम्फयेते स. रम्फयेत रम्फयेयाताम् रम्फयन्ति रम्फयेयुः रम्फयन्तु अरम्फयन् अररम्फन् रम्फयाञ्चक्रुः रम्पयासुः रम्फयितार: रम्फयिष्यन्ति अरम्फयिष्यन् परस्मैपद व. अर्बयति अर्बयतः अर्बयसि अर्बयथः अर्बयामि अर्बयाव: स. अर्बयेत् अर्बयेताम् अर्बयेः अर्बयेतम् अर्बयेयम् अर्बयेव अर्बयतु/अर्बयतात् अर्बयताम् अर्बय/अर्बयतात् अर्बयतम् अर्बयाणि अर्बयाव ह्य. आर्बयत् आर्बयताम् आर्बयः आर्बयतम् आर्बयम् आर्बयाव अ. आबिबत् आर्बिबताम् आर्बिबः आर्बिबतम् . आर्बिबम् आबिबाव प. अर्बयाञ्चकार अर्बयाञ्चक्रतुः अर्बयाञ्चकर्थ अर्बयाञ्चक्रथुः अर्बयाञ्चकार/चकर अर्बयाञ्चकृव अर्बयाम्बभूव/अर्बयामास आ. अर्ध्यात् अास्ताम् अाः अास्तम् अासम् अास्व अर्बयन्ति अर्बयथ अर्बयामः अर्बयेयः अर्बयेत अर्बयेम अर्बयन्तु अर्बयत अर्बयाम आर्बयन् आर्बयत आर्बयाम आबिंबन् आबिंबत आर्बिबाम अर्बयाञ्चक्रुः अर्बयाञ्चक्र अर्बयाञ्चकृम रम्फयन्ते रम्फयेरन् अासुः अास्त अस्मि Page #175 -------------------------------------------------------------------------- ________________ 162 श्व अर्बयिता अर्थयितासि अर्बयितास्मि भ. अर्बयिष्यति अर्बयिष्यसि अर्बयिष्यामि क्रि. आर्बयिष्यत् आर्बयिष्यः आर्बयिष्यम् व. अर्धयते अर्बयसे अर्बये स. अर्जयेत अर्बयेथाः अर्बयेय प. अर्बयताम् अर्बयस्व अर्बयै ह्य. आर्बयत आर्बयथाः आर्बय अ. आबिंबत आर्बिबथाः आबिबे आ. अर्बयिषीष्ट ' अर्बयिषीष्ठाः अर्बयिषीय श्व अर्बयिता अर्बयितारौ अर्बयितार: अर्बयितास्थः अर्बयितास्थ अर्बयितास्वः अर्बयितास्मः अर्बयिष्यतः अर्बयिष्यन्ति अर्बयिष्यथः अर्बयिष्यथ अर्बयिष्यावः अर्बयिष्यामः आर्बयिष्यताम् आर्बयिष्यन् आर्बयिष्यतम् आर्बयिष्यत आर्बयिष्याव आर्बयिष्याम आत्मनेपद अर्बयेते अर्बयेथे अर्बयावहे अर्बयेयाताम् अर्बयेयाथाम् अर्बयेवहि अर्बयेताम् अर्बयेथाम् अर्बया है आर्बयेताम् आर्बयेथाम् आर्बयावहि आर्बिबेताम् अर्बयन्ते अर्बयध्वे अर्बयाम अर्बयेरन् अर्बयेध्वम् अर्बयेमहि अर्बयिषीवहि अर्बयितारौ अर्बयन्ताम् अर्बयध्वम् अर्बयाम आर्बयन्त आयध्वम् आर्बयामहि बिन्त आर्बिबध्वम् अर्बयितासे अर्बयिताहे भ. अर्बयिष्यते अर्बयिष्यसे अर्बयिष्ये क्रि. आर्बयिष्यत व. कर्बयते आ स. कर्बयेत आर्बिबावहि प. कर्बयताम् प अर्बयाञ्चक्रे अर्बयाञ्चक्राते अर्बयाञ्चक्रिरे ह्य. अकर्बयत अर्बयाञ्चकृदवे अ. अचकर्बत अर्बयाञ्चकृषे अर्बयाञ्चक्राथे अर्बयाञ्चक्रे अर्बयाञ्चकृवहे अयाञ्चकृम प. कर्बयाञ्चक्रे अयाम्बभूव/अर्बयामास आ. कर्बयिषीष्ट अर्बयिषीयास्ताम् अर्बयिषीरन् श्व. कर्बयिता अर्बयिषीयास्थाम् अर्बयिषीवम् भ. कर्बयिष्यते अर्बयिषीध्वम् क्रि. अकर्बयिष्यत अर्बयिषीमहि अर्बयितारः आर्बयिष्यथाः आर्बयिष्ये आ. कर्व्यात् श्व. कर्बयिता ३५५ कर्ब (क) गतौ । व. कर्बयति स. कर्बयेत् कर्बाम् प. कर्बयतु/ कर्बयतात् कर्बयताम् ह्य. अकर्बयत् अ. अचकर्बत् प. कर्बयाञ्चकार भ. कर्बयिष्यति क्रि. अकर्बयिष्यत् धातुरत्नाकर द्वितीय भाग अर्बयितासाथे अर्बयिताध्वे अर्बयितास्वहे अर्बयितास्महे अर्बयिष्येते अर्बयिष्यन्ते अर्बयिष्येथे अर्बयिष्यध्वे अर्बयिष्यावहे अर्बयिष्यामहे आर्बयिष्येताम् आर्बयिष्यन्त आम् आर्बयिष्यध्वम् आर्बयिष्यावहि आर्बयिष्यामहि परस्मैपद कर्बयत: अकर्बयताम् अकर्बाम् कर्बयाञ्चक्रतुः कर्बयाञ्चक्रुः कर्यास्ताम् कर्व्यासुः कर्बयितारौ कर्बयितार: कर्बयिष्यतः कर्बयिष्यन्ति अकर्बयिष्यताम् अकर्बयिष्यन् आत्मनेपद कर्बयेते कर्बयेयाताम् अकर्जयेताम् अचकताम् कर्बयाञ्चक्राते कर्बयन्ति कर्बयेयुः कर्बयन्तु अकर्बयन् अचकर्बन् कर्बयितारौ कर्बयिष्येते अकर्बयिष्येताम् कर्बयन्ते कर्बयेरन् कर्बयन्ताम् अकर्षयन्त अचकर्बन्त कर्बयाञ्चक्रिरे कर्बयिषीयास्ताम् कर्बयिषीरन् कर्बयितारः कर्बयिष्यन्ते अकर्बयिष्यन्त Page #176 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (भ्वादिगण) 163 गर्बयेरन् ३५६ खर्ब (ख) गतौ। परस्मैपद व. खर्बयति खर्बयतः खर्बयन्ति स. खर्बयेत् खर्बयेताम् खर्बयेयुः प. खर्बयतु/खर्बयतात् खर्बयताम् । खर्बयन्तु ह्य. अखर्बयत् अखर्बयताम् अखर्बयन् अ. अचखर्बत् अचखर्बताम् अचखर्बन् प. खर्बयाञ्चकार खर्बयाञ्चक्रतुः खर्बयाञ्चक्रुः आ. खात् खास्ताम् खासुः श्व. खर्बयिता खर्बयितारौ खर्बयितारः भ. खर्बयिष्यति खर्बयिष्यतः खर्बयिष्यन्ति क्रि. अखर्बयिष्यत् अखर्बयिष्यताम् अखर्बयिष्यन् आत्मनेपद व. खर्बयते खर्बयेते खर्बयन्ते स. खर्बयेत खर्बयेयाताम् खर्बयेरन् प. खर्बयताम् खर्बयेताम् खर्बयन्ताम् ह्य. अखर्बयत अखर्बयेताम् अखर्बयन्त अ. अचखर्बत अचखर्बेताम् अचखर्बन्त प. खर्बयाञ्चके खर्बयाञ्चक्राते खर्बयाञ्चक्रिरे आ. खर्बयिषीष्ट खर्बयिषीयास्ताम् खर्बयिषीरन् व. खर्बयिता खर्बयितारौ खर्बयितारः भ. खर्बयिष्यते खर्बयिष्येते खर्बयिष्यन्ते क्रि, अखर्बयिष्यत अखर्बयिष्येताम् अखर्बयिष्यन्त श्व. गर्बयिता गर्बयितारौ गर्बयितार: भ. गर्बयिष्यति गर्बयिष्यतः गर्बयिष्यन्ति क्रि. अगर्बयिष्यत् अगर्बयिष्यताम् अगर्बयिष्यन् आत्मनेपद व. गर्बयते गर्बयेते गर्बयन्ते स. गर्बयेत गर्बयेयाताम् प. गर्बयताम् गर्बयेताम् गर्बयन्ताम् ह्य. अगर्बयत अगर्बयेताम् अगर्बयन्त अ. अजगर्बत अजगर्खेताम् अजगन्त प. गर्बयाञ्चक्रे गर्बयाञ्चक्राते गर्बयाञ्चक्रिरे आ. गर्बयिषीष्ट गर्बयिषीयास्ताम् गर्बयिषीरन् श्व. गर्बयिता गर्बयितारौ गर्बयितार: भ. गर्बयिष्यते गर्बयिष्येते गर्बयिष्यन्ते क्रि. अगर्बयिष्यत अगर्बयिष्येताम् अगर्बयिष्यन्त ३५८ चर्ब (च) गतौ। परस्मैपद व. चर्बयति चर्बयतः चर्बयन्ति स. चर्बयेत् चर्बयेताम् चर्बयेयुः प. चर्बयतु/चर्बयतात् चर्बयताम् चर्बयन्तु ह्य. अचर्बयत् अचर्बयताम् अचर्बयन् अ. अचचर्बत् अचचर्बताम् अचचर्बन् प. चर्बयाञ्चकार चर्बयाञ्चक्रतुः चर्बयाञ्चक्रुः आ. चात् चास्ताम् चासुः श्व. चर्बयिता चर्बयितारौ चर्बयितारः भ. चर्बयिष्यति चर्बयिष्यतः चर्बयिष्यन्ति क्रि. अचर्बयिष्यत् अचर्बयिष्यताम् अचर्बयिष्यन् आत्मनेपद व, चर्बयते चर्बयेते चर्बयन्ते स. चर्बयेत चर्बयेयाताम् चर्बयेरन् प. चर्बयताम् चर्बयेताम् चर्बयन्ताम् ह्य. अचर्बयत अचर्बयेताम् अचर्बयन्त अ. अचचर्बत अचच.ताम् अचचर्बन्त प. चर्बयाञ्चके चर्बयाञ्चक्राते चर्बयाञ्चक्रिरे ३५७ गर्ब (ग) गतौ। गर्बयन्ति गर्बयेयुः परस्मैपद व. गर्बयति गर्बयतः स. गर्बयेत् गर्बयेताम् प. गर्बयतु/गर्बयतात् गर्बयताम् ह्य. अगर्बयत् अगर्बयताम् अ. अजगर्बत् अजगर्बताम् प. गर्बयाञ्चकार गर्बयाञ्चक्रतुः आ. गात् गास्ताम् गर्बयन्तु अगर्बयन् अजगर्बन गर्बयाञ्चक्रुः गासुः Page #177 -------------------------------------------------------------------------- ________________ 164 धातुरत्नाकर द्वितीय भाग नर्बयेते आ. चर्बयिषीष्ट चर्बयिषीयास्ताम् चर्बयिषीरन् श्व. चर्बयिता चर्बयितारौ चर्बयितारः भ. चर्बयिष्यते चर्बयिष्येते चर्बयिष्यन्ते क्रि. अचर्बयिष्यत अचर्बयिष्येताम् अचर्बयिष्यन्त ३५९ तर्ब (त) गतौ। परस्मैपद व. तर्बयति तर्बयतः तर्बयन्ति स. तर्बयेत् तर्बयेताम् तर्बयेयुः प. तर्बयतु/तर्बयतात् तर्बयताम् तर्बयन्तु ह्य. अतर्बयत् अतर्बयताम् अतर्बयन् • अ. अततर्बत् अततर्बताम् अततर्बन् प. तर्बयाञ्चकार तर्बयाञ्चक्रतुः तर्बयाञ्चक्रुः आ. तात् तास्ताम् तासुः श्व. तर्बयिता तर्बयितारौ तर्बयितारः भ. नर्बयिष्यति तर्बयिष्यतः तर्बयिष्यन्ति क्रि. अतर्बयिष्यत् अतर्बयिष्यताम् अतर्बयिष्यन् आत्मनेपद व. तर्बयते तर्बयेते तर्बयन्ते स. तबयेत तर्बयेयाताम् तर्बयेरन् प. तर्बयताम् तर्बयेताम् तर्बयन्ताम् ह्य. अतर्बयत अतर्बयेताम् अतर्बयन्त अ. अततर्बत अततर्खेताम् अततर्बन्त प. तर्बयाञ्चक्रे तर्बयाञ्चक्राते तर्बयाञ्चक्रिरे आ. तर्बयिषीष्ट तर्बयिषीयास्ताम् तर्बयिषीरन् श्व. तर्बयिता तर्बयितारौ तर्बयितारः भ. तर्बयिष्यते तर्बयिष्येते तर्बयिष्यन्ते क्रि. अतर्बयिष्यत अतर्बयिष्येताम् अतर्बयिष्यन्त ह्य. अनर्बयत् अनर्बयताम् अनर्बयन् अ. अननर्बत् अननर्बताम् अननर्बन् प. नर्बयाञ्चकार नर्बयाञ्चक्रतुः नर्बयाञ्चकुः आ. नात् नास्ताम् नासुः श्व. नर्बयिता नर्बयितारौ नर्बयितारः भ. नर्बयिष्यति नर्बयिष्यतः नर्बयिष्यन्ति क्रि. अनर्बयिष्यत् अनर्बयिष्यताम् अनर्बयिष्यन् आत्मनेपद व. नर्बयते नर्बयन्ते स. नर्बयेत नर्बयेयाताम् नर्बयेरन् प. नर्बयताम् नर्बयेताम नर्बयन्ताम् य. अनर्बयत अनर्बयेताम् अनर्बयन्त अ. अननर्बत अननāताम अननर्बन्त प. नर्बयाञ्चक्रे नर्बयाञ्चक्राते नर्बयाञ्चक्रिरे आ. नर्बयिषीष्ट नर्बयिषीयास्ताम् नर्बयिषीरन् श्व. नर्बयिता नर्बयितारौ नर्बयितार: भ. नर्बयिष्यते नर्बयिष्येते नर्बयिष्यन्ते क्रि. अनर्बयिष्यत अनर्बयिष्येताम् अनर्बयिष्यन्त ३६१ पर्व (प) गतौ। परस्मैपद व. पर्बयति पर्बयतः पर्बयन्ति स. पर्बयेत् पर्बयेयुः प. पर्बयतु/पर्बयतात् पर्बयताम् पर्बयन्तु ह्य. अपर्बयत् अपर्बयताम् अपर्बयन् अ. अपपर्बत् अपपर्बताम् अपपर्बन् प. पर्बयाञ्चकार पर्बयाञ्चक्रतुः पर्बयाञ्चक्रुः आ. पात् पास्ताम् श्व. पर्बयिता पर्बयितारौ पर्बयितारः भ. पर्बयिष्यति पर्बयिष्यतः पर्बयिष्यन्ति क्रि. अपर्बयिष्यत् अपर्बयिष्यताम् अपर्बयिष्यन् आत्मनेपद व. पर्बयते पर्बयेते पर्बयन्ते पर्बयेताम् पासुः ३६० नर्ब (नई) गतौ। परस्मैपद व. नर्बयति नर्बयतः नर्बयन्ति स. नर्बयेत् नर्बयेताम् नर्बयेयुः प. नर्बयतु/नर्बयतात् नर्बयताम् नर्बयन्तु Page #178 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (भ्वादिगण) 165 स. पर्बयेत पर्बयेयाताम् पर्बयेरन् प. पर्बयताम् पर्बयेताम् पर्बयन्ताम् ह्य. अपर्बयत अपर्बयेताम् अपर्बयन्त अ. अपपर्बत अपपइँताम् अपपर्बन्त प. पर्बयाञ्चके पर्बयाञ्चक्राते पर्बयाञ्चक्रिरे आ. पर्बयिषोष्ट पर्बयिषीयास्ताम् पर्बयिषीरन् श्व. पर्बयिता पर्बयितारौ पर्बयितारः भ. पर्बयिष्यते पर्बयिष्यते पर्बयिष्यन्ते क्रि. अपर्बयिष्यत अपर्बयिष्येताम् अपर्बयिष्यन्त ३६२ बर्ब (बर्ब) गतौ। बर्बयन्ति बर्बयेयुः बर्बयन्तु परस्मैपद व. बर्बयति बर्बयतः स. बर्बयेत् बर्बयेताम् प. बर्बयतु/बर्बयतात् बर्बयताम् ह्य. अबर्बयत् अबर्बयताम् अ. अबबर्बत् अबबर्बताम् प. बर्बयाञ्चकार बर्बयाञ्चक्रतुः आ. बात् बास्ताम् श्व. बर्बयिता बर्बयितारौ भ. बर्बयिष्यति बर्बयिष्यतः क्रि. अबर्बयिष्यत् अबर्बयिष्यताम् आत्मनेपद व. बर्बयते बर्बयेते स. बर्बयेत बर्बयेयाताम् प. बर्बयताम् बर्बयेताम् ह्य. अबर्बयत अबर्बयेताम् अ. अबबर्बत अबब.ताम् प. बर्बयाञ्चके बर्बयाञ्चक्राते आ. बर्बयिषीष्ट बर्बयिषीयास्ताम् श्व. बर्बयिता बर्बयितारौ भ. बर्बयिष्यते बर्बयिष्येते क्रि. अबर्बयिष्यत अबर्बयिष्येताम् अबर्बयन् अबबर्बन् बर्बयाञ्चक्रुः बासुः बर्बयितारः बर्बयिष्यन्ति अबर्बयिष्यन् ३६३ शर्ब (श) गतौ। परस्मैपद व. शर्बयति शर्बयतः शर्बयन्ति स. शर्बयेत् शर्बयेताम् शर्बयेयुः प. शर्बयतु/शर्बयतात् शर्बयताम् शर्बयन्तु ह्य. अशर्बयत् अशर्बयताम् अशर्बयन् अ. अशशर्बत् अशशर्बताम् अशशर्बन प. शर्बयाञ्चकार शर्बयाञ्चक्रतुः शर्बयाञ्चक्रुः आ. शात् शास्ताम् शासुः श्व. शर्बयिता शर्बयितारौ शर्बयितारः भ. शर्बयिष्यति शर्बयिष्यतः शर्बयिष्यन्ति क्रि. अशर्बयिष्यत् अशर्बयिष्यताम् अशर्बयिष्यन आत्मनेपद व. शर्बयते शर्बयेते शर्बयन्ते स. शर्बयेत शर्बयेयाताम् शर्बयेरन् प. शर्बयताम् शर्बयेताम् शर्बयन्ताम् ह्य. अशर्बयत अशर्बयेताम् अशर्बयन्त अ. अशशर्बत अशशर्खेताम् अशशर्बन्त प. शर्बयाञ्चके शर्बयाञ्चक्राते शर्बयाञ्चक्रिरे आ. शर्बयिषीष्ट शर्बयिषीयास्ताम् शर्बयिषीरन् श्र. शर्बयिता शर्बयितारौ शर्बयितार: भ. शर्बयिष्यते शर्बयिष्येते शर्बयिष्यन्ते क्रि. अशर्बयिष्यत अशर्बयिष्येताम् अशर्बयिष्यन्त ३६४ पर्व (स) गतौ। परस्मैपद व. सर्बयति सर्बयतः सर्बयन्ति स. सर्बयेत् सर्बयेताम् सर्बयेयुः प. सर्बयतु/सर्बयतात् सर्बयताम् सर्बयन्तु ह्य. असर्बयत् असर्बयताम् असर्बयन अ. अससर्बत् अससर्बताम् अससर्बन् प. सर्बयाञ्चकार सर्बयाञ्चक्रतुः सर्बयाञ्चक्रुः आ. सात् सास्ताम् सासुः बर्बयन्ते बर्बयेरन् बर्बयन्ताम् अबर्बयन्त अबबर्बन्त बर्बयाञ्चक्रिरे बर्बयिषीरन् बर्बयितारः बर्बयिष्यन्ते अबर्बयिष्यन्त Page #179 -------------------------------------------------------------------------- ________________ 166 श्र. सर्बयिता भ. सर्बयिष्यति क्रि. असर्बयिष्यत् व. सर्बयते स. सर्बयेत प. सर्बयता॒म् ह्य असर्बयत अ. अससर्बत प. सर्बयाञ्चक्रे आ. सर्बयिषीष्ट श्व सर्बयिता भ. सर्बयिष्यते क्रि. असर्बयिष्यत आ. रिम्ब्यात् श्व. रिम्बयिता भ. रिम्बयिष्यति क्रि. अरिम्बयिष्यत् सर्बयितारौ सर्बयिष्यतः व. रिम्बयते स. रिंम्बयेत प रिम्बयताम् ह्य. अरिम्बयत अ. अरिरिम्बत असर्बयिष्यताम् आत्मनेपद सर्बयेते सर्बयन्ते सर्बयेरन् सर्बयन्ताम् असर्बयन्त सम् अससर्बन्त सर्बयाञ्चक्राते सर्बयाञ्चक्रिरे सर्बयिषीयास्ताम् सर्बयिषीरन् सर्बयितार: सर्बयिष्यन्ते सर्बयेयाताम् सर्बयेताम् असर्बताम् असर्बयिष्येताम् सर्बयिष्यन्त ३६५ सर्ब (सब्) गतौ । घर्ब ३६४ वदूपाणि । ३६६ रि (रिम्ब्) गतौ । सर्बयितारौ सर्बयिष्येते व. रिम्बयति रिम्बयतः स. रिम्बयेत् रिम्बयेताम् प. रिम्बयतु / रिम्बयतात् रिम्बयताम् ह्य. अरिम्बयत् अरिम्बयताम् अ. अरिरिम्बत् अरिरिम्बताम् प. रिम्बयाञ्चकार परस्मैपद सर्बयितार: सर्बयिष्यन्ति असर्बयिष्यन् रिम्बयन्ति रिम्बयेयुः रिम्बयन्तु अरिम्बयन् अरिरिम्बन् रिम्बयाञ्चक्रुः रिम्ब्यासुः रिम्बयितार: रिम्बयिष्यन्ति अरिम्बयिष्यताम् अरिम्बयिष्यन् आत्मनेपद रिम्बयेते रिम्बयाञ्चक्रतुः रिम्ब्यास्ताम् रिम्बयितारौ रिम्बयिष्यतः रिम्बयन्ते रिम्बयेयाताम् रिम्बयेरन् रिम्बयेताम् अरिम्बयेताम् अरिरिम्बेताम् रिम्बयन्ताम् अरिम्बयन्त अरिरिम्बन्त प. रिम्बयाञ्चक्रे आ. रिम्बयिषीष्ट श्व. रिम्बयिता भ. रिम्बयिष्यते क्रि. अरिम्बयिष्यत व. रम्बयति सम्बत् प. ह्य. अरम्बयत् अ. अररम्बत् प. आ. रम्ब्यात् श्व. रम्बयिता भ. रम्बयिष्यति क्रि. अरम्बयिष्यत् रम्बयाञ्चकार व. रम्बयते स. रम्बयेत रम्बयतः रम्बताम् रम्बयतु / रम्बयतात् रम्बयताम् अरम्बयताम् अररम्बताम् प. रम्बयताम् ह्य. अरम्बयत अ. अररम्बत प. रम्बयाञ्चक्रे आ. रम्बयिषीष्ट श्व. रम्बयिता भ. रम्बयिष्यते कि. अरम्बयिष्यत धातुरत्नाकर द्वितीय भाग रिम्बयाञ्चक्राते रिम्बयाञ्चक्रिरे रिम्बयिषीयास्ताम् रिम्बयिषीरन् रिम्बयितारौ रिम्बयितारः रिम्बयिष्येते रिम्बयिष्यन्ते अरिम्बयिष्येताम् अरिम्बयिष्यन्त ३६७ रबु (रम्ब्) गतौ । व. कुम्बयति स. कुम्बयेत् परस्मैपद रम्बयन्ति रम्बयेयुः रम्बयन्तु अरम्बयन् अररम्बन् रम्बयाञ्चक्रुः रम्ब्यासुः रम्बयितार: रम्बयिष्यन्ति अरम्बयिष्यताम् अरम्बयिष्यन् आत्मनेपद रम्बयेते रम्बयाञ्चक्रतुः रम्ब्यास्ताम् रम्बयितारौ रम्बयिष्यतः रम्बयेयाताम् रम्बाम् अरम्बयेताम् अररम्बाम् रम्बयाञ्चक्राते अररम्बन्त रम्बयाञ्चक्रिरे रम्बयिषीयास्ताम् रम्बयिषीरन् रम्बयितार: रम्बयिष्यन्ते अरम्बयिष्येताम् अरम्बयिष्यन्त रम्बयितारौ रम्बयिष्येते रम्बयन्ते रम्बयेरन् रम्बयन्ताम् अरम्बयन्त ३६८ कुबु (कुम्ब) आच्छादने । परस्मैपद कुम्बयतः कुम्बयेताम् कुम्बयन्ति कुम्बयेयुः Page #180 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (भ्वादिगण) 167 प. कुम्बयतु/कुम्बयतात् कुम्बयताम् कुम्बयन्तु स. लुम्बयेत लुम्बयेयाताम् लुम्बयेरन् ह्य. अकुम्बयत् अकुम्बयताम् अकुम्बयन् प. लुम्बयताम् लुम्बयेताम् लुम्बयन्ताम् अ. अचुकुम्बत् अचुकुम्बताम् अचुकुम्बन् ह्य. अलुम्बयत अलुम्बयेताम् अलुम्बयन्त प. कुम्बयाञ्चकार कुम्बयाञ्चक्रतुः कुम्बयाञ्चक्रुः अ. अलुलुम्बत अलुलुम्बेताम् अलुलुम्बन्त आ. कुम्ब्यात् कुम्ब्यास्ताम् कुम्ब्यासुः प. लुम्बयाञ्चक्रे लुम्बयाञ्चक्राते लुम्बयाञ्चक्रिरे श्व. कुम्बयिता कुम्बयितारौ कुम्बयितार: आ. लुम्बयिषीष्ट लुम्बयिषीयास्ताम् लुम्बयिषीरन् भ. कुम्बयिष्यति कुम्बयिष्यतः कुम्बयिष्यन्ति श्व. लुम्बयिता लुम्बयितारौ लुम्बयितार: क्रि. अकुम्बयिष्यत् अकुम्बयिष्यताम् अकुम्बयिष्यन् भ. लुम्बयिष्यते लुम्बयिष्येते लुम्बयिष्यन्ते आत्मनेपद क्रि. अलुम्बयिष्यत अलुम्बयिष्येताम् अलुम्बयिष्यन्त व. कुम्बयते कुम्बयेते कुम्बयन्ते ३७० तुबु (तुम्ब्) अर्दने। स. कुम्बयेत कुम्बयेयाताम् कुम्बयेरन् परस्मैपद प. कुम्बयताम् कुम्बयेताम् कुम्बयन्ताम् व. तुम्बयति तुम्बयतः तुम्बयन्ति ह्य. अकुम्बयत अकुम्बयेताम् अकुम्बयन्त स. तुम्बयेत् तुम्बयेताम् तुम्बयेयुः अ. अचुकुम्बत अचुकुम्बेताम् अचुकुम्बन्त प. तुम्बयतु/तुम्बयतात् तुम्बयताम् प. कुम्बयाञ्चक्रे कुम्बयाञ्चक्राते कुम्बयाञ्चक्रिरे तुम्बयन्तु आ. कुम्बयिषीष्ट ह्य. अतुम्बयत् कुम्बयिषीयास्ताम् कुम्बयिषीरन् अतुम्बयताम् अतुम्बयन् श्व. कुम्बयिता कुम्बयितारौ कुम्बयितार: अ. अतुतुम्बत् अतुतुम्बताम् अतुतुम्बन् भ. कुम्बयिष्यते कुम्बयिष्येते कुम्बयिष्यन्ते प. तुम्बयाञ्चकार तुम्बयाञ्चक्रतुः तुम्बयाञ्चक्रुः क्रि. अकुम्बयिष्यत अकुम्बयिष्येताम् अकुम्बयिष्यन्त आ. तुम्ब्यात् तुम्ब्यास्ताम् तुम्ब्यासुः श्व. तुम्बयिता तुम्बयितारौ ३६९ लुबु (लुम्ब्) अर्दने। तुम्बयितारः भ. तुम्बयिष्यति तुम्बयिष्यतः तुम्बयिष्यन्ति परस्मैपद क्रि. अतुम्बयिष्यत् अतुम्बयिष्यताम् अतुम्बयिष्यन् व. लुम्बयति लुम्बयतः लुम्बयन्ति आत्मनेपद स. लुम्बयेत् लुम्बयेताम् लुम्बयेयुः व. तुम्बयते तुम्बयन्ते प. लुम्बयतु/लुम्बयतात् लुम्बयताम् लुम्बयन्तु स. तुम्बयेत तुम्बयेयाताम् तुम्बयेरन् ह्य. अलुम्बयत् अलुम्बयताम् अलुम्बयन् प. तुम्बयताम् तुम्बयेताम् तुम्बयन्ताम् अ. अलुलुम्बत् अलुलुम्बताम् अलुलुम्बन् ह्य. अतुम्बयत अतुम्बयेताम् अतुम्बयन्त प. लुम्बयाञ्चकार लुम्बयाञ्चक्रतुः लुम्बयाञ्चक्रुः अ. अतुतुम्बत अतुतुम्बेताम् अतुतुम्बन्त आ. लुम्ब्यात् लुम्ब्यास्ताम् लुम्ब्यासुः प. तुम्बयाञ्चके तुम्बयाञ्चक्राते तुम्बयाञ्चक्रिरे श्व. लुम्बयिता लुम्बयितारौ लुम्बयितारः आ. तुम्बयिषीष्ट तुम्बयिषीयास्ताम् तुम्बयिषीरन् भ. लुम्बयिष्यति लुम्बयिष्यतः लुम्बयिष्यन्ति श्व. तुम्बयिता तुम्बयितारौ तुम्बयितार: क्रि. अलुम्बयिष्यत् अलुम्बयिष्यताम् अलुम्बयिष्यन् | भ. तुम्बयिष्यते तुम्बयिष्येते तुम्बयिष्यन्ते आत्मनेपद | क्रि. अतुम्बयिष्यत अतुम्बयिष्येताम् अतुम्बयिष्यन्त व. लुम्बयते लुम्बयन्ते तुम्बयेते लुम्बयेते Page #181 -------------------------------------------------------------------------- ________________ 168 धातुरत्नाकर द्वितीय भाग ३७१ चुबु (चुम्ब्) वक्त्रसंयोगे। परस्मैपद व. चुम्बयति चुम्बयतः चुम्बयन्ति स. चुम्बयेत् चुम्बयेताम् चुम्बयेयुः प. चुम्बयतु/चुम्बयतात् चुम्बयताम् चुम्बयन्तु ह्य. अचुम्बयत् अचुम्बयताम् अचुम्बयन् अ. अचुचुम्बत् . अचुचुम्बताम् अचुचुम्बन् प. चुम्बयाञ्चकार चुम्बयाञ्चक्रतुः चुम्बयाञ्चक्रुः आ. चुम्ब्यात् चुम्ब्यास्ताम् चुम्ब्यासुः श्व. चुम्बयिता चुम्बयितारौ चुम्बयितार: भ. चुम्बयिष्यति चुम्बयिष्यतः चुम्बयिष्यन्ति क्रि. अचुम्बयिष्यत् अचुम्बयिष्यताम् अचुम्बयिष्यन् आत्मनेपद व. चुम्बयते चुम्बयेते स. चुम्बयेत चुम्बयेयाताम् चुम्बयेरन् चुम्बयताम् चुम्बयेताम् चुम्बयन्ताम् ह्य. अचुम्बयत अचुम्बयेताम् अचुम्बयन्त अ. अचुचुम्बत अचुचुम्बेताम् अचुचुम्बन्त प. चुम्बयाञ्चके चुम्बयाञ्चक्राते चुम्बयाञ्चक्रिरे आ. चुम्बयिषीष्ट चुम्बयिषीयास्ताम् चुम्बयिषीरन् श्व. चुम्बयिता चुम्बयितारौ चुम्बयितार: भ. चुम्बयिष्यते चुम्बयिष्येते चुम्बयिष्यन्ते क्रि. अचुम्बयिष्यत अचुम्बयिष्येताम् अचुम्बयिष्यन्त ॥ अथ भान्ता अष्टौ।। चुम्बयन्ते आ. सात् सास्ताम् सासुः श्व. सर्भयिता सर्भयितारौ सर्भयितारः भ. सर्भयिष्यति सर्भयिष्यतः सर्भयिष्यन्ति क्रि. असर्भयिष्यत् असर्भयिष्यताम् असर्भयिष्यन् आत्मनेपद व. सर्भयते सर्भयेते सर्भयन्ते स. सर्भयेत सर्भयेयाताम् सर्भयेरन् | प. सर्भयताम् सर्भयेताम् सर्भयन्ताम् ह्य. असर्भयत असर्भयेताम् असर्भयन्त अ. असीसृभत असीसृभेताम् असीसृभन्त प. सर्भयाञ्चके सर्भयाञ्चक्राते सर्भयाञ्चक्रिरे आ. सर्भयिषीष्ट सर्भयिषीयास्ताम् सर्भयिषीरन् श्व. सर्भयिता सर्भयितारौ सर्भयितार: भ. सर्भयिष्यते सर्भयिष्येते सर्भयिष्यन्ते क्रि. असर्भयिष्यत __ असर्भयिष्येताम् असर्भयिष्यन्त ३७३ सृम्भू (सृम्भ) हिंसायाम्। परस्मैपद व. सृम्भयति सृम्भयतः सृम्भयन्ति | स. सृम्भयेत् सृम्भयेताम् सृम्भयेयुः प. सृम्भयतु/सृम्भयतात् सृम्भयताम्। सृम्भयन्तु ह्य. असृम्भयत् असृम्भयताम् असृम्भयन् अ. अससृम्भत् अससृम्भताम् अससृम्भन् प. सृम्भयाञ्चकार सम्भयाश्चक्रतुः । सृम्भयाञ्चक्रुः आ. सृम्भ्यात् सृम्भ्यास्ताम् सृम्भ्यासुः श्व. सृम्भयिता सृम्भयितारौ सृम्भयितारः भ. सृम्भयिष्यति सम्भयिष्यतः सम्भयिष्यन्ति क्रि. असृम्भयिष्यत् असृम्भयिष्यताम् असृम्भयिष्यन् आत्मनेपद व. सृम्भयते सृम्भयेते सृम्भयन्ते स. सृम्भयेत सृम्भयेयाताम् सृम्भयेरन् प. सृम्भयताम् सृम्भयेताम् सृम्भयन्ताम् ह्य. असृम्भयत असृम्भयेताम् असृम्भयन्त अ. अससृम्भत अससृम्भेताम् अससृम्भन्त | प. सृम्भयाञ्चक्रे सृम्भयाञ्चक्राते सृम्भयाञ्चक्रिरे ३७२ सृभू (सभ्) हिंसायाम्। परस्मैपद व. सर्भयति सर्भयतः स. सर्भयेत् सर्भयेताम् प. सर्भयतु/सर्भयतात् सर्भयताम् ह्य. असर्भयत् असर्भयताम् अ. असीसृभत् असीसृभताम् प. सर्भयाञ्चकार सर्भयाञ्चक्रतुः सर्भयन्ति सर्भयेयुः सर्भयन्तु असर्भयन् असीसृभन् सर्भयाञ्चक्रुः Page #182 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (भ्वादिगण) 169 आ. सृम्भयिषीष्ट सृम्भयिषीयास्ताम् सम्भयिषीरन् श्व. सृम्भयिता सृम्भयितारौ सृम्भयितारः भ. सृम्भयिष्यते सृम्भयिष्येते सृम्भयिष्यन्ते क्रि. असृम्भयिष्यत असृम्भयिष्येताम् असृम्भयिष्यन्त ३७४ स्रिभू (सिभ्) हिंसायाम्। परस्मैपद व. प्रेभयति स्रेभयतः नेभयन्ति स. नेभयेत् रोभयेताम् नेभयेयुः प. नेभयतु/स्रेभयतात् स्रेभयताम् स्रेभयन्तु ह्य. अत्रेभयत् अस्रेभयताम् अस्त्रेभयन् अ. असिस्रिभत् असिस्रिभताम् असित्रिभन् प. स्रेभयाञ्चकार स्रेभयाञ्चक्रतुः नेभयाञ्चक्रुः आ. रोभ्यात् रोभ्यास्ताम् स्त्रेभ्यासुः श्व. प्रेभयिता स्रेभयितारौ भयितार: भ. स्रेभयिष्यति स्रेभयिष्यतः स्रेभयिष्यन्ति क्रि. अत्रेभयिष्यत् अस्रेभयिष्यताम् अत्रेभयिष्यन् आत्मनेपद व. प्रेभयते स्रेभयेते नेभयन्ते स. भयेत स्रेभयेयाताम् स्रेभयेरन् प. टेंभयताम् सेभयेताम् स्रेभयन्ताम् ह्य. अत्रेभयत अभयेताम् अनेभयन्त अ. असिस्रिभत असित्रिभेताम् असित्रिभन्त प. टेंभयाञ्चके स्रेभयाञ्चक्राते भयाञ्चक्रिरे आ. स्रेभयिषीष्ट स्रेभयिषीयास्ताम् स्रेभयिषीरन् श्रु. सेभयिता रोभयितारौ स्रेभयितारः भ. स्रेभयिष्यते स्रेभयिष्येते स्रेभयिष्यन्ते क्रि. अत्रेभयिष्यत अस्रेभयिष्येताम् अत्रेभयिष्यन्त ३७५ षिम्भू (सिंम्भ) हिंसायाम्। परस्मैपद व. सिम्भयति सिम्भयतः सिम्भयन्ति स. सिम्भयेत् सिम्भयेताम् सिम्भयेयुः प. सिम्भयतु/सिम्भयतात् सिम्भयताम्। सिम्भयन्तु ह्य. असिम्भयत् असिम्भयताम् असिम्भयन् अ. असिषिम्भत् असिषिम्भताम् असिषिम्भन् प. सिम्भयाञ्चकार सिम्भयाञ्चक्रतुः सिम्भयाञ्चक्रुः आ. सिम्भ्यात् सिम्भ्यास्ताम् सिम्भ्यासुः श्व. सिम्भयिता सिम्भयितारौ सिम्भयितारः भ. सिम्भयिष्यति सिम्भयिष्यतः सिम्भयिष्यन्ति क्रि. असिम्भयिष्यत् असिम्भयिष्यताम् असिम्भयिष्यन् आत्मनेपद व. सिम्भयते सिम्भयेते सिम्भयन्ते स. सिम्भयेत सिम्भयेयाताम् सिम्भयेरन् प. सिम्भयताम् सिम्भयेताम् सिम्भयन्ताम् ह्य. असिम्भयत असिम्भयेताम् असिम्भयन्त अ. असिषिम्भत असिषिम्भेताम् असिषिम्भन्त प. सिम्भयाञ्चके सिम्भयाञ्चक्राते सिम्भयाञ्चक्रिरे आ. सिम्भयिषीष्ट सिम्भयिषीयास्ताम सिम्भयिषीरन श्व. सिम्भयिता सिम्भयितारौ सिम्भयितार: भ. सिम्भयिष्यते सिम्भयिष्येते सिम्भयिष्यन्ते क्रि. असिम्भयिष्यत असिम्भयिष्येताम् असिम्भयिष्यन्त ३७६ भर्भ (भ) हिंसायाम्। परस्मैपद व. भर्भयति भर्भयतः भर्भयन्ति भर्भयसि भर्भयथ: भर्भयथ भर्भयामि भर्भयावः भर्भयामः स. भर्भयेत् भर्भयेताम् भर्भयेयुः भर्भयेः भर्भयेतम् भर्भयेत भर्भयेयम भर्भयेव भर्भयेम प. भर्भयतु/भर्भयतात् भर्भयताम् भर्भयन्तु भर्भय/भर्भयतात् भर्भयतम् भर्भयत भर्भयाणि भर्भयाव भर्भयाम ह्य. अभर्भयत् अभर्भयताम् अभर्भयन् अभर्भयः अभर्भयतम् अभर्भयत अभयम् अभर्भयाव अभर्भयाम Page #183 -------------------------------------------------------------------------- ________________ 170 धातुरत्नाकर द्वितीय भाग अबभन् अबभर्भत अबभीम भर्भयाञ्चक्रुः भर्भयाञ्चक्र भर्भयाञ्चकृम अ. अबभर्भत् अबभर्भताम् अबभर्भः अबभर्भतम् अबभर्भम् अबभभाव प. भर्भयाञ्चकार भर्भयाञ्चक्रतुः भर्भयाञ्चकर्थ भर्भयाञ्चक्रथुः भर्भयाञ्चकार/चकर भर्भयाञ्चकृव भर्भयाम्बभूव/भर्भयामास आ. भात् भास्ताम् भाः भास्तम् भासम् भास्व श्व. भर्भयिता भर्भयितारौ भर्भयितासि भर्भयितास्थः भर्भयितास्मि भर्भयितास्वः भ. भर्भयिष्यति भर्भयिष्यतः भर्भयिष्यसि भर्भयिष्यथ: भर्भयिष्यामि भर्भयिष्याव: क्रि, अभर्भयिष्यत् अभर्भयिष्यताम अभर्भयिष्यः अभर्भयिष्यतम् अभर्भयिष्यम् अभर्भयिष्याव आत्मनेपद व. भर्भयते भर्भयते भर्भयसे भर्भयेथे भर्भये भर्भयावहे स. भर्भयेत भर्भयेयाताम् भर्भयेथाः भर्भयेयाथाम् भर्भयेय भर्भयेवहि प. भर्भयताम् भर्भयेताम् भर्भयस्व भर्भयेथाम् भर्भयै भर्भयावहै ह्य. अभर्भयत अभर्भयेताम् अभर्भयथाः अभर्भयेथाम् अभर्भये अभर्भयावहि अ. अबभर्भत अबभर्भताम् भासुः भास्त भास्म भर्भयितारः भर्भयितास्थ भर्भयितास्मः भर्भयिष्यन्ति भर्भयिष्यथ भर्भयिष्यामः अभर्भयिष्यन अभर्भयिष्यत अभर्भयिष्याम अबभर्भथा: अबभर्भेथाम् अबभर्भध्वम् अबभर्भे अबभीवहि अबभीमहि प. भर्भयाञ्चक्रे भर्भयाञ्चक्राते भर्भयाञ्चक्रिरे भर्भयाञ्चकृषे भर्भयाञ्चक्राथे भर्भयाञ्चकृट्वे भर्भयाश्चक्रे भर्भयाञ्चकृवहे भर्भयाञ्चकृमहे भर्भयाम्बभूव/भर्भयामास आ. भर्भयिषीष्ट भर्भयिषीयास्ताम् भर्भयिषीरन् भर्भयिषीष्ठाः भर्भयिषीयास्थाम् भर्भयिषीढ्वम् भर्भयिषीध्वम् भर्भयिषीय भर्भयिषीवहि भर्भयिषीमहि श्व. भर्भयिता भर्भयितारौ भर्भयितार: भर्भयितासे भर्भयितासाथे भर्भयिताध्वे भर्भयिताहे भर्भयितास्वहे भर्भयितास्महे भ. भर्भयिष्यते भर्भयिष्येते भर्भयिष्यन्ते भर्भयिष्यसे भर्भयिष्येथे भर्भयिष्यध्वे भर्भयिष्ये भर्भयिष्यावहे भर्भयिष्यामहे क्रि. अभर्भयिष्यत अभर्भयिष्येताम अभर्भयिष्यन्त अभर्भयिष्यथाः अभर्भयिष्येथाम् अभर्भयिष्यध्वम् अभर्भयिष्ये अभर्भयिष्यावहि अभर्भयिष्यामहि भर्भयन्ते भर्भयध्वे भर्भयामहे भर्भयेरन् भर्भयेध्वम् भर्भयेमहि भर्भयन्ताम् भर्भयध्वम् भर्भयामहै अभर्भयन्त अभर्भयध्वम् अभर्भयामहि अबभर्भन्त ३७७ शुम्भू (शुम्भ) भाषणे च। परस्मैपद व. शुम्भयति शुम्भयतः शुम्भयन्ति स. शुम्भयेत् शुम्भयेताम् शुम्भयेयुः प. शुम्भयतु/शुम्भयतात् शुम्भयताम् शुम्भयन्तु ह्य. अशुम्भयत् अशुम्भयताम् अशुम्भयन् अ. अशुशुम्भत् अशुशुम्भताम् अशुशुम्भन् प. शुम्भयाञ्चकार शुम्भयाञ्चक्रतुः शुम्भयाञ्चक्रुः आ. शुम्भ्यात् शुम्भ्यास्ताम् शुम्भ्यासुः श्व. शुम्भयिता शुम्भयितारौ शुम्भयितारः भ. शुम्भयिष्यति शुम्भयिष्यतः शुम्भयिष्यन्ति क्रि. अशुम्भयिष्यत् अशुम्भयिष्यताम् अशुम्भयिष्यन् Page #184 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (भ्वादिगण) 171 क्रि. अयाभयिष्यत अयाभयिष्येताम् अयाभयिष्यन्त आत्मनेपद व. शुम्भयते शुम्भयेते शुम्भयन्ते स. शुम्भयेत शुम्भयेयाताम् शुम्भयेरन् प. शुम्भयताम् शुम्भयेताम् शुम्भयन्ताम् ह्य. अशुम्भयत अशुम्भयेताम् अशुम्भयन्त अ. अशुशुम्भत अशुशुम्भेताम् अशुशुम्भन्त प. शुम्भयाञ्चक्रे शुम्भयाञ्चक्राते शुम्भयाश्चक्रिरे आ. शुम्भयिषीष्ट शुम्भयिषीयास्ताम् शुम्भयिषीरन् श्व. शुम्भयिता शुम्भयितारौ शुम्भयितार: भ. शुम्भयिष्यते शुम्भयिष्येते शुम्भयिष्यन्ते क्रि. अशुम्भयिष्यत अशुम्भयिष्येताम् अशुम्भयिष्यन्त ३७८ यभ (यभ्) मैथुने। वनात परस्मैपद व. याभयति याभयत: याभयन्ति स. याभयेत् याभयेताम् याभयेयुः प. याभयतु/याभयतात् याभयताम् याभयन्तु ह्य. अयाभयत् अयाभयताम् अयाभयन् अ. अयीयभत् अयीयभताम् अयीयभन् प. याभयाञ्चकार याभयाञ्चक्रतुः याभयाञ्चक्रुः आ. याभ्यात् याभ्यास्ताम् याभ्यासुः श्व. याभयिता याभयितारौ याभयितारः भ. याभयिष्यति याभयिष्यतः याभयिष्यन्ति क्रि. अयाभयिष्यत् अयाभयिष्यताम् अयाभयिष्यन् आत्मनेपद व. याभयते याभयेते याभयन्ते स. याभयेत याभयेयाताम् याभयेरन प. याभयताम् याभयेताम् याभयन्ताम् ह्य. अयाभयत अयाभयेताम अयाभयन्त अ. अयीयभत अयीयभेताम् अयीयभन्त प. याभयाञ्चक्रे याभयाञ्चक्राते याभयाञ्चक्रिरे आ. याभयिषीष्ट याभयिषीयास्ताम् याभयिषीरन् श्व. याभयिता याभयितारौ याभयितार: भ. याभयिष्यते याभयिष्येते याभयिष्यन्ते ३७९ जभ (जभू-जम्भ) परस्मैपद व. जम्भयति जम्भयतः जम्भयन्ति स. जम्भयेत जम्भयेताम जम्भयेयुः प. जम्भयतु/जम्भयतात् जम्भयताम् जम्भयन्तु ह्य. अजम्भयत् अजम्भयताम् अजम्भयन् अ. अजजम्भत् अजजम्भताम् अजजम्भन् प. जम्भयाञ्चकार जम्भयाञ्चक्रतुः जम्भयाञ्चक्रुः आ. जम्भ्यात् जम्भ्यास्ताम् जम्भ्यासुः श्व. जम्भयिता जम्भयितारौ जम्भयितारः भ. जम्भयिष्यति जम्भयिष्यतः जम्भयिष्यन्ति क्रि. अजम्भयिष्यत् अजम्भयिष्यताम् अजम्भयिष्यन आत्मनेपद व. जम्भयते जम्भयेते जम्भयन्ते स. जम्भयेत जम्भयेयाताम् जम्भयेरन् प. जम्भयताम् जम्भयेताम् जम्भयन्ताम् ह्य. अजम्भयत अजम्भयेताम् अजम्भयन्त अ. अजजम्भत अजजम्भेताम् अजजम्भन्त प. जम्भयाञ्चक्रे जम्भयाञ्चक्राते जम्भयाञ्चक्रिरे आ. जम्भयिषीष्ट जम्भयिषीयास्ताम् जम्भयिषीरन् श्व, जम्भयिता जम्भयितारौ जम्भयितार: भ. जम्भयिष्यते जम्भयिष्येते जम्भयिष्यन्ते क्रि. अजम्भयिष्यत अजम्भयिष्येताम अजम्भयिष्यन्त ॥ अथ मान्ताः सप्तदश।। ३८० चमू (चम्) अदने। परस्मैपद चामयतः चामयथ: चामयन्ति चामयथ च. चामयति चामयसि चामयामि | स. चामयेत् चामयः चामयेयम् चामयावः चामयेताम् चामयेतम् चामयेव चामयामः चामयेयुः चामयेत चामयेम Page #185 -------------------------------------------------------------------------- ________________ 172 धातुरलाकर द्वितीय भाग प. चामयतु/चामयतात् चामयताम् चामयन्तु चामय/चामयतात् चामयतम् चामयत चामयानि चामयाव चामयाम ह्य. अचामयत् अचामयताम् अचामयन् अचामयः अचामयतम् अचामयत अचामयम् अचामयाव अचामयाम अ. अचीचमत् अचीचमताम् अचीचमन् अचीचमः अचीचमतम् अचीचमत अचीचतम् अचीचमाव अचीचमाम प. चामयाञ्चकार चामयाञ्चक्रतुः चामयाञ्चक्रुः चामयाञ्चकर्थ चामयाञ्चक्रथुः चामयाञ्चक्र चामयाञ्चकार/चकर चामयाञ्चकृव चामयाञ्चकृम चामयाम्बभूव/चामयामास आ. चाम्यात् चाम्यास्ताम् चाम्यासुः चाम्या: चाम्यास्तम् चाम्यास्त चाम्यासम् चाम्यास्व चाम्यास्म श्व. चामयिता चामयितारौ चामयितारः चामयितासि चामयितास्थः चामयितास्थ चामयितास्मि चामयितास्वः चामयितास्मः भ. चामयिष्यति चामयिष्यतः चामयिष्यन्ति चामयिष्यसि चामयिष्यथ: चामयिष्यथ चामयिष्यामि चामयिष्याव: चामयिष्यामः क्रि. अचामयिष्यत् अचामयिष्यताम् अचामयिष्यन् अचामयिष्यः अचामयिष्यतम् अचामयिष्यत अचामयिष्यम् अचामयिष्याव अचामयिष्याम आत्मनेपद व. चामयते चामयन्ते चामयसे चामयेथे चामयध्वे चामये चामयावहे चामयामहे स. चामयेत चामयेयाताम् चामयेरन् चामयेथाः चामयेयाथाम् चामयेध्वम् चामयेय चामयेवहि चामयेमहि प. चामयताम् चामयेताम् चामयन्ताम् चामयस्व चामयेथाम् चामयध्वम् चामयै चामयावहै चामयामहे ह्य. अचामयत अचामयेताम् अचामयन्त अचामयथाः अचामयेथाम् अचामयध्वम् अदामये अचामयावहि अचामयामहि अ. अचीचमत अचीचमेताम् अचीचमन्त अचीचमथाः अचीचमेथाम् अचीचमध्वम् अचीचमे अचीचमावहि अचीचमामहि | प. चामयाञ्चके चामयाञ्चक्राते चामयाञ्चक्रिरे चामयाञ्चकृषे चामयाञ्चक्राथे चामयाञ्चकृढ्वे चामयाञ्चक्रे चामयाञ्चकृवहे चामयाञ्चकृमहे चामयाम्बभूव/चामयामास आ. चामयिषीष्ट चामयिषीयास्ताम् चामयिषीरन् चामयिषीष्ठाः चामयिषीयास्थाम् चामयिषीदवम् चामयिषीध्वम् चामयिषीय चामयिषीवहि चामयिषीमहि श्व. चामयिता चामयितारौ चामयितारः चामयितासे चामयितासाथे चामयिताध्वे चामयिताहे चामयितास्वहे चामयितास्महे भ. चामयिष्यते चामयिष्येते चामयिष्यन्ते चामयिष्यसे चामयिष्येथे चामयिष्यध्वे चामयिष्ये चामयिष्यावहे चामयिष्यामहे क्रि. अचामयिष्यत अचामयिष्येताम् अचामयिष्यन्त अचामयिष्यथाः ___ अचामयिष्येथाम् अचामयिष्यध्वम् अचामयिष्ये अचामयिष्यावहि अचामयिष्यामहि ३८१ छमू (छम्) अदने। परस्मैपद व. छमयति छमयतः छमयन्ति स. छमयेत् छमयेताम् छमयेयुः प. छमयतु/छमयतात् छमयताम् छमयन्तु ह्य. अछमयत् अछमयताम् अछमयन् अ. अचिच्छमत् अचिच्छमताम् अचिच्छमन् प. छमयाञ्चकार छमयाञ्चक्रतुः छमयाञ्चक्रुः आ. छम्यात् छम्यास्ताम् छम्यासुः | श्व. छमयिता छमयितारौ छमयितार: चामयेते Page #186 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (भ्वादिगण) 173 श्व. जमयिता भ. जमयिष्यते क्रि. अजमयिष्यत जमयितारौ जमयिष्येते अजमयिष्येताम् जमयितार: जमयिष्यन्ते अजमयिष्यन्त भ. छमयिष्यति छमयिष्यतः छमयिष्यन्ति क्रि, अछमयिष्यत् अछमयिष्यताम् अछमयिष्यन् आत्मनेपद व. छमयते छमयेते छमयन्ते स. छमयेत छमयेयाताम् छमयेरन् प. छमयताम् छमयेताम् छमयन्ताम् ह्य. अछमयत अछमयेताम् अछमयन्त अ. अचिच्छमत अचिच्छमेताम् अचिच्छमन्त प. छमयाञ्चके छमयाञ्चक्राते छमयाञ्चक्रिरे आ. छमयिषीष्ट छमयिषीयास्ताम् छमयिषीरन् श्व. छमयिता छमयितारौ छमयितारः भ, छमयिष्यते छमयिष्येते छमयिष्यन्ते क्रि. अछमयिष्यत अछमयिष्येताम् अछमयिष्यन्त ३८२ जमू (जम्) अदने। परस्मैपद व. जमयति जमयतः जमयन्ति स. जमयेत् जमयेताम् जमयेयुः प. जमयतु/जमयतात् जमयताम् जमयन्तु ह्य. अजमयत् अजमयताम् अजमयन् अ. अजीजमत् अजीजमताम् अजीजमन् प. जमयाञ्चकार जमयाञ्चक्रतुः जमयाञ्चक्रुः आ, जम्यात् जम्यास्ताम् जम्यासुः श्व. जमयिता जमयितारौ जमयितारः भ. जमयिष्यति जमयिष्यतः जमयिष्यन्ति क्रि. अजमयिष्यत् अजमयिष्यताम् अजमयिष्यन् आत्मनेपद व. जमयते जमयेते जमयन्ते स. जमयेत जमयेयाताम् जमयेरन प. जमयताम् जमयेताम् जमयन्ताम् ह्य. अजमयत अजमयेताम् अजमयन्त अ. अजीजमत अजीजमेताम् अजीजमन्त प. जमयाञ्चके जमयाञ्चक्राते जमयाञ्चक्रिरे आ. जमयिषीष्ट जमयिषीयास्ताम् जमयिषीरन् ३८३ झमू (झम्) अदने। परस्मैपद व. झमयति झमयतः झमयन्ति स. झमयेत् झमयेताम् झमयेयुः प. झमयतु/झमयतात् झमयताम् झमयन्तु ह्य. अझमयत् अझमयताम् अझमयन् अ. अजीझमत् अजीझमताम् अजीझमन् प. झमयाञ्चकार झमयाञ्चक्रतुः झमयाश्चक्रुः आ. झम्यात् झम्यास्ताम् झम्यासुः श्व. झमयिता झमयितारौ झमयितारः भ. झमयिष्यति झमयिष्यतः झमयिष्यन्ति क्रि. अझमयिष्यत् अझमयिष्यताम् अझमयिष्यन् आत्मनेपद व. झमयते झमयेते झमयन्ते स. झमयेत झमयेयाताम् झमयेरन् प. झमयताम् झमयेताम् झमयन्ताम् ह्य. अझमयत अझमयेताम् अझमयन्त अ. अजीझमत अजीझमेताम् अजीझमन्त प. झमयाञ्चके झमयाञ्चक्राते झमयाञ्चक्रिरे आ. झमयिषीष्ट झमयिषीयास्ताम् झमयिषीरन् श्व. झमयिता झमयितारौ झमयितारः भ. झमयिष्यते झमयिष्येते झमयिष्यन्ते क्रि. अझमयिष्यत अझमयिष्येताम् अझमयिष्यन्त ३८४ जिमू (जिम्) अदने। परस्मैपद व. जेमयति जेमयन्ति स. जेमयेत जेमयेताम् जेमयेयुः प. जेमयतु/जेमयतात् जेमयताम् ह्य. अजेमयत् अजेमयताम् अजेमयन् जेमयत: जेमयन्तु Page #187 -------------------------------------------------------------------------- ________________ 174 धातुरलाकर द्वितीय भाग जेमयाञ्चक्रुः जेम्यासुः जेमयितार: जेमयेरन् अ. अजीजिमत् अजीजिमताम् अजीजिमन् प. जेमयाञ्चकार जेमयाञ्चक्रतुः आ. जेम्यात् जेम्यास्ताम् श्व. जेमयिता जेमयितारौ भ. जेमयिष्यति जेमयिष्यतः जेमयिष्यन्ति क्रि. अजेमयिष्यत् अजेमयिष्यताम् अजेमयिष्यन् आत्मनेपद व. जेमयते जेमयेते जेमयन्ते स. जेमयेत जेमयेयाताम् प. जेमयताम् जेमयेताम् जेमयन्ताम् ह्य. अजेमयत अजेमयेताम् अजेमयन्त अ. अजीजिमत अजीजिमेताम् अजीजिमन्त प. जेमयाञ्चके जेमयाञ्चक्राते जेमयाञ्चक्रिरे आ. जेमयिषीष्ट जेमयिषीयास्ताम् जेमयिषीरन् श्व. जेमयिता जेमयितारौ जेमयितारः भ. जेमयिष्यते जेमयिष्येते जेमयिष्यन्ते क्रि. अजेमयिष्यत अजेमयिष्येताम् अजेमयिष्यन्त ३८५ क्रमू (क्रम्) पादविक्षेपे। परस्मैपद व. क्रमयति क्रमयत: क्रमयन्ति स. क्रमयेत् क्रमयेताम् क्रमयेयुः प. क्रमयतु/क्रमयतात् क्रमयताम् क्रमयन्तु ह्य. अक्रमयत् अक्रमयताम् अक्रमयन् अ. अचिक्रमत् अचिक्रमताम् अचिक्रमन् प. क्रमयाञ्चकार क्रमयाञ्चक्रतुः क्रमयाञ्चक्रुः आ. क्रम्यात् क्रम्यास्ताम् क्रम्यासुः व. क्रमयिता क्रमयितारौ क्रमयितारः भ. क्रमयिष्यति क्रमयिष्यतः क्रमयिष्यन्ति क्रि. अक्रमयिष्यत् अक्रमयिष्यताम् अक्रमयिष्यन् आत्मनेपद व. क्रमयते क्रमयेते क्रमयन्ते स. क्रमयेत क्रमयेयाताम् क्रमयेग्न् प. क्रमयताम् क्रमयेताम् क्रमयन्ताम् ह्य. अक्रमयत अक्रमयेताम् अक्रमयन्त अ. अचिक्रमत अचिक्रमेताम् अचिक्रमन्त प. क्रमयाञ्चक्रे क्रमयाञ्चक्राते क्रमयाञ्चक्रिरे आ. क्रमयिषीष्ट क्रमयिषीयास्ताम् क्रमयिषीरन् श्व. क्रमयिता क्रमयितारौ क्रमयितारः भ. क्रमयिष्यते क्रमयिष्येते क्रमयिष्यन्ते क्रि. अक्रमयिष्यत अक्रमयिष्येताम अक्रमयिष्यन्त ३८६ यमूं (यम्) उपरमे। परस्मैपद व. यमयति यमयत: यमयन्ति स. यमयेत् यमयेताम् यमयेयुः प. यमयतु/यमयतात् यमयताम् यमयन्तु ह्य. अयमयत् अयमयताम् अयमयन् अ. अयीयमत् अयीयमताम् अयीयमन् प. यमयाञ्चकार यमयाञ्चक्रतुः यमयाञ्चक्रुः आ. यम्यात् यम्यास्ताम् यम्यासुः श्व. यमयिता यमयितारौ यमयितारः भ. यमयिष्यति यमयिष्यतः यमयिष्यन्ति क्रि. अयमयिष्यत् अयमयिष्यताम् अयमयिष्यन् आत्मनेपद व. यमयते यमयेते यमयन्ते स. यमयेत यमयेयाताम् यमयेरन प. यमयताम् यमयेताम् यमयन्ताम् ह्य. अयमयत अयमयेताम् अयमयन्त अ. अयीयमत अयीयमेताम् अयीयमन्त प. यमयाञ्चके यमयाञ्चक्राते यमयाञ्चक्रिरे आ. यमयिषीष्ट यमयिषीयास्ताम् यमयिषीरन् श्व. यमयिता यमयितारौ यमयितार: भ. यमयिष्यते यमयिष्येते यमयिष्यन्ते क्रि. अयमयिष्यत अयमयिष्येताम् अयमयिष्यन्त Page #188 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (भ्वादिगण) 175 श्व. नमयिता नमयितारः ३८७ स्यमू (स्यम्) शब्दे। नमयितारौ भ. नमयिष्यति नमयिष्यतः नमयिष्यन्ति परस्मैपद क्रि. अनमयिष्यत् अनमयिष्यताम् अनमयिष्यन् व. स्यमयति स्यमयत: स्यमयन्ति आत्मनेपद स. स्यमयेत् स्यमयेताम् स्यमयेयुः व. नमयते नमयेते नमयन्ते प. स्यमयतु/स्यमयतात् स्यमयताम् स्यमयन्तु स. नमयेत नमयेयाताम् नमयेरन् ह्य. अस्यमयत् अस्यमयताम् अस्यमयन् प. नमयताम् नमयेताम् नमयन्ताम् अ. असिस्यमत् असिस्यमताम् असिस्यमन् ह्य. अनमयत अनमयेताम् अनमयन्त प. स्यमयाञ्चकार स्यमयाञ्चक्रतुः स्यमयाञ्चक्रुः अ. अनीनमत अनीनमेताम् अनीनमन्त आ. स्यम्यात् स्यम्यास्ताम् स्यम्यासुः प. नमयाञ्चक्रे नमयाञ्चक्राते नमयाञ्चक्रिरे श्व. स्यमयिता स्यमयितारौ स्यमयितारः आ. नमयिषीष्ट नमयिषीयास्ताम् नमयिषीरन् भ. स्यमयिष्यति स्यमयिष्यतः स्यमयिष्यन्ति श्व. नमयिता नमयितारौ नमयितारः क्रि, अस्यमयिष्यत् अस्यमयिष्यताम् अस्यमयिष्यन् | भ. नमयिष्यते नमयिष्येते नमयिष्यन्ते आत्मनेपद क्रि. अनमयिष्यत अनमयिष्येताम् अनमयिष्यन्त व. स्यमयते स्यमयेते स्यमयन्ते ३८९ षम (सम्) वैक्लव्ये। स. स्यमयेत स्यमयेयाताम् स्यमयेरन प. स्यमयताम् स्यमयेताम् परस्मैपद स्यमयन्ताम् ह्य. अस्यमयत अस्यमयेताम् व. समयति समयत: अस्यमयन्त समयन्ति अ. असिस्यमत असिस्यमेताम् असिस्यमन्त स. समयेत् समयेताम् समयेयुः प. स्यमयाञ्चके स्यमयाञ्चक्राते स्यमयाञ्चक्रिरे प. समयतु/समयतात् समयताम् समयन्तु आ. स्यमयिषीष्ट स्यमयिषीयास्ताम् स्यमयिषीरन् ह्य. असमयत् असमयताम् असमयन् व. स्यमयिता स्यमयितारौ स्यमयितारः अ. असीषमत् असीषमताम् असीषमन् भ. स्यमयिष्यते स्यमयिष्येते स्यमयिष्यन्ते प. समयाञ्चकार समयाञ्चक्रतुः समयाञ्चक्रुः क्रि. अस्यमयिष्यत अस्यमयिष्येताम अस्यमयिष्यन्त | आ. सम्यात् सम्यास्ताम् सम्यासुः श्व. समयिता समयितारौ ३८८ णमं (नम्) प्रह्मत्वे। समयितार: भ. समयिष्यति समयिष्यतः समयिष्यन्ति परस्मैपद क्रि. असमयिष्यत् असमयिष्यताम् असमयिष्यन् व. नमयति नमयत: नमयन्ति आत्मनेपद स. नमयेत् नमयेताम् नमयेयुः व. समयते समयेते समयन्ते प. नमयतु/नमयतात् नमयताम् नमयन्तु स. समयेत समयेयाताम् समयेरन् ह्य. अनमयत् अनमयताम् अनमयन् प. समयताम् समयेताम् समयन्ताम् अ. अनीनमत् अनीनमताम् अनीनमन् ह्य. असमयत असमयेताम् असमयन्त प. नमयाञ्चकार नमयाञ्चक्रतुः नमयाञ्चक्रुः अ. असीषमत असीषमेताम् असीषमन्त आ. नम्यात् नम्यास्ताम् नम्यासुः प. समयाञ्चके समयाञ्चक्राते समयाञ्चक्रिरे Page #189 -------------------------------------------------------------------------- ________________ 176 आ. समयिषीष्ट श्व. समयिता भ. समयिष्यते क्रि. असमयिष्यत व. स्तमयति स. स्तमयेत् प. असमयिष्येताम् ३९० ष्टम (स्तम्) वैक्लव्ये । ह्य. अस्तमयत् अ. अतिष्टमत् प. स्तमयाञ्चकार आ. स्तम्यात् श्व. स्तमयिता भ. स्तमयिष्यति क्रि. अस्तमयिष्यत् समयिषीयास्ताम् समयिषीरन् ह्य. आमयत् समयितारौ समयितार: अ. आमिमत् समयिष्येते समयिष्यन्ते प. आमयाञ्चकार असमयिष्यन्त आ. आम्यात् श्व. आमयिता भ. आमयिष्यति क्रि. आमयिष्यत् व. स्तमयते स. स्तमयेत प. स्तमयताम् ह्य. अस्तमयत अ. अतिष्टमत प. स्तमयाञ्चक्रे आ. स्तमयिषीष्ट श्व स्तमयिता भ. स्तमयिष्यते क्रि. अस्तमयिष्यत स्तमयतु / स्तमयतात् स्तमयताम् अस्तमयताम् अष्टताम् परस्मैपद स्तमयतः स्तम् स्तमयाञ्चक्रतुः स्तम्यास्ताम् स्तमयितारौ स्तमयिष्यतः स्तमयाञ्चक्रुः स्तम्यासुः स्तमयितारः स्तमयिष्यन्ति अस्तमयिष्यताम् अस्तमयिष्यन् आत्मनेपद स्तमयेते स्तमयन्ते तमयेयाताम् तमयेरन् स्तमयेताम् स्तमयन्ताम् अस्तमयेताम् अस्तमयन्त अतिष्टताम् अष्टिमन्त स्तमयाञ्चक्राते स्तमयन्ति स्तमयेयुः स्तमयन्तु अस्तमयन् अतिष्टमन् स्तमयाञ्चक्रिरे स्तमयिषीयास्ताम् स्तमयिषीरन् स्तमयितारः स्तमयिष्यन्ते अस्तमयिष्येताम् अस्तमयिष्यन्त स्तमयितारौ स्तमयिष्येते ३९१ अम (अम्) शब्दभक्तयोः । परस्मैपद व. आमयति आमयतः स. आमयेत् आम् प. आमयतु/आमयतात् आमयताम् आमयन्ति आमयेयुः आमयन्तु व. आमयते स. आमयेत प. आमयताम् ह्य. आमयत अ. आमिमत प. आमयाञ्चक्रे आ. आमयिषीष्ट श्व. आमयिता भ. आमयिष्यते क्रि. आमयिष्यत व. द्रमयति द्रमयसि द्रमयामि स. द्रमयेत् द्रमयेः द्रयम् आमयताम् आमिमताम् ह्य. अद्रमयत् अद्रमयः अद्रमयम् आमयाञ्चक्रतुः आम्यास्ताम् आमयितारौ आमयिष्यतः आमयिष्यताम् आत्मनेपद आमयेते आमयेयाताम् आताम् आ आमयन्त आमिमन्त आमिमेताम् आमयाञ्चक्राते आमयाञ्चक्रिरे आमयितारौ आमयिष्येते आमयिष्येताम् धातुरत्नाकर द्वितीय भाग ३९२ अम (अम्) गतौ। अम ३९१ वद्रूपाणि । ३९३ द्रम (द्रम्) गतौ । परस्मैपद आमयिषीयास्ताम् आमयिषीरन् आमयितारः आमयिष्यन्ते आमयिष्यन्त द्रमयतः द्रमयथः द्रमयावः द्रमयेव प. द्रमयतु/द्रमयतात् द्रमयताम् द्रमय/द्रमयतात् द्रमयतम् द्रमयाणि द्रमयाव ताम् म् आमयन् आमिमन् आमयाञ्चक्रुः आम्यासुः आमयितारः आमयिष्यन्ति आमयिष्यन् अद्रमयताम् अद्रमयतम् अद्रमयाव आमयन्ते आमयेरन् आमयन्ताम् द्रमयन्ति द्रमयथ द्रमयामः द्रमयेयुः द्रमयेत मम द्रमयन्तु द्रमयत द्रमयाम अद्रमयन् अद्रमयत अद्रमयाम Page #190 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (भ्वादिगण) 177 अदिद्रमन् अदिद्रमत अदिद्रमाम द्रमयाञ्चक्रुः द्रमयाञ्चक्र द्रमयाञ्चकृम अ. अदिद्रमत् अदिद्रमताम् अदिद्रमः अदिद्रमतम् अदिद्रतम् अदिद्रमाव प. द्रमयाञ्चकार द्रमयाञ्चक्रतुः द्रमयाञ्चकर्थ द्रमयाञ्चक्रथुः द्रमयाञ्चकार/चकर द्रमयाञ्चकृव द्रमयाम्बभूव/द्रमयामास आ. दम्यात् द्रम्यास्ताम् द्रम्या: द्रम्यास्तम् द्रम्यासम् द्रम्यास्व शु. द्रमयिता द्रमयितारौ द्रमयितासि द्रमयितास्थ: द्रमयितास्मि द्रमयितास्वः भ. द्रमयिष्यति द्रमयिष्यतः द्रमयिष्यसि द्रमयिष्यथ: द्रमयिष्यामि द्रमयिष्याव: क्रि. अद्रमयिष्यत् अद्रमयिष्यताम् अद्रमयिष्यः अद्रमयिष्यतम् अद्रमयिष्यम् अद्रमयिष्याव आत्मनेपद व. द्रमयते द्रमयेते द्रमयेथे द्रमये द्रमयावहे स. द्रमयेत द्रमयेयाताम् द्रमयेथाः द्रमयेयाथाम् द्रमयेय द्रमयेवहि प. द्रमयताम् द्रमयेताम् द्रमयस्व द्रमयेथाम् द्रमयै द्रमयावहै ह्य. अद्रमयत अद्रमयेताम् अद्रमयथाः अद्रमयेथाम् अद्रमयावहि अ. अदिद्रमत अदिद्रमेताम् द्रम्यासुः द्रम्यास्त द्रम्यास्म द्रमयितारः द्रमयितास्थ द्रमयितास्मः द्रमयिष्यन्ति द्रमयिष्यथ द्रमयिष्यामः अद्रमयिष्यन् अद्रमयिष्यत अद्रमयिष्याम अदिद्रमथाः अदिद्रमेथाम् अदिद्रमध्वम् अदिद्रमे अदिद्रमावहि अदिद्रमामहि द्रमयाञ्चके द्रमयाञ्चक्राते द्रमयाञ्चक्रिरे द्रमयाञ्चकृषे द्रमयाञ्चक्राथे द्रमयाञ्चकृढ्वे द्रमयाञ्चक्रे द्रमयाञ्चकृवहे द्रमयाञ्चकृमहे द्रमयाम्बभूव/द्रमयामास आ. द्रमयिषीष्ट द्रमयिषीयास्ताम् द्रमयिषीरन् द्रमयिषीष्ठाः द्रमयिषीयास्थाम् द्रमयिषीढ्वम् द्रमयिषीध्वम् द्रमयिषीय द्रमयिषीवहि द्रमयिषीमहि श्व. द्रमयिता द्रमयितारौ द्रमयितारः द्रमयितासे द्रमयितासाथे द्रमयिताध्वे द्रमयिताहे द्रमयितास्वहे द्रमयितास्महे भ. द्रमयिष्यते द्रमयिष्येते द्रमयिष्यन्ते द्रमयिष्यसे द्रमयिष्येथे द्रमयिष्यध्वे द्रमयिष्ये द्रमयिष्यावहे द्रमयिष्यामहे क्रि. अद्रमयिष्यत अद्रमयिष्येताम् अद्रमयिष्यन्त अद्रमयिष्यथाः अद्रमयिष्येथाम् अद्रमयिष्यध्वम् अद्रमयिष्ये अद्रमयिष्यावहि अद्रमयिष्यामहि ३९४ हम्म (हम्म्) गतौ। परस्मैपद व. हम्मयति हम्मयत: हम्मयन्ति स. हम्मयेत् हम्मयेताम् हम्मयेयुः प. हम्मयतु/हम्मयतात् हम्मयताम् हम्मयन्तु ह्य. अहम्मयत् अहम्मयताम् अहम्मयन् अ. अजहम्मत् अजहम्मताम् अजहम्मन् प. हम्मयाञ्चकार हम्मयाञ्चक्रतुः हम्मयाञ्चक्रुः आ. हम्म्यात् हम्म्यास्ताम् हम्म्यासुः श्व. हम्मयिता हम्मयितारौ हम्मयितार: भ. हम्मयिष्यति हम्मयिष्यतः हम्मयिष्यन्ति क्रि. अहम्मयिष्यत् अहम्मयिष्यताम् अहम्मयिष्यन् द्रमयन्ते द्रमयसे द्रमयध्वे द्रमयामहे द्रमयेरन् द्रमयेध्वम् द्रमयेमहि द्रमयन्ताम् द्रमयध्वम् द्रमयामहै अदमयन्त अद्रमयध्वम् अद्रमयामहि अदिद्रमन्त अद्रमये Page #191 -------------------------------------------------------------------------- ________________ 178 " धातुरत्नाकर द्वितीय भाग गमयत: आत्मनेपद व. हम्मयते हम्मयेते हम्मयन्ते स. हम्मयेत हम्मयेयाताम् हम्मयेरन हम्मयताम् हम्मयेताम् हम्मयन्ताम् ह्य. अहम्मयत अहम्मयेताम् अहम्मयन्त अ. अजहम्मत अजहम्मेताम अजहम्मन्त प. हम्मयाञ्चके हम्मयाञ्चक्राते हम्मयाञ्चक्रिरे आ. हम्मयिषीष्ट हम्मयिषीयास्ताम् हम्मयिषीरन् श्व. हम्मयिता हम्मयितारौ हम्मयितार: भ. हम्मयिष्यते हम्मयिष्येते हम्मयिष्यन्ते क्रि. अहम्मयिष्यत अहम्मयिष्येताम् अहम्मयिष्यन्त ३९५ मीम (मीम्) गतौ। परस्मैपद व, मीमयति मीमयतः मीमयन्ति स. मीमयेत् मीमयेताम् मीमयेयुः प. मीमयतु/मीमयतात् मीमयताम् मीमयन्तु ह्य. अमीमयत् अमीमयताम् अमीमयन् अ. अमिमीमत् अमिमीमताम् अमिमीमन् प. मीमयाञ्चकार मीमयाञ्चक्रतुः मीमयाञ्चक्रुः आ. मीम्यात् मीम्यास्ताम् मीम्यासुः श्व. मीमयिता मीमयितारौ मीमयितारः भ. मीमयिष्यति मीमयिष्यतः मीमयिष्यन्ति क्रि. अमीमयिष्यत् अमीमयिष्यताम् अमीमयिष्यन् आत्मनेपद व. मीमयते मीमयेते मीमयन्ते स. मीमयेत मीमयेयाताम् मीमयेरन् प. मीमयताम् मीमयेताम् मीमयन्ताम् ह्य. अमीमयत अमीमयेताम् अमीमयन्त अ. अमिमीमत अमिमीमेताम अमिमीमन्त प. मीमयाञ्चके मीमयाञ्चक्राते मीमयाञ्चक्रिरे आ. मीमयिषीष्ट मीमयिषीयास्ताम् मीमयिषीरन् श्व. मीमयिता मीमयितारौ मीमयितारः भ. मीमयिष्यते मीमयिष्येते मीमयिष्यन्ते क्रि. अमीमयिष्यत अमीमयिष्येताम् अमीमयिष्यन्त ३९६ गम्लं (गम्) गतौ। परस्मैपद व, गमयति गमयन्ति स. गमयेत् गमयेताम गमयेयुः प. गमयतु/गमयतात् गमयताम् गमयन्तु ह्य. अगमयत् अगमयताम् अगमयन अ. अजीगमत् अजीगमताम् अजीगमन् प. गमयाञ्चकार गमयाञ्चक्रतुः गमयाञ्चक्रुः आ. गम्यात् गम्यास्ताम् गम्यासुः श्व. गमयिता गमयितारौ गमयितारः भ. गमयिष्यति गमयिष्यतः गमयिष्यन्ति क्रि. अगमयिष्यत् अगमयिष्यताम् अगमयिष्यन परस्मैपद व. गमयते गमयेते गमयन्ते स. गमयेत गमयेयाताम् गमयेरन् प. गमयताम् गमयेताम् गम्यन्ताम् ह्य. अगमयत अगमयेताम् अगमयन्त अ. अजीगमत अजीगमेताम् अजीगमन्त प. गमयाञ्चक्रे गमयाञ्चक्राते गमयाञ्चक्रिरे आ. गमयिषीष्ट गमयिषीयास्ताम् गमयिषीरन् श्व. गमयिता गमयितारौ गमयितार: भ. गमयिष्यते गमयिष्येते गमयिष्यन्ते क्रि. अगमयिष्यत अगमयिष्येताम् अगमयिष्यन्त ॥ अथ यान्ता अष्टौ॥ ३९७ हय (हय्) क्लान्तौ च। परस्मैपद व. हाययति हाययतः हाययन्ति हाययसि हाययथ: हाययथ हाययामि हाययाव: हाययामः | स. हाययेत् हाययेताम् हाययेयुः हायये: हाययेतम् हाययेत Page #192 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (भ्वादिगण) हाययेयम् हायव प. हाययतु / हाययतात् हाययताम् हायय/हाययतात् हाययतम् हाययाव हाययानि ह्य. अहाययत् अहाययः अहाययम् अ. अजीहयत् अजीहयः अजीहयम् प. हाययाञ्चकार हाययाञ्चक्रतुः हाययाञ्चक्रुः हाययाञ्चकर्थ हाययाञ्चक्रथुः हाययाञ्चक्र हाययाञ्चकार/चकर हाययाञ्चकृव हाययाञ्चकृम हाययाम्बभूव / हाययामास आ. हाय्यात् हाय्या: हाय्यासम् श्व हाययिता हाय्यास्ताम् हाय्यास्तम् हाय्यास्व हाय्यास्म हाययितारौ हाययितारः हाययितास्थः हाययितास्थ हाययितास्वः हाययितास्मः हाययिष्यतः हाययिष्यन्ति हाययिष्यथः हाययिष्यथ हाययिष्यावः हाययिष्यामः अहाययिष्यताम् अहाययिष्यन् अहाययिष्यः अहाययिष्यतम् अहाययिष्यत अहाययिष्यम् अहाययिष्याव अहाययिष्याम आत्मनेपद हाययितासि हाययितास्मि भ. हाययिष्यति हाययिष्यसि हाययिष्यामि क्रि. अहाययिष्यत् व. हाययते हायसे हायये स. हाययेत हायेथाः हाययेय प. हाययताम् अहाययताम् अहाययतम् अहाययाव अहाययाम अजीहताम् अजीहन् अजीहयतम् अजीहयत अजीहयाव अजीहयाम हायम हाययन्तु हाययत हाययाम अहाययन् अहाययत हाययेते हाययेथे हाययावहे हायाताम् हाययेयाथाम् हाययेवहि हाम् हाय्यासुः हाय्यास्त हाययन्ते हायवे हाम हायेरन् हायेध्वम् हाय महि हाययन्ताम् हाययस्व हाययै ह्य. अहाययत अहाययथाः अहायये अ. अजीहयत अजीहयथाः अजीहये प. हाययाञ्चक्रे हाययाञ्चकृषे हाययाञ्चक्रे आ. हाययिषीष्ट हाययिषीष्ठाः हाययिषीय हाययाम्बभूव / हाययामास श्व. हाययिता हाययितासे हाययिता भ. हाययिष्यते हाययिष्यसे हाययिष्ये क्रि. अहाययिष्यत अहाययिष्यथाः अहाययिष्ये हायेथाम् हायया है व. हर्ययति स. हर्ययेत् प. हर्ययतु / हर्ययतात् ह्य. अहर्ययत् अ. अजहर्यत् प. हर्ययाञ्चकार आ. हर्य्यात् अहायताम् अहायेथाम् अहाययावहि हाम् अजीहयेथाम् अजीहयावहि हायाञ्चक्राते हायाञ्च हाययाञ्चकृवहे हाययिषीवहि हाययितारौ हाययिषीयास्ताम् हाययिषीरन् हाययिषीयास्थाम् हाययिषीढ्वम् हाययिषीध्वम् हाययिषीमहि हाययितार: हाययितासाथे हाययिताध्वे ३९८ हर्य (ह) क्लान्तौ च । परस्मैपद हाययध्वम् हाया अहाययन्त अहाययध्वम् अहाययामहि अजीहयन्त अजीहयध्वम् अजीहयामहि हर्ययत: हर्यताम् हर्ययताम् अहर्ययताम् 179 हाययाञ्चक्रिरे हाययाञ्चकृदवे हाययाञ्चकृमहे हाययितास्व हाययितास्महे हाययिष्येते हाययिष्यन्ते हाययिष्येथे हाययिष्यध्वे हाययिष्यावहे हाययिष्यामहे अहाययिष्येताम् अहाययिष्यन्त अहाययिष्येथाम् अहाययिष्यध्वम् अहाययिष्यावहि अहाययिष्यामहि हाम् हर्ययाञ्चक्रतुः हर्य्यास्ताम् हर्ययन्ति हर्ययेयुः हर्ययन्तु अहर्ययन् अजहर्यन् हर्ययाञ्चक्रुः हर्य्यासुः Page #193 -------------------------------------------------------------------------- ________________ 180 धातुरत्नाकर द्वितीय भाग श्व. हर्ययिता हर्ययितारौ हर्ययितार: भ. हर्ययिष्यति हर्ययिष्यतः हर्ययिष्यन्ति क्रि. अहर्ययिष्यत् अहर्ययिष्यताम् अहर्ययिष्यन् आत्मनेपद व. हर्ययते हर्ययेते हर्ययन्ते स. हर्ययेत हर्ययेयाताम् हर्ययेरन् प. हर्ययताम् हर्ययेताम् हर्ययन्ताम् ह्य. अहर्ययत अहर्ययेताम् अहर्ययन्त अ. अजहर्यत अजहर्येतामा अजहर्यन्त प. हर्ययाञ्चके हर्ययाञ्चक्राते हर्ययाञ्चक्रिरे आ. हर्ययिषीष्ट हर्ययिषीयास्ताम् हर्ययिषीरन् श्व. हर्ययिता हर्ययितारौ हर्ययितारः भ. हर्ययिष्यते हर्ययिष्येते हर्ययिष्यन्ते क्रि. अहर्ययिष्यत अहर्ययिष्येताम् अहर्ययिष्यन्त ३९९ मव्य (मव्य) बन्धने। परस्मैपद व. मव्ययति मव्ययतः मव्ययन्ति स. मव्ययेत् मव्ययेताम् मव्ययेयुः प. मव्ययतु/मव्ययतात् मव्ययताम् मव्ययन्तु ह्य, अमव्ययत् अमव्ययताम् अमव्ययन् अ. अममव्यत् अममव्यताम् अममव्यन् प. मव्ययाञ्चकार मव्ययाञ्चक्रतुः मव्ययाञ्चक्रुः आ. मव्य्यात् मय्यास्ताम् मव्ययासुः श्व. मव्ययिता मव्ययितारौ मव्ययितार: भ. मव्ययिष्यति मव्ययिष्यतः मव्ययिष्यन्ति क्रि. अमव्ययिष्यत् अमव्ययिष्यताम् अमव्ययिष्यन् आत्मनेपद व. मव्ययते मव्ययेते मव्ययन्ते स. मव्ययेत मव्ययेयाताम् मव्ययेरन् प. मव्ययताम् मव्ययेताम् मव्ययन्ताम् ह्य. अमव्ययत अमव्ययेताम् अमव्ययन्त अ. अममव्यत अममध्येताम अममव्यन्त प. मव्ययाञ्चक्रे मव्ययाञ्चक्राते मव्ययाञ्चक्रिरे आ. मव्ययिषीष्ट मव्ययिषीयास्ताम् मव्ययिषीरन् श्व. मव्ययिता मव्ययितारौ मव्ययितारः भ. मव्ययिष्यते मव्ययिष्येते मव्ययिष्यन्ते क्रि. अमव्ययिष्यत अमव्ययिष्येताम् अमव्ययिष्यन्त ४०० सूर्य (सूय) ईर्ष्यायाम्। परस्मैपद व. सूय॑यति सूर्घायत: सूर्ध्ययन्ति | स. सूर्ययेत् सू_येताम् सूर्ययेयुः प. सूय॑यतु/सूर्ययतात् सूर्ययताम् सूर्ययन्तु ह्य. असूर्ययत् असूय॑यताम् असूय॑यन् अ. असुसूय॑त् असुसूयंताम् असुसूय॑न् प. सूर्घायाञ्चकार सूर्घायाश्चक्रतुः सूर्घायाञ्चक्रुः आ. सूर्य्यात् सूर्यास्ताम् सूर्य्यासुः श्व. सूर्ध्ययिता सूर्ययितारौ सूर्ययितारः भ. सूर्ययिष्यति सूययिष्यतः सूर्ययिष्यन्ति क्रि. असूर्ययिष्यत् असूर्ययिष्यताम् अराययिष्यन् परस्मैपद व. सूय॑यते सूय॑यन्ते स. सूय॑येत सूर्ययेयाताम् सू_येरन् प. सूर्ययताम् सू_येताम् सूर्थ्ययन्ताम् ह्य. असूय॑यत असूय॑येताम् असूय॑यन्त अ. असुसूयंत असुसूर्येताम् असुसूर्ध्यन्त प. सूर्ययाञ्चक्रे सूर्ययाञ्चक्राते सूर्घायाञ्चक्रिरे आ. सूर्ययिषीष्ट सूर्ययिषीयास्ताम् सूर्ध्ययिषीरन् श्व. सूर्ययिता सूर्ययितारौ सूर्ययितारः भ. सूर्ध्ययिष्यते सूर्ध्ययिष्येते सूर्ययिष्यन्ते क्रि. असूययिष्यत असूर्ययिष्येताम् असूय॑यिष्यन्त ४०१ ईर्ष्या (ईय) ईर्ष्यायाम्। परस्मैपद व. ईय॑यति ईय॑यत: ईय॑यन्ति स. ईय॑येत् ईय॑येताम् ईययेयुः प. ईय॑यतु/ईय॑यतात् ईय॑यताम् ईय॑यन्तु ह्य. ऐय॑यत् ऐययताम् ऐययन् सूय॑येते Page #194 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (भ्वादिगण ) अ. ऐर्चिक्ष्यत् प. ईययाञ्चकार आ. ईक्ष्य्र्यात् श्व ईर्क्ष्ययिता भ. ईर्क्ष्ययिष्यति क्रि. ऐयिष्यत् व. ईयते स. ईश्र्ययेत प. ईयताम् ह्य. ऐययत अ. ऐचिक्ष्यत प. ईययाञ्चक्रे आ. ईयिषीष्ट श्व. ईर्क्ष्ययिता भ. ईर्क्ष्ययिष्यते क्रि. ऐयिष्यत ह्य. ऐर्ष्ययत् अ. ऐष्यित् प. ईर्ष्ययाञ्चकार आ. ईयत् श्व. ईर्ष्ययिता भ. ईर्ष्ययिष्यति क्रि. ऐर्ष्ययिष्यत् ऐचिक्ष्यताम् ईर्श्ययाञ्चक्रतुः ईक्ष्य्र्यास्ताम् ईयितारौ व. ईर्ष्ययते स. ईर्ष्ययेत प. ईर्ष्ययताम् ईयिष्यतः ऐयिष्यताम् आत्मनेपद ईयेते ४०२ ईर्ष्या (ई) ईर्ष्यायाम् । परस्मैपद व. ईर्ष्ययति ईर्ष्ययतः स. ईर्ष्ययेत् ईर्ष्ययेताम् प. ईर्ष्ययतु/ईर्ष्ययतात् ईर्ष्ययताम् ईयन्ते ईर्ष्ययेयाताम् ईयेरन् ईयन्ताम् ईयेताम् ऐयेताम् ऐर्चिक्ष्येताम् ईयाञ्चक्राते ऐययन्त ऐर्चिक्ष्यन्त ईयाञ्चक्रिरे ईर्क्ष्ययिषीयास्ताम् ईर्क्ष्ययिषीरन् ईयितारौ ईर्क्ष्ययितारः ईयिष्ये ईर्श्ययिष्यन्ते ऐयिष्येताम् ऐयिष्यन्त ऐचिक्ष्यन् ईयाञ्चक्रुः ईक्ष्र्यासुः ईयितार : ईयिष्यन्ति ऐयिष्यन् ऐर्ष्ययताम् ऐष्यिताम् ईर्ष्ययाञ्चक्रतुः ईर्ष्यास्ताम् तारौ आत्मनेपद ईर्ष्ययेते ईर्ष्ययन्ति ईर्ष्ययेयुः ईर्ष्ययन्तु ऐर्ष्ययन् ऐष्टियन् ईर्ष्ययाञ्चक्रुः ईर्ष्यासुः ईर्ष्ययितार: ईर्ष्ययिष्यतः ईर्ष्ययिष्यन्ति ऐयिष्यताम् ऐर्ष्ययिष्यन् ईर्ष्ययन्ते ईर्ष्ययेयाताम् ईर्ष्ययेरन् ईर्ष्ययेताम् ईर्ष्ययन्ताम् ह्य. ऐर्ष्ययत अ. ऐष्यित प. ईर्ष्ययाञ्चक्रे आ. ईर्ष्ययिषीष्ट श्व. ईर्ष्ययिता भ. ईर्ष्ययिष्यते क्रि. ऐर्ष्ययिष्यत ४०३ शुच्यै (शुच्य्) अभिषवे । परस्मैपद ह्य. अशुच्ययत् अशुच्ययः अशुच्ययम् अ. अशुशुच्यत् अशुशुच्य: अशुशुच्यम् प. शुच्ययाञ्चकार व. शुच्ययति शु शुच्ययामि स. शुच्यत् शुच्ययेः शुच्यत शुच्ययेयम् शुच्ययेम प. शुच्ययतु / शुच्ययतात् शुच्ययताम् शुच्ययन्तु शुच्ययत शुच्यय/ शुच्ययतात् शुच्ययतम् शुच्ययानि शुच्ययाव शुच्ययाम अशुच्ययताम् अशुच्ययन् अशुच्ययतम् अशुच्ययत अशुच्ययाव अशुच्ययाम अशुशुच्यताम् अशुशुच्यन् अशुशुच्यतम् अशुशुच्यत अशुशुच्याव अशुशुच्याम शुच्ययाञ्चक्रतुः शुच्ययाञ्चक्रुः शुच्ययाञ्चक्र शुच्ययाञ्चकृम ऐर्ष्ययेताम् ऐयन्त ऐम् ऐष्टियन्त ईर्ष्ययाञ्चक्राते ईर्ष्ययाञ्चक्रिरे ईर्ष्ययिषीयास्ताम् ईर्ष्ययिषीरन् ईर्ष्ययितारौ ईर्ष्ययितार: ईर्ष्ययिष्येते ईर्ष्ययिष्यन्ते ऐयिष्येताम् ऐयिष्यन्त शुच्ययाञ्चकर्थ शुच्ययाञ्चक्रथुः शुच्ययाञ्चकार/चकर शुच्ययाञ्चकृव आ. शुच्य्यात् शुच्य्याः शुच्ययाम्बभूव / शुच्ययामास शुच्य्यासम् श्व. शुच्ययिता शुच्ययतः शुच्ययथ: शुच्ययाव: शुच्यताम् शुच्यतम् शुच्ययेव शुच्य्यास्ताम् शुच्य्यास्तम् शुच्ययन्ति शुच्ययथ शुच्ययामः शुच्ययेयुः शुच्य्यास्व शुच्ययितारौ 181 शुच्य्यासुः शुच्य्यास्त शुच्य्यास्म शुच्ययितार: Page #195 -------------------------------------------------------------------------- ________________ 182 धातुरलाकर द्वितीय भाग शुच्ययिष्यसे शुच्ययिष्येथे शुच्ययसे व. चुच्ययति शुच्ययेथे शुच्ययितासि शुच्ययितास्थः शुच्ययितास्थ शुच्ययिताहे शुच्ययितास्वहे शुच्ययितास्महे शुच्ययितास्मि शुच्ययितास्वः शुच्ययितास्मः भ. शुच्ययिष्यते शुच्ययिष्येते शुच्ययिष्यन्ते भ. शुच्ययिष्यति शुच्ययिष्यतः शुच्ययिष्यन्ति शुच्ययिष्यध्वे शुच्ययिष्यसि शुच्ययिष्यथ: शुच्ययिष्यथ शुच्ययिष्ये शुच्ययिष्यावहे शुच्ययिष्यामहे शुच्ययिष्यामि शुच्ययिष्याव: शुच्ययिष्यामः क्रि. अशुच्ययिष्यत अशुच्ययिष्येताम् अशुच्ययिष्यन्त क्रि. अशुच्ययिष्यत् अशुच्ययिष्यताम् अशुच्ययिष्यन् अशुच्ययिष्यथाः अशुच्ययिष्येथाम् अशुच्ययिष्यध्वम् अशुच्ययिष्यः अशुच्ययिष्यतम् अशुच्ययिष्यत अशुच्ययिष्ये अशुच्ययिष्यावहि अशुच्ययिष्यामहि अशुच्ययिष्यम् अशुच्ययिष्याव अशुच्ययिष्याम ४०४ चुच्यै (चुच्य्) अभिषवे। आत्मनेपद परस्मैपद व. शुच्ययते शुच्ययेते शुच्ययन्ते चुच्ययतः शुच्ययध्वे चुच्ययन्ति चुच्ययेताम् शुच्यये शुच्ययावहे स. चुच्ययेत् शुच्ययामहे चुच्ययेयुः स. शुच्ययेत शुच्ययेयाताम् शुच्ययेरन् प. चुच्ययतु/चुच्ययतात् चुच्ययताम् चुच्ययन्तु शुच्ययेथाः शुच्ययेयाथाम् शुच्ययेध्वम् ह्य. अचुच्ययत् अचुच्ययताम् अचुच्ययन् शुच्ययेय शच्ययेवहि शुच्ययेमहि अ. अचुचुच्यत् अचुचुच्यताम् अचुचुच्यन् प. शुच्ययताम् शुच्ययेताम् शुच्ययन्ताम् प. चुच्ययाञ्चकार चुच्ययाञ्चक्रतुः चुच्ययाञ्चक्रुः शुच्ययस्व शुच्ययेथाम् शुच्ययध्वम् आ. चुच्य्यात् चुच्य्यास्ताम् चुच्च्यासुः शुच्ययावहै शुच्ययामहै श्व. चुच्ययिता चुच्ययितारौ चुच्ययितारः ह्य. अशुच्ययत अशुच्ययेताम् अशुच्ययन्त भ. चुच्ययिष्यति चुच्ययिष्यतः चुच्ययिष्यन्ति अशुच्ययथाः अशुच्ययेथाम् अशुच्ययध्वम् क्रि. अचुच्ययिष्यत् ___अचुच्ययिष्यताम् अचुच्ययिष्यन् अशुच्यये अशुच्ययावहि अशुच्ययामहि आत्मनेपद अशुशुच्यत अशुशुच्येताम् अशुशुच्यन्त | व. चुच्ययते चुच्ययेते चुच्ययन्ते अशुशुच्यथाः अशुशुच्येथाम् अशुशुच्यध्वम् स. चुच्ययेत चुच्ययेयाताम् चुच्ययेरन् अशुशुच्ये अशुशुच्यावहि अशुशुच्यामहि प. चुच्ययताम् चुच्ययेताम् चुच्ययन्ताम् प. शुच्ययाञ्चक्रे शुच्ययाञ्चक्राते शुच्ययाञ्चक्रिरे ह्य. अचुच्ययत अचुच्ययेताम् अचुच्ययन्त शुच्ययाञ्चकृषे शुच्ययाञ्चक्राथे शुच्ययाञ्चकृढ्वे अ. अचुचुच्यत अचुचुच्येताम् अचुचुच्यन्त शुच्ययाञ्चक्रे शुच्ययाञ्चकृवहे शुच्ययाञ्चकृमहे प. चुच्ययाञ्चक्रे वुच्ययाञ्चक्राते चुच्ययाञ्चक्रिरे शुच्ययाम्बभूव/शुच्ययामास आ. चुच्ययिषीष्ट चुच्ययिषीयास्ताम् चुच्ययिषीरन् आ. शुच्ययिषीष्ट शुच्ययिषीयास्ताम् शुच्ययिषीरन् शुच्ययिषीष्ठाः शुच्ययिषीयास्थाम् शुच्ययिषीढ्वम् श्व. चुच्ययिता चुच्ययितारौ चुच्ययितार: भ. चुच्ययिष्यते शुच्ययिषीध्वम् चुच्ययिष्येते चुच्ययिष्यन्ते शुच्ययिषीय शुच्ययिषीवहि शुच्ययिषीमहि | क्रि. अचुच्ययिष्यत अचुच्ययिष्येताम् अचुच्ययिष्यन्त श्व. शुच्ययिता शुच्ययितारौ शुच्ययितार: शुच्ययितासे शुच्ययितासाथे शुच्ययिताध्वे शुच्ययै Page #196 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (भ्वादिगण) ॥ अथ रान्ता अष्टौ ।। ४०५ त्सर (त्सर्) छद्मगतौ । परस्मैपद व. त्सारयति त्सारयसि त्सारयामि स. त्सारयेत् त्सारयेः त्सारयेयम् अत्सारयम् अ. अतित्सरत् अतित्सरः अतित्सरम् प. त्सारयतु/त्सारयतात् त्सारयताम् त्सारय/त्सारयतात् त्सारयतम् त्सारयाणि त्सारयाव ह्य. अत्सारयत् अत्सारयः प. त्सारयाञ्चकार त्सारयाञ्चकर्थ आ. त्सार्यात् त्सार्याः त्सार्यासम् श्व त्सारयिता त्सारयतः त्सारयथः त्सारयावः त्सारयेताम् त्सारयितासि त्सारयितास्मि भ. त्सारयिष्यति त्सारयिष्यसि त्सारयिष्यामि क्रि. अत्सारयिष्यत् अत्सारयिष्यः साम् त्सारयेव त्सारयाञ्चकार/चकर त्सारयाञ्चकृव त्सारयाम्बभूव/त्सारयामास त्सारयन्ति त्सारयथ त्सारयामः त्सारयेयुः त्सारयेत त्सारयेम त्सारयन्तु त्सारयत त्सारयाम अत्सारयन् अत्सारयत अत्सारयताम् अत्सारयतम् अत्सारयाव अत्सारयाम अतित्सरताम् अतित्सरन् अतित्सरतम् अतित्सरत अतित्सराव अतित्सराम त्सारयाञ्चक्रतुः त्सारयाञ्चक्रुः त्सारयाञ्चक्रथुः त्सारयाञ्चक्र त्सारयाञ्चकृम त्सार्यास्ताम् त्सार्यासुः त्सार्यास्तम् त्सार्यास्त त्सार्यास्व त्सार्यास्म त्सारयितारौ सारयितारः त्सारयितास्थः त्सारयितास्थ त्सारयितास्वः त्सारयितास्मः त्सारयिष्यतः त्सारयिष्यन्ति त्सारयिष्यथः त्सारयिष्यथ त्सारयिष्यामः त्सारयिष्यावः अत्सारयिष्यताम् अत्सारयिष्यन् अत्सारयिष्यतम् अत्सारयिष्यत अत्सारयिष्यम् व. त्सारयते त्सारयसे त्सारये स. त्सारयेत त्सारयेथाः त्सारयेय प. त्सारयताम् त्सारयस्व त्सारयै ह्य. अत्सारयत अत्सारयथाः अत्सारये अ. अतित्सरत अतित्सरथाः अतित्सरे प. त्सारयाञ्चक्रे त्सारयाञ्चकृषे त्सारयाञ्चक्रे आ. त्सारयिषीष्ट त्सारयिषीष्ठाः त्सारयिषीय श्व त्सारयिता त्सारयाम्बभूव / त्सारयामास त्सारयितासे त्सारयिताहे भ. त्सारयिष्यते त्सारयिष्यसे त्सारयिष्ये क्रि. अत्सारयिष्यत अत्सारयिष्यथाः अत्सारयिष्याव अत्सारयिष्याम आत्मनेपद त्सारयेते त्सारयेथे त्सारयाव त्सारयेयाताम् त्सारयेयाथाम् त्सारयेवहि त्सारयेताम् त्सारयेथाम् त्सारया है अत्सारयेताम् अत्सारयेथाम् अत्सारयावहि त्सारयन्ते त्सारयध्वे त्सारयामहे त्सारयेरन् त्सारयेध्वम् त्सारयेमहि 183 त्सारयन्ताम् त्सारयध्वम् त्सारयामहै अत्सारयन्त अत्सारयध्वम् अत्सारयामहि अतित्सरन्त अतित्सरेताम् अतित्सरेथाम् अतित्सरध्वम् अतित्सरावहि अतित्सरामहि त्सारयाञ्चक्राते त्सारयाञ्चक्रिरे त्सारयाञ्चक्राथे त्सारयाञ्चकृवे त्सारयाञ्चकृवहे त्सारयाञ्चकृमहे त्सारयिषीयास्ताम् त्सारयिषीरन् त्सारयिषीयास्थाम् त्सारयिषीद्वम् त्सारयिषीध्वम् त्सारयिषीवहि त्सारयिषीमहि त्सारयितारौ त्सारयितार: त्सारयितासाथे त्सारयिताध्वे त्सारयितास्वहे त्सारयितास्महे त्सारयिष्येते त्सारयिष्यन्ते त्सारयिष्येथे त्सारयिष्यध्वे त्सारयिष्यावहे त्सारयिष्यामहे अत्सारयिष्येताम् अत्सारयिष्यन्त अत्सारयिष्येथाम् अत्सारयिष्यध्वम् Page #197 -------------------------------------------------------------------------- ________________ 184 धातुरत्नाकर द्वितीय भाग अत्सारयिष्ये अत्सारयिष्यावहि अत्सारयिष्यामहि | आ. अध्यात् अभ्रयास्ताम् अभ्रयासुः ४०६ क्मर (क्मर) हूछेने। श्व. अभ्रयिता अभ्रयितारौ अभ्रयितार: भ. अभ्रयिष्यति अभ्रयिष्यतः अभ्रयिष्यन्ति परस्मैपद क्रि. आभ्रयिष्यत् आभ्रयिष्यताम् आभ्रयिष्यन् व. क्मारयति क्मारयतः क्मारयन्ति परस्मैपद स. क्मारयेत् क्मारयेताम् क्मारयेयुः व. अभ्रयते अभ्रयेते अभ्रयन्ते प. क्मारयतु/क्मारयतात् क्मारयताम् क्मारयन्तु स. अभ्रयेत अभ्रयेयाताम् अभ्रयेरन् ह्य. अक्मारयत् अक्मारयताम् अक्मारयन् | प. अभ्रयताम् अभ्रयेताम् अभ्रयन्ताम् अ. अचिक्मरत् अचिक्मरताम् अचिक्मरन् ह्य. आभ्रयत आध्येताम् आभ्रयन्त प. क्मारयाञ्चकार क्मारयाञ्चक्रतुः क्मारयाञ्चक्रुः अ. आबिभ्रत आबिभ्रेताम् आबिभ्रन्त आ. क्मार्यात् क्मार्यास्ताम् क्मार्यास: प. अभ्रयाञ्चके अभ्रयाञ्चक्राते अभ्रयाञ्चक्रिरे श्व. क्मारयिता क्मारयितारौ क्मारयितार: आ. अभ्रयिषीष्ट अभ्रयिषीयास्ताम् अभ्रयिषीरन् भ. क्मारयिष्यति क्मारयिष्यतः क्मारयिष्यन्ति श्व. अभ्रयिता अभ्रयितारौ अभ्रयितारः क्रि. अक्मारयिष्यत् अक्मारयिष्यताम् अक्मारयिष्यन् भ. अभ्रयिष्यते अभ्रयिष्येते अभ्रयिष्यन्ते आत्मनेपद क्रि. आभ्रयिष्यत आभ्रयिष्येताम् आभ्रयिष्यन्त व. क्मारयते क्मारयेते क्मारयन्ते ४०८ बभ्र (ब) गतौ। स. क्मारयेत क्मारयेयाताम् क्मारयेरन् परस्मैपद प. क्मारयताम् क्मारयेताम् क्मारयन्ताम् व. बभ्रयति बभ्रयत: बभ्रयन्ति ह्य. अक्मारयत अक्मारयेताम् अक्मारयन्त स. बभ्रयेत् बभ्रयेताम् बभ्रयेयुः अ. अचिक्मरत अचिक्मरेताम् अचिक्मरन्त प. क्मारयाञ्चके क्मारयाञ्चक्राते क्मारयाञ्चक्रिरे प. बभ्रयतु/बभ्रयतात् बभ्रयताम् बभ्रयन्तु आ. क्मारयिषीष्ट क्मारयिषीयास्ताम् क्मारयिषीरन् ह्य. अबभ्रयत् अबभ्रयताम् अबभ्रयन् श्व. क्मारयिता क्मारयितारौ क्मारयितार: अ. अबबभ्रत् अबबभ्रताम् अबबभ्रन् भ. क्मारयिष्यते क्मारयिष्येते क्मारयिष्यन्ते प. बभ्रयाञ्चकार बभ्रयाञ्चक्रतुः बभ्रयाञ्चक्रुः क्रि. अक्मारयिष्यत अक्मारयिष्येताम् अक्मारयिष्यन्त आ. बभ्रयात् बभ्रयास्ताम् बभ्रयासुः ४०७ अभ्र (अध्र) गतौ। श्व. बभ्रयिता बभ्रयितारौ बभ्रयितारः भ. बभ्रयिष्यति बभ्रयिष्यतः बभ्रयिष्यन्ति परस्मैपद क्रि. अबभ्रयिष्यत् अबभ्रयिष्यताम् अबभ्रयिष्यन् व. अभ्रयति अभ्रयतः अभ्रयन्ति आत्मनेपद स. अभ्रयेत् अध्येताम् अभ्रयेयुः व. बभ्रयते बभ्रयेते बभ्रयन्ते प. अभ्रयतु/अभ्रयतात् अभ्रयताम् अभ्रयन्तु स. बभ्रयेत बभ्रयेयाताम् बभ्रयेरन् ह्य. आभ्रयत् आभ्रयताम् आभ्रयन् प. बभ्रयताम् बभ्रयेताम् बभ्रयन्ताम् अ. आबिभ्रत् आबिभ्रताम् आबिभ्रन ह्य. अबभ्रयत अबभ्रयेताम् अबभ्रयन्त प. अभ्रयाञ्चकार अभ्रयाञ्चक्रतुः अभ्रयाञ्चक्रुः अ. अबबभ्रत अबबभ्रेताम् अबबभ्रन्त Page #198 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (भ्वादिगण) 185 प. बभ्रयाञ्चक्रे आ. बभ्रयिषीष्ट २. बभ्रयिता भ. बभ्रयिष्यते क्रि. अबभ्रयिष्यत बभ्रयाञ्चक्राते बभ्रयाञ्चक्रिरे बभ्रयिषीयास्ताम् बभ्रयिषीरन् बभ्रयितारौ बभ्रयितार: बभ्रयिष्येते बभ्रयिष्यन्ते अबभ्रयिष्येताम् अबभ्रयिष्यन्त ४०९ मभ्र (मभू) गतौ। परस्मैपद व. मभ्रयति मभ्रयत: मभ्रयन्ति स. मभ्रयेत् मभ्रयेताम् मभ्रयेयुः प. मभ्रयतु/मभ्रयतात् मध्यताम् मभ्रयन्तु ह्य. अमभ्रयत् अमभ्रयताम् अमभ्रयन् अ. अममभ्रत् अममभ्रताम् अममभ्रन् प. मभ्रयाञ्चकार मभ्रयाञ्चक्रतुः मभ्रयाञ्चक्रुः आ. मध्यात् मभ्रयास्ताम् मध्यासुः श्व. मभ्रयिता मभ्रयितारौ मभ्रयितारः भ. मभ्रयिष्यति मभ्रयिष्यतः मभ्रयिष्यन्ति क्रि. अमभ्रयिष्यत् अमभ्रयिष्यताम् अमभ्रयिष्यन् आत्मनेपद व. मभ्रयते मभ्रयेते मभ्रयन्ते स. मयेत मभ्रयेयाताम् मभ्रयेरन् प. मभयताम् मभ्रयेताम् मभ्रयन्ताम् ह्य. अमभ्रयत अमभ्रयेताम् अमभ्रयन्त अ. अममभ्रत अममभ्रेताम् अममध्न्त प. मध्याञ्चक्रे मभ्रयाञ्चक्राते मभ्रयाञ्चक्रिरे आ. मभ्रयिषीष्ट मभ्रयिषीयास्ताम् मभ्रयिषीरन् २. मभ्रयिता मभ्रयितारौ मभ्रयितार: भ. मभ्रयिष्यते मभ्रयिष्येते मभ्रयिष्यन्ते क्रि. अमभ्रयिष्यत अमभ्रयिष्येताम् अमभ्रयिष्यन्त प. चारयतु/चारयतात् चारयताम् चारयन्तु ह्य. अचारयत् अचारयताम् अचारयन् अ. अचीचरत् अचीचरताम् अचीचरन् प. चारयाञ्चकार चारयाञ्चक्रतुः चारयाञ्चक्रुः आ. चार्यात् चार्यास्ताम् चार्यासुः श्व. चारयिता चारयितारौ चारयितारः भ. चारयिष्यति चारयिष्यतः चारयिष्यन्ति क्रि. अचारयिष्यत् अचारयिष्यताम् अचारयिष्यन् आत्मनेपद व. चारयते चारयेते चारयन्ते स. चारयेत चारयेयाताम् चारयेरन प. चारयताम् चारयेताम् चारयन्ताम् ह्य. अचारयत अचारयेताम् अचारयन्त अ. अचीचरत अचीचरेताम् अचीचरन्त प. चारयाञ्चक्रे चारयाञ्चक्राते चारयाञ्चक्रिरे आ. चारयिषीष्ट चारयिषीयास्ताम् चारयिषीरन् श्व. चारयिता चारयितारौ चारयितार; भ. चारयिष्यते चारयिष्येते चारयिष्यन्ते क्रि. अचारयिष्यत अचारयिष्येताम अचारयिष्यन्त ४११ धोर (धोर्) गतेश्चातुर्ये। परस्मैपद व. धोरयति धोरयतः धोरयन्ति स. धोरयेत् धोरयेताम् प. धोरयतु/धोरयतात् धोरयताम् ह्य. अधोरयत् अधोरयताम् अधोरयन् अ. अदुधोरत् अदुधोरताम् अदुधोरन् प. धोरयाञ्चकार धोरयाञ्चक्रतुः धोरयाञ्चक्रुः आ. धोर्यात् धोर्यास्ताम् धोर्यासुः श्व. धोरयिता धोरयितारौ धोरयितारः भ. धोरयिष्यति धोरयिष्यतः धोरयिष्यन्ति क्रि. अधोरयिष्यत् अधोरयिष्यताम् अधोरयिष्यन् आत्मनेपद | व. धोरयते धोरयेते . धोरयन्ते धोरयेयुः धोरयन्तु ४१० चर (चर्) भक्षणे च। परस्मैपद चारयतः चारयन्ति चारयेताम् चारयेयुः व. चारयति स. चारयेत् Page #199 -------------------------------------------------------------------------- ________________ 186 धातुरत्नाकर द्वितीय भाग खोरयेध्वम् खोरयेय स. धोरयेत धोरयेयाताम् धोरयेरन् प. धोरयताम् धोरयेताम धोरयन्ताम् ह्य. अधोरयत अधोरयेताम् अधोरयन्त अ. अदुधोरत अधोरेताम् अदुधोरन्त प. धोरयाञ्चक्रे धोरयाञ्चक्राते धोरयाञ्चक्रिरे आ. धोरयिषीष्ट धोरयिषीयास्ताम् धोरयिषीरन श्व. धोरयिता धोरयितारौ धोरयितारः भ. धोरयिष्यते धोरयिष्येते धोरयिष्यन्ते क्रि. अधोरयिष्यत अधोरयिष्येताम् अधोरयिष्यन्त ४१२ खोर (खोर्) प्रतीघाते। गतेरित्यनुवर्तते।। परस्मैपद व, खोरयति खोरयत: खोरयन्ति खोरयसि खोरयथः खोरयथ खोरयामि खोरयावः खोरयामः स. खोरयेत् खोरयेताम् खोरयेयुः खोरये: खोरयेतम् खोरयेत खोरयेव खोरयेम प. खोरयतु/खोरयतात् खोरयताम् खोरय/खोरयतात् खोरयतम् खोरयत खोरयाणि खोरयाव खोरयाम ह्य. अखोरयत् अखोरयताम् अखोरयन् अखोरयः अखोरयतम् अखोरयत अखोरयम् अखोरयाव अखोरयाम अ. अचुखोरत् अचुखोरताम् अचुखोरन् अचुखोर: अचुखोरतम् अचुखोरत अचुखोरम् अचुखोराव अचुखोराम प. खोरयाञ्चकार खोरयाञ्चक्रतुः खोरयाञ्चक्रुः खोरयाञ्चकर्थ खोरयाञ्चक्रथुः खोरयाञ्चक्र खोरयाञ्चकार/चकर खोरयाञ्चकव खोरयाञ्चकृम खोरयाम्बभूव/खोरयामास आ. खोर्यात् खोर्यास्ताम् खोर्यासुः खोर्याः खोर्यास्तम् खोर्यास्त खोर्यासम् खोर्यास्व खोर्यास्म खोरयेयम् श्व. खोरयिता खोरयितारौ खोरयितार: खोरयितासि खोरयितास्थः खोरयितास्थ खोरयितास्मि खोरयितास्वः खोरयितास्मः भ. खोरयिष्यति खोरयिष्यतः खोरयिष्यन्ति खोरयिष्यसि खोरयिष्यथ: खोरयिष्यथ खोरयिष्यामि खोरयिष्याव: खोरयिष्यामः क्रि. अखोरयिष्यत् अखोरयिष्यताम् अखोरयिष्यन् अखोरयिष्यः अखोरयिष्यतम् अखोरयिष्यत अखोरयिष्यम् अखोरयिष्याव अखोरयिष्याम आत्मनेपद व, खोरयते खोरयेते खोरयन्ते खोरयसे खोरयेथे खोरयध्वे खोरये खोरयावहे खोरयामहे स. खोरयेत खोरयेयाताम् खोरयेरन् खोरयेथाः खोरयेयाथाम् खोरयेवहि खोरयेमहि | प. खोरयताम् खोरयेताम् खोरयन्ताम् खोरयस्व खोरयेथाम् खोरयध्वम् खोरयै खोरयावहै खोरयामहै ह्य. अखोरयत अखोरयेताम् अखोरयन्त अखोरयथाः अखोरयेथाम् अखोरयध्वम् अखोरये अखोरयावहि अखोरयामहि अ. अचुखोरत अचुखोरेताम् अचुखोरन्त अचुखोरथाः अचुखोरेथाम् अचुखोरध्वम् अचुखोरावहि अचुखोरामहि प. खोरयाञ्चक्रे खोरयाञ्चक्राते खोरयाञ्चक्रिरे खोरयाञ्चकृषे खोरयाञ्चक्राथे खोरयाञ्चकृट्वे खोरयाञ्चक्रे खोरयाञ्चकृवहे खोरयाञ्चकृमहे खोरयाम्बभूव/खोरयामास आ. खोरयिषीष्ट खोरयिषीयास्ताम् खोरयिषीरन् खोरयिषीष्ठाः खोरयिषीयास्थाम् खोरयिषीढ्वम् खोरयिषीध्वम् खोरयिषीय खोरयिषीवहि खोरयिषीमहि श्व. खोरयिता खोरयितारौ खोरयितारः खोरयन्तु अचुखोरे Page #200 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (भ्वादिगण) 187 खोरयितासे खोरयितासाथे खोरयिताध्वे | श्व. दालयिता दालयितारौ दालयितार: खोरयिताहे खोरयितास्वहे खोरयितास्महे दालयितासि दालयितास्थ: दालयितास्थ भ. खोरयिष्यते खोरयिष्येते खोरयिष्यन्ते दालयितास्मि दालयितास्वः दालयितास्मः खोरयिष्यसे खोरयिष्येथे खोरयिष्यध्वे भ. दालयिष्यति दालयिष्यतः दालयिष्यन्ति खोरयिष्ये खोरयिष्यावहे खोरयिष्यामहे दालयिष्यसि दालयिष्यथ: दालयिष्यथ क्रि. अखोरयिष्यत अखोरयिष्येताम् अखोरयिष्यन्त दालयिष्यामि दालयिष्याव: दालयिष्यामः अखोरयिष्यथाः अखोरयिष्येथाम् अखोरयिष्यध्वम् | क्रि. अदालयिष्यत् अदालयिष्यताम् अदालयिष्यन् अखोरयिष्ये अखोरयिष्यावहि अखोरयिष्यामहि अदालयिष्यः अदालयिष्यतम् अदालयिष्यत ॥ अथ लान्ताश्चत्वारिशत्।। अदालयिष्यम् अदालयिष्याव अदालयिष्याम आत्मनेपद ४१३ दल (दल्) विशरणे। व. दालयते दालयेते दालयन्ते परस्मैपद दालयसे दालयेथे दालयध्वे व. दालयति दालयतः दालयन्ति दालये दालयावहे दालयामहे दालयसि दालयथः दालयध स. दालयेत दालयेयाताम् दालयेरन् दालयामि दालयावः दालयामः दालयेथाः दालयेयाथाम् दालयेध्वम् स. दालयेत् दालयेताम् दालयेयुः दालयेय दालयेवहि दालयेमहि दालयः दालयेतम् दालयेत प. दालयताम् दालयेताम् दालयन्ताम् दालयेयम् दालयेव दालयेम दालयस्व दालयेथाम् दालयध्वम् प. दालयतु/दालयतात् दालयताम् दालयन्तु दालय दालयावहै दालयामहै दालय/दालयतात् दालयतम् दालयत ह्य. अदालयत अदालयेताम् अदालयन्त दालयानि दालयाव दालयाम अदालयथाः अदालयेथाम् अदालयध्वम् ह्य. अदालयत् अदालयताम् अदालयन् अदालये अदालयावहि अदालयामहि अदालयः अदालयतम् अदालयत अ. अदीदलत अदीदलेताम् अदीदलन्त अदालयम् अदालयाव अदालयाम अदीदलथाः अदीदलेथाम् अदीदलध्वम् अ. अदीदलत् अदीदलताम् अदीदलन् अदीदले अदीदलावहि अदीदलामहि अदीदल: अदीदलतम् अदीदलत प. दालयाञ्चक्रे दालयाञ्चक्राते दालयाञ्चक्रिरे अदीदलम् अदीदलाव अदीदलाम दालयाञ्चकृषे दालयाञ्चक्राथे दालयाञ्चकृवे दालयाञ्चकार दालयाञ्चक्रतुः दालवाञ्चक्रुः दालयाञ्चके दालयाञ्चकृवहे दालयाञ्चकृमहे दालयाञ्चकर्थ दालयाञ्चक्रथुः दालयाञ्चक्र दालयाम्बभूव/दालयामास दालयाञ्चकार/चकर दालयाञ्चकृव दालयाञ्चकृम आ. दालयिषीष्ट दालयिषीयास्ताम् दालयिषीरन् दालयाम्बभूव/दालयामास दालयिषीष्ठाः दालयिषीयास्थाम. दालयिषीदवम् आ. दाल्यात् दाल्यास्ताम् दाल्यासुः दालयिषीध्वम् दाल्याः दाल्यास्तम् दाल्यास्त दालयिषीय दालयिषीवहि दालयिषीमहि दाल्यासम् दाल्यास्व दाल्यास्म श्व. दालयिता दालयितारौ दालयितार: Page #201 -------------------------------------------------------------------------- ________________ 188 धातुरत्नाकर द्वितीय भाग मील्यासुः दालयितासे दालयितासाथे दालयिताध्वे ४१५ मील (मील) निमेषणे। दालयिताहे दालयितास्वहे दालयितास्महे परस्मैपद भ. दालयिष्यते दालयिष्येते दालयिष्यन्ते दालयिष्यसे मीलयन्ति मीलयत: दालयिष्येथे दालयिष्यध्वे दालयिष्ये दालयिष्यावहे दालयिष्यामहे स. मीलयेत् मीलयेताम् मीलयेयुः क्रि. अदालयिष्यत अदालयिष्येताम् अदालयिष्यन्त प. मीलयतु/मीलयतात् मीलयताम् मीलयन्तु अदालयिष्यथाः अदालयिष्येथाम् अदालयिष्यध्वम् ह्य. अमीलयत् अमीलयताम् अमीलयन् अदालयिष्ये अदालयिष्यावहि अदालयिष्यामहि | अ. अमिमीलत् अमिमीलताम् अमिमीलन् प. मीलयाञ्चकार मीलयाञ्चक्रतुः मीलयाञ्चक्रुः ४१४ त्रिफला (फल) विशरणे। आ. मील्यात् मील्यास्ताम् परस्मैपद श्व. मीलयिता मीलयितारौ मीलयितारः व. फालयति फालयत: फालयन्ति भ. मीलयिष्यति मीलयिष्यतः मीलयिष्यन्ति स. फालयेत् फालयेताम् फालयेयुः क्रि. अमीलयिष्यत् अमीलयिष्यताम् अमीलयिष्यन् प. फालयतु/फालयतात् फालयताम् फालयन्तु आत्मनेपद ह्य. अफालयत् । अफालयताम् अफालयन् व. मीलयते मीलयेते मीलयन्ते अ. अपीफलत् अपीफलताम् अपीफलन् स. मीलयेत मीलयेयाताम् मीलयेरन् प. फालयाञ्चकार फालयाञ्चक्रतुः फालयाञ्चक्रुः प. मीलयताम् मीलयेताम् मीलयन्ताम् आ. फाल्यात् फाल्यास्ताम् फाल्यासुः ह्य. अमीलयत अमीलयेताम् अमीलयन्त श्व. फालयिता फालयितारौ फालयितार: अ. अमिमीलत अमिमीलेताम् अमिमीलन्त भ. फालयिष्यति फालयिष्यतः फालयिष्यन्ति प. मीलयाञ्चक्रे मीलयाञ्चक्राते मीलयाञ्चक्रिरे क्रि. अफालयिष्यत् अफालयिष्यताम् अफालयिष्यन आ. मीलयिषीष्ट मीलयिषीयास्ताम् मीलयिषीरन् आत्मनेपद श्व. मीलयिता मीलयितारौ मीलयितार: व. फालयते फालयेते फालयन्ते भ. मीलयिष्यते मीलयिष्येते मीलयिष्यन्ते स. फालयेत फालयेयाताम् फालयेरन् क्रि. अमीलयिष्यत अमीलयिष्येताम् अमीलयिष्यन्त प. फालयताम् फालयेताम् फालयन्ताम् ह्य. अफालयत अफालयेताम् ४१६ श्मील (श्मील्) निमेषणे। अफालयन्त अ. अपीफलत अपीफलेताम् अपीफलन्त परस्मैपद प. फालयाञ्चक्रे फालयाञ्चक्राते फालयाञ्चक्रिरे व. श्मीलयति श्मीलयतः श्मीलयन्ति आ. फालयिषीष्ट फालयिषीयास्ताम् फालयिषीरन् स. श्मीलयेत् श्मीलयेताम् श्मीलयेयुः श्व. फालयिता फालयितारौ फालयितार: प. श्मीलयतु/श्मीलयतात् श्मीलयताम् श्मीलयन्तु भ. फालयिष्यते फालयिष्येते फालयिष्यन्ते ह्य. अश्मीलयत् अश्मीलयताम् अश्मीलयन् क्रि. अफालयिष्यत अफालयिष्येताम् अफालयिष्यन्त अ. अशिश्मिलत् अशिश्मिलताम् अशिश्मिलन् प. श्मीलयाञ्चकार श्मीलयाञ्चक्रतुः श्मीलयाञ्चक्रुः आ. श्मील्यात् श्मील्यास्ताम् श्मील्यासुः Page #202 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (भ्वादिगण) 189 श्व. श्मीलयिता श्मीलयितारौ श्मीलयितारः आ. स्मीलयिषीष्ट स्मीलयिषीयास्ताम् स्मीलयिषीरन् भ. श्मीलयिष्यति श्मीलयिष्यतः श्मीलयिष्यन्ति | श्व. स्मीलयिता स्मीलयितारौ स्मीलयितार: क्रि. अश्मीलयिष्यत् अश्मीलयिष्यताम् अश्मीलयिष्यन् स्मीलयिष्येते स्मीलयिष्यन्ते आत्मनेपद क्रि. अस्मीलयिष्यत अस्मीलयिष्येताम् अस्मीलयिष्यन्त व. श्मीलयते श्मीलयेते श्मीलयन्ते ४१८ क्ष्मील (क्ष्मील्) निमेषणे। स. श्मीलयेत श्मीलयेयाताम् श्मीलयेरन् परस्मैपद प. श्मीलयताम् श्मीलयेताम् श्मीलयन्ताम् व. क्ष्मीलयति मीलयतः क्ष्मीलयन्ति ह्य. अश्मीलयत अश्मीलयेताम् अश्मीलयन्त स. क्ष्मीलयेत् क्ष्मीलयेताम् क्ष्मीलयेयुः अ. अशिश्मिलत अशिश्मिलेताम् अशिश्मिलन्त प. क्ष्मीलयतु/क्ष्मीलयतात् क्ष्मीलयताम् क्ष्मीलयन्तु प. श्मीलयाञ्चके श्मीलयाञ्चक्राते श्मीलयाञ्चक्रिरे ह्य. अक्ष्मीलयत् आ. श्मीलयिषीष्ट अक्ष्मीलयताम् अक्ष्मीलयन् श्मीलयिषीयास्ताम् श्मीलयिषीरन् अ. अचिश्मिलत् अचिक्ष्मिलताम् अचिक्ष्मिलन् श्व. श्मीलयिता श्मीलयितारौ श्मीलयितार: भ. श्मीलयिष्यते श्मीलयिष्येते श्मीलयिष्यन्ते प. क्ष्मीलयाञ्चकार क्ष्मीलयाञ्चक्रतुः क्ष्मीलयाञ्चक्रुः आ. क्ष्मील्यात् क्ष्मील्यास्ताम् क्ष्मील्यासुः क्रि. अश्मीलयिष्यत अश्मीलयिष्येताम् अश्मीलयिष्यन्त श्व. क्ष्मीलयिता क्ष्मीलयितारौ मीलयितारः ४१७ स्मील (स्मील) निमेषणे। भ. क्ष्मीलयिष्यति क्ष्मीलयिष्यतः क्ष्मीलयिष्यन्ति परस्मैपद क्रि. अक्ष्मीलयिष्यत् अक्ष्मीलयिष्यताम् अक्ष्मीलयिष्यन् व. स्मीलयति स्मीलयतः स्मीलयन्ति आत्मनेपद स. स्मीलयेत् स्मीलयेताम् स्मीलयेयुः व. क्ष्मीलयते क्ष्मीलयेते क्ष्मीलयन्ते प. स्मीलयत/स्मीलयतात् स्मीलयताम् स्मीलयन्तु स. क्ष्मीलयेत क्ष्मीलयेयाताम् क्ष्मीलयेरन् ह्य. अस्मीलयत् अस्मीलयताम् अस्मीलयन् प. क्ष्मीलयताम् क्ष्मीलयेताम् क्ष्मीलयन्ताम् अ. असिस्मिलत् असिस्मिलताम् असिस्मिलन् ह्य. अक्ष्मीलयत अक्ष्मीलयेताम् अक्ष्मीलयन्त प. स्मीलयाञ्चकार स्मीलयाञ्चक्रतुः स्मीलयाञ्चक्रुः अ. अचिक्ष्मिलत अचिक्ष्मिलेताम् अचिक्ष्मिलन्त आ. स्मील्यात् स्मील्यास्ताम् स्मील्यासुः प. क्ष्मीलयाञ्चक्रे क्ष्मीलयाञ्चक्राते क्ष्मीलयाञ्चक्रिरे श्व. स्मीलयिता स्मीलयितारौ स्मीलयितारः आ. क्ष्मीलयिषीष्ट क्ष्मीलयिषीयास्ताम् क्ष्मीलयिषीरन् भ. स्मीलयिष्यति स्मीलयिष्यतः स्मीलयिष्यन्ति | श्व. क्ष्मीलयिता क्ष्मीलयितारौ क्ष्मीलयितार: क्रि. अस्मीलयिष्यत् अस्मीलयिष्यताम् अस्मीलयिष्यन् | भ. क्ष्मीलयिष्यते क्ष्मीलयिष्येते मौलयिष्यन्ते । आत्मनेपद क्रि. अक्ष्मीलयिष्यत अक्ष्मीलयिष्येताम अक्ष्मीलयिष्यन्त व, स्मीलयते स्मीलयेते स्मीलयन्ते ४१९ पील (पील्) प्रतिष्टम्भे। स. स्मीलयेत स्मीलयेयाताम् स्मीलयेरन् परस्मैपद प. स्मीलयताम् । स्मीलयेताम् स्मीलयन्ताम् व. पीलयति पीलयतः पीलयन्ति ह्य. अस्मीलयत अस्मीलयेताम् अस्मीलयन्त स. पीलयेत् पीलयेताम् पीलयेयुः अ. असिस्मिलत असिस्मिलेताम् ___ असिस्मिलन्त प. पीलयतु/पीलयतात् पीलयताम् प. स्मीलयाञ्चके स्मीलयाञ्चक्राते स्मीलयाञ्चक्रिरे पीलयन्तु Page #203 -------------------------------------------------------------------------- ________________ 190 धातुरत्नाकर द्वितीय भाग he ह्य, अपीलयत् अपीलयताम् अपीलयन् अ. अपीपिलत् अपीपिलताम् अपीपिलन् प. पीलयाञ्चकार पीलयाञ्चक्रतुः पीलयाञ्चक्रुः आ. पील्यात् पील्यास्ताम् पील्यासुः व. पीलयिता पीलयितारौ पीलयितार: भ. पीलयिष्यति पीलयिष्यतः पीलयिष्यन्ति क्रि. अपीलयिष्यत् अपीलयिष्यताम् अपीलयिष्यन् आत्मनेपद व. पीलयते पीलयेते पीलयन्ते स. पीलयेत पीलयेयाताम् पीलयेरन् प. पोलयताम् पीलयेताम् पीलयन्ताम् ह्य. अपीलयत अपीलयेताम् अपीलयन्त अ. अपीपिलत अपीपिलेताम् अपीपिलन्त प. पीलयाञ्चके पीलयाञ्चक्राते पीलयाञ्चक्रिरे आ. पीलयिषीष्ट पीलयिषीयास्ताम पीलयिषीरन् श्व. पीलयिता पीलयितारौ पीलयितार: भ. पीलयिष्यते पीलयिष्येते पीलयिष्यन्ते क्रि. अपीलयिष्यत अपीलयिष्येताम् अपीलयिष्यन्त __४२० णील (नील) वर्णे। परस्मैपद व. नीलयति नीलयतः नीलयन्ति स. नीलयेत् नीलयेताम् नीलयेयुः प. नीलयतु/नीलयतात् नीलयताम् नीलयन्तु ह्य. अनीलयत् अनीलयताम् अनीलयन् अ. अनीनिलत् अनीनिलताम् अनीनिलन् प. नीलयाञ्चकार नीलयाञ्चक्रतुः नीलयाञ्चक्रुः आ. नील्यात् नील्यास्ताम् नील्यासुः श्र. नीलयिता नीलयितारौ नीलयितारः भ. नीलयिष्यति नीलयिष्यतः नीलयिष्यन्ति क्रि. अनीलयिष्यत् अनीलयिष्यताम् अनीलयिष्यन् आत्मनेपद व. नीलयते नीलयेते नीलयन्ते स. नीलयेत नीलयेयाताम् नीलयेरन् प. नीलयताम् नीलयेताम् नीलयन्ताम् ह्य. अनीलयत अनीलयेताम् अनीलयन्त अ. अनीनिलत अनीनिलेताम् अनीनिलन्त प. नीलयाञ्चक्रे नीलयाञ्चक्राते नीलयाञ्चक्रिरे आ. नीलयिषीष्ट नीलयिषीयास्ताम् नीलयिषीरन् श्व. नीलयिता नीलयितारौ नीलयितार: क्रि. अनीलयिष्यत अनीलयिष्येताम् अनीलयिष्यन्त भ. नीलयिष्यते नीलयिष्येते नीलयिष्यन्ते ४२१ शील (शील्) समाधौ। परस्मैपद व. शीलयति शीलयतः शीलयन्ति स. शीलयेत् शीलयेताम् शीलयेयुः प. शीलयतु/शीलयतात् शीलयताम् शीलयन्तु ह्य. अशीलयत् अशीलयताम् अशीलयन् अ. अशीशिलत् अशीशिलताम् अशशिलन् प. शीलयाञ्चकार शीलयाञ्चक्रतुः शीलयाञ्चक्रुः आ. शील्यात् शील्यास्ताम् शील्यासुः श्व. शीलयिता शीलयितारौ शीलयितारः भ. शीलयिष्यति शीलयिष्यतः शीलयिष्यन्ति क्रि. अशीलयिष्यत् अशीलयिष्यताम् अशीलयिष्यन् आत्मनेपद व. शीलयते शीलयेते शीलयन्ते स. शीलयेत शीलयेयाताम् शीलयेरन् प. शीलयताम् शीलयेताम् शीलयन्ताम् ह्य. अशीलयत अशीलयेताम् अशीलयन्त अ. अशीशिलत अशीशिलेताम् अशीशिलन्त प. शीलयाञ्चके शीलयाञ्चक्राते शीलयाञ्चक्रिरे आ. शीलयिषीष्ट शीलयिषीयास्ताम् शीलयिषीरन् श्व. शीलयिता शीलयितारौ शीलयितारः भ. शीलयिष्यते शीलयिष्येते शीलयिष्यन्ते क्रि. अशीलयिष्यत अशीलयिष्येताम् अशीलयिष्यन्त Page #204 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (भ्वादिगण ) ४२२ कील (कील) बन्धे । परस्मैपद व. कीलयति कीलयत: स. कीलयेत् कम् प. कीलयतु / कीलयतात् कीलयताम् ह्य. अकीलयत् अकीलयताम् अ. अचीकिलत् अचीकिलताम् प. कीलयाञ्चकार आ. कील्यात् श्व. कीलयिता भ. कीलयिष्यति क्रि. अकीलयिष्यत् व. कीलयते स. कीलयेत प. कीलयताम् ह्य. अकीलयत अ. अचीकिलत प. कीलयाञ्चक्रे आ. कीलयिषीष्ट श्व. कीलयिता भ. कीलयिष्यते क्रि. अकीलयिष्यत कीलयन्ति कीलयेयुः कीलयन्तु अकीलयन् अचीकिलन् कीलयाञ्चक्रुः कील्यासुः कीलयितारः कीलयिष्यन्ति अकीलयिष्यताम् अकीलयिष्यन् परस्मैपद कीलयाञ्चक्रतुः कील्यास्ताम् कीलयितारौ कीलयिष्यतः कीलयन्ते कीलयेयाताम् कीलयेरन् कीलयेताम् कीलयन्ताम् कम् अकीलयन्त अचीकिलेताम् अचीकिलन्त कीलयाञ्चक्राते कीलयाञ्चक्रिरे कीलयिषीयास्ताम् कीलयिषीरन् कीलयितारः कीलयिष्यन्ते अकीलयिष्येताम् अकीलयिष्यन्त कीलयेते कीलयितारौ कीलयिष्येते ४२३ कूल (कूल्) आवरणे । परस्मैपद व. कूलयति सं. कूलयेत् प. कूलयतु / कूलयतात् कूलयताम् ह्य. अकूलयत् अकूलयताम् अ. अचूकुलत् अचूकुलताम् प. कूलयाञ्चकार कूलयाञ्चक्रतुः आ. कूल्यात् कूल्यास्ताम् कूलयतः कूलताम् कूलयन्ति कूलयेयुः कूलयन्तु अकूलयन् अचूकुलन् कूलयाञ्चक्रुः कूल्यासुः श्व. कूलयिता भ. कूलयिष्यति क्रि. अकूलयिष्यत् व. कूलयते स. कूलयेत प. कूलयताम् ह्य. अकूलयत अ. अचूकुलत प. कूलयाञ्चक्रे आ. कूलयिषीष्ट श्व कूलयिता भ. कूलयिष्यते क्रि. अकूलयिष्यत ४२४ व. शूलयति स. शूल प. व. शूलयते स. शूलयेत प. शूलयताम् ह्य. अशूलयत अ. अशूशुलत परस्मैपद शूलयतः शूलताम् शूलयतु / शूलयतात् शूलयताम् ह्य. अशूलयत् अशूलयताम् अ. अशूशुलत् अशूशुलताम् प. शूलयाञ्चकार शूलयाञ्चक्रतुः आ. शूल्यात् शूल्यास्ताम् श्व. शूलयिता शूलयिता भ. शूलयिष्यति शूलयिष्यतः क्रि. अशूलयिष्यत् कूलयितारौ कूलयितार: कूलयिष्यतः कूलयिष्यन्ति अकूलयिष्यताम् अकूलयिष्यन् आत्मनेपद कूलयेते कूलयेयाताम् कूलयन्ते कूलयेरन् कूलयन्ताम् कूलताम् अकूलयन्त अकूलयेताम् अचूकुलेताम् अचूकुलन्त कूलयाञ्चक्राते कूलयाञ्चक्रिरे कूलयिषीयास्ताम् कूलयिषीरन् कूलयितारौ कूलयितार: कूलयिष्येते कूलयिष्यन्ते अकूलयिष्येताम् अकूलयिष्यन्त शूल (शूल्) रुजायाम् । 191 शूलाम् शूलाम् शूलयन्ति शूलयेयुः शूलयन्तु अशूलयन् अशूशुलन् शूलयाञ्चक्रुः शूल्यासुः शूलयितार: शूलयिष्यन्ति अशूलयिष्यताम् अशूलयिष्यन् आत्मनेपद शूलयेते शूलयन्ते शूलयेरन् शूलयन्ताम् शूलाम् अशूलयन्त अशूशुताम् अशूशुलन्त Page #205 -------------------------------------------------------------------------- ________________ 192 धातुरत्नाकर द्वितीय भाग प. शूलयाञ्चक्र शूलयाञ्चक्राते शूलयाञ्चक्रिरे आ. शूलयिषीष्ट शूलयिषीयास्ताम् शूलयिषीरन् श्व. शूलयिता शूलयितारौ शूलयितारः भ. शूलयिष्यते शूलयिष्येते शूलयिष्यन्ते क्रि. अशूलयिष्यत अशूलयिष्येताम् अशूलयिष्यन्त ४२५ तूल (तूल्) निष्कर्षे। परस्मैपद व. तूलयति तूलयतः तूलयन्ति स. तूलयेत् तूलयेताम् तूलयेयुः प. तूलयतु/तूलयतात् तूलयताम् तूलयन्तु हा. अतूलयत् अतूलयताम् अतूलयन् अ. अतूतुलत् अतूतुलताम् अतूतुलन् प. तूलयाञ्चकार तूलयाञ्चक्रतुः तूलयाञ्चक्रुः आ. तूल्यात् तूल्यास्ताम् तूल्यासुः श्व. तूलयिता तूलयितारौ तूलयितारः भ. तूलयिष्यति तूलयिष्यतः तुलयिष्यन्ति क्रि. अतूलयिष्यत् अतूलयिष्यताम् अतूलयिष्यन् आत्मनेपद व. तृलयते स. तूलयेत तूलयेयाताम् तूलयेरन् प. तृलयताम् तूलयेताम् तूलयन्ताम् ह्य. अतूलयत अतूलयेताम् अतूलयन्त अ. अतूतुलत अतूतुलेताम् अतूतुलन्त प. तूलयाञ्चक्रे तूलयाञ्चक्राते तूलयाञ्चक्रिरे आ. तूलयिषीष्ट तूलयिषीयास्ताम् तूलयिषीरन् श्व. तूलयिता तूलयितार: भ. तूलयिष्यते तूलयिष्येते तूलयिष्यन्ते क्रि. अतूलयिष्यत अतूलयिष्येताम् अतूलयिष्यन्त ४२६ पूल (पूल) सङ्घाते। परस्मैपद व. पूलयति पूलयतः पूलयन्ति स. पूलयेत् पूलयेताम् पूलयेयुः प. पूलयतु/पूलयतात् पूलयताम् पूलयन्तु ह्य. अपूलयत् अपूलयताम् अपूलयन् अ. अपूपुलत् अपूपुलताम् अपूपुलन् प. पूलयाञ्चकार पूलयाञ्चक्रतुः पूलयाञ्चक्रुः आ. पूल्यात् पूल्यास्ताम् पूल्यासुः श्व. पूलयिता पूलयितारौ पूलयितारः भ. पूलयिष्यति पूलयिष्यतः पूलयिष्यन्ति क्रि. अपूलयिष्यत् अपूलयिष्यताम् अपूलयिष्यन् आत्मनेपद व. पूलयते पूलयेते पूलयन्ते स. पूलयेत पूलयेयाताम् पूलयेरन् प. पूलयताम् पूलयेताम् पूलयन्ताम् ह्य. अपूलयत अपूलयेताम् अपूलयन्त अ. अपूपुलत अपपुलेताम् अपूपुलन्त प. पूलयाञ्चक्रे पूलयाञ्चक्राते पूलयाञ्चक्रिरे आ. पूलयिषोष्ट पूलयिषीयास्ताम् पूलयिषीरन् श्व. पूलयिता पूलयितारः भ. पूलयिष्यते पूलयिष्येते पूलयिष्यन्ते | क्रि. अपूलयिष्यत अपूलयिष्येताम् अपूलयिष्यन्त ४२७ मूल (मूल्) प्रतिष्ठायाम्। परस्मैपद व. मूलयति मूलयतः मूलयन्ति स. मूलयेत् मूलयेताम् मूलयेयुः प. मूलयतु/मूलयतात् मूलयताम् मूलयन्तु ह्य. अमूलयत् अमूलयताम् अमूलयन् अ. अमूमुलत् अमूमुलताम् अमूमुलन् प. मूलयाञ्चकार मूलयाञ्चक्रतुः मूलयाञ्चक्रुः आ. मूल्यात् मूल्यास्ताम् मूल्यासुः श्व. मूलयिता मूलयितारौ मूलयितारः भ. मूलयिष्यति मूलयिष्यतः मूलयिष्यन्ति क्रि. अमूलयिष्यत् अमूलयिष्यताम् अमूलयिष्यन् आत्मनेपद | व. मूलयते पूलयितारौ तूलयेते तूलयन्ते तूलयितारौ मूलयेते मूलयन्ते Page #206 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (भ्वादिगण) 193 ४३० चुल्ल (चुल्ल्) हावकरणे। चुल्लयेते स. मूलयेत मूलयेयाताम् मूलयेरन् प. मूलयताम् मूलयेताम् मूलयन्ताम् ह्य. अमूलयत अमूलयेताम् अमूलयन्त अ. अमूमुलत अमूमुलेताम् अमूमुलन्त प. मूलयाञ्चक्रे मूलयाञ्चक्राते मूलयाञ्चक्रिरे आ. मूलयिषीष्ट मूलयिषीयास्ताम् मूलयिषीरन् श्र. मूलयिता मूलयितारौ मूलयितारः भ. मूलयिष्यते मूलयिष्येते मूलयिष्यन्ते क्रि. अमूलयिष्यत अमूलयिष्येताम् अमूलयिष्यन्त ४२८. फूल (फल) निष्पत्तौ। त्रिफला (४१४) वत् ४२९ फुल्ल (फुल्ल्) विकसने। परस्मैपद व. फुल्लयति फुल्लयतः फुल्लयन्ति स. फुल्लयेत् फुल्लयेताम् फुल्लयेयुः प. फुल्लयतु/फुल्लयतात् फुल्लयताम् फुल्लयन्तु ह्य. अफुल्लयत् अफुल्लयताम् अफुल्लयन् अ. अपुफुल्लत् अपुफुल्लताम् अपुफुल्लन् प. फुल्लयाञ्चकार फुल्लयाञ्चक्रतुः फुल्लयाञ्चक्रुः आ. फुल्ल्यात् फुल्ल्यास्ताम् फुल्ल्यासुः श्व. फुल्लयिता फुल्लयितारौ फुल्लयितार: भ. फुल्लयिष्यति फुल्लयिष्यतः फुल्लयिष्यन्ति क्रि, अफुल्लयिष्यत् अफुल्लयिष्यताम् अफुल्लयिष्यन् आत्मनेपद व. फुल्लयते फुल्लयेते फुल्लयन्ते स. फुल्लयेत फुल्लयेयाताम् फुल्लयेरन् प. फुल्लयताम् फुल्लयेताम् फुल्लयन्ताम् ह्य. अफुल्लयत अफुल्लयेताम् अफुल्लयन्त अ. अपुफुल्लत अपुफुल्लेताम् अपुफुल्लन्त प. फुल्लयाञ्चक्रे फुल्लयाञ्चक्राते फुल्लयाञ्चक्रिरे आ. फुल्लयिषीष्ट फुल्लयिषीयास्ताम् फुल्लयिषीरन् श्व. फुल्लयिता फुल्लयितार: भ. फुल्लयिष्यते फुल्लयिष्यन्ते क्रि. अफुल्लयिष्यत अफुल्लयिष्येताम् अफुल्लयिष्यन्त परस्मैपद व. चुल्लयति चुल्लयतः चुल्लयन्ति स. चुल्लयेत् चुल्लयेताम् चुल्लयेयुः प. चुल्लयतु/चुल्लयतात् चुल्लयताम् चुल्लयन्तु ह्य. अचुल्लयत् अचुलयताम् अचुल्लयन् अ. अचुचुल्लत् अचुचुल्लताम् अचुचुल्लन् प. चुल्लयाञ्चकार चुल्लयाञ्चक्रतुः चुल्लयाञ्चक्रुः आ. चुल्ल्यात् चुल्ल्यास्ताम् चुल्ल्यासुः श्व. चुल्लयिता चुल्लयितारौ चुल्लयितारः भ. चुल्लयिष्यति चुल्लयिष्यतः चुल्लयिष्यन्ति क्रि. अचुल्लयिष्यत् अचुल्लयिष्यताम् अचुल्लयिष्यन् आत्मनेपद व. चुल्लयते चुल्लयन्ते स. चुल्लयेत चुल्लयेयाताम् चुल्लयेरन् प. चुल्लयताम् चुल्लयेताम् चुल्लयन्ताम् ह्य. अचुल्लयत अचुल्लयेताम् अचुल्लयन्त अ. अचुचुल्लत अचुचुल्लेताम् अचुचुल्लन्त प. चुल्लयाञ्चक्रे चुल्लयाञ्चक्राते चुल्लयाञ्चक्रिरे आ. चुल्लयिषीष्ट चुल्लयिषीयास्ताम् चुल्लयिषीरन् श्व. चुल्लयिता चुल्लयितारौ चुल्लयितार: | भ. चुल्लयिष्यते चुल्लयिष्येते चुल्लयिष्यन्ते क्रि. अचुल्लयिष्यत अचुल्लयिष्येताम् अचुल्लयिष्यन्त ४३१ चिल्ल (चिल्ल) शैथिल्ये। परस्मैपद व. चिल्लयति चिल्लयतः चिल्लयन्ति स. चिल्लयेत् चिल्लयेताम् चिल्लयेयुः प. चिल्लयतु/चिल्लयतात् चिल्लयताम् चिल्लयन्तु ह्य. अचिल्लयत् अचिल्लयताम् अचिल्लयन् अ. अचिचिल्लत् अचिचिल्लताम् अचिचिल्लन् | प. चिल्लयाञ्चकार चिल्लयाञ्चक्रतुः चिल्लयाञ्चक्रुः | आ. चिल्ल्यात् चिल्ल्यास्ताम् चिल्ल्यासुः जापानयत् फुल्लयितारौ फुल्लयिष्येते Page #207 -------------------------------------------------------------------------- ________________ 194 धातुरत्नाकर द्वितीय भाग पेलयाञ्चकृम पेल्यासुः पेल्यास्त पेल्यास्म पेलयितारः पेलयितास्थ पेलयितास्मः पेलयिष्यन्ति पेलयिष्यथ पेलयिष्यामः अपेलयिष्यन् अपेलयिष्यत अपेलयिष्याम श्व. चिल्लयिता चिल्लयितारौ चिल्लयितारः पेलयाञ्चकार/चकर पेलयाञ्चकृव भ. चिल्लयिष्यति चिल्लयिष्यतः चिल्लयिष्यन्ति पेलयाम्बभूव/पेलयामास क्रि. अचिल्लयिष्यत् अचिल्लयिष्यताम् अचिल्लयिष्यन् आ. पेल्यात् पेल्यास्ताम् आत्मनेपद पेल्याः पेल्यास्तम् व. चिल्लयते चिल्लयेते चिल्लयन्ते पेल्यासम् पेल्यास्व स. चिल्लयेत चिल्लयेयाताम् चिल्लयेरन् | श्व. पेलयिता पेलयितारौ प. चिल्लयताम् चिल्लयेताम् चिल्लयन्ताम् पेलयितासि पेलयितास्थ: ह्य. अचिल्लयत अचिल्लयेताम् अचिल्लयन्त पेलयितास्मि पेलयितास्वः अ. अचिचिल्लत अचिचिल्लेताम् अचिचिल्लन्त | भ. पेलयिष्यति पेलयिष्यतः प. चिल्लयाञ्चके चिल्लयाञ्चक्राते चिल्लयाञ्चक्रिरे पेलयिष्यसि पेलयिष्यथः आ. चिल्लयिषीष्ट चिल्लयिषीयास्ताम् चिल्लयिषीरन् पेलयिष्यामि पेलयिष्याव: श्व. चिल्लयिता चिल्लयितारौ चिल्लयितारः । क्रि. अपेलयिष्यत् अपेलयिष्यताम् भ. चिल्लयिष्यते चिल्लयिष्येते चिल्लयिष्यन्ते । अपेलयिष्यः अपेलयिष्यतम् क्रि. अचिल्लयिष्यत अचिल्लयिष्येताम् अचिल्लयिष्यन्त अपेलयिष्यम् अपेलयिष्याव ४३२ पेलू (पेल्) गतौ। आत्मनेपद परस्मैपद व. पेलयते पेलयेते व. पेलयति पेलयतः पेलयन्ति पेलयसे पेलयेथे पेलयथः पेलयथ पेलयावहे पेलयामि पेलयाव: पेलयामः स. पेलयेत पेलयेयाताम् स. पेलयेत् पेलयेताम् पेलयेयुः पेलयेथाः पेलयेयाथाम् पेलयेत पेलयेय पेलयः पेलयेवहि प. पेलयताम् पेलयेताम् पेलयेव पेलयम पेलयस्व पेलयेथाम् प. पेलयतु/पेलयतात् पेलयताम् पेलयन्तु पेलयै पेलयावहै पेलय/पेलयतात् पेलयतम् पेलयत ह्य. अपेलयत अपेलयेताम् पेलयानि पेलयाव पेलयाम अपेलयथाः अपेलयेथाम् ह्य. अपेलयत् अपेलयताम् अपेलयन् अपेलये अपेलयावहि अपेलयः अपेलयतम् अपेलयत अ. अपिपेलत अपिपेलेताम् अपेलयम् अपेलयाव अपेलयाम अपिपेलथाः अपिपेलेथाम् अ. अपिपेलत् अपिपेलताम् अपिपेलन् अपिपेले अपिपेलावहि अपिपेल: अपिपेलतम् अपिपेलत पेलयाञ्चके पेलयाञ्चक्राते अपिपेलम् अपिपेलाव अपिपेलाम पेलयाञ्चकृषे पेलयाञ्चक्राथे प. पेलयाञ्चकार पेलयाञ्चक्रतुः पेलयाञ्चक्रुः पेलयाञ्चके पेलयाञ्चकृवहे पेलयाञ्चकर्थ पेलयाञ्चक्रथुः पेलयाञ्चक पेलयसि पेलये पेलयेतम् पेलयेयम् पेलयन्ते पेलयध्वे पेलयामहे पेलयेरन् पेलयेध्वम् पेलयेमहि पेलयन्ताम् पेलयध्वम् पेलयामहै अपेलयन्त अपेलयध्वम् अपेलयामहि अपिपेलन्त अपिपेलध्वम् अपिपेलामहि पेलयाञ्चक्रिरे पेलयाञ्चकृढ्वे पेलयाञ्चकृमहे Page #208 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (भ्वादिगण) 195 पेलयाम्बभूव/पेलयामास प. फेलयाञ्चके फेलयाञ्चक्राते फेलयाञ्चक्रिरे आ. पेलयिषीष्ट पेलयिषीयास्ताम् पेलयिषीरन् आ. फेलयिषीष्ट फेलयिषीयास्ताम् फेलयिषीरन् पेलयिषीष्ठाः पेलयिषीयास्थाम् पेलयिषीढ्वम् श्व फेलयिता फेलयितारौ फेलयितारः पेलयिषीध्वम् | भ. फेलयिष्यते फेलयिष्येते फेलयिष्यन्ते पेलयिषीय पेलयिषीवहि पेलयिषीमहि क्रि. अफेलयिष्यत अफेलयिष्येताम् अफेलयिष्यन्त श्व. पेलयिता पेलयितारौ पेलयितार: ४३४ शेल (शेल) गतौ। पेलयितासे पेलयितासाथे पेलयिताध्वे परस्मैपद पेलयिताहे पेलयितास्वहे पेलयितास्महे व. शेलयति शेलयतः शेलयन्ति भ. पेलयिष्यते पेलयिष्येते पेलयिष्यन्ते पेलयिष्येथे पेलयिष्यसे शेलयेताम् स. शेलयेत् शेलयेयुः पेलयिष्यध्वे पेलयिष्ये पेलयिष्यावहे पेलयिष्यामहे प. शेलयतु/शेलयतात् शेलयताम् शेलयन्तु क्रि. अपेलयिष्यत अपेलयिष्येताम् अपेलयिष्यन्त ह्य. अशेलयत् अशेलयताम् अशेलयन् अपेलयिष्यथाः अपेलयिष्येथाम् अपेलयिष्यध्वम् अ. अशिशेलत् अशिशेलताम् अशिशेलन् अपेलयिष्ये अपेलयिष्यावहि अपेलयिष्यामहि प. शेलयाञ्चकार शेलयाञ्चक्रतुः शेलयाञ्चक्रुः आ. शेल्यात् शेल्यास्ताम् शेल्यासुः ४३३ फेलु (फेल्) गतौ। श्व. शेलयिता शेलयितारौ शेलयितार: परस्मैपद भ. शेलयिष्यति शेलयिष्यतः शेलयिष्यन्ति व. फेलयति फेलयतः फेलयन्ति क्रि. अशेलयिष्यत् अशेलयिष्यताम् अशेलयिष्यन स. फेलयेत् फेलयेताम् आत्मनेपद प. फेलयतु फेलयतात् फेलयताम् फेलयन्तु व. शेलयते शेलयेते शेलयन्ते ह्य. अफेलयत् अफेलयताम् अफेलयन् स. शेलयेत शेलयेयाताम् शेलयेरन् अ. अपिफेलत् अपिफेलताम् अपिफेलन् प. शेलयताम् शेलयेताम् शेलयन्ताम् प. फेलयाञ्चकार फेलयाञ्चक्रतुः फेलयाञ्चक्रुः ह्य. अशेलयत अशेलयेताम् अशेलयन्त आ. फेल्यात् फेल्यास्ताम् अ. अशिशेलत अशिशेलेताम् अशिशेलन्त श्व. फेलयिता फेलयितारौ फेलयितार: प. शेलयाञ्चके शेलयाञ्चक्राते शेलयाञ्चक्रिरे भ. फेलयिष्यति फेलयिष्यतः फेलयिष्यन्ति आ. शेलयिषीष्ट शेलयिषीयास्ताम् शेलयिषीरन् क्रि. अफेलयिष्यत् अफेलयिष्यताम् अफेलयिष्यन् श्व. शेलयिता शेलयितारौ शेलयितार: आत्मनेपद भ. शेलयिष्यते शेलयिष्येते शेलयिष्यन्ते व. फेलयते फेलयेते फेलयन्ते क्रि. अशेलयिष्यत अशेलयिष्येताम् अशेलयिष्यन्त स. फेलयेत फेलयेयाताम् फेलयेरन् ४३५ घेल (सेल्) गतौ। प. फेलयताम् फेलयेताम् फेलयन्ताम् परस्मैपद ह्य. अफेलयत अफेलयेताम् अफेलयन्त व. सेलयति सेलयतः सेलयन्ति अ. अपिफेलत अपिफेलेताम् अपिफेलन्त स. सेलयेत् सेलयेताम् सेलयेयुः फेलयेयुः फेल्यासुः Page #209 -------------------------------------------------------------------------- ________________ 196 धातुरत्नाकर द्वितीय भाग सेल्यासुः प. सेलयतु/सेलयतात् सेलयताम् सेलयन्तु ह्य. असेलयत् असेलयताम् असेलयन् अ. असिषेलत् असिषेलताम् असिषेलन् प. सेलयाञ्चकार सेलयाञ्चक्रतुः सेलयाञ्चक्रुः आ. सेल्यात् सेल्यास्ताम् श्व. सेलयिता सेलयितारौ सेलयितार: भ. सेलयिष्यति सेलयिष्यतः सेलयिष्यन्ति क्रि. असेलयिष्यत् असेलयिष्यताम् असेलयिष्यन् आत्मनेपद व. सेलयते सेलयेते सेलयन्ते स. सेलयेत सेलयेयाताम् सेलयेरन् प. सेलयताम् सेलयेताम् सेलयन्ताम् ह्य. असेलयत असेलयेताम् असेलयन्त अ. असिषेलत असिषेलेताम् असिषेलन्त प. सेलयाञ्चके सेलयाञ्चक्राते सेलयाञ्चक्रिरे आ. सेलयिषीष्ट सेलयिषीयास्ताम् सेलयिषीरन् श्व. सेलयिता सेलयितारौ सेलयितार: भ. सेलयिष्यते सेलयिष्येते सेलयिष्यन्ते क्रि. असेलयिष्यत असेलयिष्येताम् असेलयिष्यन्त ४३६ सेल (सेल्) गतौ। परस्मैपद वेह्रयेयुः वेह्रयन्तु व. सेलयते सेलयेते सेलयन्ते स. सेलयेत सेलयेयाताम् सेलयेरन् प. सेलयताम् सेलयेताम् सेलयन्ताम् ह्य. असेलयत असेलयेताम् असेलयन्त अ. असिसेलत असिसेलेताम् असिसेलन्त प. सेलयाञ्चके सेलयाञ्चक्राते सेलयाञ्चक्रिरे आ. सेलयिषीष्ट सेलयिषीयास्ताम् सेलयिषीरन् श्व. सेलयिता सेलयितारौ सेलयितार: भ. सेलयिष्यते सेलयिष्येते सेलयिष्यन्ते क्रि. असेलयिष्यत असेलयिष्येताम असेलयिष्यन्त ४३७ वेहू (वेहल्) गतौ। परस्मैपद व. वेलयति वेलयतः वेह्लयन्ति स. वेह्रयेत् वेहूयेताम् प. वेहयतु/वेढ्यतात् वेह्रयताम् ह्य. अवेह्रयत् अवेहयताम् अवेह्रयन् अ. अविवेत् अविवेह्नताम् अविवेतन् प. वेलयाञ्चकार वेह्रयाञ्चक्रतुः वेलयाञ्चक्रुः आ. वेढ्यात् वेढ्यास्ताम् वेलयासुः श्व, वेलयिता वेलयितारौ वेलयितार: भ. वेहूयिष्यति वेलयिष्यतः वेलयिष्यन्ति क्रि. अवेह्लयिष्यत् अवेहूयिष्यताम् अवेलयिष्यन् आत्मनेपद व. वेह्रयते वेह्नयेते वेह्रयन्ते स. वह्नयेत वेलयेयाताम् वेह्लयेरन् प. वेहयताम् वेह्रयेताम् वेयन्ताम् ह्य. अवेह्लयत अवेहूयेताम् अवेह्लयन्त अ. अविवेह्नत अविवेढेताम् अविवेहन्त प. वेहयाञ्चक्रे वेलयाञ्चक्राते वेतयाञ्चक्रिरे आ. वेहूयिषीष्ट वेलयिषीयास्ताम् वेयिषीरन् श्व. वेलयिता वेलयितारौ वेह्लयितार: भ. वेहूयिष्यते वेहूयिष्यते वेलयिष्यन्ते क्रि. अवेहयिष्यत अवलयिष्येताम् अवलयिष्यन्त व. सेलयति सेलयत: स. सेलयेत् सेलयेताम् प. सेलयतु/सेलयतात् सेलयताम् ह्य. असेलयत् असेलयताम् अ. असिसेलत् असिसेलताम् प. सेलयाञ्चकार सेलयाञ्चक्रतुः आ. सेल्यात् सेल्यास्ताम् श्व. सेलयिता सेलयितारौ भ. सेलयिष्यति सेलयिष्यतः क्रि. असेलयिष्यत् असेलयिष्यताम् आत्मनेपद सेलयन्ति सेलयेयुः सेलयन्तु असेलयन् असिसेलन् सेलयाञ्चक्रुः सेल्यासुः सेलयितार: सेलयिष्यन्ति असेलयिष्यन् Page #210 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (भ्वादिगण ) व. सालयति स. सालयेत् प. सालयतु/ सालयतात् सालयताम् ४३८ सल (सल्) गतौ । परस्मैपद ह्य. असालयत् अ. असीसत् प. सालयाञ्चकार आ. साल्यात् श्व सालयिता भ. सालयिष्यति क्रि. असालयिष्यत् व. सालय स. सालयेत प. सालयताम् ह्य. असालयत अ. असीसलत प. सालयाञ्चक्रे आ. सालयिषीष्ट व. सालयिता भ. सालयिष्यते क्रि. असालयिष्यत सालयतः सालयेताम् असालयताम् असीसलताम् सालयाञ्चक्रतुः साल्यास्ताम् सालयितारौ सालयिष्यतः साल्यासुः सालयितारः सालयिष्यन्ति असालयिष्यताम् असालयिष्यन् आत्मनेपद सालयेते ४३९ तिल (तिल) गतौ । सालयन्ते सालयेयाताम् सालयेरन् सालयेताम् सालयन्ताम् असाल असालयन्त असीसलेताम् असीसलन्त सालयाञ्चक्राते सालयाञ्चक्रिरे सालयिषीयास्ताम् सालयिषीरन् सालयितारौ सालयितार: सालयिष्येते सालयिष्यन्ते असालयिष्येताम् असालयिष्यन्त परस्मैपद व. तेलयति स. तेलयेत् तेलयेताम् प. तेलयतु / तेलयतात् तेलयताम् ह्य. अतेलयत् अ. अतीतिलत् प. तेलयाञ्चकार आ. तेल्यात् सालयन्ति सालयेयुः सालयन्तु असालयन् असीसलन् सालयाञ्चक्रुः तेलयतः अलम् अतीतिलताम् तेलयाञ्चक्रतुः तेल्यास्ताम् तेलयन्ति तेलयेयुः तेलयन्तु अतेलयन् अतीतिलन् तेलयाञ्चक्रुः तेल्यासुः श्व तेलयिता भ. तेलयिष्यति क्रि. अतेलयिष्यत् व. तेलयते स. तेलयेत प. तेलयताम् ह्य. अतेलयत अ. अतीतिलत प. तेलयाञ्चक्रे आ. तेलयिषीष्ट श्व. तेलयिता भ. तेलयिष्यते क्रि. अतेलयिष्यत व. तिल्लयते स. तिल्लयेत प. तिल्लयताम् ह्य. अतिल्लयत अ. अतितिल्लत प. तिल्लयाञ्चक्रे तेलयितारौ तेलयिष्यतः तेलयितार: तेलयिष्यन्ति अतेलयिष्यताम् अतेलयिष्यन् आत्मनेपद तेलयेते तेलयेयाताम् तेलयेताम् अतेलयेताम् अतीतिलेताम् तेलयाञ्चक्राते व. तिल्लयति स. तिल्लयेत् तिल्लयेताम् प. तिल्लयतु/तिल्लयतात् तिल्लयताम् ह्य. अतिल्लयत् अतिल्लयताम् अ. अतितिल्लत् अतितिल्लताम् प. तिल्लयाञ्चकार आ. तिल्ल्यात् श्व तिल्लयिता भ. तिल्लयिष्यति क्रि. अतिल्लयिष्यत् तेलयाञ्चक्रिरे तेलयिषीयास्ताम् तेलयिषीरन् तेलयितारौ तेलयितार: तेलयिष्येते तेलयिष्यन्ते अतेलयिष्येताम् अतेलयिष्यन्त ४४० तिल्ल (तिल्ल) गतौ। परस्मैपद तेलयन्ते तेलयेरन् तेलयन्ताम् अतेलयन्त अतीतिलन्त तिलयत: तिल्लयन्ति तिल्लयेयुः तिल्लयन्तु अतिल्लयन् अतितिल्लन् तिल्लयाञ्चक्रतुः तिल्लयाञ्चक्रुः तिल्ल्यास्ताम् तिल्ल्यासुः तिल्लयितारौ तिल्लयितार: तिल्लयिष्यतः तिल्लयिष्यन्ति अतिल्लयिष्यताम् अतिल्लयिष्यन् आत्मनेपद तिल्लयेते 197 तिल्लयेयाताम् तिल्लयेताम् अतिल्लयेताम् अतितिल्लेताम् तिल्लयाञ्चक्राते तिल्लयन्ते तिल्लयेरन् तिल्लयन्ताम् अतिल्लयन्त अतितिल्लन्त तिल्लयाञ्चक्रिरे Page #211 -------------------------------------------------------------------------- ________________ 198 धातुरत्नाकर द्वितीय भाग आ. तिल्लयिषीष्ट तिल्लयिषीयास्ताम् तिल्लयिषीरन् श्व. तिल्लयिता तिल्लयितारौ तिल्लयितारः भ. तिल्लयिष्यते तिल्लयिष्येते तिल्लयिष्यन्ते क्रि. अतिल्लयिष्यत अतिल्लयिष्येताम् अतिल्लयिष्यन्त ४४१ पल्ल (पल्ल्) गतौ। परस्मैपद व. पल्लयति पल्लयत: पल्लयन्ति स. पल्लयेत् पल्लयेताम् पल्लयेयुः प. पल्लयतु/पल्लयतात् पल्लयताम् पल्लयन्तु ह्य. अपल्लयत् अपल्लयताम् अपल्लयन् अ. अपपल्लत् अपपल्लताम् अपपल्लन् प. पल्लयाञ्चकार पल्लयाञ्चक्रतुः पल्लयाञ्चक्रुः आ. पल्ल्यात् पल्ल्यास्ताम् पल्ल्यासुः व. पल्लयिता पल्लयितारौ पल्लयितार: भ. पल्लयिष्यति पल्लयिष्यतः पल्लयिष्यन्ति क्रि. अपल्लयिष्यत् अपल्लयिष्यताम् अपल्लयिष्यन् आत्मनेपद व. पल्लयते पल्लयेते पल्लयन्ते स. पल्लयेत पल्लयेयाताम् पल्लयेरन् प. पल्लयताम् पल्लयेताम् पल्लयन्ताम् अपल्लयत अपल्लयेताम् अपल्लयन्त अपपल्लत अपपल्लेताम् अपपल्लन्त प. पल्लयाञ्चके पल्लयाञ्चक्राते आ. पल्लयिषीष्ट पल्लयिषीयास्ताम् पल्लयिषीरन् श्व. पल्लयिता पल्लयितारौ पल्लयितार: भ. पल्लयिष्यते पल्लयिष्येते पल्लयिष्यन्ते क्रि. अपल्लयिष्यत अपल्लयिष्येताम् अपल्लयिष्यन्त ४४२ वेल्ल (वेल्ल) गतौ। परस्मैपद व. वेल्लयति वेल्लयतः वेल्लयन्ति स. वेल्लयेत् वेल्लयेताम् प. वेल्लयतु/वेल्लयतात् वेल्लयताम् ह्य. अवेल्लयत् अवेल्लयताम् अवेल्लयन् अ. अविवेल्लत् अविवेल्लताम् अविवेल्लन् प. वेल्लयाञ्चकार वेल्लयाञ्चक्रतुः वेल्लयाञ्चक्रुः आ. वेल्ल्यात् वेल्ल्यास्ताम् वेल्ल्यासुः श्व. वेल्लयिता वेल्लयितारौ वेल्लयितारः भ. वेल्लयिष्यति वेल्लयिष्यतः वेल्लयिष्यन्ति क्रि. अवेल्लयिष्यत् अवेल्लयिष्यताम् अवेल्लयिष्यन् आत्मनेपद व. वेल्लयते वेल्लयेते वेल्लयन्ते स. वेल्लयेत वेल्लयेयाताम् वेल्लयेरन् प. वेल्लयताम् वेल्लयेताम् वेल्लयन्ताम् ह्य. अवेल्लयत अवेल्लयेताम् अवेल्लयन्त अ. अविवेल्लत अविवेल्लेताम् अविवेल्लन्त प. वेल्लयाञ्चके वेल्लयाञ्चक्राते वेल्लयाञ्चक्रिरे आ. वेल्लयिषीष्ट वेल्लयिषीयास्ताम् वेल्लयिषीरन् श्व. वेल्लयिता वेल्लयितारौ वेल्लयितारः भ. वेल्लयिष्यते वेल्लयिष्येते वेल्लयिष्यन्ते क्रि. अवेल्लयिष्यत अवेल्लयिष्येताम् अवेल्लयिष्यन्त ___ ४४३ वेल (वेल्) चलने। परस्मैपद व. वेलयति वेलयतः वेलयन्ति स. वेलयेत् वेलयेताम् प. वेलयतु/वेलयतात् वेलयताम् वेलयन्तु ह्य. अवेलयत् अवेलयताम् अवेलयन् अ. अविवेलत् अविवेलताम् अविवेलन् प. वेलयाञ्चकार वेलयाञ्चक्रुः आ. वेल्यात् वेल्यास्ताम् वेल्यासुः श्व. वेलयिता वेलयितारौ वेलयितारः भ. वेलयिष्यति वेलयिष्यतः वेलयिष्यन्ति क्रि. अवेलयिष्यत् अवेलयिष्यताम् अवेलयिष्यन् आत्मनेपद व. वेलयते वेलयेते वेलयन्ते स. वेलयेत वेलयेयाताम् वेलयेरन् वेलयेयुः वेलयाञ्चक्रतुः वेल्लयेयुः वेल्लयन्तु Page #212 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (भ्वादिगण) 199 चेलयेयुः चेलयन्तु प. वेलयताम् वेलयेताम् वेलयन्ताम् ह्य. अवेलयत अवेलयेताम अवेलयन्त अ. अविवेलत अविवेलेताम् अविवेलन्त प. वेलयाञ्चक्रे वेलयाञ्चक्राते वेलयाञ्चक्रिरे आ. वेलयिषीष्ट वेलयिषीयास्ताम् वेलयिषीरन् श्व. वेलयिता वेलयितारौ वेलयितारः भ. वेलयिष्यते वेलयिष्येते वेलयिष्यन्ते क्रि. अवेलयिष्यत अवेलयिष्येताम् अवेलयिष्यन्त ४४४ चेल (चेल्) चलने। परस्मैपद व. चेलयति चेलयतः चेलयन्ति स. चेलयेत् चेलयेताम् प. चेलयतु/चेलयतात् चेलयताम् ह्य. अचेलयत् अचेलयताम् अचेलयन् अ. अचिचेलत् अचिचेलताम् प. चेलयाञ्चकार चेलयाञ्चक्रतुः आ. चेल्यात् चेल्यास्ताम् चेल्यासुः श्व. चेलयिता चेलयितारौ चेलयितार: भ. चेलयिष्यति चेलयिष्यतः चेलयिष्यन्ति क्रि. अचेलयिष्यत् अचेलयिष्यताम् अचेलयिष्यन आत्मनेपद व. चेलयते चेलयेते चेलयन्ते स. चेलयेत चेलयेयाताम् चेलयेरन् प. चेलयताम् चेलयेताम् चेलयन्ताम् ह्य. अचेलयत अचेलयेताम् अचेलयन्त अ. अचिचेलत अचिचेलेताम अचिचेलन्त प. चेलयाञ्चके चेलयाञ्चक्राते चेलयाञ्चक्रिरे आ. चेलयिषीष्ट चेलयिषीयास्ताम् चेलयिषीरन् श्व. चेलयिता चेलयितारौ चेलयितारः भ. चेलयिष्यते चेलयिष्येते चेलयिष्यन्ते क्रि. अचेलयिष्यत अचेलयिष्येताम् अचेलयिष्यन्त अचिचेलन् चेलयाञ्चक्रुः ४४५ केल (केल्) चलने। परस्मैपद व. केलयति केलयत: केलयन्ति स. केलयेत् केलयेताम् केलयेयुः प. केलयतु/केलयतात् केलयताम् केलयन्तु ह्य. अकेलयत् अकेलयताम् अकेलयन् अ. अचिकेलत् अचिकेलताम् अचिकेलन् प. केलयाञ्चकार केलयाञ्चक्रतुः केलयाञ्चक्रुः आ. केल्यात् केल्यास्ताम् केल्यासुः श्व. केलयिता केलयितारौ केलयितारः भ. केलयिष्यति केलयिष्यतः केलयिष्यन्ति क्रि. अकेलयिष्यत् अकेलयिष्यताम् अकेलयिष्यन आत्मनेपद व. केलयते केलयेते केलयन्ते स. केलयेत केलयेयाताम् केलयेरन् प. केलयताम् केलयेताम् केलयन्ताम् ह्य. अकेलयत अकेलयेताम् अकेलयन्त अ. अचिकेलत अचिकेलेताम् अचिकेलन्त प. केलयाञ्चके केलयाञ्चक्राते केलयाञ्चक्रिरे आ. केलयिषीष्ट केलयिषीयास्ताम् केलयिषीरन् श्व. केलयिता केलयितारौ केलयितारः भ. केलयिष्यते केलयिष्येते केलयिष्यन्ते क्रि. अकेलयिष्यत अकेलयिष्येताम अकेलयिष्यन्त ४४६ क्वेल (क्वेल्) चलने। परस्मैपद व. क्वेलयति क्वेलयतः क्वेलयन्ति स. क्वेलयेत् क्वेलयेताम् क्वेलयेयुः प. क्वेलयतु/क्वेलयतात् क्वेलयताम् क्वेलयन्तु ह्य. अक्वेलयत् अक्वेलयताम् अक्वेलयन् अ. अचिक्वेलत् अचिक्वेलताम् अचिक्वेलन् प. क्वेलयाञ्चकार क्वेलयाञ्चक्रतुः क्वेलयाञ्चक्रुः आ. केल्यात् क्वेल्यास्ताम् क्वेल्यासुः Page #213 -------------------------------------------------------------------------- ________________ 200 धातुरत्नाकर द्वितीय भाग श्व. क्वेलयिता क्वेलयितारौ क्वेलयितारः | प. खेलयाञ्चक्रे खेलयाञ्चक्राते खेलयाञ्चक्रिरे भ. क्वेलयिष्यति क्वेलयिष्यतः क्वेलयिष्यन्ति आ. खेलयिषीष्ट खेलयिषीयास्ताम् खेलयिषीरन् क्रि. अक्वेलयिष्यत् अक्वेलयिष्यताम् अक्वेलयिष्यन् | श्व. खेलयिता खेलयितारौ खेलयितारः आत्मनेपद भ. खेलयिष्यते खेलयिष्येते खेलयिष्यन्ते व. क्वेलयते क्वेलयेते क्वेलयन्ते क्रि. अखेलयिष्यत अखेलयिष्येताम् अखेलयिष्यन्त स. क्वेलयेत क्वेलयेयाताम् क्वेलयेरन् ४४८ स्खल (स्खल्) चलने। प. क्वेलयताम् क्वेलयेताम् क्वेलयन्ताम् ह्य. अक्वेलयत अक्वेलयेताम् अक्वेलयन्त परस्मैपद अ. अचिक्वेलत अचिक्वेलन्त व. स्खालयति स्खालयतः स्खालयन्ति अचिक्वेलेताम् प. क्वेलयाञ्चके क्वेलयाञ्चक्राते क्वेलयाञ्चक्रिरे स. खालयेत् स्खालयेताम् स्खालयेयुः आ. क्वेलयिषीष्ट क्वेलयिषीयास्ताम् क्वेलयिषीरन् प. स्खालयतु/स्खालयतात् स्खालयताम् स्खालयन्तु श्व. क्वेलयिता क्वेलयितारौ क्वेलयितारः ह्य. अस्खालयत् अस्खालयताम् अस्खालयन् भ. क्वेलयिष्यते क्वेलयिष्येते क्वेलयिष्यन्ते अ. अचिस्खलत् अचिस्खलताम् अचिस्खलन् क्रि. अक्वेलयिष्यत अक्वेलयिष्येताम् अक्वेलयिष्यन्त प. स्खालयाञ्चकार स्खालयाञ्चक्रतुः स्खालयाञ्चक्रुः आ. स्खाल्यात् स्खाल्यास्ताम् स्खाल्यासुः ४४७ खेल (खेल) चलने। श्व. स्खालयिता स्खालयितारौ स्खालयितार: परस्मैपद भ. स्खालयिष्यति स्खालयिष्यतः स्खालयिष्यन्ति व. खेलयति खेलयतः खेलयन्ति क्रि. अस्खालयिष्यत् अस्खालयिष्यताम् अस्खालयिष्यन् स. खेलयेत् खेलयेताम् आत्मनेपद प. खेलयतु/खेलयतात् खेलयताम् व. स्खालयते स्खालयेते स्खालयन्ते ह्य. अखेलयत् अखेलयताम् अखेलयन् स. स्खालयेत स्खालयेयाताम् स्खालयेरन् अ. अचिखेलत् अचिखेलताम् अचिखेलन् प. स्खालयताम् स्खालयेताम् स्खालयन्ताम् प. खेलयाञ्चकार खेलयाञ्चक्रतुः खेलयाञ्चक्रुः ह्य. अस्खालयत अस्खालयेताम् अस्खालयन्त आ. खेल्यात् खेल्यास्ताम् अ. अचिस्खलत अचिस्खलेताम् अचिस्खलन्त श्व. खेलयिता खेलयितारौ खेलयितार: प. स्खालयाञ्चके स्खालयाञ्चक्राते स्खालयाञ्चक्रिरे भ. खेलयिष्यति खेलयिष्यतः खेलयिष्यन्ति आ. स्खालयिषीष्ट स्खालयिषीयास्ताम् स्खालयिषीरन् क्रि. अखेलयिष्यत् अखेलयिष्यताम् अखेलयिष्यन् श्व. स्खालयिता स्खालयितारौ स्खालयितार: आत्मनेपद भ. स्खालयिष्यते स्खालयिष्येते स्खालयिष्यन्ते व. खेलयते खेलयेते खेलयन्ते क्रि. अस्खालयिष्यत अस्खालयिष्येताम् अस्खालयिष्यन्त स. खेलयेत खेलयेयाताम् खेलयेरन् प. खेलयताम् खेलयेताम् खेलयन्ताम् ह्य. अखेलयत अखेलयेताम् अखेलयन्त अ. अचिखेलत अचिखेलेताम् अचिखेलन्त खेलयेयुः खेलयन्तु खेल्यासुः Page #214 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (भ्वादिगण) 201 श्व. श्वालयिता भ. श्वालयिष्यति क्रि. अश्वालयिष्यत् ४४९ खल (खल्) संचये च। परस्मैपद व. खालयति खालयतः खालयन्ति स. खालयेत् खालयेताम् खालयेयुः प. खालयतु/खालयतात् खालयताम् खालयन्तु ह्य. अखालयत् अखालयताम् अखालयन् अ. अचीखलत् अचीखलता अचीखलन् प. खालयाञ्चकार खालयाञ्चक्रतुः खालयाञ्चक्रुः आ. खाल्यात् खाल्यास्ताम् खाल्यासुः २. खालयिता खालयितारौ खालयितार: भ. खालयिष्यति खालयिष्यतः खालयिष्यन्ति क्रि. अखालयिष्यत् अखालयिष्यताम् अखालयिष्यन् आत्मनेपद व. खालयते खालयेते खालयन्ते । स. खालयेत खालयेयाताम् खालयेरन् प. खालयताम् खालयेताम् खालयन्ताम् ह्य. अखालयत अखालयेताम् अखालयन्त अ. अचीखलत अचीखलेताम अचीखलन्त प. खालयाञ्चक्रे खालयाञ्चक्राते खालयाञ्चक्रिरे आ. खालयिषीष्ट खालयिषीयास्ताम् खालयिषीरन् श्व. खालयिता खालयितारौ खालयितारः भ. खालयिष्यते खालयिष्येते खालयिष्यन्ते क्रि. अखालयिष्यत अखालयिष्येताम् अखालयिष्यन्त ४५० श्वल (श्वल्) आशुगतौ। व. श्वालयते स. श्वालयेत प. श्वालयताम् ह्य. अश्वालयत अ. अशिश्वलत प. श्वालयाञ्चक्रे आ. श्वालयिषीष्ट श्व. श्वालयिता भ. श्वालयिष्यते क्रि. अश्वालयिष्यत श्वालयितारौ श्वालयितारः श्वालयिष्यतः श्वालयिष्यन्ति अश्वालयिष्यताम् अश्वालयिष्यन् आत्मनेपद श्वालयेते श्वालयन्ते श्वालयेयाताम् श्वालयेरन् श्वालयेताम् श्वालयन्ताम् अश्वालयेताम् अश्वालयन्त अशिश्वलेताम् अशिश्वलन्त श्वालयाञ्चक्राते वालयाञ्चक्रिरे श्वालयिषीयास्ताम् श्वालयिषीरन् श्वालयितारौ श्वालयितार: श्वालयिष्येते श्वालयिष्यन्ते अश्वालयिष्येताम् अश्वालयिष्यन्त ४५१ श्वल्ल (श्वल्ल्) आशु गतौ। परस्मैपद व. श्वल्लयति श्वल्लयत: श्वल्लयन्ति स. श्वल्लयेत् श्वल्लयेताम् श्वल्लयेयुः प. श्वल्लयतु/श्वल्लयतात् श्वल्लयताम् श्वल्लयन्तु ह्य. अश्वल्लयत् अश्वल्लयताम् अश्वल्लयन् अ. अशश्वल्लत् अशश्वल्लताम् अशश्वल्लन् प. श्वल्लयाञ्चकार श्वल्लयाञ्चक्रतुः श्वल्लयाञ्चक्रुः आ. श्वल्ल्यात् श्वल्ल्यास्ताम् श्वल्ल्यासुः व. श्वल्लयिता श्वल्लयितारौ श्वल्लयितार: भ. श्वल्लयिष्यति श्वल्लयिष्यतः श्वल्लयिष्यन्ति क्रि. अश्वल्लयिष्यत् अश्वल्लयिष्यताम् अश्वल्लयिष्यन् आत्मनेपद व. श्वल्लयते श्वल्लयेते श्वल्लयन्ते स. श्वल्लयेत श्वल्लयेयाताम् श्वल्लयेरन प. श्वल्लयताम् श्वल्लयेताम् श्वल्लयन्ताम् ह्य. अश्वल्लयत अश्वल्लयेताम् अश्वल्लयन्त अ. अशश्वल्लत अशश्वल्लेताम् अशश्वल्लन्त | प. श्वल्लयाञ्चके श्वल्लयाञ्चक्राते श्वल्लयाञ्चक्रिरे परस्मैपद व. श्वालयति श्वालयतः स. श्वालयेत् श्वालयेताम् प. श्वालयतु/श्वालयतात् श्वालयताम् ह्य. अश्वालयत् अश्वालयताम् अ. अशिश्वलत् अशिश्वलताम् प. श्वालयाञ्चकार श्वालयाञ्चक्रतुः आ. श्वाल्यात् श्वाल्यास्ताम् श्वालयन्ति श्वालयेयुः श्वालयन्तु अश्वालयन् अशिश्वलन् श्वालयाञ्चक्रुः श्वाल्यासुः Page #215 -------------------------------------------------------------------------- ________________ 202 धातुरत्नाकर द्वितीय भाग चर्वयामः चर्वयेयुः चर्वयेत चर्वयेम चर्वयन्तु चर्वयत चर्वयाम अचर्वयन् अचर्वयत अचर्वयाम अचचर्वन् अचचर्वत अचचर्वाम चर्वयाञ्चक्रुः चर्वयाञ्चक चर्वयाञ्चकृम आ. श्वल्लयिषीष्ट श्वल्लयिषीयास्ताम् श्वल्लयिषीरन् श्व. श्वल्लयिता श्वल्लयितारौ श्वल्लयितारः भ. श्वल्लयिष्यते श्वल्लयिष्येते श्वल्लयिष्यन्ते क्रि. अश्वल्लयिष्यत अश्वल्लयिष्येताम् अश्वल्लयिष्यन्त ४५२ गल (गल्) अदने। परस्मैपद व. गालयति गालयतः गालयन्ति स. गालयेत् गालयेताम् गालयेयुः प. गालयतु/गालयतात् गालयताम् गालयन्तु ह्य. अगालयत् अगालयताम् अगालयन् अ. अजीगलत् अजीगलताम् अजीगलन् । प. गालयाञ्चकार गालयाञ्चक्रतुः गालयाञ्चक्रुः आ. गाल्यात् गाल्यास्ताम् गाल्यासुः श्व. गालयिता गालयितारौ गालयितारः भ. गालयिष्यति गालयिष्यतः गालयिष्यन्ति क्रि. अगालयिष्यत् अगालयिष्यताम् अगालयिष्यन् आत्मनेपद व. गालयते गालयेते गालयन्ते स. गालयेत गालयेयाताम् गालयेरन् प. गालयताम् गालयेताम् गालयन्ताम् ह्य, अगालयत अगालयेताम् अगालयन्त अ. अजीगलत अजीगलेताम् अजीगलन्त प. गालयाञ्चक्रे गालयाञ्चक्राते गालयाञ्चक्रिरे आ. गालयिषीष्ट गालयिषीयास्ताम् गालयिषीरन् श्व. गालयिता गालयितारौ गालयितारः भ. गालयिष्यते गालयिष्येते गालयिष्यन्ते क्रि. अगालयिष्यत अगालयिष्येताम् अगालयिष्यन्त ॥ अथ वान्ताः सप्तत्रिंशत्।। ४५३ चर्व (च) अदने। परस्मैपद व. चर्वयति चर्वयतः चर्वयन्ति चर्वयसि चर्वयथ: चर्वयथ चर्वयामि चर्वयावः स. चर्वयेत् चर्वयेताम् चर्वये: चर्वयेतम् चर्वयेयम् चर्वयेव प. चर्वयतु/चर्वयतात् चर्वयताम् चर्वय/चर्वयतात् चर्वयतम् चर्वयाणि चर्वयाव ह्य. अचर्वयत् अचर्वयताम् अचर्वयः अचर्वयतम् अचर्वयम् अचर्वयाव अ. अचचर्वत् अचचर्वताम् अचचर्वः अचचर्वतम् अचचर्वम् अचचर्वाम | प. चर्वयाञ्चकार चर्वयाञ्चक्रतुः चर्वयाञ्चकर्थ चर्वयाञ्चक्रथुः चर्वयाञ्चकार/चकर चर्वयाञ्चकृव चर्वयाम्बभूव/चर्वयामास आ. चात् चव्यास्ताम् चाः चास्तम् चासम् चास्व श्व. चर्वयिता चर्वयितारौ चर्वयितासि चर्वयितास्थ: चर्वयितास्मि चर्वयितास्वः | भ. चर्वयिष्यति चर्वयिष्यतः चर्वयिष्यसि चर्वयिष्यथ: चर्वयिष्यामि चर्वयिष्याव: क्रि. अचर्वयिष्यत् अचर्वयिष्यताम् अचर्वयिष्यः अचर्वयिष्यतम् अचर्वयिष्यम् अचर्वयिष्याव आत्मनेपद व. चर्वयते चर्वयेते चर्वयसे चर्वयेथे चर्वये चर्वयावहे | स. चर्वयेत चर्वयेयाताम् चासुः चास्त चास्म चर्वयितार: चर्वयितास्थ चर्वयितास्मः चर्वयिष्यन्ति चर्वयिष्यथ चर्वयिष्यामः अचर्वयिष्यन् अचर्वयिष्यत अचर्वयिष्याम चर्वयन्ते चर्वयध्वे चर्वयामहे चर्वयेरन Page #216 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (भ्वादिगण) 203 पूर्वयेते पूर्वयन्ते चर्वयेथाः चर्वयेयाथाम् चर्वयेध्वम् चर्वयेय चर्वयेवहि चर्वयमहि प. चर्वयताम् चर्वयेताम् चर्वयन्ताम् चर्वयस्व चर्वयेथाम् चर्वयध्वम् चर्वय चर्वयावहै चर्वयामहै ह्य. अचर्वयत अचर्वयेताम् अचर्वयन्त अचर्वयथाः अचर्वयेथाम् अचर्वयध्वम् अचर्वये अचर्वयावहि अचर्वयामहि अ. अचचर्वत अचचर्वेताम् अचचर्वन्त अचचर्वथाः अचचर्वेथाम् अचचर्वध्वम् अचचर्वे अचचर्वामहि अचचर्वामहि प. चर्वयाञ्चके चर्वयाञ्चक्राते चर्वयाञ्चक्रिरे चर्वयाञ्चकृषे चर्वयाञ्चक्राथे । चर्वयाञ्चकृट्वे चर्वयाञ्चके चर्वयाञ्चकृवहे चर्वयाञ्चकृमहे चर्वयाम्बभूव/चर्वयामास आ. चर्वयिषीष्ट चर्वयिषीयास्ताम् चर्वयिषीरन चर्वयिषीष्ठाः चर्वयिषीयास्थाम् चर्वयिषीढ्वम् चर्वयिषीध्वम् चर्वयिषीय चर्वयिषीवहि चर्वयिषीमहि श्व. चर्वयिता चर्वयितारौ चर्वयितारः चर्वयितासे चर्वयितासाथे चर्वयिताध्वे चर्वयिताहे चर्वयितास्वहे चर्वयितास्महे भ. चर्वयिष्यते चर्वयिष्येते चर्वयिष्यन्ते चर्वयिष्यसे चर्वयिष्येथे चर्वयिष्यध्वे चर्वयिष्ये चर्वयिष्यावहे चर्वयिष्यामहे क्रि, अचर्वयिष्यत अचर्वयिष्येताम् अचर्वयिष्यन्त अचर्वयिष्यथाः अचर्वयिष्येथाम् अचर्वयिष्यध्वम् अचर्वयिष्ये अचर्वयिष्यावहि अचर्वयिष्यामहि अ. अपुपूर्वत् अपुपूर्वताम् अपुपूर्वन् प. पूर्वयाञ्चकार पूर्वयाञ्चक्रतुः पूर्वयाञ्चक्रुः आ. पूर्व्यात् पूर्व्यास्ताम् पूर्व्यासुः श्व. पूर्वयिता पूर्वयितारौ पूर्वयितारः भ. पूर्वयिष्यति पूर्वयिष्यतः पूर्वयिष्यन्ति क्रि. अपूर्वयिष्यत् अपूर्वयिष्यताम् अपूर्वयिष्यन् आत्मनेपद व. पूर्वयते स. पूर्वयेत पूर्वयेयाताम् पूर्वयेरन् प. पूर्वयताम् पूर्वयेताम् पूर्वयन्ताम् ह्य. अपूर्वयत अपूर्वयेताम् अपूर्वयन्त अ. अपुपूर्वत अपुपूर्वेताम् अपुपूर्वन्त प. पूर्वयाञ्चक्रे पूर्वयाञ्चक्राते पूर्वयाञ्चक्रिरे आ. पूर्वयिषीष्ट पूर्वयिषीयास्ताम् पूर्वयिषोरन् श्व. पूर्वयिता पूर्वयितारौ पूर्वयितारः भ. पूर्वयिष्यते पूर्वयिष्येते पूर्वयिष्यन्ते क्रि. अपूर्वयिष्यत अपूर्वयिष्येताम् अपूर्वयिष्यन्त ४५५ पर्व (प) पूरणे। परस्मैपद व. पर्वयति पर्वयतः पर्वयन्ति स. पर्वयेत् पर्वयेताम् प. पर्वयतु/पर्वयतात् पर्वयताम् पर्वयन्तु ह. अपर्वयत् अपर्वयताम् अपर्वयन् अ. अपपर्वत् अपपर्वताम् अपपर्वन् प. पर्वयाञ्चकार पर्वयाञ्चक्रतुः पर्वयाञ्चक्रुः आ. पात् पास्ताम् पासुः श्व. पर्वयिता पर्वयितारौ पर्वयितारः भ. पर्वयिष्यति । पर्वयिष्यतः पर्वयिष्यन्ति क्रि. अपर्वयिष्यत् अपर्वयिष्यताम् अपर्वयिष्यन् आत्मनेपद व. पर्वयते पर्वयेते पर्वयन्ते स. पर्वयेत पर्वयेयाताम् पर्वयेरन् प. पर्वयताम् पर्वयेताम् पर्वयन्ताम् पर्वयेयुः ४५४ पूर्व (पूर्व) पूरणे। परस्मैपद व. पूर्वयति पूर्वयतः पूर्वयन्ति स. पूर्वयेत् पूर्वयेताम् पूर्वयेयुः प. पूर्वयतु/पूर्वयतात् पूर्वयताम् पूर्वयन्तु ह्य. अपूर्वयत् अपूर्वयताम् अपूर्वयन् Page #217 -------------------------------------------------------------------------- ________________ 204 धातुरत्नाकर द्वितीय भाग ४५८ धवु (धन्व्) गतौ। मर्वयन्तु ह्य. अपर्वयत अपर्वयेताम् अपर्वयन्त अ. अपपर्वत अपपर्वेताम् अपपर्वन्त प. पर्वयाञ्चके पर्वयाञ्चक्राते पर्वयाञ्चक्रिरे आ. पर्वयिषीष्ट पर्वयिषीयास्ताम् पर्वयिषीरन श्व. पर्वयिता पर्वयितारौ पर्वयितार: भ. पर्वयिष्यते पर्वयिष्येते पर्वयिष्यन्ते क्रि, अपर्वयिष्यत अपर्वयिष्येताम् अपर्वयिष्यन्त ४५६ मर्व (म) पूरणे। परस्मैपद व. मर्वयति मर्वयतः मर्वयन्ति स. मर्वयेत् मर्वयेताम् मर्वयेयुः प. मर्वयतु/मर्वयतात् मर्वयताम् ह्य. अमर्वयत् अमर्वयताम् अमर्वयन् अ. अममर्वत् अममर्वताम् अममर्वन् प. मर्वयाञ्चकार मर्वयाञ्चक्रतुः मर्वयाञ्चक्रुः आ. मात् मास्ताम् श्व. मर्वयिता मर्वयितारौ मर्वयितारः भ. मर्वयिष्यति मर्वयिष्यतः मर्वयिष्यन्ति क्रि. अमर्वयिष्यत् अमर्वयिष्यताम् अमर्वयिष्यन् आत्मनेपद व. मर्वयते मर्वयेते मर्वयन्ते स. मर्वयेत मर्वयेयाताम् मर्वयेरन् प. मर्वयताम् मर्वयेताम् मर्वयन्ताम् ह्य. अमर्वयत अमर्वयेताम् अमर्वयन्त अ. अममर्वत अममताम् अममर्वन्त प. मर्वयाञ्चके मर्वयाञ्चक्राते मर्वयाञ्चक्रिरे आ. मर्वयिषीष्ट मर्वयिषीयास्ताम् मर्वयिषीरन् श्व. मर्वयिता मर्वयितारौ मर्वयितार: भ. मर्वयिष्यते मर्वयिष्येते मर्वयिष्यन्ते क्रि. अमर्वयिष्यत अमर्वयिष्येताम् अमर्वयिष्यन्त ४५७ मर्व (म) गतौ। मर्व ४५६ वद्रूपाणि। परस्मैपद व. धन्वयति धन्वयतः धन्वयन्ति स. धन्वयेत् धन्वयेताम् धन्वयेयुः प. धन्वयतु/धन्वयतात् धन्वयताम् धन्वयन्तु ह्य. अधन्वयत् अधन्वयताम् अधन्वयन् अ. अदधन्वत् अदधन्वताम् अदधन्वन् प. धन्वयाञ्चकार धन्वयाञ्चक्रतुः धन्वयाञ्चक्रुः आ. धन्व्यात् धन्व्यास्ताम् धन्व्यासुः श्व. धन्वयिता धन्वयितारौ धन्वयितारः भ. धन्वयिष्यति धन्वयिष्यतः धन्वयिष्यन्ति क्रि. अधन्वयिष्यत् अधन्वयिष्यताम् अधन्वयिष्यन् आत्मनेपद व. धन्वयते धन्वयेते धन्वयन्ते स. धन्वयेत धन्वयेयाताम् धन्वयेरन् प. धन्वयताम् धन्वयेताम् धन्वयन्ताम् ह्य. अधन्वयत अधन्वयेताम् अधन्वयन्त अ. अदधन्वत अदधन्वेताम् अदधन्वन्त प. धन्वयाञ्चके धन्वयाञ्चक्राते धन्वयाञ्चक्रिरे आ. धन्वयिषीष्ट धन्वयिषीयास्ताम् धन्वयिषीरन् श्व. धन्वयिता धन्वयितारौ धन्वयितारः भ. धन्वयिष्यते धन्वयिष्येते धन्वयिष्यन्ते क्रि. अधन्वयिष्यत अधन्वयिष्येताम् अधन्वयिष्यन्त ४५९ शव (शव्) गतौ। मासुः परस्मैपद व. शावयति शावयतः स. शावयेत् शावयेताम् प. शावयतु/शावयतात् शावयताम् ह्य. अशावयत् अशावयताम् अ. अशीशवत् अशीशवताम् प. शावयाञ्चकार शावयाञ्चक्रतुः आ. शाव्यात् शाव्यास्ताम् श्व. शावयिता शावयितारौ शावयन्ति शावयेयुः शावयन्तु अशावयन् अशीशवन् शावयाञ्चक्रुः शाव्यासुः शावयितारः Page #218 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (भ्वादिगण) 205 भ. शावयिष्यति शावयिष्यतः शावयिष्यन्ति क्रि. अशावयिष्यत् अशावयिष्यताम् अशावयिष्यन् आत्मनेपद व. शावयते शावयेते शावयन्ते स. शावयेत शावयेयाताम् शावयेरन् प. शावयताम् शावयेताम् शावयन्ताम् ह्य. अशावयत अशावयेताम् अशावयन्त अ. अशीशवत अशीशवेताम् अशीशवन्त प. शावयाञ्चके शावयाञ्चक्राते शावयाञ्चक्रिरे आ. शावयिषीष्ट शावयिषीयास्ताम् शावयिषीरन् श्व. शावयिता शावयितारौ शावयितार: भ. शावयिष्यते शावयिष्येते शावयिष्यन्ते क्रि, अशावयिष्यत अशावयिष्येताम् अशावयिष्यन्त ४६० कर्व (क) दर्प। परस्मैपद व. कर्वयति कर्वयतः कर्वयन्ति कर्वयेत् कर्वयेताम् कर्वयेयुः कर्वयतु/कर्वयतात् कर्वयताम् कर्वयन्तु ह्य. अकर्वयत् अकर्वयताम् अकर्वयन् अ. अचकर्वत् अचकर्वताम् अचकर्वन् कर्वयाञ्चकार कर्वयाञ्चक्रतुः कर्वयाञ्चक्रुः आ. कात् कास्ताम् कासुः कर्वयिता कर्वयितारौ कर्वयितारः भ. कर्वयिष्यति कर्वयिष्यतः कर्वयिष्यन्ति क्रि. अकर्वयिष्यत् अकर्वयिष्यताम् अकर्वयिष्यन् आत्मनेपद कर्वयते कर्वयेते कर्वयन्ते कर्वयेत कर्वयेयाताम् कर्वयेरन् कर्वयताम कर्वयेताम् कर्वयन्ताम् अकर्वयत अकर्वयेताम् अकर्वयन्त अ. अचकर्वत अचकर्वेताम् अचकर्वन्त कर्वयाञ्चके ___कर्वयाञ्चक्राते कर्वयाञ्चक्रिरे आ. कर्वयिषीष्ट कर्वयिषीयास्ताम् कर्वयिषीरन् | श्व. कर्वयिता कर्वयितारौ कर्वयितार: कर्वयिष्यते कर्वयिष्येते कर्वयिष्यन्ते क्रि. अकर्वयिष्यत अकर्वयिष्येताम् अकर्वयिष्यन्त ४६१ खर्व (ख) दर्प। परस्मैपद व. खर्वयति खर्वयतः खर्वयन्ति खर्वयेत् खर्वयेताम् । खर्वयेयुः खर्वयतु/खर्वयतात् खर्वयताम् खर्वयन्तु ह्य. अखर्वयत् अखर्वयताम् अखर्वयन् अ. अचखर्वत् अचखर्वताम् अचखर्वन् प. खर्वयाञ्चकार खर्वयाञ्चक्रतुः खर्वयाञ्चक्रुः खात् खास्ताम् खासुः श्व. खर्वयिता खर्वयितारौ खर्वयितार: खर्वयिष्यतः खर्वयिष्यन्ति क्रि. अखर्वयिष्यत् अखर्वयिष्यताम् अखर्वयिष्यन् आत्मनेपद व. खर्वयते खर्वयेते खर्वयन्ते खर्वयेत खर्वयेयाताम् खर्वयेरन् खर्वयताम् खर्वयेताम् खर्वयन्ताम् अखर्वयत अखर्वयेताम् अखर्वयन्त अचखर्वत अचखर्वेताम् अचखर्वन्त खर्वयाञ्चके खर्वयाञ्चक्राते खर्वयाञ्चक्रिरे आ. खर्वयिषीष्ट खर्वयिषीयास्ताम् खर्वयिषीरन् खर्वयिता खर्वयितारौ खर्वयितारः खर्वयिष्यते खर्वयिष्येते खर्वयिष्यन्ते क्रि. अखर्वयिष्यत अखर्वयिष्येताम अखर्वयिष्यन्त ४६२ गर्व (ग) दर्प। परस्मैपद व. गर्वयति गर्वयतः गर्वयन्ति गर्वयेताम् गर्वयेयुः गर्वयतु/गर्वयतात् गर्वयताम् गर्वयन्तु | ह्य. अगर्वयत् अगर्वयताम् अगर्वयन् । अजगर्वत् अजगर्वताम् अजगर्वन् गर्वयेत् Page #219 -------------------------------------------------------------------------- ________________ 206 धातुरत्नाकर द्वितीय भाग आ. भ. क्षेवयन्तु क्षेव्यासुः प. गर्वयाञ्चकार गर्वयाञ्चक्रतुः गर्वयाञ्चक्रुः गात् गास्ताम गासुः गर्वयिता गर्वयितारौ गर्वयितारः गर्वयिष्यति गर्वयिष्यतः गर्वयिष्यन्ति . अगर्वयिष्यत् अगर्वयिष्यताम् अगर्वयिष्यन् आत्मनेपद व. गर्वयते गर्वयेते गर्वयन्ते गर्वयेतं गर्वयेयाताम् गर्वयेरन् गर्वयताम् गर्वयेताम् गर्वयन्ताम् अगर्वयत अगर्वयेताम् अगर्वयन्त ___ अजगर्वत अजगर्वेताम् अजगर्वन्त प. गर्वयाञ्चके गर्वयाञ्चक्राते गर्वयाञ्चक्रिरे गर्वयिषीष्ट गर्वयिषीयास्ताम् गर्वयिषीरन् गर्वयिता गर्वयितारौ गर्वयितार: गर्वयिष्यते गर्वयिष्यते गर्वयिष्यन्ते . अगर्वयिष्यत अगर्वयिष्येताम अगर्वयिष्यन्त ४६३ ष्ठिव (ष्ठिव्) निरसने। परस्मैपद ठेवयति ठेवयतः ठेवयन्ति ष्ठेवयेताम् ष्ठेवयेयुः ष्ठेवयतु/ष्ठेवयतात् ष्ठेवयताम् ष्ठेवयन्तु अष्ठेवयत् अष्ठेवयताम् अष्ठेवयन् अतिष्ठिवत् अतिष्ठिवताम् अतिष्ठिवन् ठेवयाञ्चकार ष्ठेवयाञ्चक्रतुः ष्ठेवयाञ्चक्रुः ष्ठेव्यात् ष्ठेव्यास्ताम् ष्ठेव्यासुः ष्ठेवयिता ष्ठेवयितारौ ष्ठेवयितार: ठेवयिष्यति ठेवयिष्यतः ष्ठेवयिष्यन्ति क्रि. अष्ठेवयिष्यत् अष्ठेवयिष्यताम् अष्ठेवयिष्यन् आत्मनेपद व. ष्ठेवयते ष्ठेवयन्ते ष्ठेवयेत ष्ठेवयेयाताम् ष्ठेवयताम् ष्ठेवयेताम् अष्ठेवयत अष्ठेवयेताम् अष्ठेवयन्त अ. अतिष्ठिवत अतिष्ठिवेताम् अतिष्ठिवन्त प. ठेवयाञ्चक्रे ष्ठेवयाञ्चक्राते ठेवयाञ्चक्रिरे ष्ठेवयिषीष्ट ष्ठेवयिषीयास्ताम् ष्ठेवयिषीरन् श्व. ठेवयिता ठेवयितारौ ष्ठेवयितार: भ. ठेवयिष्यते ष्ठेवयिष्येते ठेवयिष्यन्ते क्रि. अष्ठेवयिष्यत अष्ठेवयिष्येताम् अष्ठेवयिष्यन्त ४६४ क्षिवू (क्षि) निरसने। परस्मैपद क्षेवयति क्षेवयतः क्षेवयन्ति क्षेवयेत् क्षेवयेताम् क्षेवयेयुः प. क्षेवयतु/क्षेवयतात् क्षेवयताम् अक्षेवयत् अक्षेवयताम् अक्षेवयन् अचिक्षिवत् अचिक्षिवताम् अचिक्षिवन् क्षेवयाञ्चकार क्षेवयाञ्चक्रतुः क्षेवयाञ्चक्रुः क्षेव्यात् क्षेव्यास्ताम् क्षेवयिता क्षेवयितारौ क्षेवयितारः क्षेवयिष्यति क्षेवयिष्यतः क्षेवयिष्यन्ति क्रि. अक्षेवयिष्यत __ अक्षेवयिष्यताम् अक्षेवयिष्यन् आत्मनेपद क्षेवयते क्षेवयेते क्षेवयन्ते क्षेवयेत क्षेवयेयाताम् क्षेवयेरन क्षेवयताम् क्षेवयेताम् क्षेवयन्ताम् अक्षेवयत अक्षेवयेताम् अक्षेवयन्त अचिक्षिवत अचिक्षिवेताम् अचिक्षिवन्त क्षेवयाञ्चके क्षेवयाञ्चक्राते क्षेवयाञ्चक्रिरे आ. क्षेवयिषीष्ट क्षेवयिषीयास्ताम क्षेवयिषीरन श्व. क्षेवयिता क्षेवयितारौ क्षेवयितारः क्षेवयिष्यते क्षेवयिष्येते क्षेवयिष्यन्ते क्रि. अक्षेवयिष्यत अक्षेवयिष्येताम् अक्षेवयिष्यन्त ४६५ जीव (जीव) प्राणधारणे। परस्मैपद जीवयति जीवयतः जीवयन्ति जीवयेत् जीवयेताम जीवयेयुः ष्ठेवयेत् ष्ठेवयेते ष्ठेवयेरन् ष्ठेवयन्ताम् Page #220 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (भ्वादिगण ) प. ह्य. अ. प. आ. श्र भ. क्रि. व. स. प. he विंटंटंलंल एवं नं जीवयताम् हा. अजीवयत अ. अजीजिवत प. जीवयाञ्चक्रे आ. जीवयिषीष्ट श्व. जीवयिता भ. जीवयिष्यते क्रि. अजीवयिष्यत अजीवयिष्येताम् अजीवयिष्यन्त स. प. ह्य. अ. प. जीवतु / जीवयतात् जीवयताम् अजीवयत् अजीवयताम् अजीजिवत् अजीजिवताम् जीवयाञ्चकार जीवयाञ्चक्रतुः जीव्यात् जीव्यास्ताम् जीवयिता जीवयितारौ जीवयिष्यति जीवयिष्यतः अजीवयिष्यत् अजीवयिष्यताम् आत्मनेपद जीवयेते जीवयते जीवयेत व. आ. पीव्यात् पीवयिता भ, पीवयिष्यति क्रि. अपीवयिष्यत् पीवयते जीवयन्तु स. अजीवयन् प. अजीजिवन् ह्य. जीत्रयाञ्चक्रुः अ. अपीपिवत जीव्यासुः पीवयाञ्चक्रे आ. पीवयिषीष्ट जीवयितार: जीवयिष्यन्ति श्व. पीवयिता अजीवयिष्यन् भ. पीवयिष्यते जीवयन्ते जीवयेयाताम् जीवयेरन् जीवताम् जीवयन्ताम् अजीवयेताम् अजीवयन्त अजीजिवेताम् अजीजिवन्त जीवयाञ्चक्राते जीवयाञ्चक्रिरे जीवयिषीयास्ताम् जीवयिषीरन् जीवयितारः जीवयिष्यन्ते जीवयितारौ जीवयिष्येते ४६६ पीव (पीव्) स्थौल्ये । परस्मैपद पीवयेत पीवयताम् अपीवयत प. पीवयन्ते क्रि. अपीवयिष्यत व. मीवयति स. मीवयेत् प. मीवयतः मीवयन्ति मीयेताम् मीवयेयुः मीयतु / मीवयतात् मीयताम् मीवयन्तु अमीवयताम् अमीवयन् अमीमिवताम् अमीमिवन् मीवयाञ्चक्रतुः मीवयाञ्चक्रुः मीव्यास्ताम् मीव्यासुः मीवयितारौ मीवयितारः मीवयिष्यतः मीवयिष्यन्ति अमीवयिष्यताम् अमीवयिष्यन् आत्मनेपद मीवयेते पीवयति पीवयतः पीवयन्ति पीवयेत् पीवताम् पीवयेयुः व. पीवतु / पीवयतात् पीवयताम् पीवयन्तु स. अपीवयत् अपीवयताम् अपीवयन् प. मीवयताम् अपीपिवत् अपीपिवताम् अपीपिवन् ह्य. अमीवयत पीवयाञ्चकार पीवयाञ्चक्रतुः पीवयाञ्चक्रुः अ. अमीमिवत पीव्यास्ताम् पीव्यासुः प. मीवयाञ्चक्रे पीवयितारौ पीवयितार: आ. मीवयिषीष्ट पीवयिष्यतः पीवयिष्यन्ति श्व. मीवयिता अपीवयिष्यताम् अपीवयिष्यन् भ. मीवयिष्यते आत्मनेपद क्रि. अमीवयिष्यत पीवयेते पीवयेयाताम् पीवयेरन् पीताम् पीवयन्ताम् अपीताम् अपीवयन्त अपीपिवेताम् अपीपिवन्त पीवयाञ्चक्राते पीवयाञ्चक्रिरे पीवयिषोयास्ताम् पीवयिषीरन् पीवयितारौ पीवयितार: पीवयिष्येते पीवयिष्यन्ते अपीवयिष्येताम् अपीवयिष्यन्त ४६७ मीव (मीव्) स्थौल्ये । परस्मैपद ह्य. अमीवयत् अ. अमीमिवत् प. मीवयाञ्चकार आ. मीव्यात् व. मीवयिता भ. मीवयिष्यति क्रि. अमीवयिष्यत् मीवयते मीवयेत 207 मीवयेयाताम् मीयेताम् मीवयन्ते मीवयेरन् मीवयन्ताम् अमीवयन्त अमीमिवन्त अमीवताम् अमीमवेताम् मीवयाञ्चक्राते मीवयाञ्चक्रिरे मीवयिषीयास्ताम् मीवयिषीरन् मीयितारौ मीवयितार: मीवयिष्येते मीवयिष्यन्ते अमीवयिष्येताम् अमीवयिष्यन्त Page #221 -------------------------------------------------------------------------- ________________ 208 व. स. प. व. स. प. ह्य. लं ह्य. अ. प. आ. तीव्यात् व. तीवयिता भ. तीवयिष्यति क्रि. अतीवयिष्यत् अ. प. आ. व तीवयति तीवयेत् ४६८ तीव (तीव्) स्थौल्ये । परस्मैपद व. स. प. ह्य. अ. प. आ. श्व. तीवयते तीवयेत भ. क्रि. अतीवयिष्यत तीवयतः तीयेताम् तीवयतु/तीवयतात् तीवयताम् अतीवयत् अतीवयताम् अतीतिवत् अतीतिवताम् अतीतिवन् तीवयाञ्चकार तीवयाञ्चक्रतुः तीवयाञ्चक्रुः तीव्यास्ताम् तीव्यासुः तीवयितारौ तीवयितारः तीवयिष्यतः तीवयिष्यन्ति अतीवयिष्यताम् अतीवयिष्यन् क्रि. आत्मनेपद तीवयेते तीवयताम् अतीवयत अतीतिवत तीवयाञ्चक्रे तीवयिषीष्ट तीवयिता तीवयितारौ तीवयिष्यते तीवयिष्येते व ४६९ नीव (नीव्) स्थौल्ये । परस्मैपद नीवयति नीवयतः नीवयेत् नीवताम् नीव्यात् नीवयिता तीवयन्ति तीवयेयुः तीवयन्तु अतीवयन् तीवयन्ते तीयेयाताम् तीवयेरन् तीयेताम् तीवयन्ताम् अतीवयन्त अतीतिवन्त तीवयाञ्चक्रिरे तीवयिषीयास्ताम् तीवयिषीरन् तीवयितार: तीवयिष्यन्ते अतीवयिष्यन्त वय/नवयतात् नीवयताम् अनीवयत् अनीवयताम् अनीनिवत् अनीनिवताम् नीवयाञ्चकार नीवयाञ्चक्रतुः नीव्यास्ताम् नीवयितारौ अतीवताम् अतीतिवेताम् तीवयाञ्चक्राते नीवयन्ति नीवयेयुः नीवयन्तु अनीवयन् अनीनिवन् नीवयाञ्चक्रुः भ. क्रि. नीव्यासुः नीवयितारः वर्म व. स. नीवयते नीवयेत प. नीवयताम् ह्य. अनीवयत अ. अनीनिवत प. नीवयाञ्चक्रे आ. नीवयिषीष्ट श्व. नीवयिता व. स. प. ह्य. अ. धातुरत्नाकर द्वितीय भाग नीवयिष्यति नीवयिष्यतः नीवयिष्यन्ति अनीवयिष्यत् अनीवयिष्यताम् अनीवयिष्यन् आत्मनेपद नीवयेते भ. नीवयिष्यते नीवयन्ते नीवयेयाताम् नवयेरन् नवम् नीवयन्ताम् अनीवताम् अनीवयन्त अनीनिवेताम् अनीनिवन्त नीवयाञ्चक्राते नीवयाञ्चक्रिरे नीवयिषीयास्ताम् नीवयिषीरन् नीवयितारौ नीवयितार: नीवयिष्येते नीवयिष्यन्ते अनीवयिष्यत अनीवयिष्येताम् अनीवयिष्यन्त ४७० ऊर्वै (ऊर्व्) हिंसायाम् । प. आ. व ऊर्वयाञ्चकार ऊर्वयाञ्चक्रतुः ऊर्व्यात् ऊर्व्यास्ताम् ऊर्वयिता ऊर्वतिरौ भ. ऊर्वयिष्यति ऊर्वयिष्यतः क्रि. और्वयिष्यत् और्वयिष्यताम् आत्मनेपद ऊर्वयेते ऊर्वयति ऊर्वयतः ऊर्वयेत् ऊर्वताम् ऊर्वयतु/ ऊर्वयतात् ऊर्वयताम् और्वयत् और्वयताम् और्विवत् और्विवताम् व. ऊर्वयते स. ऊर्वयेत परस्मैपद प. ऊर्वयताम् ह्य. और्वयत अ. और्विवत प. ऊर्वयाञ्चक्रे आ. ऊर्वयिषीष्ट ऊर्वयन्ति ऊर्वयेयुः ऊर्वयन्तु और्वयन् और्विवन् ऊर्वयाञ्चक्रुः ऊर्व्यासुः ऊर्वयितारः ऊर्वयिष्यन्ति और्वयिष्यन् ऊर्वयन्ते ऊर्वयेरन् ऊर्वयन्ताम् ऊर्वयेयाताम् ऊर्वताम् और्वयेताम् और्विवेताम् ऊर्वयाञ्चक्राते ऊर्वयाञ्चक्रिरे ऊर्वयिषीयास्ताम् ऊर्वयिषीरन् और्वयन्त और्विवन्त Page #222 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (भ्वादिगण) 209 श्व ऊर्वयिता ऊर्वयितारौ ऊर्वयितारः भ. ऊर्वयिष्यते ऊर्वयिष्येते ऊर्वयिष्यन्ते क्रि. और्वयिष्यत और्वयिष्येताम् और्वयिष्यन्त ४७१ तुर्वे (तू) हिंसायाम्। परस्मैपद व. तूर्वयति तूर्वयत: तूर्वयन्ति स. तूर्वयेत् तूर्वयेताम् तूर्वयेयुः प. तूर्वयतु/तूर्वयतात् तूर्वयताम् तूर्वयन्तु ह्य. अतूर्वयत् अतूर्वयताम् अतूर्वयन् अ. अतुतूर्वत् अतुतूर्वताम् अतुतूर्वन् प. पूर्वयाञ्चकार तूर्वयाञ्चक्रतुः तूर्वयाञ्चक्रुः आ. तूात् तूास्ताम् तूासुः श्व. तूर्वयिता तूर्वयितारौ तूर्वयितारः भ. तूर्वयिष्यति तूर्वयिष्यतः तूर्वयिष्यन्ति क्रि. अतूर्वयिष्यत् अतूर्वयिष्यताम् अतूर्वयिष्यन् आत्मनेपद व. तूर्वयते तूर्वयेते तूर्वयन्ते स. तूर्वयेत तूर्वयेयाताम् तूर्वयेरन् प. पूर्वयताम् तूर्वयेताम् तूर्वयन्ताम् ह्य. अतूर्वयत अतूर्वयेताम् अतूर्वयन्त अतुतूर्वत अतुतूर्वेताम् अतुतूर्वन्त प. तूर्वयाञ्चक्रे तूर्वयाञ्चक्राते तूर्वयाञ्चक्रिरे आ. तूर्वयिषीष्ट तूर्वयिषीयास्ताम् तूर्वयिषीरन् श्व. तूर्वयिता तूर्वयितारौ तूर्वयितारः भ. तूर्वयिष्यते तूर्वयिष्येते तूर्वयिष्यन्ते क्रि. अतूर्वयिष्यत अतूर्वयिष्येताम् अतूर्वयिष्यन्त ४७२ थुर्वे (थू) हिंसायाम्। परस्मैपद व. थूर्वयति थूर्वयतः थूर्वयन्ति स. थूर्वयेत् थूर्वयेताम् थूर्वयेयुः प. थूर्वयतु/थूर्वयतात् थूर्वयताम् थूर्वयन्तु ह्य. अथूर्वयत् अथूर्वयताम् अ. अतुथूर्वत् अतुथूर्वताम् अतुथूर्वन् | प. थूर्वयाञ्चकार थूर्वयाञ्चक्रतुः थूर्वयाञ्चक्रुः आ. थूात् थूास्ताम् थूासुः थूर्वयिता थूर्वयितारौ थूर्वयितारः भ. थूर्वयिष्यति थूर्वयिष्यतः थूर्वयिष्यन्ति क्रि. अथूर्वयिष्यत् अथूर्वयिष्यताम् अथूर्वयिष्यन् आत्मनेपद व. थूर्वयते थूर्वयेते थूर्वयन्ते स. थूर्वयेत थूर्वयेयाताम् थूर्वयेरन् प. थूर्वयताम् थूर्वयेताम् थूर्वयन्ताम् ह्य. अथूर्वयत अथूर्वयेताम् अथूर्वयन्त ___ अतुथूर्वत अतुथूर्वेताम् अतुथूर्वन्त प. थूर्वयाञ्चके थूर्वयाञ्चक्राते थूर्वयाञ्चक्रिरे आ. थूर्वयिषीष्ट थूर्वयिषीयास्ताम् थूर्वयिषीरन् श्व. थर्वयिता थूर्वयितारौ थूर्वयितारः भ. थूर्वयिष्यते थूर्वयिष्येते थूर्वयिष्यन्ते क्रि. अथर्वयिष्यत अथर्वयिष्येताम् अथूर्वयिष्यन्त ४७३ दुर्वे (दू) हिंसायाम्। दूर्वयन्ति दूर्वयेयुः दूर्वयन्तु अदूर्वयन् अदुदूर्वन् दूर्वयाञ्चक्रुः दूर्व्यासुः परस्मैपद व. दूर्वयति दूर्वयतः स. दूर्वयेत् दूर्वयेताम् प. दूर्वयतु/दूर्वयतात् दूर्वयताम् ह्य. अदूर्वयत् अदूर्वयताम् अ. अदुदूर्वत् अदुदूर्वताम् प. दूर्वयाञ्चकार दूर्वयाञ्चक्रतुः आ. दूर्व्यात् दूर्व्यास्ताम् श्व. दूर्वयिता दूर्वयितारौ भ. दूर्वयिष्यति दूर्वयिष्यतः क्रि. अदूर्वयिष्यत् अदूर्वयिष्यताम् आत्मनेपद व. दूर्वयते दूर्वयेते दूर्वयेत दूर्वयेयाताम् प. दूर्वयताम् । दूर्वयेताम् अदूर्वयत अदूर्वयेताम् दूर्वयितारः दूर्वयिष्यन्ति अदूर्वयिष्यन् दूर्वयन्ते दूर्वयेरन् दूर्वयन्ताम् अदूर्वयन्त अथूर्वयन् Page #223 -------------------------------------------------------------------------- ________________ 210 धातुरत्नाकर द्वितीय भाग जूर्वयाम: जूर्वयेयुः जूर्वयेत जूर्वयेम जूर्वयन्तु जूर्वयत जूर्वयाम अजूर्वयन् अजूर्वयत अजूर्वयाम अजुजूर्वन् अजुजूर्वत अजुजूर्वाम जूर्वयाञ्चक्रुः जूर्वयाञ्चक्र जूर्वयाञ्चकृम अ. अदुदूर्वत अदुदूर्वेताम् अदुदूर्वन्त दूर्वयाञ्चक्रे दूर्वयाञ्चक्राते दूर्वयाञ्चक्रिरे आ. दूर्वयिषीष्ट दूर्वयिषीयास्ताम् दूर्वयिषीरन् श्व. दुर्वयिता दूर्वयितारौ दूर्वयितारः भ. दूर्वयिष्यते दूर्वयिष्येते दूर्वयिष्यन्ते क्रि. अदूर्वयिष्यत अदूर्वयिष्येताम् अदूर्वयिष्यन्त .. ४७४ धुर्वे (धू) हिंसायाम्। परस्मैपद व. धूर्वयति धूर्वयतः धूर्वयन्ति स. धूर्वयेत् धूर्वयेताम् धूर्वयेयुः प. धूर्वयतु/धूर्वयतात् धूर्वयताम् धूर्वयन्तु ह्य. अधूर्वयत् __ अधूर्वयताम् अधूर्वयन् अ. अदुधूर्वत् अदुधूर्वताम् अदुधूर्वन् प, धूर्वयाञ्चकार धूर्वयाञ्चक्रतुः धूर्वयाञ्चक्रुः आ. धूर्ध्यात् धूर्यास्ताम् धूळसुः श्र. धूर्वयिता धूर्वयितारौ धूर्वयितारः भ. धूर्वयिष्यति धूर्वयिष्यतः धूर्वयिष्यन्ति क्रि. अधूर्वयिष्यत् अधूर्वयिष्यताम् अधूर्वयिष्यन् आत्मनेपद व. धूर्वयते धूर्वयेते धूर्वयन्ते धूर्वयेत धूर्वयेयाताम् धूर्वयेरन् धूर्वयताम् धूर्वयेताम् धूर्वयन्ताम् अधूर्वयत अधूर्वयेताम् अधूर्वयन्त अदुधूर्वत अदुधूर्वेताम् अदुधूर्वन्त धूर्वयाञ्चके धूर्वयाञ्चक्राते धूर्वयाञ्चक्रिरे आ. धूर्वयिषीष्ट धूर्वयिषीयास्ताम् धूर्वयिषीरन् धूर्वयिता धूर्वयितारौ धूर्वयितारः भ. धूर्वयिष्यते धूर्वयिष्येते धूर्वयिष्यन्ते क्रि. अधूर्वयिष्यत अधूर्वयिष्येताम् अधूर्वयिष्यन्त ४७५ जूर्वे (जू) हिंसायाम्। . परस्मैपद व. जूर्वयति जूर्वयतः जूर्वयन्ति जर्वयसि जूर्वयथः जूर्वयामि जूर्वयावः | स. जूर्वयेत् जूर्वयेताम् जूर्वयेः जूर्वयेतम् जूर्वयेयम् जूर्वयेव । प. जूर्वयतु/जूर्वयतात् जूर्वयताम् जूर्वय/जूर्वयतात् जूर्वयतम् जूर्वयाणि जूर्वयाव ह्य. अजूर्वयत् अजूर्वयताम् अजूर्वयः अजूर्वयतम् अजूर्वयम् अजूर्वयाव | अ. अजुजूर्वत् अजुजूर्वताम् अजुजूर्वः अजुजूर्वतम् अजुजूर्वम् अजुजूर्वाम | प. जूर्वयाञ्चकार जूर्वयाञ्चक्रतुः जूर्वयाञ्चकर्थ जूर्वयाञ्चक्रथुः । जूर्वयाञ्चकार/चकर जूर्वयाञ्चकृव जूर्वयाम्बभूव/जूर्वयामास | आ. जूात् जूास्ताम् जूास्तम् जूासम् जूास्व श्व. जूर्वयिता जूर्वयितारौ जूर्वयितासि जूर्वयितास्थ: जूर्वयितास्मि जूर्वयितास्वः भ. जूर्वयिष्यति जूर्वयिष्यत: जूर्वयिष्यथ: जूर्वयिष्यामि जूर्वयिष्याव: क्रि. अजूर्वयिष्यत् अजूर्वयिष्यताम् अजूर्वयिष्यः अजूर्वयिष्यतम् अजूर्वयिष्यम् अजूर्वयिष्याव आत्मनेपद | व. जूर्वयेथे जूर्वये जूर्वयावहे | स. जूर्वयेत जूर्वयेयाताम् जूाः जूासुः जूास्त जूास्म जूर्वयितारः जूर्वयितास्थ जूर्वयितास्मः जूर्वयिष्यन्ति जूर्वयिष्यथ जूर्वयिष्याम: अजूर्वयिष्यन् अजूर्वयिष्यत अजूर्वयिष्याम जूर्वयिष्यसि जूर्वयेते जूर्वयन्ते जूर्वयते जूर्वयसे जूर्वयध्वे जूर्वयामहे जूर्वयेरन् जूर्वयथ Page #224 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (भ्वादिगण) 211 आर्विवन् जूर्वयावहै जूर्वयामहै जूर्वयेथाः जूर्वयेयाथाम् जूर्वयेध्वम् | ह्य. आर्वयत् आर्वयताम् आर्वयन् जूर्वयेय जूर्वयेवहि जूर्वयेमहि अ. आर्विवत् आर्विवताम् जूर्वयताम् जूर्वयेताम् जूर्वयन्ताम् प. अर्वयाञ्चकार अर्वयाञ्चक्रतुः अर्वयाञ्चक्रुः जूर्वयस्व जूर्वयेथाम् जूर्वयध्वम् आ. अव्यात् अास्ताम् अासुः जूर्वयै श्व. अर्वयिता अर्वयितारौ अर्वयितारः अजूवयत अजूर्वयेताम् अजूर्वयन्त भ. अर्वयिष्यति अर्वयिष्यतः अर्वयिष्यन्ति अजूर्वयथाः अजूर्वयेथाम् अजूर्वयध्वम् क्रि. आर्वयिष्यत् आर्वयिष्यताम् आर्वयिष्यन् अजूर्वये अजूर्वयावहि अजूर्वयामहि आत्मनेपद अ. अजुजूर्वत अजुजूर्वेताम् अजुजूर्वन्त व. अर्वयते अर्वयेते अर्वयन्ते अजुजूर्वथाः अजुजूर्वेथाम् अजुजूर्वध्वम् अर्वयेत अर्वयेयाताम् अर्वयेरन् अजुजूर्वे अजुजूर्वामहि अजुजूर्वामहि अर्वयताम् अर्वयेताम् अर्वयन्ताम् जूर्वयाञ्चक्रे जूर्वयाञ्चक्राते जूर्वयाञ्चक्रिरे आर्वयत आर्वयेताम् आर्वयन्त जूर्वयाञ्चकृषे जूर्वयाञ्चक्राथे जूर्वयाञ्चकृढ्वे आर्विवत आविवेताम् आर्विवन्त जूयाञ्चक्रे जूर्वयाञ्चकृवहे जूर्वयाञ्चकृमहे अर्वयाञ्चके अर्वयाञ्चक्राते अर्वयाञ्चक्रिरे जूर्वयाम्बभूव/जूर्वयामास अर्वयिषीष्ट अर्वयिषीयास्ताम् अर्वयिषीरन् आ. जूर्वयिषीष्ट जूर्वयिषीयास्ताम् जूर्वयिषीरन् श्व अर्वयिता अर्वयितारौ अर्वयितार: जूर्वयिषीष्ठाः जूर्वयिषीयास्थाम् जूर्वयिषीढ्वम् | भ. अर्वयिष्यते अर्वयिष्येते अर्वयिष्यन्ते जूर्वयिषीध्वम् | क्रि. आर्वयिष्यत आर्वयिष्येताम् आर्वयिष्यन्त जूर्वयिषीय जूर्वयिषीवहि जूर्वयिषीमहि ४७७ भर्व (भ) हिंसायाम्। श्शु. जुर्वयिता जूर्वयितारौ जूर्वयितारः परस्मैपद जूर्वयितासे जूर्वयितासाथे जूर्वयिताध्वे व. भर्वयति भर्वयतः भर्वयन्ति जूर्वयिताहे जूर्वयितास्वहे जूर्वयितास्महे स. भर्वयेत् भर्वयेताम् भर्वयेयुः जर्वयिष्यते जूर्वयिष्यते जूर्वयिष्यन्ते प. भर्वयतु/भर्वयतात् भर्वयताम् भर्वयन्तु जुर्वयिष्यसे जूर्वयिष्येथे जूर्वयिष्यध्वे ह्य. अभर्वयत् अभयताम् अभर्वयन् जूर्वयिष्ये जूर्वयिष्यावहे जूर्वयिष्यामहे अ. अबभर्वत् अबभर्वताम् अबभर्वन् क्रि. अजूर्वयिष्यत अजूर्वयिष्येताम् अजूर्वयिष्यन्त प. भर्वयाञ्चकार भर्वयाञ्चक्रतुः भर्वयाञ्चक्रुः अजूर्वयिष्यथाः अजूर्वयिष्येथाम् अजूर्वयिष्यध्वम् । आ. भात् भास्ताम् भासुः अजूर्वयिष्ये अजूर्वयिष्यावहि अजूर्वयिष्यामहि श्व. भर्वयिता भर्वयितारौ भर्वयितार: ४७६ अर्वे (अ) हिंसायाम्। भ. भर्वयिष्यति भर्वयिष्यत: भर्वयिष्यन्ति क्रि. अभर्वयिष्यत् अभर्वयिष्यताम् अभर्वयिष्यन् परस्मैपद आत्मनेपद व. अर्वयति अर्वयतः अर्वयन्ति व. भर्वयते भर्वयेते भर्वयन्ते स. अर्वयत् अर्वयेताम् अर्वयेयुः भर्वयेत भर्वयेयाताम् भर्वयेरन् प. अर्वयतु/अर्वयतात् अर्वयताम् अर्वयन्तु प. भर्वयताम् भर्वयेताम् भर्वयन्ताम् स. Page #225 -------------------------------------------------------------------------- ________________ 212 धातुरत्नाकर द्वितीय भाग व. मूर्वयाञ्चक्रिरे ह्य. अभयत अभर्वयेताम् अभर्वयन्त अबभर्वत अबभर्वेताम् अबभर्वन्त भर्वयाञ्चक्रे भर्वयाञ्चक्राते भर्वयाञ्चक्रिरे ___ भर्वयिषीष्ट भर्वयिषीयास्ताम् भर्वयिषीरन् श्व. भर्वयिता भर्वयितारौ भर्वयितार: भर्वयिष्यते भर्वयिष्येते भर्वयिष्यन्ते क्रि. अभर्वयिष्यत अभर्वयिष्येताम अभर्वयिष्यन्त ४७८ शर्व (श) हिंसायाम्। परस्मैपद शर्वयति शर्वयत: शर्वयन्ति स. शर्वयेत् शर्वयेताम् शर्वयेयुः प. शर्वयतु/शर्वयतात् शर्वयताम् शर्वयन्तु __अशर्वयत् अशर्वयताम् अशर्वयन् अ. अशशर्वत् अशशर्वताम् अशशर्वन् शर्वयाञ्चकार शर्वयाञ्चक्रतुः शर्वयाञ्चक्रुः आ. शात् शास्ताम् शासुः श्व. शर्वयिता शर्वयितारौ शर्वयितारः भ. शर्वयिष्यति शर्वयिष्यतः शर्वयिष्यन्ति क्रि. अशर्वयिष्यत् अशर्वयिष्यताम् अशर्वयिष्यन् आत्मनेपद व. शर्वयते शर्वयेते शर्वयन्ते स. शर्वयेत शर्वयेयाताम् शर्वयेरन् शर्वयताम् शर्वयेताम् शर्वयन्ताम् ह्य. अशर्वयत अशर्वयेताम् अशर्वयन्त अ. अशशर्वत अशशर्वेताम् अशशर्वन्त प. शर्वयाञ्चक्रे शर्वयाञ्चक्राते शर्वयाञ्चक्रिरे आ. शर्वयिषीष्ट शर्वयिषीयास्ताम् शर्वयिषीरन् श्व. शर्वयिता शर्वयितारौ शर्वयितारः भ. शर्वयिष्यते शर्वयिष्येते शर्वयिष्यन्ते क्रि. अशर्वयिष्यत अशर्वयिष्येताम् अशर्वयिष्यन्त ४७१ मुख 3 ४७९ मुर्वे (मु) बन्धने। परस्मैपद व. मूर्तयति मूर्वयतः मूर्वयन्ति | स. मूर्वयेत् मूर्वयेताम् मूर्वयेयुः प. पूर्वयतु/मूर्वयतात् मूर्वयताम् मूर्वयन्तु ह्य. अमूर्वयत् अमूर्वयताम् अमूर्वयन् अ. अमुमूर्वत् __ अमुमूर्वताम् अमुमूर्वन् प. पूर्वयाञ्चकार __ मूर्वयाञ्चक्रतुः मूर्वयाञ्चक्रुः आ. मूर्ध्यात् मूळस्ताम् मूर्ध्यासुः श्व. मूर्वयिता मूर्वयितारौ पूर्वयितारः भ. मूर्वयिष्यति मूर्वयिष्यतः मूयिष्यन्ति क्रि. अमूर्वयिष्यत् अमूर्वयिष्यताम् अमूर्वयिष्यन् आत्मनेपद व. मूर्वयते मूर्वयेते मूर्वयन्ते स. मूर्वयेत मूर्वयेयाताम् मूर्वयेरन् प. मूर्वयताम् मूर्वयेताम् मूर्वयन्ताम् ह्य. अमूर्वयत अमूर्वयेताम् अमूर्वयन्त अ. अमुमूर्वत अमुमूर्वेताम् अमुमूर्वन्त प. मूर्वयाञ्चके मूर्वयाञ्चक्राते आ. मूर्वयिषीष्ट मूर्वयिषीयास्ताम् मूर्वयिषीरन् श्व. मूर्वयिता मूर्वयितारौ मूर्वयितारः भ. मूर्वयिष्यते मूर्वयिष्येते मूर्वयिष्यन्ते क्रि. अमूर्वयिष्यत अमूर्वयिष्येताम् अमूर्वयिष्यन्त ४८० मव (मव्) बन्धने। परस्मैपद व. मावयति मावयत: मावयन्ति स. मावयेत् मावयेताम् मावयेयुः प. मावयतु/मावयतात् मावयताम् मावयन्तु अमावयत् अमावयताम् अमावयन् अ. अमीमवत् अमीमवताम् अमीमवन् मावयाञ्चकार मावयाञ्चक्रतुः मावयाञ्चक्रुः आ. माव्यात् माव्यास्ताम् माव्यासुः श्व. मावयिता मावयितारौ मावयितारः भ. मावयिष्यति मावयिष्यतः मावयिष्यन्ति क्रि. अमावयिष्यत् अमावयिष्यताम अमावयिष्यन् Page #226 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (भ्वादिगण ) मावयते मावयेत व. स. प. मावयताम् ह्य. अमावयत अ. अमीमवत प. मावयाञ्चक्रे आ. मावयिषीष्ट व. मावयिता भ. मावयिष्यते क्रि. अमावयिष्यत अमावयिष्येताम् व. गूर्वयति स. गूर्वयेत् प. व. स. प. ह्य. अ. प. आ. व. भ. क्रि. गूर्वयतु / गूर्वयतात् भ. गूर्वयिष्यति क्रि. अगूर्वयिष्यत् गूर्वयते गूर्व र्वताम् अगूर्वयत अर्व आत्मनेपद मावयेते ४८१ गुर्वै (गूर्व्) उद्यमे। परस्मैपद गूर्वयतः गूर्वताम् ह्य अगूर्वयत् अ. अजुगूर्वत् प. पूर्वाञ्च गूर्वयाञ्चक्रतुः आ. गूर्व्यात् गूर्व्यास्ताम् श्व. गूर्वयिता पूर्वतिरौ गूर्वयिष्यतः पूर्वाञ्च पूर्वयिषीष्ट गूर्वयिता गूर्वयिष्यते अगूर्वयिष्यत मावयेयाताम् मावयेताम् मावयन्ताम् अमावयेताम् अमावयन्त अमीताम् अमीमवन्त मावयाञ्चक्राते मावयाञ्चक्रिरे मावयितारौ मावयिष्येते व. पिन्वयति पिन्वयतः स. पिन्वयेत् पिन्वताम् प. ह्य. पिन्वयतु / पिन्वयतात् पिन्वयताम् अन्वियत् अन्विताम् अपिपिन्वत् मावयिषीयास्ताम् मावयिषीरन् अ. अपिपिन्वताम् मावयितार: प. पिन्वयाञ्चकार पिन्वयाञ्चक्रतुः आ. पिन्व्यात् पिन्व्यास्ताम् पिन्व्यासुः मावयिष्यन्ते अमावयिष्यन्त श्व. पिन्वयिता पिन्वयितारौ पिन्वयितार: पिन्वयिष्यतः पिन्वयिष्यन्ति अपिन्वयिष्यताम् अपिन्वयिष्यन् गूर्वयताम् अर्वा मावयन्ते मावयेरन् अगूर्वयिष्यताम् आत्मनेपद अगूर्वताम् अजुगूर्वेताम् गूर्वाञ्च गूर्वयन्ति गूर्वयेयुः गूर्वयन्तु अगूर्वयन् अर्वन् गूर्वयाञ्चक्रुः गूर्व्यासुः तार: यष्यन्ति अगूर्वयिष्यन् गूर्वयेते गूर्वयन्ते गूर्वयेयाताम् गूर्वयेरन् गूर्वताम् गूर्वयन्ताम् अगूर्वयन्त अजुर्वन्त गूर्वयाञ्चक्रिरे गूर्वयिषीयास्ताम् गूर्वयिषीरन् गूर्वयितारौ पूर्वयितार: गुर्वष् अगूर्वयिष्येताम् गूर्वयिष्यन्ते अगूर्वयिष्यन्त भ. पिन्वयिष्यति क्रि. अपिन्वयिष्यत् व. 쇠의 स. ४८२ पिवु (पिन्व्) सेचने । परस्मैपद प. पिन्वयते पिन्वयेत आत्मनेपद पिन्वयेते आ. मिन्व्यात् श्व. मिन्वयिता पिन्वयेयाताम् पिन्वताम् प. पिन्वयताम् ह्य. अपिन्वयत अ. अपिपिन्वत पिन्वयाञ्चक्रे आ. पिन्वयिषीष्ट पिन्वयिता पिन्वयिषीयास्ताम् पिन्वयिषीरन् पिन्वयितारौ पिन्वयितार: श्व. पिन्वयिष्येते भ. पिन्वयिष्यते पिन्वयिष्यन्ते क्रि. अपिन्वयिष्यत अपिन्वयिष्येताम् अपिन्वयिष्यन्त ४८३ मिवु (मिन्व्) सेचने । पिन्वयन्ते पिन्वयेरन् पिन्वयन्ताम् अपिन्वताम् अपिन्वयन्त अपिपिन्वेताम् अपिपिन्वन्त पिन्वयाञ्चक्राते पिन्वयाञ्चक्रिरे व. मिन्वयति मिन्वयतः स. मिन्वयेत् मिन्वयेताम् प. ह्य. अ. परस्मैपद मिन्वयतु/मिन्वयतात् मिन्वयताम् अमिन्वयत् अमिन्वयताम् अमिमिन्वत् अमिमिन्वताम् प. मिन्वयाञ्चकार मिन्वयाञ्चक्रतुः मिन्व्यास्ताम् मिन्वयितारौ 213 पिन्वयन्ति पिन्वयेयुः पिन्वयन्तु अपिन्वयन् अपिपिन्वन् पिन्वयाञ्चक्रुः मिन्वयन्ति मिन्वयेयुः मिन्वयन्तु अमिन्वयन् अमिमिन्वन् मिन्वयाञ्चक्रुः मिन्व्यासुः मिन्वयितारः Page #227 -------------------------------------------------------------------------- ________________ 214 धातुरत्नाकर द्वितीय भाग दि भ, मिन्वयिष्यति मिन्वयिष्यत: मिन्वयिष्यन्ति भ. निन्वयिष्यते निन्वयिष्येते निन्वयिष्यन्ते क्रि. अमिन्वयिष्यत् अमिन्वयिष्यताम् अमिन्वयिष्यन् | क्रि. अनिन्वयिष्यत अनिन्वयिष्येताम् अनिन्वयिष्यन्त आत्मनेपद ४८५ हिवु (हिन्व्) प्रीणने। व. मिन्वयते मिन्वयेते मिन्वयन्ते परस्मैपद मिन्वयेत मिन्वययाताम् मिन्वयेरन व. हिन्वयति हिन्वयतः हिन्वयन्ति मिन्वयताम् मिन्वयेताम् मिन्वयन्ताम् स. हिन्वयेत् हिन्वयेताम् अमिन्वयत हिन्वयेयुः अमिन्वयन्त अमिन्वयेताम् __हिन्वयतु/हिन्वयतात् हिन्वयताम् अमिमिन्वत अमिमिन्वेताम अमिमिन्वन्त हिन्वयन्तु मिन्वयाञ्चक्रे मिन्वयाञ्चक्राते मिन्वयाञ्चक्रिरे ह्य. अहिन्वयत् अहिन्वयन् अहिन्वयताम् अ. अजिहिन्वत् अजिहिन्वताम् मिन्वयिषीष्ट अजिहिन्वन् मिन्वयिषीयास्ताम् मिन्वयिषीरन प. हिन्वयाञ्चकार हिन्वयाञ्चक्रतुः हिन्वयाञ्चक्रुः मिन्वयिता मिन्वयितारौ मिन्वयितारः आ. हिन्व्यात् हिन्व्यास्ताम् हिन्व्यासुः भ. मिन्वयिष्यते मिन्वयिष्येते मिन्वयिष्यन्ते श्व. हिन्वयिता हिन्वयितारौ हिन्वयितारः क्रि. अमिन्वयिष्यत अमिन्वयिष्येताम अमिन्वयिष्यन्त भ. हिन्वयिष्यति हिन्वयिष्यतः हिन्वयिष्यन्ति ४८४ निवु (निन्व्) सेचने। क्रि. अहिन्वयिष्यत् अहिन्वयिष्यताम् अहिन्वयिष्यन् परस्मैपद आत्मनेपद व. निन्वयति निन्वयतः निन्वयन्ति | व. हिन्वयते हिन्वयेते हिन्वयन्ते स. निन्वयेत् निन्वयेताम् निन्वयेयुः हिन्वयेत । हिन्वयेयाताम् हिन्वयेरन् प. निन्वयतु/निन्वयतात् निन्वयताम् निन्वयन्तु हिन्वयताम् हिन्वयेताम् हिन्वयन्ताम् ह्य. अनिन्वयत् अनिन्वयताम् अनिन्वयन् अहिन्वयत अहिन्वयेताम् अहिन्वयन्त अ. अनिनिन्वत् अनिनिन्वताम् अनिनिन्वन् अजिहिन्वत अजिहिन्वेताम् अजिहिन्वन्त प. निन्वयाञ्चकार निन्वयाञ्चक्रतुः निन्वयाञ्चक्रुः हिन्वयाञ्चक्रे हिन्वयाञ्चक्राते हिन्वयाञ्चक्रिरे आ. निन्च्यात् निन्व्यास्ताम् निन्व्यासुः आ. हिन्वरिषीष्ट हिन्वयिषीयास्ताम् हिन्वयिषीरन् श्व. निन्वयिता निन्वयितारौ निन्वयितारः श्व. हिन्वयिता हिन्वयितारौ हिन्वयितार: भ. निन्वयिष्यति निन्वयिष्यतः निन्वयिष्यन्ति भ. हिन्वयिष्यते हिन्वयिष्येते हिन्वयिष्यन्ते क्रि. अनिन्वयिष्यत् अनिन्वयिष्यताम् अनिन्वयिष्यन् | क्रि. अहिन्वयिष्यत अहिन्वयिष्येताम् अहिन्वयिष्यन्त आत्मनेपद ४८६ दिव (दिन्व) प्रीणने। व, निन्वयते निन्वयेते निन्वयन्ते परस्मैपद स. निन्वयेत निन्वयेयाताम् निन्वयेरन् निन्वयताम् निन्वयेताम् निन्वयन्ताम् व. दिन्वयति दिन्वयतः दिन्वयन्ति अनिन्वयत अनिन्वयेताम् अनिन्वयन्त स. दिन्वयेत् दिन्वयेताम् दिन्वयेयुः अ. अनिनिन्वत अनिनिन्वेताम् अनिनिन्वन्त दिन्वयतु/दिन्वयतात् दिन्वयताम् दिन्वयन्तु निन्वयाञ्चके निन्वयाञ्चक्राते निन्वयाञ्चक्रिरे अदिन्वयत् अदिन्वयताम् अदिन्वयन् आ. निन्वयिषीष्ट निन्वयिषीयास्ताम् निन्वयिषीरन अ. अदिदिन्वत् अदिदिन्वताम् अदिदिन्वन् श्व. निन्वयिता निन्वयितारौ निन्वयितारः प. दिन्वयाञ्चकार दिन्वयाञ्चक्रतुः दिन्वयाञ्चक्रुः दि Page #228 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (भ्वादिगण) 215 आ. जिन्वयिषीष्ट जिन्वयिषीयास्ताम् जिन्वयिषीरन् श्व. जिन्वयिता जिन्वयितारौ जिन्वयितार: भ. जिन्वयिष्यते जिन्वयिष्येते जिन्वयिष्यन्ते क्रि. अजिन्वयिष्यत अजिन्वयिष्येताम अजिन्वयिष्यन्त ४८८ इवु (इन्व्) व्याप्तौ च। आ. दिन्च्यात् दिव्यास्ताम् दिन्व्यासुः श्र. दिन्वयिता दिन्वयितारौ दिन्वयितार: दिन्वयिष्यति दिन्वयिष्यतः दिन्वयिष्यन्ति क्रि. अदिन्वयिष्यत् अदिन्वयिष्यताम् अदिन्वयिष्यन् आत्मनेपद व. दिचयते दिन्वयेते दिन्वयन्ते स. दिन्वयेत दिन्वयेयाताम् दिन्वयेरन दिन्वयताम् दिन्वयेताम् दिन्वयन्ताम् अदिन्वयत अदिन्वयेताम् अदिन्वयन्त अदिदिन्वत अदिदिन्वेताम् अदिदिन्वन्त प. दिन्वयाञ्चके दिन्वयाञ्चक्राते दिन्वयाञ्चक्रिरे . दिन्वयिषीष्ट दिन्वयिषीयास्ताम् दिन्वयिषीरन् दिन्वयिता दिन्वयितारौ दिन्वयितार: भ. दिन्वयिष्यते दिन्वयिष्येते दिन्वयिष्यन्ते क्रि. अदि-वयिष्यत अदिन्वयिष्येताम् अदिन्वयिष्यन्त ४८७ जिवु (जिन्व्) प्रीणने। परस्मैपद व. जिन्वयति जिन्वयतः जिन्वयन्ति स. जिन्वयेत् जिन्वयेताम् जिन्वयेयुः प. जिन्वयतु/जिन्वयतात् जिन्वयताम् जिन्वयन्तु ह्य. अजिन्वयत् अजिन्वयताम् अजिन्वयन् अ. अजिजिन्वत् अजिजिन्वताम् अजिजिन्वन् प. जिन्वयाञ्चकार जिन्वयाञ्चक्रतुः । जिन्वयाञ्चक्रुः आ. जिन्व्यात् जिन्व्यास्ताम् जिन्व्यासुः श्व. जिन्वयिता जिन्वयितारौ जिन्वयितार: भ. जिन्वयिष्यति जिन्वयिष्यतः जिन्वयिष्यन्ति क्रि. अजिन्वयिष्यत् अजिन्वयिष्यताम् अजिन्वयिष्यन् आत्मनेपद व. जिन्वयते जिन्वयेते जिन्वयन्ते स. जिन्वयेत जिन्वयेयाताम् जिन्वयेरन् प. जिन्वयताम् जिन्वयेताम् जिन्वयन्ताम् अजिन्वयत अजिन्वयेताम् अजिन्वयन्त अ. अजिजिन्वत अजिजिन्वेताम् अजिजिन्वन्त प. जिन्वयाञ्चक्रे जिन्वयाञ्चक्राते जिन्वयाञ्चक्रिरे परस्मैपद व. इन्वयति इन्वयत: इन्वयन्ति स. इन्वयेत् इन्वयेताम् इन्वयेयुः प. इन्वयतु/इन्वयतात् इन्वयताम् इन्वयन्तु ह्य. ऐन्वयत् ऐन्वयताम् ऐन्वयन् अ. ऐन्विवत् ऐन्विवताम् ऐन्विवन् प. इन्वयाञ्चकार इन्वयाञ्चक्रतुः इन्वयाञ्चक्रुः आ. इन्व्यात् इन्व्यास्ताम् इन्व्यासुः श्व. इन्वयिता इन्वयितारौ इन्वयितारः भ. इन्वयिष्यति इन्वयिष्यतः इन्वयिष्यन्ति क्रि. ऐन्वयिष्यत् ऐन्वयिष्यताम् ऐन्वयिष्यन् आत्मनेपद व. इन्वयते इन्वयेते इन्वयन्ते स. इन्वयेत । इन्वयेयाताम् इन्वयेरन् प. इन्वयताम् इन्वयेताम् इन्वयन्ताम् ह्य. ऐन्वयत ऐन्वयेताम् ऐन्वयन्त ऐन्विवत ऐन्विवेताम् ऐन्विवन्त इन्वयाञ्चके इन्वयाञ्चक्राते इन्वयाञ्चक्रिरे इन्वयिषीष्ट इन्वयिषीयास्ताम् इन्वयिषीरन् श्व. इन्वयिता इन्वयितारौ इन्वयितार: भ. इन्वयिष्यते इन्वयिष्येते इन्वयिष्यन्ते क्रि. ऐन्वयिष्यत ऐन्वयिष्येताम् ऐन्वयिष्यन्त ४८९ अव (अ) रक्षणगतिकान्तिप्रतितृप्त्यवगमनप्रवेशश्रयणस्वाम्यर्थयाचन क्रियेच्छा-दीप्त्यवाप्त्यालिङ्गनहिंसादहनभाववृद्धिषु। परस्मैपद व. आवयति आवयतः आवयन्ति आवयसि आवयथः आवयथ 'वायता Page #229 -------------------------------------------------------------------------- ________________ 216 आवयामि स. आवयेत् आवयेः आवयेयम् प. आवयतु/आवयतात् आवयताम् आवय/आवयतात् आवयतम् आवयाव आवयताम् आवयतम् आवयानि ह्य आवयत् आवयः आवयम् अ. आविवत् आविवः आविवम् प. आवयाञ्चकार आवयाञ्चकर्थ आ. आव्यात् आव्याः आव्यासम् श्व. आवयिता व. भ. आवयिष्यति आवयिष्यसि स. आवयिष्यामि क्रि. आवयिष्यत् आवयिष्यः आवयिष्यम् आवयावः आवाम् आम् आवयेव आवयाञ्चकार/चकर आवयाञ्चकृव आवयाम्बभूव/आवयामास आविवम् आविवाव आवयाव आवयाम आविवताम् आविवन् आविवत आविवाम आवयामः आवयेयुः आवयेत आवयेम आवयाञ्चक्रतुः आवयाञ्चक्रुः आवयाञ्चक्रथुः आवयाञ्चक्र आवयाञ्चकृम आव्यास्ताम् आव्यास्तम् आव्यास्व आव्यास्म आवयितारौ आवयितारः आवयितासि आवयितास्थः आवयितास्थ आवयितास्मि आवयितास्वः आवयितास्मः आवयिष्यतः आवयिष्यन्ति आवयिष्यथः आवयिष्यथ आवयिष्यावः आवयिष्यामः आवयिष्यताम् आवयिष्यन् आवयिष्यतम् आवयिष्यत आवयिष्याव आवयिष्याम आत्मनेपद आवयन्तु आवयत आवयाम आवयन् आवयत आवयते आवयेते आवयसे आवयेथे आवये आवयावहे आवयेत आवयेयाताम् आव्यासुः आव्यास्त आवयन्ते आवयध्वे आवयामहे आवयेरन् प. ह्य. अ. प. आ. व. भ. क्रि. आवयेथाः आवय आवयताम् आवयस्व आवयै आवयत आवयथाः आवये आविवत आविवथा: आविवे आवयेयाथाम् आवयेवहि आवयेताम् आवयेथाम् आवयावहै आवयेताम् आवयेथाम् आवयावहि आविवेताम् आविवेथाम् आविवावहि आवयाञ्चक्रे आवयाञ्चक्राते आवयाञ्चक्रिरे आवयाञ्चकृषे आवयाञ्चक्राथे आवयाञ्चकृवे आवयाञ्चक्रे आवयाञ्चकृवहे _आवयाञ्चकृमहे आवयाम्बभूव/आवयामास व. काशयति काशयसि काशयामि धातुरत्नाकर द्वितीय भाग आवयेध्वम् आवयेमहि आवयन्ताम् आवयध्वम् आवयामहै आवयन्त आवयध्वम् आवयामहि आविवन्त आवयिषीष्ट आवयिषीयास्ताम् आवयिषीरन् आवयिषीष्ठाः आवयिषीयास्थाम् आवयिषीदवम् आवयिषीध्वम् आवयिषीय आवयिषीवहि आवयिषीमहि आवयिता आवयितारौ आवयितारः आवयितासे आवयितासाथे आवयिताध्वे आवयिताहे आवयितास्वहे आवयितास्महे आवयिष्यते आवयिष्येते आवयिष्यन्ते आवयिष्यसे आवयिष्येथे आवयिष्यध्वे आवयिष्ये आवयिष्यावहे आवयिष्यामहे आवयिष्यत आवयिष्येताम् आवयिष्यन्त आवयिष्यथाः आवयिष्येथाम् आवयिष्ये आवयिष्यावहि ॥ अथ शान्ताः सप्त ।। ४९० कश (कश्) शब्दे । परस्मैपद काशयतः काशयथः काशयावः आविवध्वम् आविवामहि आवयिष्यध्वम् आवयिष्यामहि काशयन्ति काशयथ काशयामः Page #230 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (भ्वादिगण ) स. काशयेत् काशयेः काशयेयम् काशयेव प. काशयतु/काशयतात् काशयताम् काशय / काशयतात् काशयतम् काशयानि काशयाव ह्य. अकाशयत् अकाशयः अकाशयम् अ. अचीकशत् अचीकशः अचीकशम् प. काशयाञ्चकार कायाञ्चकर्थ आ. काश्यात् काश्या: काश्यासम् श्व. काशयिता काशयितासि काशयितास्मि भ. काशयिष्यति काशयिष्यसि काशयिष्यामि क्रि. अकाशयिष्यत् अकाशयिष्यः अकाशयिष्यम् व. स. कायाञ्चकार/चकर काशयाञ्चकृव काशयाम्बभूव/काशयामास काशयेताम् काशयते काशयसे काशये काशयेत काशयेथाः काशयन्तु काशयत काशयाम अकाशयताम् अकाशयन् अकाशयतम् अकाशयत अकाशयाव अकाशयाम अचीकशताम् अचीकशन् अचीकशतम् अचीकशत अचीकशाव अचीकशाम काशयेयुः काशयेत काशयेम काशयाञ्चक्रुः काशयाञ्चक्रतुः काशयाञ्चक्रथुः काशयाञ्चक्र काशयाञ्चकृम काश्यास्ताम् काश्यासुः काश्यास्तम् काश्यास्त काश्यास्व काशयितारौ काश्यास्म काशयितार: काशयितास्थः काशयितास्थ काशयितास्वः काशयितास्मः काशयिष्यतः काशयिष्यन्ति काशयिष्यथः काशयिष्यथ काशयिष्यावः काशयिष्यामः अकाशयिष्यताम् अकाशयिष्यन् अकाशयिज्यतम् अकाशयिष्यत अकाशयिष्याव अकाशयिष्याम आत्मनेपद काशयेते काशयेथे काशयाव काशयेयाताम् काशयेयाथाम् काशयन्ते काशयध्वे काशयामहे काशयेरन् काशयेध्वम् प. ह्य. अ. आ. श्व. भ. क्रि. काशयाम्बभूव/काशयामास काश काशयताम् काशयस्व काशयै अकाशयत अकाशयथाः अकाशये अचीकशत अचीकशथा: अचीकशेथाम् अचीकशे अचीकशावहि कायाञ्चक्राते कायाञ्चक्रिरे कायाञ्चक्रे कायाञ्चकृषे कायाञ्चक्राथे काशयाञ्चकृदवे काशयाञ्चक्रे कायाञ्चकृवहे कायाञ्चकृमहे काशयेवहि काशयेताम् काशयेथाम् काया है अकाशयेताम् अश अकाशयावहि अचीकशेताम् व. मेशयति स. मेशयेत् प. मेशयतु/मेशयतात् ह्य. अमेशयत् अ. अमीमिशत् 'काशयिषीष्ट काशयिषीयास्ताम् काशयिषीरन् काशयिषीष्ठाः काशयिषीयास्थाम् काशयिषीद्द्वम् काशयिषीध्वम् काशयिषीय काशयिषीवहि काशयिषीमहि काशयिता काशयितारौ काशयितारः काशयितासे काशयितासाथे काशयिताध्वे काशयिताहे. काशयितास्व काशयितास्महे काशयिष्यन्ते काशयिष्यते काशयिष्येते काशयिष्यसे काशयिष्येथे काशयिष्यध्वे काशयिष्ये काशयिष्यावहे काशयिष्यामहे अकाशयिष्यत अकाशयिष्येताम् अकाशयिष्यन्त अकाशयिष्यथाः अकाशयिष्येथाम् अकाशयिष्यध्वम् अकाशयिष्ये अकाशयिष्यावहि अकाशयिष्यामहि ४९१ मिश (मिश्र) रोषे च । परस्मैपद मेशयतः 217 काशयेमहि काशयन्ताम् काशयध्वम् काशयाम अकाशयन्त अकाशयध्वम् अकाशयामहि अचीकशन्त ताम् मेशयताम् अमेशयताम् अमीमिशताम् अचीकशध्वम् अचीकशामहि मेशयन्ति मेशयेयुः मेशयन्तु अमेशयन् अमीमिशन् Page #231 -------------------------------------------------------------------------- ________________ 218 धातुरत्नाकर द्वितीय भाग मेशयाञ्चक्रुः मेश्यासुः प. मेशयाञ्चकार मेशयाञ्चक्रतुः माशयाञ्चके माशयाञ्चक्राते माशयाञ्चक्रिरे आ. मेश्यात् मेश्यास्ताम् माशयिषीष्ट माशयिषीयास्ताम् माशयिषीरन् श्व. मेशयिता मेशयितारौ मेशयितार: माशयिता माशयितारौ माशयितारः भ. मेशयिष्यति मेशयिष्यतः मेशयिष्यन्ति माशयिष्यते माशयिष्येते माशयिष्यन्ते क्रि. अमेशयिष्यत् अमेशयिष्यताम् अमेशयिष्यन् क्रि. अमाशयिष्यत अमाशयिष्येताम् अमाशयिष्यन्त आत्मनेपद ४९३ शश (शश्) प्लुतिगतौ। व. मेशयते मेशयेते मेशयन्ते परस्मैपद मेशयेत मेशयेयाताम् मेशयेरन् व. शाशयति शाशयन्ति मेशयेताम् शाशयतः मेशयताम् मेशयन्ताम् स. शाशयेत् शाशयेताम् शाशयेयुः अमेशयत अमेशयेताम् अमेशयन्त प. शाशयतु/शाशयतात् शाशयताम् शाशयन्तु अमीमिशत अमीमिशेताम् अमीमिशन्त अशाशयत् मेशयाञ्चक्रे मेशयाञ्चक्राते अशाशयन् मेशयाञ्चक्रिरे अशाशयताम् मेशयिषीष्ट अ. अशीशशत् अशीशशन् अशीशशताम् मेशयिषीयास्ताम् मेशयिषीरन् शाशयाञ्चकार शाशयाञ्चक्रतुः शाशयाञ्चक्रुः मेशयिता मेशयितारौ मेशयितारः शाश्यात् शाश्यास्ताम् मेशयिष्यते मेशयिष्येते मेशयिष्यन्ते शाश्यासुः श्व. शाशयिता शाशयितारौ शाशयितार: क्रि. अमेशयिष्यत अमेशयिष्येताम् अमेशयिष्यन्त भ. शाशयिष्यति शाशयिष्यतः शाशयिष्यन्ति ४९२ मश (मश्) शब्दे। क्रि. अशाशयिष्यत् अशाशयिष्यताम् अशाशयिष्यन् परस्मैपद आत्मनेपद व. माशयति माशयत: माशयन्ति शाशयते शाशयेते शाशयन्ते स. माशयेत् माशयेताम् माशयेयुः शाशयेत शाशयेयाताम् शाशयेरन् प. माशयतु/माशयतात् माशयताम् माशयन्तु शाशयताम् शाशयेताम् शाशयन्ताम् ह्य. अमाशयत् अमाशयताम् अमाशयन् अशाशयत अशाशयेताम् अशाशयन्त अ. अमीमशत् अमीमशताम् अमीमशन् अशीशशत अशीशशेताम् अशीशशन्त प. माशयाञ्चकार माशयाञ्चक्रतुः माशयाञ्चक्रुः शाशयाञ्चक्रे शाशयाञ्चक्राते शाशयाञ्चक्रिरे आ. माश्यात् माश्यास्ताम् माश्यासुः शाशयिषीष्ट शाशयिषीयास्ताम् शाशयिषीरन् श्व. माशयिता माशयितारौ माशयितारः शाशयिता शाशयितारौ शाशयितारः भ. माशयिष्यति माशयिष्यतः माशयिष्यन्ति शाशयिष्यते शाशयिष्येते शाशयिष्यन्ते क्रि. अमाशयिष्यत् अमाशयिष्यताम् अमाशयिष्यन् । | क्रि. अशाशयिष्यत अशाशयिष्येताम् अशाशयिष्यन्त आत्मनेपद __ ४९४ णिश (निश्) समाधौ। माशयते माशयेते माशयन्ते परस्मैपद माशयेत माशयेयाताम् माशयेरन् नेशयति माशयताम् नेशयन्ति माशयेताम् नेशयतः माशयन्ताम् अमाशयेताम् नेशयेताम् अमाशयत नेशयेयुः अमाशयन्त अमीमशत नेशयन्तु अमीमशेताम् प. अमीमशन्त नेशयतु/नेशयतात् नेशयताम् भ. नेशयेत् Page #232 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (भ्वादिगण) 219 प. दर्शयताम् दर्शयेताम् दर्शयन्ताम् अदर्शयत अदर्शयेताम् अदर्शयन्त अदीदृशत अदीदृशेताम् अदीदृशन्त प. दर्शयाञ्चक्रे दर्शयाञ्चक्राते दर्शयाञ्चक्रिरे दर्शयिषीष्ट दर्शयिषीयास्ताम् दर्शयिषोरन् श्व. दर्शयिता दर्शयितारौ दर्शयितारः भ. दर्शयिष्यते दर्शयिष्येते दर्शयिष्यन्ते क्रि. अदर्शयिष्यत अदर्शयिष्येताम अदर्शयिष्यन्त ४९६ दंशं (दश) दशने। भ. ह्य. अनेशयत् अनेशयताम् अनेशयन् अनीनिशत् अनीनिशताम् अनीनिशन् नेशयाञ्चकार नेशयाञ्चक्रतुः नेशयाञ्चक्रुः नेश्यात् नेश्यास्ताम् नेश्यासुः नेशयिता नेशयितारौ नेशयितारः नेशयिष्यति नेशयिष्यतः नेशयिष्यन्ति क्रि. अनेशयिष्यत् अनेशयिष्यताम् अनेशयिष्यन् आत्मनेपद नेशयते नेशयेते नेशयन्ते नेशयेत नेशयेयाताम् नेशयताम् नेशयेताम् नेशयन्ताम् अनेशयत अनेशयेताम् अनेशयन्त अनीनिशत अनीनिशेताम् अनीनिशन्त नेशयाञ्चक्रे नेशयाञ्चक्राते नेशयाञ्चक्रिरे आ. नेशयिषीष्ट नेशयिषीयास्ताम् नेशयिषीरन् श्व. नेशयिता नेशयितारौ नेशयितारः भ. नेशयिष्यते नेशयिष्येते नेशयिष्यन्ते क्रि. अनेशयिष्यत अनेशयिष्येताम् अनेशयिष्यन्त ४९५ दृशं (दृश्) प्रेक्षणे। नेशयेरन् दर दंश्यासुः परस्मैपद व. दर्शयति दर्शयतः स. दर्शयेत् दर्शयेताम् प. दर्शयतु/दर्शयतात् दर्शयताम् ह्य. अदर्शयत् अदर्शयताम् अ. अदीदृशत् अदीदृशताम् प. दर्शयाञ्चकार दर्शयाञ्चक्रतुः आ. दात् दास्ताम् श्व. दर्शयिता दर्शयितारौ भ. दर्शयिष्यति दर्शयिष्यतः क्रि. अदर्शयिष्यत् अदर्शयिष्यताम् आत्मनेपद व. दर्शयते दर्शयेते दर्शयेत दर्शयेयाताम् परस्मैपद दंशयति दंशयतः दंशयन्ति दंशयेत् दंशयेताम् दंशयेयुः दंशयतु/दंशयतात् दंशयताम् दंशयन्तु .. अदंशयत् अदंशयताम् अदंशयन् अ. अददंशत् अददंशताम् अददंशन् दंशयाञ्चकार दंशयाञ्चक्रतुः दंशयाञ्चक्रुः दंश्यात् दंश्यास्ताम् श्व. दंशयिता दंशयितारौ दंशयितारः भ. दंशयिष्यति दंशयिष्यतः दंशयिष्यन्ति क्रि. अदंशयिष्यत् अदंशयिष्यताम अदंशयिष्यन आत्मनेपद व. दंशयते दंशयेते दंशयन्ते दंशयेत दंशयेयाताम् दंशयेरन् दंशयताम् दंशयेताम् दंशयन्ताम् अदंशयत अदंशयेताम् अदंशयन्त अददंशत अददंशेताम् अददंशन्त दंशयाञ्चक्रे दंशयाञ्चक्राते दंशयाञ्चक्रिरे आ. दंशयिषीष्ट दंशयिषीयास्ताम् दंशयिषीरन् श्व. दंशयिता दंशयितारौ दंशयितारः दंशयिष्यते दंशयिष्येते दंशयिष्यन्ते क्रि. अदंशयिष्यत अदंशयिष्येताम् अदंशयिष्यन्त दर्शयन्ति दर्शयेयुः दर्शयन्तु अदर्शयन् अदीदृशन् दर्शयाञ्चक्रुः दासुः दर्शयितारः दर्शयिष्यन्ति अदर्शयिष्यन् दर्शयन्ते दर्शयेरन् Page #233 -------------------------------------------------------------------------- ________________ 220 धातुरत्नाकर द्वितीय भाग अघोषयन् अजूघुषे ॥ अथ षान्ता एकचत्वारिंशत्॥ अघोषयिष्याव अघोषयिष्याम आत्मनेपद ४९७ घुष (घुष्) शब्दे। घोषयते घोषयेते घोषयन्ते परस्मैपद घोषयसे घोषयेथे घोषयध्वे व. घोषयति घोषयत: घोषयन्ति घोषये घोषयावहे घोषयामहे घोषयसि घोषयथः घोषयथ घोषयेत . घोषयेयाताम् घोषयेरन् घोषयामि घोषयावः घोषयाम: घोषयेथाः घोषयेयाथाम् घोषयेध्वम् स. घोषयेत् घोषयेताम् घोषयेयुः घोषयेय घोषयेवहि घोषयमहि घोषये: घोषयेतम् घोषयेत घोषयताम् घोषयेताम् घोषयन्ताम् घोषयेयम् घोषयेव घोषयेम घोषयस्व घोषयेथाम् घोषयध्वम् घोषयन्तु घोषयै घोषयावहै प. घोषयतु/घोषयतात् घोषयताम् घोषयामहै अघोषयत अघोषयन्त अघोषयेताम् घोषय/घोषयतात् घोषयतम् घोषयत अघोषयथाः अघोषयेथाम् अघोषयध्वम् घोषयाणि घोषयाव घोषयाम अघोषये अघोषयावहि अघोषयामहि अघोषयत् अघोषयताम् अजूघुषत अजूघुषेताम् अजूघुषन्त अघोषयः अघोषयतम् अघोषयत अजूघुषथाः अजूघुषेथाम् अजूघुषध्वम् अघोषयम् अघोषयाव अघोषयाम अजूघुषावहि अजूघुषामहि अ. अजूघुषत् अजूघुषताम् अजूघुषन् घोषयाञ्चक्रे घोषयाञ्चक्राते घोषयाश्चक्रिरे अजूघुषः अजूघुषतम् अजूघुषत घोषयाञ्चकृषे घोषयाञ्चक्राथे घोषयाञ्चकृढ्वे अजूघुषम् अजूघुषाव अजूघुषाम घोषयाञ्चक्रे घोषयाञ्चकृवहे घोषयाञ्चकृमहे प. घोषयाञ्चकार घोषयाञ्चक्रतुः घोषयाञ्चक्रुः घोषयाम्बभूव/घोषयामास घोषयाञ्चकर्थ घोषयाञ्चक्रथुः घोषयाञ्चक्र घोषयिषीष्ट घोषयिषीयास्ताम् घोषयिषीरन् घोषयाञ्चकार/चकर घोषयाञ्चकृव घोषयाञ्चकम घोषयिषीष्ठाः घोषयिषीयास्थाम् घोषयिषीढ्वम् घोषयाम्बभूव/घोषयामास घोषयिषीध्वम् आ. घोष्यात् घोष्यास्ताम् घोष्यासुः घोषयिषीय घोषयिषीवहि घोष्यास्तम् घोष्याः घोषयिषीमहि घोष्यास्त घोष्यासम् घोष्यास्व घोष्यास्म श्व. घोषयिता घोषयितारौ घोषयितारः श्व. घोषयिता घोषयितारौ घोषयितार: घोषयितासे घोषयितासाथे घोषयिताध्वे घोषयितासि घोषयितास्थः घोषयितास्थ घोषयिताहे घोषयितास्वहे घोषयितास्महे घोषयितास्मि घोषयितास्वः घोषयितास्मः घोषयिष्यते घोषयिष्येते घोषयिष्यन्ते भ. घोषयिष्यति घोषयिष्यतः घोषयिष्यन्ति घोषयिष्यसे घोषयिष्येथे घोषयिष्यध्वे घोषयिष्यसि घोषयिष्यथ: घोषयिष्यथ घोषयिष्ये घोषयिष्यावहे घोषयिष्यामहे घोषयिष्यामि घोषयिष्यावः घोषयिष्यामः । क्रि. अघोषयिष्यत अघोषयिष्येताम् अघोषयिष्यन्त क्रि. अघोषयिष्यत् अघोषयिष्यताम् अघोषयिष्यन् । अघोषयिष्यथाः अघोषयिष्येथाम् अघोषयिष्यध्वम् अघोषयिष्यः अघोषयिष्यतम् अघोषयिष्यत अघोषयिष्ये अघोषयिष्यावहि अघोषयिष्यामहि millum ini Page #234 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (भ्वादिगण) 221 ४९८ चूष (चूष्) पाने। परस्मैपद व. चूषयति चूषयतः चूषयन्ति स. चूषयेत् चूषयेताम् चूषयेयु: प. चूषयतु/चूषयतात् चूषयताम् चूषयन्तु ह्य. अचूषयत् अचूषयताम् अचूषयन् अ. अचूचुषत् अचूचुषताम् अचूचुषन् प. चूषयाञ्चकार चूषयाञ्चक्रतुः चूषयाञ्चक्रुः आ. चूष्यात् चूष्यास्ताम् चूष्यासुः श्व. चूषयिता चूषयितारौ चूषयितार: भ. चूषयिष्यति चूषयिष्यतः चूषयिष्यन्ति क्रि. अचूषयिष्यत् अचूषयिष्यताम् अचूषयिष्यन् आत्मनेपद व. चूषयते चूषयेते स. चूषयेत चूषयेयाताम् चूषयेरन् चूषयताम् चूषयेताम् चूषयन्ताम् अचूषयत अचूषयेताम् अचूषयन्त अचूचुषत अचूचुषेताम् अचूचुषन्त चूषयाञ्चके चूषयाञ्चक्राते चूषयाञ्चक्रिरे चूषयिषीष्ट चूषयिषीयास्ताम् चूषयिषीरन् श्व. चूषयिता चूषयितारौ भ. चूषयिष्यते चूषयिष्येते चूषयिष्यन्ते क्रि. अचूषयिष्यत अचूषयिष्येताम् अचूषयिष्यन्त ४९९ तूष (तूष्) तुष्टौ। भ. तूषयिष्यति तूषयिष्यतः तूषयिष्यन्ति क्रि. अतूषयिष्यत् अतूषयिष्यताम् अतूषयिष्यन् आत्मनेपद व. तूषयते तूषयेते तूषयन्ते स. तूषयेत तूषयेयाताम् तूषयेरन् प. तूषयताम् तूषयेताम् तूषयन्ताम् ह्य. अतूषयत अतूषयेताम् अतूषयन्त अतूतुषत अतूतुषेताम् अतूतुषन्त प. तूषयाञ्चके तूषयाञ्चक्राते तूषयाञ्चक्रिरे तूषयिषीष्ट तूषयिषीयास्ताम् तूषयिषीरन् श्व. तूषयिता तूषयितारौ तूषयितारः भ. तूषयिष्यते तूषयिष्येते तूषयिष्यन्ते क्रि. अतूषयिष्यत अतूषयिष्येताम् अतूषयिष्यन्त ५०० पूष (पूष्) वृद्धौ। चूषयन्ते चूषयितारः श्व. पूषयिता परस्मैपद व. पूषयति पूषयतः पूषयन्ति स. पूषयेत् पूषयेताम् पूषयेयुः पूषयतु/पूषयतात् पूषयताम् पूषयन्तु अपूषयत् अपूषयताम् अपूषयन् अ. अपूपुषत् अपूपुषताम् अपूपुषन् प. पूषयाञ्चकार पूषयाञ्चक्रतुः पूषयाञ्चक्रुः आ. पूष्यात् पूष्यास्ताम् पूष्यासुः पूषयितारौ पूषयितारः भ. पूषयिष्यति पूषयिष्यतः पूषयिष्यन्ति क्रि. अपूषयिष्यत् अपूषयिष्यताम् अपूषयिष्यन् आत्मनेपद पूषयते पूषयेते पूषयेत पूषयेयाताम् पूषयेरन् पूषयताम् पूषयेताम् पूषयन्ताम् अपूषयत अपूषयेताम् अपूषयन्त अपूपुषत अपूपुषताम् अपूपुषन्त प. पूषयाञ्चके पूषयाञ्चक्राते पूषयाश्चक्रिरे आ. पूषयिषीष्ट पूषयिषीयास्ताम् पूषयिषीरन् तूषयन्ति पूषयन्ते परस्मैपद व. तूषयति तूषयत: स. तूषयेत् तूषयेताम् प. तूषयतु/तूषयतात् तूषयताम् ह्य. अतूषयत् अतूषयताम् अतूतुषत् अतूतुषताम् तूषयाञ्चकार तूषयाञ्चक्रतुः आ. तूष्यात् तूष्यास्ताम् २. तूषयिता तूषयेयुः तूषयन्तु अतूषयन् अतूतुषन् तूषयाञ्चक्रुः तूष्यासुः तूषयितारः तूषयितारौ . Page #235 -------------------------------------------------------------------------- ________________ 222 धातुरत्नाकर द्वितीय भाग मूषयेते मूषयन्ते मूषयितारौ श्व. पूषयिता पूषयितारौ पूषयितारः भ. पूषयिष्यते पूषयिष्येते पूषयिष्यन्ते क्रि. अपूषयिष्यत अपूषयिष्येताम् अपूषयिष्यन्त ५०१ लुष (लुए) स्तेये। परस्मैपद व. लोषयति लोषयतः लोषयन्ति स. लोषयेत् लोषयेताम् लोषयेयुः प. लोषयतु/लोषयतात् लोषयताम् लोषयन्तु ह्य. अलोषयत् अलोषयताम् अलोषयन् अ. अलूलुषत् अलूलुषताम् अलूलुषन् लोषयाञ्चकार लोषयाञ्चक्रतुः लोषयाञ्चक्रुः लोष्यात् लोष्यास्ताम् लोष्यासुः लोषयिता लोषयितारौ लोषयितार: भ. लोषयिष्यति लोषयिष्यतः लोषयिष्यन्ति क्रि. अलोषयिष्यत् अलोषयिष्यताम् अलोषयिष्यन् आत्मनेपद व. लोपयते लोषयेते लोषयन्ते लोषयेत लोषयेयाताम् लोषयेरन् लोषयताम् लोषयेताम् लोषयन्ताम् अलोषयत अलोषयेताम अलोषयन्त अ. अलूलुषत अलूलुषताम् अलूलुषन्त लोषयाञ्चक्रे लोषयाञ्चक्राते लोषयाञ्चक्रिरे लोषयिषीष्ट लोषयिषीयास्ताम् लोषयिषीरन् लोषयिता लोषयितारौ लोषयितार: भ. लोषयिष्यते लोषयिष्येते लोषयिष्यन्ते क्रि. अलोषयिष्यत अलोषयिष्येताम अलोषयिष्यन्त ५०२ मूष (मूष्) स्तेये। परस्मैपद मूषयति मूषयतः मूषयन्ति मूषयेत् मूषयेताम् मूषयेयुः प. मूषयतु/मूषयतात् मूषयताम् मूषयन्तु अमूषयत् अमूषयताम् अमूषयन् अमूमुषत् अमूमुषताम् मूषयाञ्चकार मूषयाञ्चक्रतुः मूषयाञ्चक्रुः मूष्यात् मूष्यास्ताम् मूष्यासुः श्व. मूषयिता मूषयितारौ मूषयितार: भ. मूषयिष्यति मूषयिष्यतः मूषयिष्यन्ति क्रि. अमूषयिष्यत् अमूषयिष्यताम् अमूषयिष्यन् आत्मनेपद व. मूषयते स. मूषयेत मूषयेयाताम् मूषयेरन् मूषयताम् मूषयेताम् मूषयन्ताम् अमूषयत अमूषयेताम् अमूषयन्त अमूमुषत अमूमुषेताम् अमूमुषन्त प. मूषयाञ्चक्रे मूषयाञ्चक्राते मूषयाञ्चक्रिरे मूषयिषीष्ट मूषयिषीयास्ताम् मूषयिषीरन् मूषयिता मूषयितारः भ. मूषयिष्यते मूषयिष्येते मूषयिष्यन्ते क्रि. अमूषयिष्यत अमूषयिष्येताम् अमूषयिष्यन्त ५०३ खूष (सूष्) प्रसवे। परस्मैपद व. सूषयति सूषयतः स. सूषयेत् सूषयेताम् सूषयेयुः प. सूषयतु/सूषयतात् सूषयताम् सूषयन्तु असूषयत् असूषयताम् असूषयन् असूषुषत् असूषुषताम् असूषुषन् प. सूषयाञ्चकार सूषयाञ्चक्रतुः सूषयाञ्चक्रुः सूष्यात् सूष्यास्ताम् सूष्यासुः श्व. सूषयिता सूषयितारौ सूषयितारः भ. सूषयिष्यति सूषयिष्यतः सूषयिष्यन्ति क्रि. असूषयिष्यत् असूषयिष्यताम् असूषयिष्यन् आत्मनेपद व. सूषयते सूषयेते सूषयेत सूषयेयाताम् सूषयेरन् सूषयताम् सूषयेताम् सूषयन्ताम् असूषयत असूषयेताम् असूषयन्त सूषयन्ति सूषयन्ते अमूमुषन् Page #236 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (भ्वादिगण) 223 ईषयन्तु ऐषयन् व. ऊषयेत् ईषयेत औषिषन् अ. असूषुषत असूषुषेताम् असूषुषन्त प. सूषयाञ्चक्रे सूषयाञ्चक्राते सूषयाञ्चक्रिरे आ. सूषयिषीष्ट सूषयिषीयास्ताम् सूषयिषीरन् व. सूषयिता सूषयितारौ सूषयितारः भ. सूषयिष्यते सूषयिष्येते सूषयिष्यन्ते क्रि. असूषयिष्यत असूषयिष्येताम् असूषयिष्यन्त ५०४ ऊष (ऊष्) रुजायाम्। परस्मैपद ऊषयति ऊषयतः ऊषयन्ति ऊषयेताम् ऊषयेयुः ऊषयतु/ऊषयतात् ऊषयताम् ऊषयन्तु औषयत् औषयताम् औषयन् औषिषत् औषिषताम् ऊषयाञ्चकार ऊषयाञ्चक्रतुः ऊषयाञ्चक्रुः ऊष्यात् ऊष्यास्ताम् ऊष्यासुः श्व. ऊषयिता ऊषयितारौ ऊषयितार: भ. ऊषयिष्यति ऊषयिष्यतः ऊषयिष्यन्ति क्रि. औषयिष्यत् औषयिष्यताम् औषयिष्यन् आत्मनेपद ऊषयते ऊषयेते ऊषयन्ते ऊषयेत ऊषयेयाताम् ऊषयेरन् ऊषयताम् ऊषयेताम् ऊषयन्ताम् औषयत औषयेताम् औषयन्त औषिषत औषिषेताम् औषिषन्त ऊषयाञ्चके ऊषयाञ्चक्राते ऊषयाञ्चक्रिरे ऊषयिषीष्ट ऊषयिषीयास्ताम् ऊषयिषीरन् ऊषयिता ऊषयितारौ ऊषयितारः भ. ऊषयिष्यते ऊषयिष्येते ऊषयिष्यन्ते क्रि. औषयिष्यत औषयिष्येताम् औषयिष्यन्त ५०५ ईष (ईष्) ऊर्छ। | प. ईषयतु/ईषयतात् ईषयताम् ह्य. ऐषयत् ऐषयताम् अ. ऐषिषत् ऐषिषताम् ऐषिषन् प. ईषयाञ्चकार ईषयाञ्चक्रतुः ईषयाञ्चक्रुः आ. ईष्यात् ईष्यास्ताम् ईष्यासुः श्व. ईषयिता . ईषयितारौ ईषयितार: भ. ईषयिष्यति ईषयिष्यतः ईषयिष्यन्ति क्रि. ऐषयिष्यत् ऐषयिष्यताम् ऐषयिष्यन् आत्मनेपद व. ईषयते ईषयेते ईषयन्ते ईषयेयाताम् ईषयेरन् ईषयताम् ईषयेताम् ईषयन्ताम् ऐषयत ऐषयेताम् ऐषयन्त अ. ऐषिषत ऐषिषेताम् ऐषिषन्त प. ईषयाञ्चक्रे ईषयाञ्चक्राते ईषयाञ्चक्रिरे आ. ईषयिषीष्ट ईषयिषीयास्ताम् ईषयिषीरन् श्व, ईषयिता ईषयितारौ ईषयितारः भ. ईषयिष्यते ईषयिष्येते ईषयिष्यन्ते क्रि. ऐषयिष्यत ऐषयिष्येताम् ऐषयिष्यन्त ५०६ कृषं (कृष्) विलेखने। परस्मैपद व. कर्षयति कर्षयतः कर्षयन्ति स. कर्षयेत् कर्षयेताम् कर्षयेयुः प. कर्षयतु/कर्षयतात् कर्षयताम् कर्षयन्तु ह्य. अकर्षयत् अकर्षयताम् अकर्षयन् अ. अचीकृषत् अचीकृषताम् अचीकृषन् प. कर्षयाञ्चकार कर्षयाञ्चक्रतुः कर्षयाञ्चक्रुः आ. कात् कास्ताम् श्व. कर्षयिता कर्षयितारौ कर्षयितार: भ. कर्षयिष्यति कर्षयिष्यतः कर्षयिष्यन्ति क्रि. अकर्षयिष्यत् अकर्षयिष्यताम् अकर्षयिष्यन् आत्मनेपद व. कर्षयते कर्षयेते कर्षयन्ते स. कर्षयेत कर्षयेयाताम् कर्षयेरन् कासुः व. ईषयति स. ईषयेत् परस्मैपद ईषयत: ईषयेताम् ईषयन्ति ईषयेयुः Page #237 -------------------------------------------------------------------------- ________________ 224 धातुरत्नाकर द्वितीय भाग शेषयेयुः . शेषयन्तु कर्षयताम् कर्षयेताम् कर्षयन्ताम् अकर्षयत अकर्षयेताम् अकर्षयन्त , अचीकृषत अचीकृषेताम् अचीकृषन्त कर्षयाञ्चके कर्षयाञ्चक्राते कर्षयाञ्चक्रिरे आ. कर्षयिषीष्ट कर्षयिषीयास्ताम् कर्षयिषीरन् २. कर्षयिता कर्षयितारौ कर्षयितार: कर्षयिष्यते कर्षयिष्येते कर्षयिष्यन्ते क्रि. अकर्षयिष्यत अकर्षयिष्येताम् अकर्षयिष्यन्त ५०७ कष (कष्) हिंसायाम्। शेष्यासुः व. शेषयति शेषयतः शेषयन्ति स. शेषयेत् शेषयेताम् प. शेषयतु/शेषयतात् शेषयताम् अशेषयत् अशेषयताम् अशेषयन् अ. अशीशिषत् अशीशिषताम् अशीशिषन् प. शेषयाञ्चकार शेषयाञ्चक्रतुः शेषयाञ्चक्रुः आ. शेष्यात् शेष्यास्ताम् श्व. शेषयिता शेषयितारौ शेषयितारः भ. शेषयिष्यति शेषयिष्यतः शेषयिष्यन्ति क्रि. अशेषयिष्यत् अशेषयिष्यताम् अशेषयिष्यन् आत्मनेपद व. शेषयते शेषयेते शेषयन्ते शेषयेत शेषयेयाताम् शेषयेरन् शेषयताम् शेषयेताम शेषयन्ताम् अशेषयत अशेषयेताम् अशेषयन्त अशीशिषत अशीशिषेताम् अशीशिषन्त शेषयाञ्चके शेषयाञ्चक्राते शेषयाञ्चक्रिरे शेषयिषीष्ट शेषयिषीयास्ताम् शेषयिषीरन् श्व. शेषयिता शेषयितारौ शेषयितार: भ. शेषयिष्यते शेषयिष्येते शेषयिष्यन्ते क्रि. अशेषयिष्यत अशेषयिष्येताम अशेषयिष्यन्त ५०९ जप (जष्) हिंसायाम्। ह्य. परस्मैपद व. काषयति काषयतः काषयन्ति स. काषयेत् काषयेताम् काषयेयुः प. काषयतु/काषयतात् काषयताम् काषयन्तु ह्य. अकाषयत् अकाषयताम् अकाषयन् अ. अचीकषत् अचीकषताम् अचीकषन् प. काषयाञ्चकार काषयाञ्चक्रतुः काषयाञ्चक्रुः आ. काष्यात् काष्यास्ताम् काष्यासुः श्व. काषयिता काषयितारौ काषयितार: भ. काषयिष्यति काषयिष्यतः काषयिष्यन्ति क्रि. अकाषयिष्यत् अकाषयिष्यताम् अकाषयिष्यन् आत्मनेपद काषयते काषयेते काषयन्ते काषयेत काषयेयाताम् काषयेरन् काषयताम् काषयेताम् काषयन्ताम् अकाषयत अकाषयेताम् अकाषयन्त अचीकषत अचीकषेताम् अचीकषन्त ___ काषयाञ्चक्रे काषयाञ्चक्राते काषयाञ्चक्रिरे काषयिषीष्ट काषयिषीयास्ताम् काषयिषीरन् । काषयिता कापयितारौ काषयितार: काषयिष्यते काषयिष्येते काषयिष्यन्ते अकाषयिष्यत अकाषयिष्येताम अकाषयिष्यन्त ५०८ शेष (शेष्) हिंसायाम्। अश अ. परस्मैपद व. जाषयति जाषयत: स. जाषयेत् जाषयेताम् प. जाषयतु/जाषयतात् जाषयताम् अजाषयत् अजाषयताम् अजीजषत् अजीजषताम् जाषयाञ्चकार जाषयाञ्चक्रतुः जाष्यात् जाष्यास्ताम् श्व. जापयिता जापयितारौ भ. जाषयिष्यति जापयिष्यतः क्रि. अजापयिष्यत् अजापयिष्यताम् जाषयन्ति जाषयेयुः जाषयन्तु अजाषयन् अजीजषन् जाषयाञ्चक्रुः जाष्यासुः जापयितारः जापयिष्यन्ति अजापयिष्यन् परस्मैपद Page #238 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (भ्वादिगण ) जाषयते जाषयेत ह्य. व. स. प. जाषयताम् ह्य. अजाषयत अ. अजीजषत प. जाषयाञ्चक्रे आ. जाषयिषीष्ट श्र. जापयिता भ. जाषयिष्यते क्रि. अजाषयिष्यत अजाषयिष्येताम् ल आ. झाष्यात् श्व. झाषयिता आत्मनेपद जाषयेते व. झाषयति झाषयतः स. झाषयेत् झाषयेताम् प. झाषयतु / झाषयतात् झाषयताम् झाषयन्तु अझाषयत् अझाषयताम् अझाषयन् अ. अजीझषत् अजीझषताम् अजीझषन् प. झाषयाञ्चकार झाषयाञ्चक्रतुः झाषयाञ्चक्रुः झाष्यास्ताम् झाष्यासुः झायिता झाषयितार: झाषयिष्यन्ति झाषयिष्यतः अझाषयिष्यताम् अझाषयिष्यन् आत्मनेपद झाषयेते भ. झाषयिष्यति क्रि. अझाषयिष्यत् जाषयन्ते जायेरन् जाषयन्ताम् अजाषयन्त अजीज ताम् अजीजषन्त जाषयाञ्चक्राते जाषयाञ्चक्रिरे जाषयिषीयास्ताम् जाषयिषीरन् जाषयितार: जाषयिष्यन्ते अजाषयिष्यन्त ५१० झष (झष्) हिंसायाम् । परस्मैपद व. झाषयते स. झाषयेत प. झाषयताम् ह्य. अझाषयत अ. अजीझषत प. झायाञ्चक्रे आ. झाषयिषीष्ट व. झाषयिता भ. झाषयिष्यते क्रि. अझाषयिष्यत जाषयेयाताम् जायेताम् अजाषयेताम् जाषयितारौ जाषयिष्येते झाषयन्ति झाषयेयुः झाषयन्ते झाषयेरन् झाषयन्ताम् अझाषयन्त अजीझषन्त झाषयाञ्चक्रिरे झाषयिषीयास्ताम् झाषयिषीरन् झाषयितारौ झाषयितार: झाषयिष्येते झाषयिष्यन्ते अझाषयिष्येताम् अझाषयिष्यन्त झाषयेयाताम् झायेताम् अझाषयेताम् अजीझषेताम् झाषयाञ्चक्राते व. वाषयति स. वाषयेत् प. ह्य. अवाषयत् अ. अवीवषत् प. वाषयाञ्चकार वाषयत: वाषताम् वाषयतु / वाषयतात् वाषयताम् अवाषयताम् अवीवषताम् आ. वाष्यात् श्व वाषयिता व. ५११ वष (वष्) हिंसायाम् । परस्मैपद वाषयाञ्चक्रतुः वाष्यास्ताम् वाषयितारौ वाषयिष्यतः अवाषयिष्यताम् आत्मनेपद वाषयते वाषयेते स. वाषयेत वाष प. वाषयताम् वाषयेताम् वाषयन्ताम् ह्य. अवाषयत अवाषयेताम् अवाषयन्त अ. अवीवषत अवीवताम् अवीवषन्त प. वाषयाञ्चक्रे वाषयाञ्चक्राते वाषयाञ्चक्रिरे आ. वाषयिषीष्ट वाषयिषीयास्ताम् वाषयिषीरन् वाषयितारौ श्व. वाषयिता वाषयितार: भ. वाषयिष्येते वाषयिष्यन्ते वाषयिष्यते क्रि. अवाषयिष्यत वाषयिष्येताम् अवाषयिष्यन्त ५१२ मष (मष्) हिंसायाम् । परस्मैपद भ. वाषयिष्यति क्रि. अवाषयिष्यत् 5 व. स. प. ह्य. अ. प. माषयाञ्चकार माषयति माषयतः माषयेत् माषयेताम् माषयतु / माषयतात् माषयताम् अमाषयत् अमाषयताम् अमीष अमीमषताम् माषयाञ्चक्रतुः माष्यास्ताम् माषयितारौ आ. माण्यात् व. माषयिता वाषयन्ति वाषयेयुः वाषयन्तु अवाषयन् अवीवषन् वाषयाञ्चक्रुः वाष्यासुः वाषयितार: वाषयिष्यन्ति अवाषयिष्यन् 225 वाषयन्ते वाषयेरन् भाषयन्ति माषयेयुः माषयन्तु अमाषयन् अमीमषन् माषयाञ्चक्रुः माष्यासुः माषयितारः Page #239 -------------------------------------------------------------------------- ________________ 226 धातुरत्नाकर द्वितीय भाग भ. माषयिष्यति माषयिष्यतः माषयिष्यन्ति क्रि. अमाषयिष्यत् अमाषयिष्यताम् अमाषयिष्यन् आत्मनेपद माषयते माषयेते माषयन्ते माषयेत माषयेयाताम् माषयेरन् माषयताम् माषयेताम् माषयन्ताम् अमाषयत अमाषयेताम् अमाषयन्त अमीमषत अमीमषेताम् अमीमषन्त माषयाञ्चके माषयाञ्चक्राते माषयाञ्चक्रिरे माषयिषीष्ट माषयिषीयास्ताम् माषयिषीरन् माषयिता माषयितारौ माषयितारः भ. माषयिष्यते माषयिष्येते माषयिष्यन्ते क्रि. अमाषयिष्यत अमाषयिष्येताम् अमाषयिष्यन्त ५१३ मुष (मुष्) हिंसायाम्। FिFल रोष्यासुः । श्व. मोषयिता मोषयितारौ मोषयितारः | भ. मोषयिष्यते मोषयिष्येते मोषयिष्यन्ते क्रि. अमोषयिष्यत अमोषयिष्येताम् अमोषयिष्यन्त ५१४ रुष (रुष) हिंसायाम्। परस्मैपद व. रोषयति रोषयतः रोषयन्ति स. रोषयेत् रोषयेताम् रोषयेयुः प. रोषयतु/रोषयतात् रोषयताम् रोषयन्तु अरोषयत् अरोषयताम् अरोषयन् अरूरुषत् अरूरुषताम् अरूरुषन् प. रोषयाञ्चकार रोषयाञ्चक्रतुः रोषयाञ्चक्रुः आ. रोष्यात् रोष्यास्ताम् श्व. रोषयिता रोषयितारौ रोषयितारः भ. रोषयिष्यति रोषयिष्यतः रोषयिष्यन्ति क्रि. अरोषयिष्यत् अरोषयिष्यताम् अरोषयिष्यन आत्मनेपद रोषयते रोषयेते रोषयन्ते रोषयेत रोषयेयाताम् रोषयेरन् रोषयताम् रोषयेताम् रोषयन्ताम् अरोषयत अरोषयेताम् अरोषयन्त अरूरुषत अरूरुषेताम् अरूरुषन्त रोषयाञ्चके रोषयाञ्चक्राते रोषयाञ्चक्रिरे रोषयिषीष्ट रोषयिषीयास्ताम् रोषयिषीरन् श्व. रोषयिता रोषयितारौ रोषयितार: भ. रोषयिष्यते रोषयिष्येते रोषयिष्यन्ते क्रि. अरोषयिष्यत अरोषयिष्येताम् अरोषयिष्यन्त ५१५ रिष (रिष्) हिंसायाम्। मोषयन्तु मोष्यासुः परस्मैपद व. मोषयति मोषयतः मोषयन्ति स. मोषयेत् मोषयेताम् मोषयेयुः प. मोषयतु/मोषयतात् मोषयताम् ह्य. अमोषयत् अमोषयताम् अमोषयन् अ. अमूमुषत् अमूमुषताम् अमूमुषन् प, मोषयाञ्चकार मोषयाञ्चक्रतुः मोषयाञ्चक्रुः आ. मोष्यात् मोष्यास्ताम् श्व. मोषयिता मोषयितारौ मोषयितारः भ. मोषयिष्यति मोषयिष्यतः मोषयिष्यन्ति क्रि. अमोषयिष्यत् अमोषयिष्यताम् अमोषयिष्यन् आत्मनेपद मोषयते मोषयेते मोषयन्ते मोषयेत मोषयेयाताम् मोषयेरन मोषयताम् मोषयेताम् मोषयन्ताम् अमोषयत अमोषयेताम् अमोषयन्त अ. अमूमुषत अमूमुषेताम् अमूमुषन्त मोषयाञ्चके मोषयाञ्चक्राते मोषयाञ्चक्रिरे आ. मोषयिषीष्ट मोषयिषीयास्ताम मोषयिषीरन रेषयन्ति व. रेषयति स. रेषयेत् प. रेषयतु/रेषयतात् ह्य. अरेषयत् अ. अरीरिषत् परस्मैपद रेषयतः रेषयेताम् रेषयताम् अरेषयताम् अरीरिषताम् रेषयेयुः रेषयन्तु अरेषयन् अरीरिषन् Page #240 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (भ्वादिगण) 227 रेष्यासुः यूषयाञ्चके व. रेषयरन् प. रेषयाञ्चकार रेषयाञ्चक्रतुः रेषयाञ्चक्रुः आ. रेष्यात् रेष्यास्ताम् श्व. रेषयिता रेषयितारौ रेषयितारः भ. रेषयिष्यति रेषयिष्यतः रेषयिष्यन्ति क्रि. अरेषयिष्यत् अरेषयिष्यताम् अरेषयिष्यन् आत्मनेपद रेषयते रेषयेते रेषयन्ते रेषयेत रेषयेयाताम् रेषयताम् रेषयन्ताम् अरेषयत अरेषयेताम् अरेषयन्त अरीरिषत अरीरिष्ताम् अरीरिषन्त रेषयाञ्चक्रे रेषयाञ्चक्राते रेषयाञ्चक्रिरे आ. रेषयिषीष्ट रेषयिषीयास्ताम् रेषयिषीरन् रेषयिता रेषयितारौ रेषयितार: भ. रेषयिष्यते रेषयिष्येते रेषयिष्यन्ते क्रि. अरेषयिष्यत अरेषयिष्येताम अरेषयिष्यन्त ५१६ यूष (यूए) हिंसायाम्। रेषयेताम् अयूयुषत अयूयुषेताम् अयूयुषन्त यूषयाञ्चक्राते यूषयाञ्चक्रिरे आ. यूषयिषीष्ट यूषयिषीयास्ताम् यूषयिषीरन् श्व. यूषयिता यूषयितारौ यूषयितारः भ. यूषयिष्यते यूषयिष्येते यूषयिष्यन्ते अयूषयिष्यत अयूषयिष्येताम् अयूषयिष्यन्त ५१७ जूष (जूष्) हिंसायाम्। परस्मैपद व. जूषयति जूषयतः जूषयन्ति स. जूषयेत् जूषयेताम् जूषयेयुः जूषयतु/जूषयतात् जूषयताम् जूषयन्तु अजूषयत् अजूषयताम् अजूषयन् अजूजुषत् अजूजुषताम् अजूजुषन् जूषयाञ्चकार जूषयाञ्चक्रतुः जूषयाञ्चक्रुः आ. जूष्यात् जूष्यास्ताम् जूष्यासुः श्व. जूषयिता जूषयितारौ जूषयितारः भ. जूषयिष्यति जूषयिष्यतः जूषयिष्यन्ति क्रि. अजूषयिष्यत् अजूषयिष्यताम् अजूषयिष्यन् आत्मनेपद | व. जूषयते जूषयन्ते स. जूषयेत जूषयेयाताम् जूषयेरन् प. जूषयताम् जूषयेताम् जूषयन्ताम् अजूषयत अजूषयेताम् अजूषयन्त अजूजुषत अजूजुषेताम् अजूजुषन्त जूषयाञ्चक्रे जूषयाञ्चक्राते जूषयाञ्चक्रिरे जूषयिषीष्ट जूषयिषीयास्ताम् जूषयिषीरन् जूषयितारः भ. जूषयिष्यते जूषयिष्येते जूषयिष्यन्ते क्रि. अजूषयिष्यत अजूषयिष्येताम् अजूषयिष्यन्त ५१८ शष (शष्) हिंसायाम्। जूषयेते परस्मैपद व. यूषयति यूषयतः स. यूषयेत् यूषयेताम् यूषयतु/यूषयतात् यूषयताम् अयूषयत् अयूषयताम् अ. अयूयुषत् अयूयुषताम् प. यूषयाञ्चकार यूषयाञ्चक्रतुः आ. यूष्यात् यूष्यास्ताम् श्व. यूषयिता यूषयितारौ भ. यूषयिष्यति यूषयिष्यतः क्रि. अयूषयिष्यत् अयूषयिष्यताम् आत्मनेपद यूषयेते यूषयेयाताम् यूषयताम् यूषयेताम् अयूषयत अयूषयेताम् यूषयन्ति यूषयेयुः यूषयन्तु अयूषयन् अयूयुषन् यूषयाञ्चक्रुः यूष्यासुः यूषयितारः यूषयिष्यन्ति अयूषयिष्यन् जूषयिता जूषयितारौ यूषयन्ते यूषयते यूषयेत परस्मैपद यूषयेरन् यूषयन्ताम् अयूषयन्त शाषयतः शाषयन्ति व, शाषयति शाषयसि शाषयथः शाषयथ Page #241 -------------------------------------------------------------------------- ________________ 228 स. शाषयेत् शाषयेः शाषयेयम् शाषयामि ह्य. अशाषयत् अशाषयः अशाषयम् अ. अशीशषत् अशीशषः अशीशषम् प. प. शाषयतु / शाषयतात् शाषयताम् शाषय / शाषयतात् शाषयतम् शाषयाणि शाषयाव अ. शाष्यात् शाष्याः शाष्यासम् श्व. शाषयिता व. स. शापयितासि शाषयितास्मि भ. शाषयिष्यति शाषयाव: शाषयेताम् शाषतम् शाषयेव शाषयाञ्चकार शाषयाञ्चक्रतुः शाषयाञ्चक्रुः शाषयाञ्चकर्थ शाषयाञ्चक्रथुः शाषयाञ्चक्र शाषयाञ्चकार/चकर शाषयाञ्चकृव शाषयाञ्चकुम शापयाम्बभूव / शाषयामास शाषयते शाषयसे शाषये शाषयेत शाषयन्तु शाषयत शाषयाम अशाषयताम् अशाषयन् अशाषयतम् अशाषयत अशाषयाव अशाषयाम अशीशषताम् अशीशषन् अशीशषत अशीशषाम अशीशषतम् अशीशषाव शाष्यास्ताम् शाष्यास्तम् शाष्यास्व शाष्यास्म शाषयितारौ शाषयितार: शाषयितास्थः शाषयितास्थ शाषयितास्वः शाषयितास्मः शाषयिष्यतः शाषयिष्यन्ति शाषयिष्यसि शाषयिष्यथः शाषयिष्यथ शाषयिष्यामि क्रि. अशाषयिष्यत् शाषयिष्यावः शाषयिष्यामः अशाषयिष्यताम् अशाषयिष्यन् अशाषयिष्यतम् अशाषयिष्यत अशाषयिष्यः अशाषयिष्यम् अशाषयिष्याव अशाषयिष्याम आत्मनेपद शाषयेते शाषयेथे शाषयावहे शाषयेयाताम् शाषयामः शाषयेयुः शाषयेत शाषयेम शाष्यासुः शाष्यास्त शाषयन्ते शाषयध्वे शाषयामहे शाषयेरन् प. ह्य. अ. प. आ. श्व. भ. क्रि. व. स. प. शाषयेथाः शाषयेय शाषयताम् शाषयस्व शायै अशाषयत अशाषयथाः अशाषये अशीशषत अशीशषथा: अशीशषे शाषयाञ्चक्रे शाषयाञ्चकृषे शाषयाञ्चक्रे शाषयेयाथाम् शाषयेवहि शाम् शाषयेथाम् शाषया व है धातुरत्नाकर द्वितीय भाग शाषयेध्वम् शाषयेमहि शाषयन्ताम् शाषयध्वम् शाषयाम है अशाषयन्त अशाषयध्वम् अशाषयामहि अशीशषन्त शाषयाम्बभूव / शाषयामास शाषयिषीष्ट शाषयिषीष्ठाः शाम् अशाषयेथाम् अशाषयावहि अशीशषेताम् अशीशषेथाम् अशीशषध्वम् अशीशषावहि अशीशषामहि शाषयाञ्चक्राते शाषयाञ्चक्रिरे शाषयाञ्चक्राथे शाषयाञ्चकृदवे शाषयाञ्चकृवहे शाषयाञ्चकृमहे शाषयिषीयास्ताम् शाषयिषीरन् शाषयिषीयास्थाम् शाषयिषीढ्वम् शाषयिषीध्वम् शाषयिषीय शाषयिषीवहि शाषयिषीमहि शाषयितारौ शाषयितार: शाषयिता शाषयितासे शाषयितासाथे शाषयिताध्वे शाषयितास्वहे शाषयितास्महे शाषयिष्यन्ते शाषयिताहे शाषयिष्यते शाषयिष्येते शाषयिष्यसे शाषयिष्येथे शाषयिष्यध्वे शाषयिष्ये शाषयिष्यावहे शाषयिष्यामहे अशाषयिष्यत अशाषयिष्येताम् अशाषयिष्यन्त अशाषयिष्यथाः अशाषयिष्येथाम् अशाषयिष्यध्वम् अशाषयिष्ये अशाषयिष्यावहि अशाषयिष्यामहि ५१९ चष (चष्) हिंसायाम् । परस्मैपद चाषयति चाषयतः चाषयेत् चाषयेताम् चाषयतु / चाषयतात् चाषयताम् चाषयन्ति चाषयेयुः चाषयन्तु Page #242 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (भ्वादिगण) 229 व. ह्य. अचाषयत् अचाषयताम् अचाषयन् अ. अचीचषत् अचीचषताम् अचीचषन् चाषयाञ्चकार चाषयाञ्चक्रतुः चाषयाञ्चक्रुः आ. चाष्यात चाष्यास्ताम् चाष्यासुः श्व. चाषयिता चाषयितारौ चाषयितार: भ. चाषयिष्यति चापयिष्यतः चाषयिष्यन्ति क्रि. अचाषयिष्यत् अचापयिष्यताम् अचाषयिष्यन् आत्मनेपद चाषयते चाषयेते चाषयन्ते चाषयेत चाषयेयाताम् चाषयेरन् चाषयताम् चाषयेताम चाषयन्ताम् अचाषयत अचाषयेताम् अचाषयन्त अचीचषत अचीचताम् अचीचषन्त चाषयाञ्चक्रे चाषयाञ्चक्राते चाषयाञ्चक्रिरे चाषयिषीष्ट चाषयिषीयास्ताम् चाषयिषीरन् चापयिता चाषयितारौ चापयितारः चाषयिष्यते चाषयिष्येते चाषयिष्यन्ते अचाषयिष्यत अचाषयिष्येताम अचाषयिष्यन्त ५२० वृष (वृष्) संघाते च। परस्मैपद व. वर्षयति वर्षयतः वर्षयन्ति स. वर्षयेत् वर्षयेताम् वर्षयेयुः प. वर्षयतु/वर्षयतात् वर्षयताम् वर्षयन्तु ह्य. अवर्षयत् अवर्षयताम् अवर्षयन् अ. अवीवृषत् अवीवृषताम् अवीवृषन् वर्षयाञ्चकार वर्षयाञ्चक्रतुः वर्षयाञ्चक्रुः आ. वर्ध्यात् वास्ताम् वासुः श्व. वर्षयिता वर्षयितारौ वर्षयितारः भ. वर्षयिष्यति वर्षयिष्यतः वर्षयिष्यन्ति क्रि. अवर्षयिष्यत् अवर्षयिष्यताम् अवर्षयिष्यन् आत्मनेपद व. वर्षयते वर्षयेते वर्षयन्ते वर्पयेत वर्षयेयाताम् वर्षयेरन् प. वर्षयताम् वर्षयेताम् वर्षयन्ताम् ह्य. अवर्षयत अवर्षयेताम् अवर्षयन्त अ. अवीवृषत अवीवृषेताम् अवीवृषन्त वर्षयाञ्चके वर्षयाञ्चक्राते वर्षयाञ्चक्रिरे आ. वर्षयिषीष्ट वर्षयिषीयास्ताम् वर्षयिषीरन् वर्षयिता वर्षयितारौ वर्षयितारः वर्षयिष्यते वर्षयिष्येते वर्षयिष्यन्ते | क्रि. अवर्षयिष्यत अवर्षयिष्येताम् अवर्षयिष्यन्त ५२१ भष (भए) भर्त्सने। परस्मैपद व. भाषयति भाषयतः भाषयन्ति स. भाषयेत् भाषयेताम् भाषयेयुः भाषयतु/भाषयतात् भाषयताम् भाषयन्तु अभाषयत् अभाषयताम् अभाषयन् अबीभषत् अबीभषताम् अबीभषन् भाषयाञ्चकार भाषयाञ्चक्रतुः भाषयाञ्चक्रुः आ. भाष्यात् भाष्यास्ताम् भाष्यासुः श्व. भाषयिता भाषयितारौ भाषयितार: भ. भाषयिष्यति भाषयिष्यतः भाषयिष्यन्ति क्रि. अभाषयिष्यत् अभाषयिष्यताम् अभाषयिष्यन् आत्मनेपद भाषयते भाषयेते भाषयन्ते भाषयेत भाषयेयाताम् भाषयेरन् भाषयताम् भाषयेताम् भाषयन्ताम् अभाषयत अभाषयेताम अभाषयन्त अबीभषत अबीभषेताम् अबीभषन्त भाषयाञ्चके भाषयाञ्चक्राते भाषयाञ्चक्रिरे भाषयिषीष्ट भाषयिषीयास्ताम् भाषयिषीरन् भाषयिता भाषयितारौ भाषयितार: भाषयिष्यते भाषयिष्येते भाषयिष्यन्ते | क्रि. अभाषयिष्यत अभाषयिष्येताम् अभाषयिष्यन्त ५२२ जिषू (जिष्) सेचने। परस्मैपद व. जेषयति जेषयतः जेषयन्ति स. जेषयेत् जेषयेताम् व. जेषयेयु: Page #243 -------------------------------------------------------------------------- ________________ 230 प. ह्य. अ. प. आ. जेष्यात् व. जेषयिता भ. जेषयिष्यति क्रि. अजेषयिष्यत् वर्म व. स. प. ह्य. अ. प. आ. व. जेषयतु / जेषयतात् जेषयताम् अजेयत् अजेषयताम् अजीजिषत् अजीजिषताम् जेषयाञ्चकार जेषयाञ्चक्रतुः जेष्यास्ताम् जेषयितारौ जेषयिष्यतः भ. क्रि. जेषयते जेषयेत जेषयताम् अजेषयत अजीजिषत जेषयाञ्चक्रे जेषयिषीष्ट जेषयिता जेषयिष्यते व. व. वेषयति स. वेषयेत् प. वेषयतु / वेषयतात् ह्य. अवेषयत् अ. अवीविषत् प. वेषयाञ्चकार आ. वेष्यात् श्व. वेषयिता अजेषयिष्यत अजेषयिष्येताम् भ. वेषयिष्यति क्रि. अवेषयिष्यत् वेषयते जेषयन्तु वेषयेत अजेषयन् वेषयताम् अजीजिषन् अवेषयत जेषयाञ्चक्रुः अवीविषत जेष्यासुः प. वेषयाञ्चक्रे जेषयितार: आ. वेषयिषीष्ट जेषयिष्यन्ति श्व. वेषयिता अजेषयिष्यताम् अजेषयिष्यन् भ. वेषयिष्यते आत्मनेपद क्रि. अवेषयिष्यत जेषयेते जेषयन्ते जेषयेयाताम् जेषयेरन् जेषाम् जेषयन्ताम् जेष अजेषयन्त अजीजिषन्त जेषयाञ्चक्रिरे जेषयिषीयास्ताम् जेषयिषीरन् जेषयितारौ जेषयितारः जेषयिष्येते जेषयिष्यन्ते अजेषयिष्यन्त ५२३ विषू (विष) सेचने । परस्मैपद अजीजिषेताम् जेषयाञ्चक्राते वेषयतः वेषयेताम् वेषयताम् अवेषयताम् अवीविषताम् वेषयाञ्चक्रतुः वेष्यास्ताम् वेषयितारौ वेषयिष्यतः अवेषयिष्यताम् आत्मनेपद वेषयेते वेषयन्ति वेषयेयुः वेषयन्तु स. प. ह्य. अ. वेषयन्ते व. मेषयति स. मेषयेत् प. ह्य. अमेयत् अ. अमीमिषत् प. मेषयाञ्चकार आ. मेष्यात् श्व. मेषयिता भ. मेषयिष्यति क्रि. अमेषयिष्यत् मेषयते मेषयेत व. स. अन् प. मेषयताम् अवीविषन् ह्य. अमेषयत वेषयाञ्चक्रुः अ. अमीमिषत वेष्यासुः प. मेषयाञ्चक्रे वेषयितार: आ. मेषयिषीष्ट व. मेषयिता वेषयिष्यन्ति अवेषयिष्यन् भ. मेषयिष्यते क्रि. अमेषयिष्यत धातुरत्नाकर द्वितीय भाग वेषयेयाताम् वेषयेरन् वेषयेताम् वेषयन्ताम् अवेषयेताम् अवेषयन्त अवीविषेताम् अवीविषन्त वेषयाञ्चक्राते वेषयाञ्चक्रिरे अवेषयिष्येताम् ५२४ मिषू (मिष्) सेचने । मेषयतः मेषयेताम् मेषयतु/षयतात् मेषयताम् अमेषयताम् वेषयिषीयास्ताम् वेषयिषीरन् वेषयितार: वेषयिष्यन्ते अवेषयिष्यन्त वेषयितारौ वेषयिष्येते परस्मैपद अमीमिषताम् मेषयाञ्चक्रतुः मेष्यास्ताम् मेषयितारौ मेषयिष्यतः अमेषयिष्यताम् आत्मनेपद मेषयेते मेषयन्ते मेषयेरन् मेषयन्ताम् अमेषयन्त म् अमीमिषेताम् अमीमिषन्त मेषयाञ्चक्राते मेषयाञ्चक्रिरे मेषयिषीयास्ताम् मेषयिषीरन् मेषयितार: मेषयिष्यन्ते अमेषयिष्यन्त मेषयेयाताम् मेषयेताम् मेषयन्ति मेषयेयुः मेषयन्तु अमेषयन् अमीमिषन् मेषयाञ्चक्रुः मेष्यासुः मेषयितार: मेषयिष्यन्ति अमेषयिष्यन् मेषयितारौ मेषयिष्येते अमेषयिष्येताम् Page #244 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (भ्वादिगण) 231 व. नेषयेताम् नेषयन्तु ५२५ निषू (निष्) सेचने। परस्मैपद व. नेषयति नेषयतः नेषयन्ति नेषयसि नेषयथः नेषयथ नेषयामि नेषयाव: नेषयामः स. नेषयेत् नेषयेयुः नेषये: नेषयेतम् नेषयेत नेषयेयम् नेषयेव नेषयेम प. नेषयतु/नेषयतात् नेषयताम् नेषय/नेषयतात् नेषयतम् नेषयत नेषयाणि नेषयाव नेषयाम ह्य. अनेषयत् अनेषयताम् अनेषयन् अनेषयः अनेषयतम् अनेषयत अनेषयम् अनेषयाव अनेषयाम अ. अनीनिषत् अनीनिषताम् अनीनिषन् अनीनिषः अनीनिषतम् अनीनिषत अनीनिषम् अनीनिषाव अनीनिषाम प. नेषयाञ्चकार नेषयाञ्चक्रतुः नेषयाञ्चक्रुः नेषयाञ्चकर्थ नेषयाञ्चक्रथुः नेषयाञ्चक्र नेषयाञ्चकार/चकर नेषयाञ्चकव नेषयाञ्चकम नेषयाम्बभूव/नेषयामास आ. नेष्यात् नेष्यास्ताम् नेष्याः नेष्यास्तम् नेष्यास्त नेष्यासम् नेष्यास्व नेष्यास्म श्व. नेषयिता नेषयितारौ नेषयितार: नेपयितासि नेषयितास्थः नेषयितास्थ नेषयितास्मि नेषयितास्वः नेषयितास्मः भ. नेषयिष्यति नेषयिष्यतः नेषयिष्यन्ति नेषयिष्यसि नेषयिष्यथ: नेषयिष्यथ नेषयिष्यामि नेषयिष्याव: नेषयिष्यामः क्रि. अनेषयिष्यत् अनेषयिष्यताम् अनेषयिष्यन् अनेषयिष्यः अनेषयिष्यतम् अनेषयिष्यत अनेषयिष्यम् अनेषयिष्याव अनेषयिष्याम आत्मनेपद नेषयते नेषयेते नेषयन्ते नेषयसे नेषयेथे नेषयध्वे नेषये नेषयावहे नेषयामहे नेषयेत नेषयेयाताम् नेषयेरन् नेषयेथाः नेषयेयाथाम् नेषयेध्वम् नेषयेय नेषयेवहि नेषयेमहि नेषयताम् नेषयेताम् नेषयन्ताम् नेषयस्व नेषयेथाम् नेषयध्वम् नेषयै नेषयावहै नेषयामहै अनेषयत अनेषयेताम् अनेषयन्त अनेषयथाः अनेषयेथाम् अनेषयध्वम् अनेषये अनेषयावहि अनेषयामहि अनीनिषत अनीनिषेताम् अनीनिषन्त अनीनिषथाः अनीनिषेथाम् अनीनिषध्वम् अनीनिषे अनीनिषावहि अनीनिषामहि नेषयाञ्चके नेषयाञ्चक्राते नेषयाञ्चक्रिरे नेषयाञ्चकृषे नेषयाञ्चक्राथे। नेषयाञ्चकृढ्वे नेषयाञ्चक्रे नेषयाञ्चकृवहे नेषयाञ्चकृमहे नेषयाम्बभूव/नेषयामास नेषयिषीष्ट नेषयिषीयास्ताम् नेषयिषीरन् नेषयिषीष्ठाः नेषयिषीयास्थाम् नेषयिषीढ्वम् नेषयिषीध्वम् नेषयिषीय नेषयिषीवहि नेषयिषीमहि नेषयिता नेषयितारौ नेषयितारः नेषयितासे नेषयितासाथे नेषयिताध्वे नेषयिताहे नेषयितास्वहे नेषयितास्महे नेषयिष्यते नेषयिष्येते नेषयिष्यन्ते नेषयिष्यसे नेषयिष्येथे नेषयिष्यध्वे नेषयिष्ये नेषयिष्यावहे नेषयिष्यामहे अनेषयिष्यत अनेषयिष्येताम् अनेषयिष्यन्त अनेषयिष्यथाः अनेषयिष्येथाम् अनेषयिष्यध्वम् अनेषयिष्ये अनेषयिष्यावहि अनेषयिष्यामहि नेष्यासुः क्रि. Page #245 -------------------------------------------------------------------------- ________________ 232 व. स. प. ह्य. अ. अपीपृषत् प. आ. पर्ष्यात् श्व. पर्षयिता व. स. प. ह्य. अ. प. आ. श्र. भ. क्रि. पर्षयति पर्षयतः पर्पयेत् पर्षयेताम् पर्पयतु / पर्षयतात् पर्षयताम् अपर्षयत् अपर्षयताम् व. स. भ. पर्षयिष्यति क्रि. अपर्षयिष्यत् प. ह्य. अ. पर्षयाञ्चकार ५२६ पृषू (पृष्) सेचने । परस्मैपद पर्षयते पर्षयेत पर्षयताम् अपर्षयत अपीपृषताम् पर्षयाञ्चक्रतुः पर्ष्यास्ताम् पर्षयितारौ पर्षयिष्यतः प. आ. मर्ष्यात् श्व. मर्षयिता भ. मर्षयिष्यति क्रि. अमर्षयिष्यत् पर्ष्यासुः पर्षयितार: पर्षयिष्यन्ति अपर्षयिष्यताम् अपर्षयिष्यन् आत्मनेपद पर्षयेते पर्षयेयाताम् पर्षयेताम् अपीपृषताम् पर्षयाञ्चक्राते पर्षयन्ति पर्षयेयुः पर्षयन्तु अपर्षयन् अपीपृषन् पर्षयाञ्चक्रुः अपीपृषत पर्षयाञ्चक्रे पर्षयिषीष्ट पर्षयिता पर्पयिष्यते अपर्षयिष्यत अपर्षयिष्येताम् ५२७ वृषू (वृष) सेचने । उपरिवत् । ५२८ मृषू (मृष्) सहने च । परस्मैपद पर्षयितारौ पर्षयिष्येते मर्षयति मर्षयतः मर्षयेत् मर्षयेताम् मर्पयतु / मर्षयतात् मर्षयताम् अमर्षयत् अमीष मर्षयाञ्चकार पर्षयन्ते पर्षयेरन् पर्षयन्ताम् अपर्षयन्त अपीपृषन्त पर्षयाञ्चक्रिरे मर्षयन्ति मर्षयेयुः मर्षयन्तु अमर्षयताम् अमर्षयन् मर्षय मर्षयेत मर्षयाम् अमर्षयत अमीषत प. मर्षयाञ्चक्रे अमीमृषताम् अमीमृषन् मर्षयाञ्चक्रुः मर्षयाञ्चक्रतुः मर्ष्यास्ताम् मर्ष्यासुः मर्षयता मर्षयितार: मर्षयिष्यतः मर्षयिष्यन्ति अमर्षयिष्यताम् अमर्षयिष्यन् व. स. प. ह्य. अ. आ. एवं व. ओषयति स. ओषयेत् ओषयेताम् प. ओषयतु / ओषयतात् ओषयताम् ह्य औष औषताम् अ. औषिषत् औष पर्षयिषीयास्ताम् पर्षयिषीरन् प. ओषयाञ्चकार पर्षयितार: पर्षयिष्यन्ते अपर्षयिष्यन्त मर्षयिषीष्ट मर्षयिता भ. मर्षयिष्यते क्रि. अमर्षयिष्यत आ. ओष्यात् श्व. ओषयिता भ. औषयिष्यति क्रि. औषयिष्यत् टंलं. व. ओषयते स. ओषयेत प. ओषताम् औषयत औषिषत प. ओषयाञ्चक्रे आ. ओषयिषीष्ट श्व ओषयिता भ. ओषयिष्यते क्रि. औषयिष्यत आत्मनेपद मर्षयेते मर्षयन्ते मर्षयेरन् मर्षयन्ताम् अमर्षयेताम् अमर्षयन्त मर्षयेयाताम् मर्षयेताम् अमृताम् अमृत मर्षयाञ्चक्र मर्षयाञ्चक्रिरे मर्षयिषीयास्ताम् मर्षयिषीरन् मर्षयितार: मर्षयिष्यन्ते अमर्षयिष्यन्त मर्षयितारौ मर्षयिष्येते धातुरत्नाकर द्वितीय भाग अमर्षयिष्येताम् ५२९ उषू (उष्) दाहे। परस्मैपद ओषयतः ओषयाञ्चक्रतुः ओष्यास्ताम् ओषयितारौ ओषयिष्यतः औषयिष्यताम् आत्मनेपद ओषयेते ओषयन्ति ओषयेयुः ओषयन्तु औषयन् औषिषन् ओषयाञ्चक्रुः ओष्यासुः ओषयितारः ओषयिष्यन्ति औषयिष्यन् ओषयन्ते ओषयेरन् ओषयन्ताम् औषयन्त औषिषन्त ओषयेयाताम् ओषयेताम् औषयेताम् औषिषेताम् ओषयाञ्चक्राते ओषयाञ्चक्रिरे ओषयिषीयास्ताम् ओषयिषीरन् ओषयितारौ ओषयितारः ओषयिष्येते ओषयिष्यन्ते औषयिष्येताम् औषयिष्यन्त Page #246 -------------------------------------------------------------------------- ________________ 233 श्रेषयाञ्चक्रुः श्रेषयन्ते श्रेषयेरन् णिगन्तप्रक्रिया (भ्वादिगण) ५३० श्रिषू (श्रिष्) दाहे। परस्मैपद व. श्रेषयति श्रेषयतः श्रेषयन्ति स. श्रेषयेत् श्रेषयेताम् श्रेषयेयुः प. श्रेषयतु/श्रेषयतात् श्रेषयताम् श्रेषयन्तु अश्रेषयत् अश्रेषयताम् अश्रेषयन् अ. अशिश्रिषत् अशिश्रिषताम् अशिश्रिषन प. श्रेषयाञ्चकार श्रेषयाञ्चक्रतुः आ. श्रेष्यात् श्रेष्यास्ताम् श्रेष्यासुः श्व. श्रेषयिता श्रेषयितारौ श्रेषयितार: भ. श्रेषयिष्यति श्रेषयिष्यतः श्रेषयिष्यन्ति क्रि. अश्रेषयिष्यत् अश्रेषयिष्यताम् अश्रेषयिष्यन् आत्मनेपद श्रेषयते श्रेषयेते स. श्रेषयेत श्रेषयेयाताम् श्रेषयताम् श्रेषयेताम् श्रेषयन्ताम् अश्रेषयत अश्रेषयेताम् अश्रेषयन्त अशिश्रिषत अशिश्रिषेताम् अशिश्रिषन्त श्रेषयाञ्चक्रे श्रेषयाञ्चक्राते श्रेषयाञ्चक्रिरे श्रेषयिषीष्ट श्रेषयिषीयास्ताम् श्रेषयिषीरन् श्रेषयिता श्रेषयितारौ श्रेषयितारः श्रेषयिष्यते श्रेषयिष्येते श्रेषयिष्यन्ते क्रि. अश्रेषयिष्यत अश्रेषयिष्येताम अश्रेषयिष्यन्त ५३१ श्लिषू (श्लिष्) दाहे। परस्मैपद श्लेषयति श्लेषयतः श्लेषयन्ति स. श्लेषयेत् श्लेषयेताम् श्लेषयेयुः प. श्लेषयतु/श्लेषयतात् श्लेषयताम् श्लेषयन्तु ह्य. अश्लेषयत् अश्लेषयताम् अश्लेषयन् अ. अशिश्लिषत् अशिश्लिषताम् अशिश्लिषन् प. श्लेषयाञ्चकार श्लेषयाञ्चक्रतुः श्लेषयाञ्चक्रुः श्लेष्यात् श्लेष्यास्ताम् श्लेष्यासुः श्व. श्लेषयिता श्लेषयितारौ श्लेषयितार: भ. श्लेषयिष्यति श्लेषयिष्यतः श्लेषयिष्यन्ति क्रि. अश्लेषयिष्यत् अश्लेषयिष्यताम् अश्लेषयिष्यन आत्मनेपद श्लेषयते श्लेषयेते श्लेषयन्ते ग्लेषयेत श्लेषयेयाताम् श्लेषयेरन् श्लेषयताम् श्लेषयेताम् श्लेषयन्ताम् अश्लेषयत अश्लेषयेताम् अश्लेषयन्त अशिश्लिषत अशिश्लिषेताम् अशिश्लिषन्त श्लेषयाञ्चके श्लेषयाञ्चक्राते श्लेषयाञ्चक्रिरे । आ. श्लेषयिषीष्ट श्लेषयिषीयास्ताम् श्लेषयिषीरन् श्व. श्लेषयिता श्लेषयितारौ श्लेषयितारः भ. श्लेषयिष्यते श्लेषयिष्येते श्लेषयिष्यन्ते क्रि. अनेषयिष्यत अश्लेषयिष्येताम् अश्लेषयिष्यन्त ५३२ पृषू (पुष्) दाहे। परस्मैपद व. प्रोषयति प्रोषयतः प्रोषयन्ति स. प्रोषयेत् प्रोषयेताम् प्रोषयेयुः प. प्रोषयतु/प्रोषयतात् प्रोषयताम् प्रोषयन्तु अप्रोषयत् अप्रोषयताम् अप्रोषयन् अ. अपुपुषत् अपुपुषताम् अपुपुषन् प. प्रोषयाञ्चकार प्रोषयाञ्चक्रतुः प्रोषयाञ्चक्रुः आ. प्रोष्यात् प्रोष्यास्ताम् प्रोष्यासुः श्व. प्रोषयिता प्रोषयितारौ प्रोषयितारः भ. प्रोषयिष्यति प्रोषयिष्यतः प्रोषयिष्यन्ति क्रि. अप्रोषयिष्यत् अप्रोषयिष्यताम् अप्रोषयिष्यन् आत्मनेपद व. प्रोषयते प्रोषयेते प्रोषयन्ते प्रोषयेत प्रोषयेयाताम् प्रोषयेरन् प्रोषयताम् प्रोषयेताम् प्रोषयन्ताम् अप्रोषयत अप्रोषयेताम् अप्रोषयन्त अपुपुषत अपुर्घषेताम् अपुपुषन्त प्रोषयाञ्चके प्रोषयाञ्चक्राते प्रोषयाञ्चक्रिरे प्रोषयिषीष्ट प्रोषयिषीयास्ताम् प्रोषयिषीरन् श्व. प्रोषयिता प्रोषयितारौ प्रोषयितार: Page #247 -------------------------------------------------------------------------- ________________ 234 धातुरत्नाकर द्वितीय भाग क्रि घर्षयत घर्षयाम अघर्षयन् अघर्षयत अघर्षयाम अजीघृषन् अजीघृषत अजीघृषाम अजघर्षन् इ० घर्षयाञ्चक्रुः घर्षयाञ्चक्र घर्षयाञ्चकृम प्लोष्यासुः भ. प्रोषयिष्यते प्रोषयिष्येते प्रोषयिष्यन्ते । घर्षय/घर्षयतात् घर्षयतम् . अप्रोषयिष्यत अप्रोषयिष्येताम अप्रोषयिष्यन्त घर्षयाणि घर्षयाव ५३३ प्लुषू (प्लुए) दाहे। ह्य. अघर्षयत् अघर्षयताम् परस्मैपद अघर्षयः अघर्षयतम् व. प्लोषयति प्लोषयतः प्लोषयन्ति अघर्षयम् अघर्षयाव स. प्लोषयेत् प्लोषयेताम् प्लोषयेयुः अ. अजीघृषत् अजीघृषताम् प. प्लोषयतु/प्लोषयतात् प्लोषयताम् प्लोषयन्तु अजीघृषः अजीघृषतम् ह्य. अप्लोषयत् अप्लोषयताम् अप्लोषयन् अजीघृषम् अजीघृषाव __ अपुप्लुषत् अपुप्लुषताम् अपुप्लुषन् अजघर्षत् अजघर्षताम् प्लोषयाञ्चकार प्लोषयाञ्चक्रतुः प्लोषयाञ्चक्रुः प. घर्षयाञ्चकार घर्षयाञ्चक्रतुः . प्लोष्यात् प्लोष्यास्ताम् घर्षयाञ्चकर्थ घर्षयाञ्चक्रथुः श्व. प्लोषयिता प्लोषयितारौ प्लोषयितारः घर्षयाञ्चकार/चकर घर्षयाञ्चकृव भ. प्लोषयिष्यति प्लोषयिष्यतः प्लोषयिष्यन्ति घर्षयाम्बभूव/घर्षयामास क्रि. अप्लोषयिष्यत् अप्लोषयिष्यताम् अप्लोषयिष्यन् आ. घर्ध्यात् घास्ताम् आत्मनेपद घाः घास्तम् प्लोषयते प्लोषयेते प्लोषयन्ते घासम् घस्वि प्लोषयेत प्लोषयेयाताम् प्लोषयेरन् श्व. घर्षयिता घर्षयितारौ प्लोषयताम् प्लोषयेताम् प्लोषयन्ताम् घर्षयितासि घर्षयितास्थः अप्लोषयत अप्लोषयेताम् । अप्लोषयन्त घर्षयितास्मि घर्षयितास्वः अपुप्लुषत अपुप्लुषताम् अपुप्लुषन्त भ. घर्षयिष्यति घर्षयिष्यतः प. प्लोषयाञ्चक्रे प्लोषयाञ्चक्राते प्लोषयाञ्चक्रिरे घर्षयिष्यसि घर्षयिष्यथ: प्लोषयिषीष्ट प्लोषयिषीयास्ताम प्लोषयिषीरन् घर्षयिष्यामि घर्षयिष्याव: प्लोषयिता प्लोषयितारौ क्रि. अघर्षयिष्यत् अघर्षयिष्यताम् प्लोषयिष्यते प्लोषयिष्येते प्लोषयिष्यन्ते । अघर्षयिष्यः अघर्षयिष्यतम् क्रि. अप्लोषयिष्यत अप्लोषयिष्येताम अप्लोषयिष्यन्त अघर्षयिष्यम अघर्षयिष्याव ५३४ घृषू (घृष्) संहर्षे। आत्मनेपद परस्मैपद घर्षयते घर्षयेते व. घर्षयति घर्षयतः घर्षयन्ति घर्षयसे घर्षयेथे घर्षयसि घर्षयथः घर्षयथ घर्षयावहे घर्षयामि घर्षयावः घर्षयामः घर्षयेत घर्षयेयाताम् स. घर्षयेत् घर्षयेताम् घर्षयेयुः घर्षयेथाः घर्षयेयाथाम् घर्षये: घर्षयेतम् घर्षयेत घर्षयेय घर्षयेवहि घर्षयेयम् घर्षयेव घर्षयेम घर्षयताम् घर्षयेताम् प. घर्षयतु/घर्षयतात् घर्षयताम् घर्षयस्व घर्षयेथाम् घासुः घास्त घास्म घर्षयितारः घर्षयितास्थ घर्षयितास्मः घर्षयिष्यन्ति घर्षयिष्यथ घर्षयिष्यामः अघर्षयिष्यन् अघर्षयिष्यत अघर्षयिष्याम घर्षये घर्षयन्ते घर्षयध्वे घर्षयामहे घर्षयेरन् घर्षयेध्वम् घर्षयेमहि घर्षयन्ताम् घर्षयध्वम् घर्षयन्तु Page #248 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (भ्वादिगण ) घर्ष अघर्षयत अघर्षयथाः अघर्षये अजीवृषत ह्य. अ. प. आ. व. भ. क्रि. घृषथा: घयावहै अघर्षयेताम् अघर्षयेथाम् अघर्षयावहि अजीघृताम् घृषेथाम् अजीघृषावहि अजघर्षेताम् घर्षयाञ्चक्राते अजी अजघर्षत घर्षयाञ्चक्रे घर्षयाञ्चकृषे घयाञ्चक्रा घर्षयाञ्चक्रे घर्षयाञ्चकृवहे घयाम्बभूव /घर्षयामास घर्षयिषीष्ट घर्षयिषीष्ठाः घर्षयिषीयास्ताम् घर्षयिषीरन् घर्षयिषीयास्थाम् घर्षयिषीढ्वम् घर्षयिषीध्वम् घर्षयिषीमहि घर्षयिषीवहि घर्षयितारौ घर्षयितासाथे घयितास्व घर्षयितास्महे वर्षयिष्येते घर्षयिष्यन्ते घर्षयिष्येथे घर्षयिष्यध्वे घर्षयिष्यावहे घर्षयिष्यामहे धर्षयाम है अघर्षयन्त अघर्षयध्वम् अघर्षयामहि अजीत अजीघृषध्वम् अजीघृषामहि अजघर्षन्त इ० घर्षयाञ्चक्रिरे घर्षयाञ्चकृवे घर्षयाञ्चकृमहे ५३५ हृषू (हृष्) अलीके। परस्मैपद हर्षयत : व. हर्षयति स. हर्षयेत् हर्षयेताम् प. हर्षयतु / हर्षयतात् हर्षयताम् ह्य. अहर्षयत् अहर्षयताम् अ. अजीहृषत् प. हर्षयाञ्चकार आ. हत् धर्षयिषीय घर्षयिता व. पोषयति पोषयतः घर्षयितासे स. पोषयेत् पोषयेताम् घर्षयिताहे प. पोषयतु / पोषयतात् पोषयताम् घर्षयिष्यते ह्य. अपोषयत् अपोषयताम् घर्षयिष्यसे अ. अपूपुषत् वर्षयिष्ये प. पोषयाञ्चकार अघर्षयिष्यत अघर्षयिष्येताम् अघर्षयिष्यन्त आ. पोष्यात् अघर्षयिष्यथाः अघर्षयिष्येथाम् अघर्षयिष्यध्वम् व. पोषयिता अघर्षयिष्ये अघर्षयिष्यावहि अघर्षयिष्यामहि भ. पोषयिष्यति क्रि. अपोषयिष्यत् अजीहृषताम् हर्षयाञ्चक्रतुः हर्ष्यास्ताम् घर्षयितार: घर्षयिताध्वे हर्षयन्ति हर्षयेयुः हर्षयन्तु अहर्षयन् श्व. हर्षयिता भ. हर्षयिष्यति क्रि. अहर्षयिष्यत् अजीहृषन् हर्षयाञ्चक्रुः हर्ष्यासुः व. स. प. ह्य. अ. अजीहृषत प. हर्षयाञ्चक्रे आ. हर्षयिषीष्ट श्व, हर्षयता भ. हर्षयिष्यते क्रि. अहर्षयिष्यत हर्षय हर्षयेत हर्षयताम् अहर्षयत ह्य. व. स. प. पोषयताम् अपोषयत प. पोषयते पोषयेत आ. अ. अपूपुषत पोषयाञ्चक्रे पोषयिषीष्ट हर्षयितार: हर्षयिष्यन्ति अहर्षयिष्यताम् अहर्षयिष्यन् आत्मनेपद हर्षयेते हर्षाताम् हाम् अहर्षम् अजीहषेताम् हर्षयाञ्चक्र हर्षयिषीयास्ताम् हर्षयितारौ हर्षयिष्येते अहर्षयिष्येताम् ५३६ पुष (पुष्) पुष्टौ । परस्मैपद हर्षयितारौ हर्षयिष्यतः 235 हर्षयन्ते हर्षयेरन् हर्षयन्ताम् अहर्षयन्त अजीहृषन्त हर्षयाञ्चक्रिरे हर्षयिषीन् हर्षयितार: हर्षयिष्यन्ते अहर्षयिष्यन्त पोषयन्ति पोषयेयुः पोषयन्तु अपोषयन् अपूपुषताम् अपूपुषन् पोषयाञ्चक्रतुः पोषयाञ्चक्रुः पोष्यास्ताम् पोष्यासुः पोषयितारौ पोषयितार: पोषयिष्यतः पोषयिष्यन्ति अपोषयिष्यताम् अपोषयिष्यन् आत्मनेपद पोषयेते पोषयन्ते पोषयेरन् पोषयन्ताम् अपोषयन्त पोषयेयाताम् पोषयेताम् अपोषयेताम् अपूपुषेताम् अपूपुषन्त पोषयाञ्चक्राते पोषयाञ्चक्रिरे पोषयिषीयास्ताम् पोषयिषीरन् Page #249 -------------------------------------------------------------------------- ________________ 236 धातुरत्नाकर द्वितीय भाग तंसयेत तंसयेम तंसयन्तु तंसयत तंसयाम अतंसयन् अतंसयत अतंसयाम अततंसन् अततंसत अततंसाम तंसयाञ्चक्रुः तंसयाञ्चक्र तंसयाञ्चकृम तस्यास्तम् श्व. पोषयिता पोषयितारौ पोषयितारः तंसयेः तंसयतम भ. पोषयिष्यते पोषयिष्येते पोषयिष्यन्ते तंसयेयम् तंसयेव क्रि. अपोषयिष्यत अपोषयिष्येताम् अपोषयिष्यन्त | प. तंसयतु/तंसयतात् तंसयताम् ५३७ भूष (भूष्) अलङ्कारे। तंसय/तंसयतात् तंसयतम् तंसयानि तंसयाव परस्मैपद अतंसयत् अतंसयताम् व. भूषयति भूषयतः भूषयन्ति अतंसयः अतंसयतम् स. भूषयेत् भूषयेताम् भूषयेयुः अतंसयम् अतंसयाव प. भूषयतु/भूषयतात् भूषयताम् भूषयन्तु अततंसत् अततंसताम् अभूषयत् अभूषयताम् अभूषयन् अततंसः अततंसतम् अबूभुषत् अबूभुषताम् अबूभुषन् अततंसम् अततंसाव प. भूषयाञ्चकार भूषयाञ्चक्रतुः भूषयाञ्चक्रुः तंसयाञ्चकार तंसयाञ्चक्रतुः आ. भूष्यात् भूष्यास्ताम् भूष्यासुः तंसयाञ्चकर्थ तंसयाञ्चक्रथुः श्व. भूषयिता भूषयितारौ भूषयितारः तंसयाञ्चकार/चकर तंसयाञ्चकृव भ. भूषयिष्यति भूषयिष्यतः भूषयिष्यन्ति तंसयाम्बभूव/तंसयामास क्रि. अभूषयिष्यत् अभूषयिष्यताम् अभूषयिष्यन् आ. तस्यात् तस्यास्ताम् आत्मनेपद तस्याः व. भूषयते भूषयेते तस्यास्व भूषयेत भूषयेयाताम् भूषयेरन् श्व. तंसयिता तंसयितारौ भूषयताम् भूषयेताम् भूषयन्ताम् तंसयितासि तंसयितास्थः अभूषयत अभूषयेताम् अभूषयन्त तंसयितास्मि तंसयितास्व: अबूभुषत अबूभुषेताम् अबूभुषन्त | भ. तंसयिष्यति तंसयिष्यतः प. भूषयाञ्चके भूषयाञ्चक्राते भूषयाश्चक्रिरे तंसयिष्यसि तंसयिष्यथ: आ. भूषयिषीष्ट भूषयिषीयास्ताम् भूषयिषीरन् तंसयिष्यामि तंसयिष्याव: श्व. भूषयिता भूषयितारौ भूषयितारः क्रि. अतंसयिष्यत् अतंसयिष्यताम् भ. भूषयिष्यते भूषयिष्येते भूषयिष्यन्ते अतंसयिष्यः अतंसयिष्यतम् क्रि. अभूषयिष्यत अभूषयिष्येताम् अभूषयिष्यन्त अतंसयिष्यम् अतंसयिष्याव ॥ अथ सान्तास्त्रयोदश।। आत्मनेपद ५३८ तसु (तस्) अलङ्कारे। तंसयेते परस्मैपद तंसयसे तंसयेथे व. तंसयति तंसयतः तंसयन्ति तंसयावहे तंसयसि तंसयथ तंसयेत तंसयेयाताम् तंसयथ: तंसयामि तंसयामः तंसयेथाः तंसयाव: तंसयेयाथाम् तंसयेय तंसयेवहि स. तंसयेत् तंसयेताम् तंसयेयुः भूषयन्ते तस्यासम् तस्यासुः तस्यास्त तस्यास्म तंसयितार: तंसयितास्थ तंसयितास्मः तंसयिष्यन्ति तंसयिष्यथ तंसयिष्यामः अतंसयिष्यन् अतंसयिष्यत अतंसयिष्याम तंसयते तंसये तंसयन्ते तंसयध्वे तंसयामहे तंसयेरन् तंसयेध्वम् तंसयेमहि Page #250 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (भ्वादिगण) 237 तंसयताम् तंसयेताम् तंसयन्ताम् आ. तोस्यात् तोस्यास्ताम् तोस्यासुः तंसयस्व तंसयेथाम् तंसयध्वम् श्व. तोसयिता तोसयितारौ तोसयितारः तंसयै तंसयावहै तंसयामहै भ. तोसयिष्यति तोसयिष्यतः तोसयिष्यन्ति अतंसयत अतंसयेताम् अतंसयन्त क्रि. अतोसयिष्यत् अतोसयिष्यताम् अतोसयिष्यन् अतंसयथाः अतंसयेथाम् अतंसयध्वम् आत्मनेपद अतंसये - अतंसयावहि अतंसयामहि व. तोसयते तोसयेते तोसयन्ते अततंसत अततंसेताम् अततंसन्त तोसयेत तोसयेयाताम् तोसयेरन् अततंसथाः अततंसेथाम् अततंसध्वम् तोसयताम् तोसयेताम् तोसयन्ताम् अततंसे अततंसावहि अततंसामहि अतोसयत अतोसयेताम् अतोसयन्त प. तंसयाञ्चके तंसयाञ्चक्राते तंसयाञ्चक्रिरे अतूतुसत अतूतुसेताम् अतूतुसन्त तंसयाञ्चकृषे तंसयाञ्चक्राथे तंसयाञ्चकृट्वे तोसयाञ्चके तोसयाञ्चक्राते तोसयाञ्चक्रिरे तंसयाञ्चक्रे तंसयाञ्चकवहे तंसयाञ्चकमहे तोसयिषीष्ट तोसयिषीयास्ताम् तोसयिषीरन् तंसयाम्बभूव/तंसयामास श्व. तोसयिता तोसयितारौ तोसयितार: आ. तंसयिषीष्ट तंसयिषीयास्ताम् तंसयिषीरन् भ. तोसयिष्यते तोसयिष्येते तोसयिष्यन्ते तंसयिषीष्ठाः तंसयिषीयास्थाम् तंसयिषीढ्वम् क्रि. अतोसयिष्यत अतोसयिष्येताम अतोसयिष्यन्त तंसयिषीध्वम् तंसयिषीय तंसयिषीवहि तंसयिषीमहि ५४० ह्रस (ह्रस्) शब्दे। तंसयिता तंसयितारौ तंसयितारः परस्मैपद तंसयितासे तंसयितासाथे तंसयिताध्वे व. ह्रासयति ह्रासयतः ह्रासयन्ति तंसयिताहे तंसयितास्वहे तंसयितास्महे स. ह्रासयेत् ह्रासयेताम् ह्रासयेयुः तंसयिष्यते तंसयिष्येते तंसयिष्यन्ते ह्रासयतु/ह्रासयतात् ह्रासयताम् ह्रासयन्तु तंसयिष्यसे तंसयिष्येथे तंसयिष्यध्वे | ह्य. अह्रासयत् अह्रासयताम् अह्रासयन् तंसयिष्ये तंसयिष्यावहे तंसयिष्यामहे अ. अजिह्वसत् अजिहसताम् अजिह्रसन् अतंसयिष्यत अतंसयिष्येताम् अतंसयिष्यन्त - प. ह्रासयाञ्चकार ह्रासयाञ्चक्रतुः ह्रासयाञ्चक्रुः अतंसयिष्यथाः अतंसयिष्येथाम् अतंसयिष्यध्वम् आ. हास्यात् ह्रास्यास्ताम् हास्यासुः अतंसयिष्ये अतंसयिष्यावहि अतंसयिष्यामहि श्व. ह्रासयिता ह्रासयितारौ ह्रासयितारः ५३९ तुस (तुम्) शब्दे। भ. हासयिष्यति हासयिष्यतः ह्रासंयिष्यन्ति परस्मैपद क्रि. अह्रासयिष्यत् अह्रासयिष्यताम् अह्रासयिष्यन् व. तोसयति तोसयतः तोसयन्ति आत्मनेपद स. तोसयेत् तोसयेताम् तोसयेयुः व. ह्रासयते हासयेते ह्रासयन्ते हासयेत ह्रासयेरन् प. तोसयतु/तोसयतात् तोसयताम् ह्रासयेयाताम् तोसयन्तु ह्य. अतोसयत् अतोसयताम् अतोसयन् ह्रासयताम् ह्रासयेताम् ह्रासयन्ताम् अ. अह्रासयन्त अतूतुसत् अतूतुसताम् अह्रासयेताम् अह्रासयत अतूतुसन् प. तोसयाञ्चकार अजिहसत अजिहसेताम् तोसयाञ्चक्रतुः अजिह्रसन्त तोसयाञ्चक्रुः Page #251 -------------------------------------------------------------------------- ________________ 238 धातुरत्नाकर द्वितीय भाग प. रासयते | क्रि. अगससि ह्रासयाञ्चके ह्रासयाञ्चक्राते ह्रासयाञ्चक्रिरे आ. ह्रासयिषीष्ट ह्रासयिषीयास्ताम् ह्रासयिषीरन् हासयिता हासयितारौ ह्रासयितारः हासयिष्यते ह्रासयिष्येते ह्रासयिष्यन्ते क्रि. अह्रासयिष्यत अह्रासयिष्येताम् अह्रासयिष्यन्त ५४१ ह्रस (ह्रस्) शब्दे। परस्मैपद ह्रासयति ह्लासयतः ह्रासयन्ति __ ह्रासयेत् ह्रासयेताम् ह्लासयेयुः प. ह्रासयतु/हासयतात् ह्रासयताम् ह्लासयन्तु अह्लासयत् अह्रासयताम् अलासयन् अ. अजिह्नसत् अजिहसताम् अजिह्लसन् प. ह्रासयाञ्चकार ह्रासयाञ्चक्रतुः ह्रासयाञ्चक्रुः आ. ह्रास्यात् हास्यास्ताम् हास्यासुः श्व. ह्रासयिता हासयितारौ हासयितारः भ. ह्रासयिष्यति हासयिष्यतः ह्लासयिष्यन्ति क्रि. अह्रासयिष्यत् अह्लासयिष्यताम् अह्रासयिष्यन् आत्मनेपद ह्लासयेते ह्लासयेत ह्लासयेयाताम् ह्लासयेरन् ह्लासयताम् ह्लासयेताम् ह्रासयन्ताम् अह्रासयत अह्लासयेताम् अह्लासयन्त अजिसत अजिह्लसेताम् अजिह्वसन्त ह्लासयाञ्चक्रे ह्रासयाञ्चक्राते ह्रासयाञ्चक्रिरे ह्रासयिषीष्ट हासयिषीयास्ताम् ह्रासयिषीरन् श्व. ह्रासयिता ह्रासयितारौ ह्रासयितारः ह्लासयिष्यते ह्रासयिष्यते . ह्रासयिष्यन्ते क्रि. अह्लासयिष्यत अह्लासयिष्येताम् अह्रासयिष्यन्त ५४२ रस (रस्) शब्द। परस्मैपद व. रासयति रासयतः रासयन्ति स. रासयेत् रासयेताम् रासयेयुः प. रासयतु/रासयतात् रासयताम् रासयन्तु ह्य. अरासयत् अरासयताम् अरासयन् अ. अरीरसत् अरीरसताम् अरीरसन् प. रासयाञ्चकार रासयाञ्चक्रतुः रासयाञ्चक्रुः आ. रास्यात् रास्यास्ताम् रास्यासुः श्व. रासयिता रासयितारौ रासयितार: भ. रासयिष्यति रासयिष्यतः रासयिष्यन्ति क्रि. अरासयिष्यत् अरासयिष्यताम् अरासयिष्यन् आत्मनेपद रासयेते रासयन्ते रासयेत रासयेयाताम् रासयेरन् रासयताम् रासयेताम् रासयन्ताम् अरासयत अरासयेताम् अरासयन्त अरीरसत अरीरसेताम् अरीरसन्त रासयाञ्चके रासयाञ्चक्राते रासयाञ्चक्रिरे रासयिषीष्ट रासयिषीयास्ताम रासयिषीरन् रासयिता रासयितारौ रासयितारः रासयिष्यते रासयिष्येते रासयिष्यन्ते अरासयिष्यत अरासयिष्येताम् अरासयिष्यन्त ५४३ लस (लस्) श्लेषणक्रीडनयोः। परस्मैपद व. लासयति लासयतः लासयन्ति स. लासयेत् लासयेताम् लासयेयुः लासयतु/लासयतात् लासयताम् लासयन्तु अलासयत् अलासयताम् अलासयन् अ. अलीलसत् अलीलसताम् अलीलसन् प. लासयाञ्चकार लासयाञ्चक्रतुः लासयाञ्चक्रुः आ. लास्यात् लास्यास्ताम् लास्यासुः श्व. लासयिता लासयितारौ लासयितारः भ. लासयिष्यति लासयिष्यतः लासयिष्यन्ति क्रि. अलासयिष्यत् अलासयिष्यताम् अलासयिष्यन् आत्मनेपद लासयते लासयेते लासयन्ते लासयेत लासयेयाताम् लासयेरन् लासयताम् लासयेताम् लासयन्ताम् अलासयत अलासयेताम अलासयन्त ह्लासयते ह्लासयन्ते Page #252 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (भ्वादिगण) 239 अ. अलीलसत अलीलसेताम् अलीलसन्त लासयाञ्चक्रे लासयाञ्चक्राते लासयाञ्चक्रिरे लासयिषीष्ट लासयिषीयास्ताम लासयिषीरन श्व. लासयिता लासयितारौ लासयितारः भ. लासयिष्यते लासयिष्येते लासयिष्यन्ते क्रि. अलासयिष्यत अलासयिष्येताम् अलासयिष्यन्त ५४४ घस्ल (घस्) अदने। परस्मैपद व. घासयति घासयतः घासयन्ति घासयसि घासयथ: घासयथ घासयामि घासयाव: घासयामः स. घासयेत् घासयेताम् घासयेयुः घासयेः घासयेतम् घासयेत घासयेयम् घासयेव घासयेम प. घासयतु/घासयतात् घासयताम् घासयन्तु घासय/घासयतात् घासयतम् घासयत घासयानि घासयाव घासयाम ह्य. अघासयत् अघासयताम् अघासयन् अघासयः अघासयतम् अघासयत अघासयम् अघासयाव अघासयाम अ. अजीघसत् अजीघसताम् अजीघसन् अजीघसः अजीघसतम् अजीघसत अजीघसम् अजीघसाव अजीघसाम घासयाञ्चकार घासयाञ्चक्रतुः घासयाञ्चक्रुः घासयाञ्चकर्थ घासयाञ्चक्रथुः घासयाञ्चक्र घासयाञ्चकार/चकर घासयाञ्चकृव घासयाञ्चकृम घासयाम्बभूव/घासयामास आ. घास्यात् घास्यास्ताम् घास्यासुः घास्याः घास्यास्तम् घास्यास्त घास्यासम् घास्यास्व घास्यास्म घासयिता घासयितारौ घासयितार: घासयितासि घासयितास्थः घासयितास्थ घासयितास्मि घासयितास्वः घासयितास्मः भ. घासयिष्यति घासयिष्यतः घासयिष्यन्ति घासयिष्यसि घासयिष्यथ: घासयिष्यथ घासयिष्यामि घासयिष्याव: घासयिष्याम: [क्रि. अघासयिष्यत् अघासयिष्यताम् अघासयिष्यन् अघासयिष्यः अघासयिष्यतम अघासयिष्यत अघासयिष्यम् अघासयिष्याव अघासयिष्याम आत्मनेपद घासयते घासयेते घासयन्ते घासयसे घासयेथे घासयध्वे घासये घासयावहे घासयामहे स. घासयेत घासयेयाताम् घासयेरन् घासयेथाः घासयेयाथाम् घासयेध्वम् घासयेय घासयेवहि घासयेमहि घासयताम् घासयेताम् घासयन्ताम् घासयस्व घासयेथाम् घासयध्वम् घासयै घासयावहै घासयामहै अघासयत अघासयेताम् अघासयन्त अघासयथाः अघासयेथाम् अघासयध्वम् अघासये अघासयावहि अघासयामहि अ. अजीघसत अजीघसेताम् अजीघसन्त अजीघसथाः अजीघसेथाम् अजीघसध्वम् अजीघसे अजीघसावहि अजीघसामहि घासयाश्चके घासयाञ्चक्राते घासयाञ्चक्रिरे घासयाञ्चकृषे घासयाञ्चक्राथे घासयाञ्चकृढ्वे घासयाञ्चक्रे घासयाञ्चकृवहे घासयाञ्चकृमहे घासयाम्बभूव/घासयामास आ. घासयिषीष्ट घासयिषीयास्ताम् घासयिषीरन् घासयिषीष्ठाः घासयिषीयास्थाम् घासयिषीढ्वम् घासयिषीध्वम् घासयिषीय घासयिषीवहि घासयिषीमहि श्व. घासयिता घासयितारौ घासयितार: घासयितासे घासयितासाथे घासयिताध्वे घासयिताहे घासयितास्वहे घासयितास्महे भ. घासयिष्यते घासयिष्येते घासयिष्यन्ते Page #253 -------------------------------------------------------------------------- ________________ 240 क्रि. टंलंल एवं मं वर्त ह्य. अहासयत् अ. अजीहसत् व. हासयतः स. हासताम् प.. हासयतु/ हासयतात् हासयताम् घासयिष्यसे घासयिष्येथे घासयिष्यध्वे ह्य. अपेसयत् अ. अपिपेसत् घासयिष्ये घासयिष्यावहे घासयिष्यामहे अघासयिष्यत अघासयिष्येताम् अघासयिष्यन्त प. पेसयाञ्चकार अघासयिष्यथाः अघासयिष्येथाम् अघासयिष्यध्वम् अघासयिष्ये अघासयिष्यावहि अघासयिष्यामहि आ. पेस्यात् व पेसयिता ५४५ हसे (हस्) हसने । आ. हासयति हासयेत् प. हासयाञ्चकार भ. हास्यात् हासयिता हासयिष्यति क्रि. अहासयिष्यत् व. स. प. हासयते हासयेत व. स. प. हासयताम् ह्य. अहासयत अ. अजीहसत प. हासयाञ्चक्रे आ. हासयिषीष्ट व. हासयिता हासयिष्यते परस्मैपद हासयन्ति हासयेयुः हासयन्तु अहासयन् अजीहसन् हासयाञ्चक्रतुः हासयाञ्चक्रुः हास्यास्ताम् हास्यासुः हासयितारौ हासयितार: हासयिष्यतः हासयिष्यन्ति अहासयिष्यताम् अहासयिष्यन् आत्मनेपद हासयेते अहासयताम् अजीहसताम् भ. क्रि. अहासयिष्यत अहासयिष्येताम् अहासयिष्यन्त ५४६ पिसृ (पिस्) गतौ । हासयितारौ हासयिष्येते हासयन्ते हासयेयाताम् हासन् हासताम् हासयन्ताम् अहासयेताम् अहासयन्त अजीहसेताम् अजीहसन्त हासयाञ्चक्राते हासयाञ्चक्रिरे प. हासयिषीयास्ताम् हासयिषीरन् हासयितारः हासयिष्यन्ते परस्मैपद पेसयति पेसयतः पेसयेत् पेसयेताम् पेसयतु / पेसयतात् पेसयताम् भ. पेसयिष्यति क्रि. अपेसयिष्यत् पेसयन्ति पेसयेयुः पेसयन्तु व. स. प. ह्य. अ. अपिपेसत प. पेसयाञ्चक्रे आ. पेसयिषीष्ट श्व. पेसयिता भ. पेसयिष्यते क्रि. अपेसयिष्यत व. वेसयति स. वेसयेत् तं त पेसयते श्व. प. वेसयाञ्चकार आ. वेस्यात् भ. HTM पेसयताम् अपेसयत वं वेसयत: वेताम् वेस / वेसयतात् वेसयताम् ह्य. अवेसयत् अवेसयताम् अ. अविवेसत् व. स. क्रि. अवेसयिष्यत् वेसयिता वेसयिष्यति वेसयते वेसयेत धातुरत्नाकर द्वितीय भाग अपेसयन् अपिपेसन् पेसयाञ्चक्रुः पेस्यासुः पेसयितार: पेसयिष्यन्ति अपेसयिष्यताम् अपेसयिष्यन् आत्मनेपद पेसयेते असम् अपिपेसताम् पेसयाञ्चक्रतुः पेयास्ताम् पेसयितारौ पेसयिष्यतः पेसयितारौ पेसयिष्येते अपेसयिष्येताम् ५४७ ५४८ वेस (वेस्) गतौ । पेसयेयाताम् पेसयेताम् अपेसताम् अपिपेसेताम् पेसयाञ्चक्राते पेसयाञ्चक्रिरे पेसयिषीयास्ताम् पेसयिषीरन् पेसयितार: पेसयिष्यन्ते अपेसयिष्यन्त परस्मैपद पेसयन्ते पेसयेरन् पेसयन्ताम् अपेसयन्त अपिपेसन्त वेसयन्ति वेयुः वेसयन्तु अवेसयन् अविवेसताम् अविवेसन् वेसयाञ्चक्रतुः वेसयाञ्चक्रुः वेस्यास्ताम् वेस्यासुः वेसयितारौ वेसयितारः वेसयिष्यतः वेसयिष्यन्ति अवेसयिष्यताम् अवेसयिष्यन् आत्मनेपद वेसयेते वेसयेयाताम् वेसयन्ते वेसयेरन् Page #254 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (भ्वादिगण ) प. ह्य. अ. अवेसयत अविवेसत वेसयाञ्चक्रे आ. वेसयिषीष्ट व. वेसयिता भ. वेसयिष्यते क्रि. अवेसयिष्यत प. व. स. प. ह्य. अ. भ. शासयति शासयत: शासयन्ति शासयेत् शासयेताम् शासयेयुः शासयतु / शासयतात् शासयताम् शासयन्तु अशासयत् अशासयताम् अशासयन् अशीशसत् अशीशसताम् अशीशसन् प. शासयाञ्चकार शासयाञ्चक्रुः आ. शास्यात् शास्यासुः व. शासयिता शासयितार: शासयिष्यति शासयिष्यतः शासयिष्यन्ति वह क्रि. अशासयिष्यत् व. स. साम् प. आ. व. प. शासयताम् ह्य. अशासयत अ. अशीशसत शासयाञ्चक्रे शासयिषीष्ट शासयिता शासयिष्यते अशासयिष्यत भ. क्रि. ५४९ शसू (शस्) हिंसायाम् । परस्मैपद शासयते शासयेत वेसयेताम् अवेसयेताम् अविवेसेताम् वेसयाञ्चक्राते वेसयन्ताम् अवेसयन्त अविवेसन्त वेसयाञ्चक्रिरे वेसयिषीयास्ताम् वेसयिषीरन् वेसयितारौ वेसयितार: वेसयिष्येते वेसयिष्यन्ते अवेसयिष्येताम् अवेसयिष्यन्त शासयाञ्चक्रतुः शास्यास्ताम् शासयितारौ व. स. प. ह्य. अ. शासयन्ते शासयेयाताम् शासयेरन् शासयेताम् शासयन्ताम् अशासयेताम् अशासयन्त अशीशसेताम् अशीशसन्त शासयाञ्चक्राते शासयाञ्चक्रिरे शासयिषीयास्ताम् शासयिषीरन् शासयितारौ शासयितार: शासयिष्येते शासयिष्यन्ते अशासयिष्येताम् अशासयिष्यन्त . प. शंसयाञ्चकार आ. शंस्यात् शंसयिता भ. शंसयिष्यति क्रि. अशंसयिष्यत् अशासयिष्यताम् अशासयिष्यन् भ. आत्मनेपद शासयेते शंसयति शंसयेत् ५५० शंसू (शंस्) स्तुतौ च । परस्मैपद शंसयत: शंसयेताम् शंसयतु / शंसयतात् शंसयताम् अशंसयत् अशंसयताम् अशशंसत् अशशंसताम् शंसयाञ्चक्रतुः शंस्यास्ताम् शंसयितारौ शंसयिष्यतः व. शंसयते स. शंसयेत प. शंसयताम् ह्य. अशंसयत अ. अशशंसत प. शंसयाञ्चक्रे शंसयिषीष्ट आ. व. शंसयिता व. शंसयिष्यते क्रि. अशंसयिष्यत प. मेहयति मेहसि मेहयामि स. मेहत् मेहये: अशंसयिष्यताम् अशंसयिष्यन् आत्मनेपद शंसयेते परस्मैपद शंसयन्ति शंसयेयुः शंसयन्तु अशंसयन् अशशंसन् शंसयाञ्चक्रुः शंस्यासुः शंसयितार: शंसयिष्यन्ति शंसयेयाताम् शंसयेताम् अशंसयेताम् अशशंसेताम् अशशंसन्त शंसयाञ्चक्राते शंसयाञ्चक्रिरे शंसयिषीयास्ताम् शंसयिषीरन् शंसयितारौ शंसयितार: शंसयिष्येते शंसयिष्यन्ते अशंसयिष्येताम् अशंसयिष्यन्त ॥ अथ हान्ताः पञ्चदश ।। ५५१ मिहं (मिह) सेचने । मेहयत: मेहयथ: मेहयाव: मेहयेताम् मेहयेतम् मेहयेव मेहयेयम् मेहयतु / मेहयतात् मेहयताम् मेहय/मेहयतात् मेहयतम् शंसयन्ते शंसयेरन् शंसयन्ताम् अशंसयन्त 241 मेहयन्ति मेहयथ मेहयामः मेहयेयुः मेहत मेहम मेहयन्तु मेहयत Page #255 -------------------------------------------------------------------------- ________________ 242 धातुरत्नाकर द्वितीय भाग मेहयाम अमेहयन् अमेहयत अमेहयाम अमीमिहन् अमीमिहत अमीमिहाम मेहयाञ्चक्रुः मेहयाञ्चक्र मेहयाञ्चकम आ. मेह्यासुः अमेहयथाः अमेहयेथाम् अमेहयध्वम् अमेहये अमेहयावहि अमेहयामहि अमीमिहत अमीमिहेताम् अमीमिहन्त अमीमिहथाः अमीमिहेथाम् अमीमिहध्वम् अमीमिहे अमीमिहावहि अमीमिहामहि मेहयाञ्चके मेहयाञ्चक्राते मेहयाञ्चक्रिरे मेहयाञ्चकषे मेहयाञ्चक्राथे मेहयाञ्चकृट्वे मेहयाञ्चक्रे मेहयाञ्चकृवहे मेहयाञ्चकृमहे मेहयाम्बभूव/मेहयामास मेहयिषीष्ट मेहयिषीयास्ताम् मेहयिषीरन् मेहयिषीष्ठाः मेहयिषीयास्थाम् मेहयिषीढ्वम् मेहयिषीध्वम् मेहयिषीय मेहयिषीवहि मेहयिषीमहि मेहयिता मेहयितारौ मेहयितारः मेहयितासे मेहयितासाथे मेहयिताध्वे मेहयिताहे मेहयितास्वहे मेहयितास्महे मेहयिष्यते मेहयिष्येते मेहयिष्यन्ते मेहयिष्यसे मेहयिष्येथे मेहयिष्यध्वे मेहयिष्ये मेहयिष्यावहे मेहयिष्यामहे अमेहयिष्यत अमेहयिष्येताम् अमेहयिष्यन्त अमेहयिष्यथा: अमेहयिष्येथाम् । अमेहयिष्यध्वम् अमेहयिष्ये अमेहयिष्यावहि अमेहयिष्यामहि _५५२ दहं (दह्) भस्मीकरणे। | मेहयानि मेहयाव ह्य. अमेहयत् अमेहयताम् अमेहयः अमेहयतम् अमेहयम् अमेहयाव अमीमिहत् अमीमिहताम् अमीमिहः अमीमिहतम् अमीमिहम् 'अमीमिहाव मेहयाञ्चकार मेहयाञ्चक्रतुः मेहयाञ्चकर्थ मेहयाञ्चक्रथुः मेहयाञ्चकार/चकर मेहयाञ्चकव मेहयाम्बभूव/मेहयामास आ. मेह्यात् मेह्यास्ताम् मेह्याः मेह्यास्तम् मेह्यासम् मेह्यास्व श्व. मेहयिता मेहयितारौ मेहयितासि मेहयितास्थः मेहयितास्मि मेहयितास्वः भ. मेहयिष्यति मेहयिष्यतः मेहयिष्यसि मेहयिष्यथ: मेहयिष्यामि मेहयिष्याव: क्रि, अमेहयिष्यत् ___ अमेहयिष्यताम् अमेहयिष्यः अमेहयिष्यतम् अमेहयिष्यम् अमेहयिष्याव आत्मनेपद मेहयते मेहयेते मेहयसे मेहयेथे मेहये मेहयावहे मेहयेत मेहयेयाताम् मेहयेथाः मेहयेयाथाम् मेहयेय मेहयेवहि मेहयताम् मेहयेताम् मेहयस्व मेहयेथाम् मेहयावहै ह्य. अमेहयत अमेहयेताम् भ. मेह्यास्त मेह्यास्म मेहयितार: मेहयितास्थ मेहयितास्मः मेहयिष्यन्ति मेहयिष्यथ मेहयिष्यामः अमेहयिष्यन् अमेहयिष्यत अमेहयिष्याम | क्रि. मेहयन्ते मेहयध्वे मेहयामहे मेहयेरन् मेहयेध्वम् मेहयेमहि मेहयन्ताम् मेहयध्वम् मेहयामहै अमेहयन्त परस्मैपद व. दाहयति दाहयतः स. दाहयेत् दाहयेताम् प. दाहयतु/दाहयतात् दाहयताम् ह्य. अदाहयत् अदाहयताम् अ. अदीदहत् अदीदहताम् प. दाहयाञ्चकार दाहयाञ्चक्रतुः आ. दाह्यात् दाह्यास्ताम् श्व. दाहयिता दाहयितारौ भ. दाहयिष्यति दाहयिष्यतः दाहयन्ति दाहयेयुः दाहयन्तु अदाहयन् अदीदहन् दाहयाञ्चक्रुः दाह्यासुः दाहयितार: दाहयिष्यन्ति मेहयै Page #256 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (भ्वादिगण) 243 भ. चाहयिष्यते चाहयिष्येते चाहयिष्यन्ते क्रि. अचाहयिष्यत अचाहयिष्येताम अचाहयिष्यन्त ५५४ रह (रह्) त्यागे। दाहयन्ताम् क्रि. अदाहयिष्यत् अदाहयिष्यताम् अदाहयिष्यन् आत्मनेपद दाहयते दाहयेते दाहयन्ते दाहयेत दाहयेयाताम् दाहयेरन् दाहयताम् दाहयेताम् अदाहयत अदाहयेताम् अदाहयन्त अदीदहत अदीदहेताम् अदीदहन्त दाहयाञ्चके दाहयाञ्चक्राते दाहयाश्चक्रिरे आ. दाहयिषीष्ट दाहयिषीयास्ताम् दाहयिषीरन् दाहयिता दाहयितारौ दाहयितारः दाहयिष्यते दाहयिष्येते दाहयिष्यन्ते क्रि. अदाहयिष्यत अदाहयिष्येताम् अदाहयिष्यन्त ५५३ चह (चह्) कल्कने। परस्मैपद 'व. चाहयति चाहयत: चाहयन्ति चाहयेत् चाहयेताम् चाहयेयुः प. चाहयतु/चाहयतात् चाहयताम् अचाहयत् अचाहयताम् अचाहयन् अ. अचीचहत् अचीचहताम् अचीचहन् चाहयाञ्चकार चाहयाञ्चक्रतुः चाहयाञ्चक्रुः चाह्यात् चाह्यास्ताम् चाह्यासुः श्व. चाहयिता चाहयितारौ चाहयितारः भ. चाहयिष्यति चाहयिष्यतः चाहयिष्यन्ति क्रि. अचाहयिष्यत् अचाहयिष्यताम् अचाहयिष्यन् आत्मनेपद चाहयते चाहयेते चाहयन्ते चाहयेत चाहयेयाताम् चाहयेरन् चाहयताम् चाहयेताम् चाहयन्ताम् अचाहयत अचाहयेताम् अचाहयन्त अचीचहत अचीचहेताम् अचीचहन्त चाहयाञ्चके चाहयाञ्चक्राते चाहयाञ्चक्रिरे आ. चाहयिषीष्ट चाहयिषीयास्ताम् चाहयिषीरन् श्व. चाहयिता चाहयितारौ चाहयितार: चाहयन्तु परस्मैपद व. राहयति राहयत: राहयन्ति स. राहयेत् राहयेताम् राहयेयुः प. राहयतु/राहयतात् राहयताम् राहयन्तु ह्य. अराहयत् अराहयताम् अराहयन् अ. अरीरहत् अरीरहताम् अरीरहन् प. राहयाञ्चकार राहयाञ्चक्रतुः राहयाञ्चक्रुः आ. राह्यात् राह्यास्ताम् राह्यासुः श्व. राहयिता राहयितारौ राहयितारः भ. राहयिष्यति राहयिष्यतः राहयिष्यन्ति क्रि. अराहयिष्यत् अराहयिष्यताम् अराहयिष्यन् आत्मनेपद राहयते राहयेते राहयन्ते राहयेत राहयेयाताम् राहयेरन् राहयताम् राहयेताम् राहयन्ताम् अराहयत अराहयेताम् अराहयन्त अरीरहत अरीरहेताम् अरीरहन्त राहयाञ्चके राहयाञ्चक्राते राहयाञ्चक्रिरे राहयिषीष्ट राहयिषीयास्ताम् राहयिषीरन् राहयिता राहयितारौ राहयितारः राहयिष्यते राहयिष्येते राहयिष्यन्ते क्रि. अराहयिष्यत अराहयिष्येताम् अराहयिष्यन्त ५५५ रहु (रंह्) गतौ। परस्मैपद व. रंहयति रंहयतः रंहयन्ति स. रंहयेत् रंहयेताम् रंहयेयुः प. रहयतु/रंहयतात् रहयताम् रंहयन्तु ह्य. अरंहयत् अरहयताम् अरंहयन् अ. अररंहत् अररहताम् अररहन् प. रंहयाञ्चकार रंहयाञ्चक्रतुः राहा रंहयाञ्चक्रुः Page #257 -------------------------------------------------------------------------- ________________ 244 आ. रंह्यात् श्व. रंहयिता भ. रंहयिष्यति क्रि. अरंहयिष्यत् व. स. प. ह्य. व. रहयते स. रहयेत प. रहयताम् ह्य. अरंहयत अ. अररंहत प. रंहयाञ्चक्रे आ. रंहयिषीष्ट श्व. रंहयिता भ. रंहयिष्यते क्रि. अरंहयिष्यत अरंहयिष्येताम् व. अ. प. आ. दह्यत् श्व. स. दर्हयति दर्हयेत् प. ह्य. अ. प. भ. दर्हयिष्यति क्रि. अदर्हयिष्यत् अदर्शयत् अदीदृहत् दर्हयाञ्चकार दर्हयिता दर्हयते दर्हयेत रंह्यास्ताम् हयितारौ रंहयिष्यतः दर्हयत: दर्हयेताम् दर्हतु/दर्हयतात् दयताम् दर्हाम् अदर्हयत अदीदृहत दर्हयाञ्चक्रे अरंहयिष्यताम् अहयिष्यन् आत्मनेपद रंहयेते रंहयेयाताम् हाम् अरंहयेताम् रहयन्ते रंहयेरन् रहयन्ताम् अरहयन्त अररंहेताम् अररंहन्त हयाञ्चक्राते रहयाञ्चक्रिरे रंहयिषीयास्ताम् रंहयिषीरन् रंहयितारः हयिष्यन्ते अरंहयिष्यन्त ५५६ दृह (गृह) वृद्धौ । रंहयितारौ रंहयिष्येते परस्मैपद ह्यासुः रंहयितार: रंहयिष्यन्ति अदयताम् अदीदृहाम् दर्हयाञ्चक्रतुः दर्ह्यास्ताम् दर्हयितारौ दर्हयिष्यतः दर्शयन्ति दर्हयेयुः दर्हयन्तु अदर्हयन् अदीदृहन् दर्हयाञ्चक्रुः दर्ह्यासुः दर्हयितार: दर्हयिष्यन्ति अदर्हयिष्यताम् अदर्हयिष्यन् आत्मनेपद दर्हयेते अदीदृतम् दर्हयाञ्चक्राते दर्हयन्ते दाताम् दर्हयेरन् दर्हयेताम् दर्हयन्ताम् अदर्हयेताम् अर्हयन्त अदीदृहन्त दर्हयाञ्चक्रिरे आ. दर्हयिषीष्ट व. दर्हयिता भ. दर्हयिष्यते क्रि. व. दृहयति स. दृंहयेत् मं प. दर्हयिषीयास्ताम् दर्हयिषीरन् दर्हयितारौ दर्हयितारः दर्हयिष्येते दर्हयिष्यन्ते अदर्हयिष्यत अदर्हयिष्येताम् अदर्हयिष्यन्त ५५७ दृहु (दंह) वृद्धौ । ह्य. अह अ. प. आ. ह्यात् श्व. हयिता भ. गृहयिष्यति क्रि. अबृंहयिष्यत् प. व. दृहयते स. दृहयेत प. बृंहयताम् ह्य. अहयत अ. ह दृहयतः बृंहयेताम् बृंहयतु/बृंहयतात् दृंहयताम् अबृंहयताम् अदहताम् दृहयाञ्चक्रतुः दृह्यास्ताम् हयितारौ हयिष्यतः अहयिष्यताम् आत्मनेपद अददृहत् बृंहयाञ्चकार अदह बृंहयाञ्चक्रे आ. दृषीष्ट श्व. हयिता भ. हयिष्यते क्रि. अहयिष्यत व. वर्हयति स. वर्हयेत् प. परस्मैपद परस्मैपद वर्हयतः वर्हयेताम् वर्हतु/वयतात् वर्हयताम् अर्हता ह्यवत् धातुरत्नाकर द्वितीय भाग बृंहयेते बृंहयेयाताम् बृंहयेताम् अबृंहयेताम् अददृताम् बृंहयाञ्चक्राते हयाञ्चक्रिरे बृंहयिषीयास्ताम् दृहयिषीरन् हयितारौ हयितार: हयिष्येते हयिष्यन्ते अहयिष्येताम् अहयिष्यन्त ५५८ वृह (वृह्) वृद्धौ । दृहयन्ति दृहयेयुः दृहयन्तु अदृहयन् अदर्दृहन् दृहयाञ्चक्रुः दृह्यासुः हयितार: हयिष्यन्ति अगृ॑हयिष्यन् दृहयन्ते दृहयेरन् दृहयन्ताम् अहन्त अदहन्त वर्हयन्ति वर्हयेयुः वर्हन्तु अवर्हयन् Page #258 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (भ्वादिगण) अ. अवीवृहत् प. वर्हयाञ्चकार आ. वह्यत् श्व वर्हयिता भ. वर्हयिष्यति क्रि. अवर्हयिष्यत् व. स. P प. ह्य. अ. प. आ. श्व. भ. क्रि. प. वर्हयते वर्हयेत वर्हयताम् अवर्हयत अवीवृहत वर्हयाञ्चक्रे वर्हयिषीष्ट वर्हयिता वर्हष्यते अवर्हयिष्यत ह्य. व. वृंहयति वृंहयसि वृंहयामि स. वृंहयेत् वृंहये: वृंहयेयम् वृंहय / वृंहयतात् बृंहयाणि अवृंहयत् अवृंहय: अवृंहयम् अ. अवबृंहत् अववृंयः अवीवृहताम् वर्हयाञ्चक्रतुः वर्ह्यास्ताम् वर्हयितारौ वर्हयिष्यतः अर्हयिष्यताम् अवर्हयिष्यन् आत्मनेपद वर्हयेते वर्हयेयाताम् वर्हयेताम् अवर्हयेताम् वृ वर्हयाञ्चक्राते परस्मैपद वृंहयतः वृंहयथ: बृंहयाव: बृंहयेताम् वृंहयेतम् वृंहयेव वृंहयतु / वृंहयतात् वृंहयताम् वृंहयतम् वृंहयाव अबृंहयताम् अवृंहयतम् वर्हयिषीयास्ताम् वर्हयिषीरन् वर्हयितार: वर्हयिष्यन्ते अवर्हयिष्येताम् अवर्हयिष्यन्त ५५९ वृद्द (वृह्) शब्दे च । वृह ५५८ वद्रूपाणि । ५६० वृहु (वृह) शब्दे च । वर्हयितारौ वर्हयिष्येते अवीवृहन् वर्हयाञ्चक्रुः वर्ह्यासुः वर्हयितारः वर्हयिष्यन्ति अवृंहयाव अवबृंहताम् अववृंहतम् वर्हयन्ते वर्हयेरन् वर्हयन्ताम् अवर्हयन्त अवीवृहन्त वर्हयाञ्चक्रिरे वृंहयन्ति वृंहयथ वृंहयामः वृंहयेयुः वृंहयेत बृंहयेम वृंहयन्तु वृंहयत वृंहयाम अवृंहयन् अवृंह अवृंहया अववृंहन् अववृंहत प. आ. वृंह्यात् वृंह्या: वृंह्यासम् श्व. वृंहयिता वृं वृंहयतास्मि भ. वृंहयिष्यति वृंहयिष्यसि वृंहयिष्यामि क्रि. अवृंहयिष्यत् अवृंहयिष्यः अवृंहयिष्यम् व. स. अववृंहाव अववृंहाम अवबृंहम् वृंहयाञ्चकार वृंहयाञ्चक्रतुः वृंहयाञ्चक्रुः वृंहयाञ्चक वृंहयाञ्चक्रथुः वृंहयाञ्चक्र वृंहयाञ्चकार/चकर वृंहयाञ्चकृव वृंहयाञ्चकृम वृंहयाम्बभूव/बृंहयामास प. ह्य. अ. प. वृंहयते वृंहयसे वृं वृंहयेत वृंहयेथाः वृंहयेय वृंहयताम् वृंहयस्व वृंहयै अवृंहयत अवृंहयथाः अवृंहये अबृंह अवृंहथाः अवहे वृंहयाञ्चक्रे वृंह्यास्ताम् वृंह्यास्तम् वृंह्यास्व बृंहयितारौ वृंहयितास्थः वृंहयितास्वः वृंहतिः वृंहयिष्यथः वृंहयिष्यावः अवृंहयिष्यताम् अवृंहयिष्यतम् अवृंहया आत्मनेपद वृंहयेते वृंहयेथे वृंहयावहे वृंहयेयाताम् बृंहयेयाथाम् वृंहये वृंहयेताम् वृंहयेथाम् वृंहया है अवृंहयेताम् अवृंहयेथाम् वृंह्यासुः वृंह्यास्त वृंह्यास्म वृंहयितार: वृंहयितास्थ वृंहयितास्मः वृंहयिष्यन्ति वृंहयिष्यथ वृंहयिष्यामः अवृंहयिष्यन् वृं अवृंहयिष्याम वृंहयन्ते वृंहयध्वे वृंहयामहे वृंहयेरन् वृंहयेध्वम् वृंहयेमहि वृंहयन्ताम् वृंहयध्वम् वृंहयाम अवृंहयन्त अबृंहयध्वम् अवृंहयाम अववृंहन्त 245 अबृंहयाव अववृंहेताम् अवृथाम् अववृंहध्वम् अववृंहावहि अववृंहामहि वृंहयाञ्च वृंहयाञ्चक्रिरे Page #259 -------------------------------------------------------------------------- ________________ 246 धातुरत्नाकर द्वितीय भाग | * * * * * तोह्यासुः वृहयाञ्चकृषे वृहयाञ्चक्राथे हयाञ्चकृट्वे | अ. औजिहत औजिहेताम् औजिहन्त वृहयाञ्चक्रे हयाञ्चकृवहे वृहयाञ्चकृमहे ओहयाञ्चके ओहयाञ्चक्राते ओहयाञ्चक्रिरे वृंहयाम्बभूव/वृंहयामास ओहयिषीष्ट ओहयिषीयास्ताम् ओहयिषीरन् आ. वृंहयिषीष्ट वृंहयिषीयास्ताम् वृंहयिषीरन् श्व. ओहयिता ओहयितारौ ओहयितारः वृंहयिषीष्ठाः हयिषीयास्थाम् वृंहयिषीढ्वम् भ. ओहयिष्यते ओहयिष्येते ओहयिष्यन्ते वृंहयिषीध्वम् क्रि. औहयिष्यत औहयिष्येताम् औहयिष्यन्त वृंहयिषीय वृंहयिषीवहि वृंहयिषीमहि ५६२ तुह (तुह्) अर्दने। श्व. वृंहयिता वृंहयितारौ वृंहयितार: परस्मैपद वृंहयितासे वृंहयितासाथे वृंहयिताध्वे व. तोहयति तोहयतः तोहयन्ति वृंहयिताहे वृंहयितास्वहे वृंहयितास्महे स. तोहयेत् तोहयेताम् तोहयेयुः भ. वृंहयिष्यते वृंहयिष्येते वृंहयिष्यन्ते प. तोहयतु/तोहयतात् तोहयताम् तोहयन्तु वृंहयिष्यसे वृंहयिष्येथे हयिष्यध्वे अतोहयत् अतोहयताम् अतोहयन् वृंहयिष्ये वृंहयिष्यावहे वृंहयिष्यामहे अ. अतूतुहत् अतूतुहताम् अतूतुहन् क्रि. अवृंहयिष्यत अहयिष्येताम् अवृंहयिष्यन्त प. तोहयाञ्चकार तोहयाञ्चक्रतुः तोहयाञ्चक्रुः अहयिष्यथाः अवृंहयिष्येथाम् अहयिष्यध्वम् आ. तोह्यात् तोह्यास्ताम् अवृंहयिष्ये अवृंहयिष्यावहि अवृहयिष्यामहि श्व. तोहयिता तोहयितारौ तोहयितारः ५६१ उह (उह्) अर्दनेः भ. तोहयिष्यति तोहयिष्यतः तोहयिष्यन्ति परस्मैपद क्रि. अतोहयिष्यत् अतोहयिष्यताम् अतोहयिष्यन् व. ओहयति ओहयतः ओहयन्ति आत्मनेपद स. ओहयेत् ओहयेताम् ओहयेयुः व. तोहयते तोहयेते तोहयन्ते प. ओहयतु/ओहयतात् ओहयताम् ओहयन्तु तोहयेत तोहयेयाताम् तोहयेरन् औहयत् औहयताम् औहयन् तोहयताम् तोहयेताम् तोहयन्ताम् अ. औजिहत् औजिहताम् औजिहन् अतोहयत अतोहयेताम् अतोहयन्त प. ओहयाञ्चकार ओहयाञ्चक्रतुः ओहयाञ्चक्रुः अतूतुहत अतूतुहेताम् अतूतुहन्त . ओह्यात् ओह्यास्ताम् ओह्यासुः तोहयाञ्चके तोहयाञ्चक्राते तोहयाञ्चक्रिरे श्व. ओहयिता ओहयितारौ ओहयितारः तोहयिषीष्ट तोहयिषीयास्ताम् तोहयिषीरन् भ. ओहयिष्यति ओहयिष्यतः ओहयिष्यन्ति तोहयिता तोहयितारौ तोहयितारः क्रि. औहयिष्यत् औहयिष्यताम् ___ औहयिष्यन् तोहयिष्यते तोहयिष्येते तोहयिष्यन्ते आत्मनेपद . अतोहयिष्यत अतोहयिष्येताम् अतोहयिष्यन्त ओहयते ओहयेते ओहयन्ते ५६३ दुह (दुह्) अर्दने। ओहयेत ओहयेयाताम् ओहयेरन् परस्मैपद ओहयताम् ओहयेताम् ओहयन्ताम् व. दोहयति दोहयतः दोहयन्ति ह्य. औहयत औहयेताम् औहयन्त स. दोहयेत् दोहयेताम् दोहयेयुः Page #260 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (भ्वादिगण) 247 दोहयन्तु आर्जिहत प. दोहयतु/दोहयतात् दोहयताम् ___ अदोहयत् अदोहयताम् अदोहयन् अदूदुहत् अदुदुहताम् अदुहन् दोहयाञ्चकार दोहयाञ्चक्रतुः दोहयाञ्चक्रुः . दोह्यात् दोह्यास्ताम् दोह्यासुः श्व. दोहयिता दोहयितारौ दोहयितारः दोहयिष्यति दोहयिष्यतः दोहयिष्यन्ति क्रि. अदोहयिष्यत् अदोहयिष्यताम् अदोहयिष्यन् आत्मनेपद व. दोहयते दोहयेते दोहयन्ते दोहयेत दोहयेयाताम् दोहयेरन् दोहयताम् दोहयेताम् दोहयन्ताम् अदोहयत अदोहयेताम् अदोहयन्त अदूदुहत अदूदुहेताम् अदूदुहन्त प. दोहयाञ्चके दोहयाञ्चक्राते दोहयाञ्चक्रिरे आ. दोहयिषीष्ट दोहयिषीयास्ताम् दोहयिषीरन् दोहयिता दोहयितारौ दोहयितारः भ. दोहयिष्यते दोहयिष्येते दोहयिष्यन्ते क्रि. अदोहयिष्यत अदोहयिष्येताम् अदोहयिष्यन्त ५६४ अर्ह (अर्ह) पूजायाम्। परस्मैपद व. अर्हयति अर्हयतः अर्हयन्ति स. अर्हयेत् अर्हयेताम् अर्हयेयुः प. अर्हयतु/अर्हयतात् अर्हयताम् अर्हयन्तु ह्य. आर्हयत् आर्हयताम् आर्हयन् अ. आर्जिहत् आर्जिहताम् आर्जिहन् प. अर्हयाञ्चकार अर्हयाञ्चक्रतुः आ. अर्थात् अर्यास्ताम् अासुः श्व. अर्हयिता अर्हयितारौ अर्हयितारः भ. अर्हयिष्यति अर्हयिष्यतः अर्हयिष्यन्ति क्रि. आर्हयिष्यत् आहयिष्यताम् आर्हयिष्यन् आत्मनेपद व. अर्हयते अर्हयेते अर्हयन्ते स. अर्हयेत अर्हयेयाताम् अर्हयेरन् अर्हयताम् अर्हयेताम् अर्हयन्ताम् ___ आर्हयत आर्हयेताम् आर्हयन्त आर्जिहेताम् आर्जिहन्त अर्हयाञ्चके अर्हयाञ्चक्राते अर्हयाञ्चक्रिरे अर्हयिषीष्ट अर्हयिषीयास्ताम् अर्हयिषीरन् अर्हयिता अर्हयितारौ अर्हयितार: भ. अर्हयिष्यते अर्हयिष्येते अर्हयिष्यन्ते क्रि. आर्हयिष्यत आहयिष्येताम् आर्हयिष्यन्त ५६५ मह (मह) पूजायाम्। परस्मैपद व. माहयति माहयतः माहयन्ति माहयेत् माहयेताम् माहयेयुः माहयतु/माहयतात् माहयताम् माहयन्तु अमाहयत् अमाहयताम् अमाहयन् अमीमहत् अमीमहताम् अमीमहन् प. माहयाञ्चकार माहयाञ्चक्रतुः माहयाञ्चक्रुः आ. माह्यात् माह्यास्ताम् माह्यासुः श्व. माहयिता माहयितारौ माहयितारः भ. माहयिष्यति भाहयिष्यतः माहयिष्यन्ति क्रि. अमाहयिष्यत् अमाहयिष्यताम् अमाहयिष्यन् आत्मनेपद माहयते माहयेते माहयन्ते माहयेत माहयेयाताम् माहयेरन माहयताम् माहयेताम् माहयन्ताम् अमाहयत अमाहयेताम् अमाहयन्त अ. अमीमहत अमीमहेताम् अमीमहन्त माहयाञ्चक्रे माहयाञ्चक्राते माहयाञ्चक्रिरे माहयिषीष्ट माहयिषीयास्ताम् माहयिषीरन् माहयिता माहयितारौ माहयितार: भ. माहयिष्यते माहयिष्येते माहयिष्यन्ते ___ अमाहयिष्यत अमाहयिष्येताम् अमाहयिष्यन्त अर्हयाञ्चक्रुः Page #261 -------------------------------------------------------------------------- ________________ 248 धातुरत्नाकर द्वितीय भाग ॥ अथ क्षान्ता विंशतिः।। ५६६ उक्ष (अर्थ) सेचने। उक्षये स. उदा उक्षयन्ति उक्षयथ उक्षयामः उक्षयेयुः उक्षयेत उक्षयेम उक्षयन्तु उक्षयत उक्षयाम औक्षयन् औक्षयत औक्षयाम | औक्षयम् औचिक्षन् परस्मैपद व. उक्षयति उक्षयतः उक्षयसि उक्षयथ: उक्षयामि उक्षयावः उक्षयेत् उक्षयेताम् उक्षयः उक्षयेतम् उक्षयेयम् उक्षयेव प. उक्षयतु/उक्षयतात् उक्षयताम् उक्षय/उक्षयतात् उक्षयतम् उक्षयाणि उक्षयाव ह्य. औक्षयत् औक्षयताम् औक्षयः औक्षयतम् औक्षयाव अ. औचिक्षत् औचिक्षताम् औचिक्षः औचिक्षतम् औचिक्षम् औचिक्षाव उक्षयाञ्चकार उक्षयाञ्चक्रतुः उक्षयाञ्चकर्थ उक्षयाञ्चक्रथुः उक्षयाञ्चकार/चकर उक्षयाञ्चकृव उक्षयाम्बभूव/उक्षयामास आ. उक्ष्यात् उक्ष्यास्ताम् उक्ष्याः उक्ष्यास्तम् उक्ष्यासम् उक्ष्यास्व उक्षयिता उक्षयितारौ उक्षयितासि उक्षयितास्थः उक्षयितास्मि उक्षयितास्वः भ. उक्षयिष्यति उक्षयिष्यतः उक्षयिष्यसि उक्षयिष्यथ: उक्षयिष्यामि उक्षयिष्याव: क्रि. औक्षयिष्यत् औक्षयिष्यताम् औक्षयिष्यः औक्षयिष्यतम् औचिक्षत औचिक्षाम औक्षयिष्यम औक्षयिष्याव औक्षयिष्याम आत्मनेपद उक्षयते उक्षयेते उक्षयन्ते उक्षयसे उक्षयेथे उक्षयध्वे उक्षयावहे उक्षयामहे उक्षयेत उक्षयेयाताम् उक्षयेरन् उक्षयेथाः उक्षयेयाथाम् उक्षयेध्वम् उक्षयेय उक्षयेवहि उक्षयेमहि उक्षयताम् उक्षयेताम् उक्षयन्ताम् उक्षयस्व उक्षयेथाम् उक्षयध्वम् उक्षय उक्षयावहै उक्षयामहै औक्षयत औक्षयेताम् औक्षयन्त औक्षयथाः औक्षयेथाम् औक्षयध्वम् औक्षये औक्षयावहि औक्षयामहि अ. औचिक्षत औचिक्षेताम् औचिक्षन्त औचिक्षथाः औचिक्षेथाम् औचिक्षध्वम् औचिक्षे औचिक्षावहि औचिक्षामहि उक्षयाञ्चके उक्षयाञ्चक्राते उक्षयाञ्चक्रिरे उक्षयाञ्चकृषे उक्षयाञ्चक्राथे उक्षयाञ्चकृट्वे उक्षयाञ्चक्रे उक्षयाञ्चकृवहे उक्षयाञ्चकृमहे उक्षयाम्बभूव/उक्षयामास आ. उक्षयिषीष्ट उक्षयिषीयास्ताम् उक्षयिषीरन् उक्षयिषीष्ठाः उक्षयिषीयास्थाम् उक्षयिषीदवम् उक्षयिषीध्वम् उक्षयिषीय उक्षयिषीवहि उक्षयिषीमहि उक्षयिता उक्षयितारौ उक्षयितार: उक्षयितासे उक्षयितासाथे उक्षयिताध्वे उक्षयिताहे उक्षयितास्वहे उक्षयितास्महे उक्षयिष्यते उक्षयिष्येते उक्षयिष्यन्ते उक्षयिष्यसे उक्षयिष्येथे उक्षयिष्यध्वे उक्षयिष्ये उक्षयिष्यावहे उक्षयिष्यामहे क्रि. औक्षयिष्यत औक्षयिष्येताम् औक्षयिष्यन्त औक्षयिष्यथाः औक्षयिष्येथाम् औक्षयिष्यध्वम् औक्षयिष्ये औक्षयिष्यावहि औक्षयिष्यामहि उक्षयाञ्चक्रुः उक्षयाञ्चक्र उक्षयाञ्चकृम श्व. उक्ष्याः उक्ष्यास्त उक्ष्यास्म उक्षयितार: उक्षयितास्थ उक्षयितास्मः उक्षयिष्यन्ति उक्षयिष्यथ उक्षयिष्यामः औक्षयिष्यन् औक्षयिष्यत Page #262 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (भ्वादिगण) 249 ५६७ रक्ष (रक्ष) पालने। परस्मैपद व. रक्षयति रक्षयतः रक्षयन्ति स. रक्षयेत् रक्षयेताम् रक्षयेयुः प. रक्षयतु/रक्षयतात् रक्षयताम् रक्षयन्तु अरक्षयत् अरक्षयताम् अरक्षयन् अ. अररक्षत् अररक्षताम् अररक्षन् प. रक्षयाञ्चकार रक्षयाञ्चक्रतुः रक्षयाञ्चक्रुः आ. रक्ष्यात् रक्ष्यास्ताम् रक्ष्यासुः २. रक्षयिता रक्षयितारौ रक्षयितार: भ. रक्षयिष्यति रक्षयिष्यतः रक्षयिष्यन्ति क्रि. अरक्षयिष्यत् अरक्षयिष्यताम् अरक्षयिष्यन् आत्मनेपद रक्षयते रक्षयेते रक्षयन्ते स. रक्षयेत रक्षयेयाताम् रक्षयेरन रक्षयताम् रक्षयेताम् रक्षयन्ताम् अरक्षयत अरक्षयेताम् अरक्षयन्त अररक्षत अररक्षेताम् अररक्षन्त रक्षयाञ्चके रक्षयाञ्चक्राते रक्षयाञ्चक्रिरे रक्षयिषीष्ट रक्षयिषीयास्ताम् रक्षयिषीरन् रक्षयितारौ रक्षयितार: रक्षयिष्यते रक्षयिष्येते रक्षयिष्यन्ते क्रि. अरक्षयिष्यत अरक्षयिष्येताम अरक्षयिष्यन्त ५६८ मक्ष (मक्ष्) सङ्घाते। परस्मैपद मक्षयति मक्षयत: मक्षयन्ति स. मक्षयेत् मक्षयेताम् मक्षयेयुः मक्षयतु/मक्षयतात् मक्षयताम् मक्षयन्तु अमक्षयत् अमक्षयताम् अमक्षयन् अ. अममक्षत् अममक्षताम् अममक्षन् मक्षयाञ्चकार मक्षयाञ्चक्रतुः मक्षयाञ्चक्रुः आ. मक्ष्यात् मक्ष्यास्ताम् मक्ष्यासुः श्व. मक्षयिता मक्षयितारौ मक्षयितारः भ. मक्षयिष्यति मक्षयिष्यतः मक्षयिष्यन्ति क्रि. अमक्षयिष्यत् अमक्षयिष्यताम् अमक्षयिष्यन् आत्मनेपद मक्षयते मक्षयेते मक्षयन्ते मक्षयेत मक्षयेयाताम् मक्षयेरन् मक्षयताम् मक्षयेताम् मक्षयन्ताम् अमक्षयत अमक्षयेताम् अमक्षयन्त अममक्षत अममक्षेताम् अममक्षन्त मक्षयाञ्चके मक्षयाञ्चक्राते मक्षयाञ्चक्रिरे मक्षयिषीष्ट मक्षयिषीयास्ताम् मक्षयिषीरन् मक्षयिता मक्षयितारौ मक्षयितारः भ. मक्षयिष्यते मक्षयिष्येते मक्षयिष्यन्ते क्रि. अमक्षयिष्यत अमक्षयिष्येताम् अमक्षयिष्यन्त ५६९ मुक्ष (मुक्ष्) संघाते। परस्मैपद व, मुक्षयति मुक्षयतः मुक्षयन्ति स. मुक्षयेत् मुक्षयेताम् मुक्षयेयुः प. मुक्षयतु/मुक्षयतात् मुक्षयताम् मुक्षयन्तु ह्य. अमुक्षयत् अमुक्षयताम् अमुक्षयन् अ. अमुमुक्षत् अमुमुक्षताम् अमुमुक्षन् प. मुक्षयाञ्चकार मुक्षयाञ्चक्रतुः मुक्षयाञ्चक्रुः आ. मुक्ष्यात् मुक्ष्यास्ताम् मुक्ष्यासुः श्व. मुक्षयिता मुक्षयितारौ मुक्षयितारः भ. मुक्षयिष्यति मुक्षयिष्यतः मुक्षयिष्यन्ति क्रि. अमुक्षयिष्यत् अमुक्षयिष्यताम् अमुक्षयिष्यन् आत्मनेपद व. मुक्षयते मुक्षयेते स. मुक्षयेत मुक्षयेयाताम् मुक्षयेरन् मुक्षयताम् मुक्षयेताम् मुक्षयन्ताम् अमुक्षयत अमुक्षयेताम् अमुक्षयन्त अमुमुक्षत अमुमुक्षेताम् अमुमुक्षन्त मुक्षयाञ्चके मुक्षयाञ्चक्राते मुक्षयाञ्चक्रिरे मुक्षयिषीष्ट मुक्षयिषीयास्ताम् मुक्षयिषीरन् । श्व. मुक्षयिता मुक्षयितारौ मुक्षयितारः मुक्षयन्ते . Page #263 -------------------------------------------------------------------------- ________________ 250 धातुरलाकर द्वितीय भाग भ. मुक्षयिष्यते मुक्षयिष्येते मुक्षयिष्यन्ते क्रि. अमुक्षयिष्यत अमुक्षयिष्येताम् अमुक्षयिष्यन्त ५७० अक्षौ (अक्ष्) व्याप्तौ च। परस्मैपद व. अक्षयति अक्षयतः अक्षयन्ति स. अक्षयेत् अक्षयेताम् अक्षयेयुः अक्षयतु/अक्षयतात् अक्षयताम् अक्षयन्तु आक्षयत् आक्षयताम् आक्षयन् अ. आचिक्षत् आचिक्षताम् आचिक्षन् अक्षयाञ्चकार अक्षयाञ्चक्रतुः अक्षयाञ्चक्रुः आ. अक्ष्यात् अक्ष्यास्ताम् अक्ष्यासुः श्व. अक्षयिता अक्षयितारौ अक्षयितारः भ. अक्षयिष्यति अक्षयिष्यतः अक्षयिष्यन्ति क्रि. आक्षयिष्यत् आक्षयिष्यताम् आक्षयिष्यन् आत्मनेपद व. अक्षयते अक्षयेते अक्षयन्ते अक्षयेत अक्षयेयाताम् अक्षयेरन् अक्षयताम् अक्षयेताम् अक्षयन्ताम् आक्षयत आक्षयेताम् आक्षयन्त आचिक्षत आचिक्षेताम् आचिक्षन्त अक्षयाञ्चके अक्षयाञ्चक्राते अक्षयाञ्चक्रिरे अक्षयिषीष्ट अक्षयिषीयास्ताम् अक्षयिषीरन् अक्षयिता अक्षयितारौ अक्षयितारः अक्षयिष्यते अक्षयिष्यते अक्षयिष्यन्ते क्रि. आक्षयिष्यत आक्षयिष्येताम् आक्षयिष्यन्त ५७१ तक्षौ (तक्ष्) तनूकरणे। । आ. तक्ष्यात् तक्ष्यास्ताम् तक्ष्यासुः श्व. तक्षयिता तक्षयितारौ तक्षयितार: भ. तक्षयिष्यति तक्षयिष्यतः तक्षयिष्यन्ति क्रि. अतक्षयिष्यत् अतक्षयिष्यताम् अतक्षयिष्यन् आत्मनेपद व. तक्षयते तक्षयेते तक्षयन्ते तक्षयेत तक्षयेयाताम् तक्षयेरन् तक्षयताम् तक्षयेताम् तक्षयन्ताम् अतक्षयत अतक्षयेताम् अतक्षयन्त अततक्षत अततक्षेताम् अततक्षन्त तक्षयाञ्चके तक्षयाञ्चक्राते तक्षयाञ्चक्रिरे तक्षयिषीष्ट तक्षयिषीयास्ताम् तक्षयिषीरन् तक्षयिता तक्षयितारौ तक्षयितारः तक्षयिष्यते तक्षयिष्येते तक्षयिष्यन्ते क्रि. अतक्षयिष्यत अतक्षयिष्येताम् अतक्षयिष्यन्त ५७२ त्वक्षौ (त्वक्ष्) तनूकरणे। परस्मैपद व. त्वक्षयति त्वक्षयतः त्वक्षयन्ति त्वक्षयेत् त्वक्षयेताम् त्वक्षयेयुः त्वक्षयतु/त्वक्षयतात् त्वक्षयताम् त्वक्षयन्तु अत्वक्षयत् अत्वक्षयताम् अत्वक्षयन् अतत्वक्षत् अतत्वक्षताम् अतत्वक्षन् प. त्वक्षयाञ्चकार त्वक्षयाञ्चक्रतुः त्वक्षयाञ्चक्रुः आ. त्वक्ष्यात् त्वक्ष्यास्ताम् त्वक्ष्यासुः श्व. त्वक्षयिता त्वक्षयितारौ त्वक्षयितारः भ. त्वक्षयिष्यति त्वक्षयिष्यतः त्वक्षयिष्यन्ति क्रि. अत्वक्षयिष्यत् अत्वक्षयिष्यताम् अत्वक्षयिष्यन् आत्मनेपद त्वक्षयते त्वक्षयेते त्वक्षयन्ते त्वक्षयेत त्वक्षयेयाताम् त्वक्षयेरन् त्वक्षयताम् त्वक्षयेताम् त्वक्षयन्ताम् अत्वक्षयत अत्वक्षयेताम् अत्वक्षयन्त अतत्वक्षत अतत्वक्षेताम् अतत्वक्षन्त त्वक्षयाञ्चके त्वक्षयाञ्चक्राते त्वक्षयाञ्चक्रिरे परस्मैपद व. तक्षयति तक्षयतः स. तक्षयेत् तक्षयेताम् तक्षयतु/तक्षयतात् तक्षयताम् अतक्षयत् अतक्षयताम् अ. अततक्षत् अततक्षताम् प. तक्षयाञ्चकार तक्षयाञ्चक्रतुः तक्षयन्ति तक्षयेयुः तक्षयन्तु अतक्षयन् अततक्षन् तक्षयाञ्चक्रुः Page #264 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (भ्वादिगण) 251 तृक्षयेते आ. त्वक्षयिषीष्ट त्वक्षयिषीयास्ताम् त्वक्षयिषीरन् २. त्वक्षयिता त्वक्षयितारौ त्वक्षयितारः भ, त्वक्षयिष्यते त्वक्षयिष्येते त्वक्षयिष्यन्ते क्रि. अत्वक्षयिष्यत अत्वक्षयिष्येताम् अत्वक्षयिष्यन्त ५७३ णिक्ष (निक्ष्) चुम्बने। परस्मैपद व. निक्षयति निक्षयतः निक्षयन्ति स. निक्षयेत् निक्षयेताम् निक्षयेयुः निक्षयतु/निक्षयतात् निक्षयताम् निक्षयन्तु ह्य. अनिक्षयत् अनिक्षयताम् अनिक्षयन् अ. अनिनिक्षत् अनिनिक्षताम् । अनिनिक्षन् प. निक्षयाञ्चकार निक्षयाञ्चक्रतुः निक्षयाञ्चक्रुः आ. निक्ष्यात् निक्ष्यास्ताम् निक्ष्यासुः २. निक्षयिता निक्षयितारौ निक्षयितारः भ. निक्षयिष्यति निक्षयिष्यतः निक्षयिष्यन्ति क्रि. अनिक्षयिष्यत् अनिक्षयिष्यताम् अनिक्षयिष्यन आत्मनेपद निक्षयते निक्षयेते निक्षयन्ते निक्षयेत निक्षयेयाताम् निक्षयेरन् निक्षयताम् निक्षयेताम् निक्षयन्ताम् अनिक्षयत अनिक्षयेताम् अनिक्षयन्त अनिनिक्षत अनिनिक्षेताम् अनिनिक्षन्त निक्षयाञ्चक्रे निक्षयाञ्चक्राते निक्षयाञ्चक्रिरे निक्षयिषीष्ट निक्षयिषीयास्ताम् निक्षयिषीरन् श्र. निक्षयिता निक्षयितारौ निक्षयितार: निक्षयिष्यते निक्षयिष्येते निक्षयिष्यन्ते . अनिक्षयिष्यत अनिक्षयिष्येताम अनिक्षयिष्यन्त ५७४ तृक्ष (वृक्ष) गतौ। परस्मैपद व. तक्षयति तृक्षयतः तृक्षयन्ति स. तृक्षयेत् तृक्षयेताम् तृक्षयेयुः तृक्षयतु/तृक्षयतात् तृक्षयताम् तृक्षयन्तु ह्य. अतृक्षयत् अतृक्षयताम् अतृक्षयन् अ. अततृक्षत् अततृक्षताम् अततृक्षन् प. तृक्षयाञ्चकार तृक्षयाञ्चक्रतुः तृक्षयाञ्चक्रुः आ. तृक्ष्यात् तृक्ष्यास्ताम् तृक्ष्यासुः श्व. तृक्षयिता तृक्षयितारौ तृक्षयितारः भ. तक्षयिष्यति तृक्षयिष्यतः तृक्षयिष्यन्ति क्रि. अतृक्षयिष्यत् अतृक्षयिष्यताम् अतृक्षयिष्यन् आत्मनेपद व. तृक्षयते तृक्षयन्ते तक्षयेत तृक्षयेयाताम् तृक्षयेरन् तृक्षयताम् तृक्षयेताम् तृक्षयन्ताम् अतृक्षयत अतृक्षयेताम् अतृक्षयन्त अततृक्षत अततृक्षेताम् अततृक्षन्त तृक्षयाञ्चके तृक्षयाञ्चक्राते तृक्षयाञ्चक्रिरे आ. तृक्षयिषीष्ट तृक्षयिषीयास्ताम् तृक्षयिषीरन् श्व. तृक्षयिता तृक्षयितारौ तृक्षयितारः भ. तृक्षयिष्यते तृक्षयिष्येते तृक्षयिष्यन्ते क्रि. अतृक्षयिष्यत अतृक्षयिष्येताम् अतृक्षयिष्यन्त ५७५ स्तृक्ष (स्तृक्ष) गतौ। परस्मैपद व. स्तृक्षयति स्तृक्षयतः स्तृक्षयन्ति स. स्तृक्षयेत् स्तृक्षयेताम् स्तृक्षयेयुः प. स्तृक्षयतु/स्तृक्षयतात् स्तृक्षयताम् स्तृक्षयन्तु अस्तृक्षयत् अस्तृक्षयताम् अस्तृक्षयन् __अतस्तृक्षत् अतस्तृक्षताम् अतस्तृक्षन् प. स्तृक्षयाञ्चकार स्तृक्षयाञ्चक्रतुः स्तृक्षयाञ्चक्रुः आ. स्तृक्ष्यात् स्तृश्यास्ताम् स्तृश्यासुः श्व. स्तृक्षयिता स्तृक्षयितारौ स्तृक्षयितारः भ. स्तृक्षयिष्यति स्तक्षयिष्यतः स्तक्षयिष्यन्ति क्रि. अस्तृक्षयिष्यत् अस्तृक्षयिष्यताम् अस्तृक्षयिष्यन् आत्मनेपद स्तृक्षयते स्तृक्षयेते. स्तृक्षयन्ते स्तृक्षयेत स्तृक्षयाताम् स्तृक्षयेरन् प. स्तृक्षयताम् स्तृक्षयन्ताम् लिं शा स्तृक्षयेताम Page #265 -------------------------------------------------------------------------- ________________ 252 ह्य. अ. प. आ. श्व. भ. क्रि. व. स. प. ह्य. अ. प. व. स. प. आ. नक्ष्यात् श्व. नक्षयिता भ. नक्षयिष्यति क्रि. अनक्षयिष्यत् h नक्षयति नक्षयेत् अस्तृक्षयत अस्तृक्षयन्त अतस्तृक्षत अतस्तृक्षन्त स्तृक्षयाञ्चक्रे स्तृक्षयाञ्चक्रिरे स्तृक्षयिषीष्ट स्तृक्षयिषीयास्ताम् स्तृक्षयिषीरन् स्तृक्षयितारौ स्तृक्षयितार: स्तृक्षयिष्यते स्तृक्षयिष्येते स्तृक्षयिष्यन्ते स्तृक्षयिता अस्तृक्षयिष्यत अस्तृक्षयिष्येताम् अस्तृक्षयिष्यन्त श्व. ५७६ णक्ष (नक्ष) गतौ । परस्मैपद व. नक्षयताम् ह्य. अनक्षयत अ. अननक्षत प. नक्षयाञ्चक्रे नक्षयतः नक्षताम् नक्षयतु / नक्षयतात् नक्षयताम् अनक्षयत् अनक्षयताम् अननक्षत् अननक्षताम् नक्षयाञ्चकार नक्षयाञ्चक्रतुः नक्ष्यास्ताम् नक्षयितारौ नक्षयिष्यतः नक्षयते नक्षत आ. नक्षयिषीष्ट श्व नक्षयिता भ. नक्षयिष्यते क्रि. अनक्षयिष्यत अस्तृक्षयेताम् अतस्तृक्षेताम् स्तृक्षयाञ्चक्राते वक्षयति नक्षयन्ति नक्षयेयुः नक्षयन्तु अनक्षयन् अननक्षन् नक्षयाञ्चक्रुः नक्ष्यासुः नक्षयितार: नक्षयिष्यन्ति अक्षयिष्यताम् अनक्षयिष्यन् आत्मनेपद नक्षयेते क्ष नक्षयन्ते नक्षयेरन् क्ष नक्षयन्ताम् अनक्षयन्त अनक्षयेताम् अक्षेताम् अननक्षन्त नक्षयाञ्चक्राते नक्षयाञ्चक्रिरे नक्षयिषीयास्ताम् नक्षयिषीरन् नक्षयितार: नक्षयिष्यन्ते अनक्षयिष्यन्त नक्षयितारौ नक्षयिष्येते अनक्षयिष्येताम् ५७७ वक्ष (वक्ष) रोषे । परस्मैपद वक्षयतः स. क्षत् वक्षताम् प. वक्षयतु / वक्षयतात् वक्षयताम् ह्य. अवक्षयत् अवक्षयताम् अ. अववक्षत् अववक्षताम् प. वक्षयाञ्चकार वक्षयाञ्चक्रतुः आ. वक्ष्यात् वक्ष्यास्ताम् वक्षयिता वक्षयितारौ वक्षयिष्यतः वक्षयन्ति भ. वक्षयिष्यति क्रि. अवक्षयिष्यत् व. स. वक्षयते वक्षयेत प. वक्षयताम् ह्य. अवक्षयत अ. अववक्षत प. वक्षयाञ्चक्रे आ. वक्षयिषीष्ट व. वक्षयिता भ. वक्षयिष्यते क्रि. प. व. सूर्क्षयति सूर्क्षयसि सूर्क्षयामि स. सूर्क्षत् सूर्क्षयेः अवक्षयिष्यत अवक्षयिष्येताम् अवक्षयिष्यन्त ५७८ त्वक्ष (त्वक्ष्) त्वचने । त्वक्षौ ५७२ वद्रूपाणि । ५७९ सूर्क्ष (सूर्क्ष) अनादरे । सूर्क्षयाणि ह्य असूर्क्षयत् असूक्षयः अवक्षयिष्यताम् आत्मनेपद वक्षयेते वक्षयेयाताम् वक्षयेताम् अवक्षयेताम् वक्षयन्ते वक्षयेरन् वक्षयन्ताम् अवक्षयन्त अववक्षन्त अववक्षेताम् वक्षयाञ्चक्राते वक्षयाञ्चक्रिरे वक्षयिषीयास्ताम् वक्षयिषीरन् वक्षयितारौ वक्षयितारः वक्षयिष्येते वक्षयिष्यन्ते सूर्क्षयम् सूर्क्षयेव सूर्क्षयतु / सूर्क्षयतात् सूर्क्षयताम् सूक्षय / सूक्षयतात् सूर्क्षयतम् धातुरत्नाकर द्वितीय भाग वक्षयेयुः वक्षयन्तु अवक्षयन् अववक्षन् वक्षयाञ्चक्रुः वक्ष्यासुः वक्षयितारः वक्षयिष्यन्ति अवक्षयिष्यन् परस्मैपद सूर्क्षयत: सूक्षयथ: सूर्क्षयाव: सूर्क्षयेताम् सूर्क्षयाव असूर्क्षयताम् असूक्षतम् सूर्क्षयन्ति सूक्षयथ सूर्क्षयामः सूक्षयेयुः सूर्क्षयेत सूर्क्षयेम सूर्क्षन्तु सूर्क्षयत सूर्क्षयाम असूक्षयन् असूक्षयत Page #266 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (भ्वादिगण ) असूर्क्षयम् अ. असुसूक्षेत् असुसूक्षः प. श्व. आ. सूर्य्यात् सूर्याः व. स. प. असुसूक्षम् सूर्क्षयाञ्चकार सूर्क्षयाञ्चक ह्य. अ. सूर्क्षयाञ्चकार/चकर सूर्क्षयाञ्चकृव सूर्यासम् सूर्क्षयिता सूर्क्षयितास सूर्क्षयितास्थः सूर्क्षयितास्मि सूर्क्षयितास्वः भ. सूर्क्षयिष्यति सूर्क्षयिष्यतः सूर्क्षयिष्यन्ति सूर्क्षयिष्यसि सूर्क्षयिष्यथः सूर्क्षयिष्यथ सूर्क्षयिष्यामि क्रि. असूर्क्षयिष्यत् सूर्क्षयिष्यावः सूर्क्षयिष्यामः असूर्क्षयिष्यताम् असूर्क्षयिष्यन् असूर्क्षयिष्यतम् असूर्क्षयिष्यत असूर्क्षयिष्यः असूर्क्षयिष्यम् सूर्क्षयिष्या असूर्क्षयिष्याम आत्मनेपद सूक्षयाम्बभूव / सूर्क्षयामास सूर्क्षयते सूर्क्षयसे सूक्ष सूर्क्षयत सूक्षयेथाः सूक्ष सूर्क्षयताम् सूर्क्षयस्व सूर्क्षयै असूक्षयाव असुसूक्षताम् असुसूक्षतम् असुसूक्षीव असुसूक्षम सूर्क्षयाञ्चक्रतुः सूर्क्षयाञ्चक्रुः सूर्क्षयाञ्चक्रथुः सूर्क्षयाञ्चक्र सूर्क्षयाञ्च असूक्षयत असूक्षयथाः सूक्ष असुसूक्षत सूर्यास्ताम् सूर्यास्तम् सूर्यास्व सूर्क्षयिता सूर्क्षयेते सूक्ष सूक्ष सूर्क्षाताम् सूर्क्षयेयाथाम् सूक्ष सूर्क्षताम् सूर्क्षयेथाम् असूर्क्षयाम असुसूर्क्षन् असुसूक्षत सूक्ष सूक्ष असूक्षयेथाम् सूक्ष असूताम् सूर्यासुः सूर्यास्त सूर्यास् सूर्क्षयितार: सूर्क्षयितास्थ सूर्क्षयितास्मः सूर्क्षयते सूर्क्षयध्वे सूक्ष सूर्क्षयेरन् सूर्क्षध्वम् सूक्षमहि सूक्षयन्ताम् सूक्षयध्वम् सूक्ष असूयन्त असूक्षयध्वम् असूक्ष असुसूत प. आ. श्व. भ. क्रि. असूर्क्षयिष्यत व. काङ्क्षति काङ्क्ष काङ्क्षयामि स. काङ्क्षयेत् काङ्क्षयेः काङ्क्षयेयम् प. असुसूक्षथाः असुसूर्क्षेथाम् असुसू सूक्ष सूर्क्षयाञ्चक्रे सूर्क्षयाञ्चक्राते सूर्क्षयाञ्चकृषे सूर्क्षयाञ्चक्राथे सूर्क्षयाञ्चक्रे सूर्क्षयाञ्चकृवहे सूच सूयाम्बभूव / सूर्क्षयामास सूर्क्षयिषीष्ट सूर्क्षयिषीयास्ताम् सूर्क्षयिषीरन् सूर्क्षयिषीष्ठाः सूर्क्षयिषीयास्थाम् सूर्क्षयिषीढ्वम् सूर्क्षयिषीध्वम् सूर्क्षयिषीय सूर्क्षयिषीवहि सूर्क्षयिषीमहि सूर्क्षयिता सूर्क्षयितारौ सूर्क्षयितार: सूर्क्षति सूर्क्षयिता सूर्क्षयिता सूर्क्षयिता सू सूक्ष सूर्क्षयिष्यसे सूक्ष ह्य सूति सूर्क्षयिष्ये सूक्ष सूर्क्षयिष्यध्वे सूर्क्षयिष्या सूर्क्षयिष्यामहे असूर्क्षयिष्येताम् असूर्क्षयिष्यन्त असूर्क्षयिष्यथाः असूर्क्षयिष्येथाम् असूर्क्षयिष्यध्वम् असूर्क्षयिष्ये असूर्क्षयिष्यावहि असूर्क्षयिष्यामहि ५८० काक्षु (काड्क्ष) काङ्क्षायाम् । परस्मैपद काङ्क्षयतः काङ्क्षयथः काङ्क्षयावः काङ्क्षताम् काङ्क्षयेतम् काङ्क्षयेव काङ्क्षयतु/काङ्क्षयतात् काङ्क्षयताम् काङ्क्षय/काङ्क्षयतात् काङ्क्षयतम् काङ्क्षणि काङ्क्षयाव अकाङ्क्षयत् अकाङ्क्षयः अकाङ्क्षयम् अकाङ्क्षयताम् अकाङ्क्षयतम् अकाङ्क्षयाव 253 असुसूर्क्षध्वम् असुसूक्षीमहि सूर्क्षयाञ्चक्रिरे सूर्क्षयाञ्चकृवे काङ्क्षयन्ति काङ्क्षयथ काङ्क्षयामः काङ्क्षयेयुः काङ्क्षयेत काङ्क्ष काङ्क्षयन्तु काङ्क्षयत काङ्क्षयाम अकाङ्क्षयन् अकाङ्क्षयत अकाङ्क्षयाम Page #267 -------------------------------------------------------------------------- ________________ 254 धातुरत्नाकर द्वितीय भाग का | अचकाङ्क्षत् अचकाङ्क्षताम् अचकाङ्क्षन् अचकाङ्के अचकाङ्क्षावहि अचकाङ्क्षामहि अचकाङ्क्षः अचकाङ्गतम् अचकाङ्क्षत | प. काश्याञ्चक्रे काश्याञ्चक्राते काश्याञ्चक्रिरे अचकाङ्क्षम् अचकाङ्क्षाव अचकाङ्क्षाम काश्याञ्चकृषे काझ्याञ्चक्राथे काश्याञ्चकृट्वे काङ्क्षयाञ्चक्रतुः काश्याञ्चक्रुः काङ्ग्याञ्चक्रे कायाञ्चकृवहे काश्याञ्चकृमहे काङ्क्षयाञ्चकर्थ काश्याश्चक्रथुः काझ्याञ्चक्र काङ्ग्याम्बभूव/कामयामास काश्याञ्चकार/चकर कामयाञ्चकृव काश्याञ्चकृम आ. कापयिषीष्ट कामयिषीयास्ताम् काङ्क्षयिषीरन् कायाम्बभूव/काङ्क्षयामास काङ्क्षयिषीष्ठाः काङ्क्षयिषीयास्थाम् काङ्क्षयिषीढ्वम् आ. काझ्यात् काझ्यास्ताम् काझ्यासुः काङ्क्षयिषीध्वम् काङ्क्ष्या: काझ्यास्तम् काझ्यास्त काङ्क्षयिषीय काङ्क्षयिषीवहि काङ्क्षयिषीमहि काझ्यासम् काझ्यास्व काझ्यास्म | श्व. काङ्क्षयिता काऋयितारौ काङ्क्षयितारः काङ्क्षयिता काङ्क्षयितारौ काशयितार: काङ्क्षयितासे काङ्क्षयितासाथे काङ्क्षयिताध्वे काङ्कयितासि कालयितास्थ: काङ्क्षयितास्थ काङ्क्षयिताहे काङ्क्षयितास्वहे काङ्क्षयितास्महे काङ्क्षयितास्मि काङ्क्षयितास्व: काङ्क्षयितास्मः | भ. काङ्क्षयिष्यते काङ्क्षयिष्येते काङ्क्षयिष्यन्ते भ. काङ्क्षयिष्यति कालयिष्यतः काङ्क्षयिष्यन्ति काङ्क्षयिष्यसे काङ्क्षयिष्येथे काऋयिष्यध्वे काङ्क्षयिष्यसि काङ्क्षयिष्यथ: काङ्क्षयिष्यथ काङ्क्षयिष्ये काङ्क्षयिष्यावहे काङ्क्षयिष्यामहे काङ्क्षयिष्यामि काङ्कयिष्याव: काङयिष्यामः क्रि. अकाङ्क्षयिष्यत अकाङ्क्षयिष्येताम् अकाङ्कयिष्यन्त क्रि. अकाङ्क्षयिष्यत् अकाङ्क्षयिष्यताम् अकाङ्क्षयिष्यन् अकाङ्क्षयिष्यथाः अकाङ्क्षयिष्येथाम् अकाङ्क्षयिष्यध्वम् अकाङ्क्षयिष्यः अकाहयिष्यतम् अकाङ्क्षयिष्यत अकाङ्क्षयिष्ये अकाङ्क्षयिष्यावहि अकाङ्क्षयिष्यामहि अकाङ्क्षयिष्यम् अकाङ्क्षयिष्याव अकाङ्क्षयिष्याम ५८१ वाक्षु (वाझ्) काङ्क्षायाम्। आत्मनेपद परस्मैपद कामयते काङ्क्षयेते काङ्क्षयन्ते काङ्क्षयेथे व. वासयति काङ्क्षयसे काङ्क्षयध्वे वाङ्मयतः वासयन्ति स. वाङ्मयेत् वाङ्येताम् काङ्क्षये काङ्ग्यामहे काझ्यावहे प. वासयतु/वाश्यतात् वासयताम् स. काश्येत काश्येयाताम् वाश्यन्तु ___ काश्येरन् ह्य. अवाश्यत् काङ्क्षयेथाः कामयेयाथाम् काश्येध्वम् अवाश्यताम् अवाश्यन् अ. अववाङ्क्षत् अववाश्ताम् अववान् काश्येय काङ्क्षयेवहि काश्येमहि प. वाशयाञ्चकार वाड़याञ्चक्रतुः वाङ्याञ्चक्रुः काश्यताम् काश्येताम् कासयन्ताम् आ. वाझ्यात् वाक्ष्यास्ताम् वाझ्यासुः कामयस्व काङ्क्षयेथाम् । काङ्क्षयध्वम् श्व. वावयिता वासयितारौ वासयितारः कामयै काङ्ग्यावहै कामयामहै वासयिष्यतः वातयिष्यन्ति ह्य. अकाङ्ग्यत भ. वाङ्क्षयिष्यति अकाङ्क्षयेताम् अकाङ्क्षयन्त अवासयिष्यताम् अवाशयिष्यन् अकाङ्क्षयथाः अकाङ्क्षयेथाम् क्रि. अवाशयिष्यत् अकाङ्क्षयध्वम् आत्मनेपद अकाङ्क्षये अकाङ्क्षयावहि अकाट्यामहि व. वाश्येते अ... अचकाङ्क्षत वाङ्मयते वाश्यन्ते अचकाङ्केताम् अचकाङ्क्षन्त अचकाङ्कथाः अचकाङ्केथाम् स. वासयेत वाङ्येयाताम् वासयेरन् अचकाङ्क्षध्वम् वाङ्येयु: __ Page #268 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (भ्वादिगण ) प. ह्य. अ. वाङ्मयताम् अवाङ्मयत अववाङ्गत वाङ्मयाञ्चक्रे आ. वाङ्क्षयिषीष्ट श्व भ. वाङ्क्षयिष्यते वाष्ये क्रि. अवाङ्क्षयिष्यत अवाङ्क्षयिष्येताम् अवाङ्क्षयिष्यन्त प. वाङ्मयेताम् अवाङ्मयेताम् भ. माङ्क्षयिष्यति क्रि. अमाङ्क्षयिष्यत् ५८२ माक्षु (माड्क्ष्) काङ्क्षायाम् । परस्मैपद मामयते माम वाङ्मयन्ताम् अवाङ्मयन्त अववाङ्क्षन्त वाङ्मयाञ्चक्रिरे वाङ्मयिषीयास्ताम् वाङ्मयिषीरन् वाङ्क्षयितार: वा व. माङ्क्षयति स. मामयेत् प. माङ्क्षयतु / माङ्क्षयतात् माङ्क्षयताम् ह्य. अमाङ्क्षयत् अमाङ्क्षयताम् अ. अममाङ्कत् अममाङ्क्षताम् प. माझ्याञ्चकार माङ्क्षयाञ्चक्रतुः आ. माक्ष्यात् माक्ष्यास्ताम् श्व. मामयिता मातारौ माङ्क्षयिष्यतः अववाम् वाङ्मयाञ्चक्राते माङ्क्षयतः मामयेताम् माङ्क्षयन्ति मामयेयुः माङ्क्षयन्तु अमाङ्कयन् अममाङ्क्षन् माङ्क्षयाञ्चक्रुः माक्ष्यासुः माङ्खयितार: मातयिष्यन्ति अमाङ्क्षयिष्यताम् अमाङ्क्षयिष्यन् आत्मनेपद मामयेते मामयेयाताम् मामयेताम् व. स. प. माङ्क्षयताम् ह्य. अमाङ्गयत अमाङ्क्षयेताम् अमाङ्क्षयन्त अ. अममाङ्खत प. मामयाञ्चक्रे आ. माङ्कयिषीष्ट श्व. माता अममाङ्गेताम् अममाङ्खन्त माङ्क्षयाञ्चक्राते माङ्क्षयाञ्चक्रिरे मामयिषीयास्ताम् मामयिषीरन् माङ्कयितारौ माङ्खयितार: मातयिष्य मातयिष्येते माङ्खयिष्यन्ते अमाङ्क्षयिष्यत अमाङ्क्षयिष्येताम् अमाङ्क्षयिष्यन्त ५८३ द्राक्षु (द्राक्ष) घोरवासिते च । भ. क्रि. परस्मैपद मामयन्ते मामयेरन् मामयन्ताम् व. द्राङ्क्षयति द्राङ्क्षयतः स. द्राङ्क्षयेत् द्राङ्क्षताम् प. ह्य. अ. अदद्राङ्क्षत् प. द्राङ्क्षयाञ्चकार आ. द्राक्ष्यात् श्व द्राङ्गति भद्रामयिष्यति क्रि. अद्राङ्क्षयिष्यत् व. स. प. ह्य. अ. प. द्रामयन्ति द्राङ्क्षयेयुः द्राङ्क्षयन्तु द्राङ्क्षयतु/द्राङ्क्षयतात् द्राङ्क्षयताम् अद्राङ्क्षयत् अद्राङ्क्षयताम् अद्राङ्क्षयन् अदद्राङ्क्षताम् अदद्राङ्घन् द्राङ्क्षयाञ्चक्रतुः द्राङ्क्षयाञ्चक्रुः द्राक्ष्यास्ताम् द्राक्ष्यासुः द्राङ्क्षयितारौ द्राङ्क्षयितारः द्राङ्क्षयिष्यतः द्रामयिष्यन्ति अद्राङ्क्षयिष्यताम् अद्राङ्क्षयिष्यन् आत्मनेपद द्राङ्क्षयते द्रा - द्राङ्क्षयताम् अद्राङ्घयत अदद्राङ्घत द्राङ्क्षयाञ्चक्रे आ. द्राङ्गयषीष्ट श्व. द्राङ्क्षयिता भ. द्रामयिष्यते क्रि. अद्राङ्क्षयिष्यत परस्मैपद व. ध्राङ्क्षयति ध्राङ्क्षयतः स. भ्रामयेत् भ्रामयेताम् भ्राङ्क्षयतु / भ्राङ्क्षयतात् श्राङ्क्षयताम् अध्राङ्क्षयत् अध्राङ्क्षयताम् अदध्राङ्गत् अदधाङ्गताम् द्राङ्क्षयन्ताम् अद्राङ्क्षयेताम् अद्राङ्गयन्त अदद्राङ्क्षन्त अदद्राङ्केताम् द्राङ्गञ्च द्राङ्क्षयाञ्चक्रिरे द्राङ्क्षयिषीयास्ताम् द्राङ्घयिषीरन् द्राङ्क्षयितारौ द्राङ्क्षयितार: द्रा द्राङ्घयिष्यन्ते अद्राङ्क्षयिष्येताम् अद्राङ्क्षयिष्यन्त ५८४ ध्राक्षु (ध्राड्क्ष्) काङ्क्षायाम् घोरवासिते च । प. ह्य. अ. प. श्राङ्क्षयाञ्चकार आ. भ्राक्ष्यात् श्व भ्राङ्क्षयिता द्राङ्क्षयेते द्रामयेयाताम् द्राङ्घयेताम् भ. भ्राङ्क्षयिष्यति क्रि. अध्राङ्क्षयिष्यत् द्राङ्क्षयन्ते द्रासयेरन् 255 भ्रामयन्ति ध्राङ्क्षयेयुः ध्राङ्क्षयन्तु अध्राङ्क्षयन् अदध्राङ्क्षन् ध्राङ्क्षयाञ्चक्रतुः ध्राङ्क्षयाञ्चक्रुः ध्राङ्क्ष्यास्ताम् ध्राक्ष्यासुः भ्रामयितारौ भ्रामयितारः भ्रामयिष्यतः भ्रामयिष्यन्ति अभ्राङ्क्षयिष्यताम् अध्राङ्क्षयिष्यन् Page #269 -------------------------------------------------------------------------- ________________ 256 धातुरत्नाकर द्वितीय भाग ध्रातयेते आत्मनेपद ध्रातयते ध्राश्यन्ते ध्राशयेत भ्रामयेयाताम् ध्रातयेरन् ध्राश्यताम् ध्राश्येताम् ध्रासयन्ताम् ह्य. अध्रावयत अध्राङ्ख्येताम् । अध्राश्यन्त अ. अदध्राङ्कत अदध्राङ्केताम् अदध्रान्त भ्रावयाचक्रे ध्राशयाञ्चक्राते ध्राङ्ख्याञ्चक्रिरे आ. ध्राक्षयिषीष्ट ध्राङ्कयिषीयास्ताम् ध्राक्षयिषीरन् श्व. ध्रासयिता ध्राङ्कयितारौ ध्राक्षयितार: भ. ध्राङ्क्षयिष्यते ध्राङ्क्षयिष्येते ध्रातयिष्यन्ते क्रि.. अध्रालयिष्यत अध्रापयिष्येताम् अध्रालयिष्यन्त ५८५ ध्वाक्षु (ध्वाझ्) घोरवासिते च। परस्मैपद ध्वावयति ध्वाङ्ख्यत: ध्वाश्यन्ति स. ध्वाश्येत् ध्वाश्येताम् ध्वाङ्कयेयुः प. ध्वाश्यतु/ध्वासयतात् ध्वाङ्यताम् ध्वाश्यन्तु अध्वाश्यत् अध्वाङ्ख्यताम् अध्वाङ्कयन् अ. अदध्वात् अदध्वाङ्गताम् अदध्वासन् प. ध्वाङ्मयाञ्चकार ध्वाश्याञ्चक्रतुः ध्वाङ्याञ्चक्रुः आ. ध्वाझ्यात् ध्वाझ्यास्ताम् ध्वाक्ष्यासुः श्व. ध्वाङ्कयिता ध्वाङ्कयितारौ ध्वाऋयितार: भ. ध्वाङ्क्षयिष्यति ध्वाङ्क्षयिष्यतः ध्वासयिष्यन्ति क्रि. अध्वासयिष्यत् अध्वासयिष्यताम् अध्वाङ्मयिष्यन् आत्मनेपद व. ध्वाङ्मयते ध्वासयेते ध्वाश्यन्ते ध्वाङ्ख्येत ध्वाङ्मयेयाताम् ध्वाश्येरन् ध्वाङ्मयताम् ध्वाश्येताम् ध्वाङ्यन्ताम् अध्वायत अध्वाङ्यन्त अदध्वाङ्क्षत अदध्वाङ्केताम् अदध्वाङ्क्षन्त प. वाङ्याञ्चक्रे ध्वाङ्याञ्चक्राते ध्वासयाञ्चक्रिरे आ. ध्वाशयिषीष्ट ध्वात्रयिषीयास्ताम् ध्वाङ्मयिरिन् श्र. ध्वासयिता ध्वाययितारौ ध्वाशयितारः भ. ध्वाङ्क्षयिष्यते ध्वाङ्क्षयिष्येते ध्वासयिष्यन्ते क्रि. अध्वाङ्क्षयिष्यत अध्वाक्षयिष्येताम् अध्वाक्षयिष्यन्त ५८६ गांङ् (गा) गतौ। मैं ३७ शब्दे इति वदूपाणि। । ५८७ मिंङ् (स्मि) ईषद्धसने। प्रयोक्तुरस्वार्थे। परस्मैपद व. स्माययति स्माययतः स्माययन्ति स. स्माययेत स्माययेताम् स्माययेयुः प. स्माययतु/स्माययतात् स्माययताम् स्माययन्तु ह्य. अस्माययत् अस्माययताम् अस्माययन् अ. असिष्मयत् असिष्मयताम् असिष्मयन् प. स्माययाञ्चकार स्माययाञ्चक्रतुः स्माययाञ्चक्रुः आ. स्माय्यात् स्माय्यास्ताम् स्माय्यासुः श्व. स्माययिता स्माययितारौ स्माययितारः भ. स्माययिष्यति स्माययिष्यतः स्माययिष्यन्ति क्रि. अस्माययिष्यत् अस्माययिष्यताम् अस्माययिष्यन् आत्मनेपद व. स्माययते स्माययेते स्माययन्ते स्माययेत स्माययेयाताम् स्माययेरन् स्माययताम् स्माययेताम् स्माययन्ताम् अस्माययत अस्माययेताम् अस्माययन्त असिष्मयत असिष्मयेताम् असिष्मयन्त स्माययाञ्चके स्माययाञ्चक्राते स्माययाञ्चक्रिरे आ. स्माययिषीष्ट स्माययिषीयास्ताम् स्माययिषीरन् श्व. स्माययिता स्माययितारौ स्माययितार: भ. स्माययिष्यते स्माययिष्येते स्माययिष्यन्ते क्रि. अस्माययिष्यत अस्माययिष्येताम् अस्माययिष्यन्त ५८८ डीङ् (डी) विहायसां गतौ। परस्मैपद व. डाययति डाययतः डाययन्ति स. डाययेत् डाययेताम् डाययेयुः डाययतु/डाययतात् डाययताम् डाययन्तु ह्य. अडाययत् अडाययताम् अडाययन् अडीडयत् अडीडयताम् अडीडयन् प. डाययाञ्चकार डाययाञ्चक्रतुः डाययाश्चक्रुः Page #270 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (भ्वादिगण ) आ. डाय्यात् व डाययिता भ. डाययिष्यति क्रि. अडाययिष्यत् व. स. प. डाययताम् ह्य. अडाययत अ. अडीडयत प. डायाञ्चक्रे आ. डाययिषीष्ट श्व. डाययिता डाययिष्यते भ. क्रि. डाययते डाययेत व. कावयति स. कावयेत् प. ह्य. अकावयत् अ. अचूकवत् प. कावयाञ्चकार ह्य. अ. आ. काव्यात् श्व कावयिता भ. कावयिष्यति क्रि. अकावयिष्यत् व. कावयते स. कावयेत प. कावयताम् अकावयत अचूकवत डाय्यास्ताम् डाययितारौ डाययिष्यतः डाययिषीयास्ताम् डाययिषीरन् डाययितारः डायथिष्यन्ते अडाययिष्येताम् अडाययिष्यन्त अडाययिष्यत ५८९ उंङ् (उ) गतौ। ४८९ अव वदूपाणि । ५९० कुंङ् (कु) शब्दे । परस्मैपद यष्यन्ति अडाययिष्यताम् अडाययिष्यन् आत्मनेपद डाययेते कावयतः कावयेताम् कावयतु/ कावयतात् कावयताम् अकावयताम् अचूकवताम् कावयाञ्चक्रतुः काव्यास्ताम् कावयितारौ कावयिष्यतः डा डाययन्ते डाययेयाताम् डान् डाययन्ताम् व. गावयति अडाययेताम् अडाययन्त स. गावयेत् अम् अडीडयन्त प. डाययाञ्चक्राते डायाञ्चक्रिरे ह्य. अ. डाययितारौ डाययिष्येते डाय्यासुः डाययितार: कावयेयाताम् कावयेताम् अकावयेताम् अचूकवेताम् कावयन्ति कावयेयुः कावयन्तु अकावयन् अचूकवन् कावयाञ्चक्रुः अकावयिष्यताम् अकावयिष्यन् आत्मनेपद कावयेते प. कावयाञ्चक्रे आ. कावयिषीष्ट व कावयिता भ. कावयिष्यते क्रि. कावयन्ते कावयेरन् कावयन्ताम् अकावयन्त अचूकवन्त ल अगावयत् अजूगवत् प. गावयाञ्चकार आ. गाव्यात् व. गावयिता भ. गावयिष्यति क्रि. अगावयिष्यत् अकावयिष्यत अकावयिष्येताम् अकावयिष्यन्त ५९१ गुंड् (गु) शब्दे । परस्मैपद गावयतः गावताम् गावयतु/गावयतात् गावयताम् अगावयताम् काव्यासुः आ. गावयिषीष्ट कावयितारः गावयिता कावयिष्यन्ति भ. गावयिष्यते श्व. क्रि. अगावयिष्यत व. स. व. स. प. ह्य. अ. अजूगवत प. गावयाञ्चक्रे प. गावयते गावयेत गावयताम् अगावयत कावयाञ्चक्राते कावयाञ्चक्रिरे कावयिषीयास्ताम् कावयिषीरन् कावयितारौ कावयितार: कावयिष्येते कावयिष्यन्ते अजूगवताम् गावयाञ्चक्रतुः गाव्यास्ताम् गावयितारौ गावयिष्यतः अगावयिष्यताम् आत्मनेपद गावयेते ५९२ घुंङ् (घु) शब्दे । परस्मैपद घावयति घावयेत् घावयतु / घावयतात् घावयताम् गावयन्ति गावयेयुः गावयन्तु अगावयन् अजूगवन् गावयाञ्चक्रुः घावयतः घावयेताम् 257 गावयेयाताम् गावयेताम् गावयन्ताम् अगावयेताम् अगावयन्त अजूगवेताम् अजूगवन्त गावयाञ्चक्राते गावयाञ्चक्रिरे गावयिषीयास्ताम् गावयिषीरन् गावयितारौ गावयितार: गावयिष्येते गावयिष्यन्ते अगावयिष्येताम् अगावयिष्यन्त गाव्यासुः गावयितारः गावयिष्यन्ति गावयिष्यन् गावयन्ते गावयेरन् घावयन्ति घावयेयुः घावयन्तु Page #271 -------------------------------------------------------------------------- ________________ 258 धातुरत्नाकर द्वितीय भाग हा. अघावयत् अघावयताम् अघावयन् अ. अजूघवत् अजूघवताम् अजूघवन् प. घावयाञ्चकार घावयाञ्चक्रतुः घावयाञ्चक्रुः घाव्यात् घाव्यास्ताम् घाव्यासुः श्व. घावयिता घावयितारौ घावयितारः भ. घावयिष्यति घावयिष्यतः घावयिष्यन्ति क्रि. अघावयिष्यत् अघावयिष्यताम् अघावयिष्यन् आत्मनेपद घावयते धावयेते घावयन्ते घावयेत घावयेयाताम् घावयेरन् घावयताम् घावयेताम् घावयन्ताम् अघावयत अघावयेताम् अघावयन्त अजूघवत अजूघवेताम् अजूघवन्त घावयाञ्चक्रे घावयाञ्चक्राते घावयाञ्चक्रिरे घावयिषीष्ट घावयिषीयास्ताम् घावयिषीरन् घावयिता घावयितारौ घावयितारः घावयिष्यते घावयिष्येते घावयिष्यन्ते क्रि. अघावयिष्यत अघावयिष्येताम् अघावयिष्यन्त ५९३ डुङ् (कु) शब्दे। परस्मैपद व. डावयति ङावयतः डावयन्ति ङावयेत् ङावयेताम् ङावयेयुः ङावयतु/डावयतात् डावयताम् ङावयन्तु अडावयत् अडावयताम् अङावयन् अङवत् अबूङवताम् अचूङवन् डावयाञ्चकार ङावयाञ्चक्रतुः डावयाञ्चक्रुः डाव्यात् डाव्यास्ताम् ङाव्यासुः श्व. डावयिता ङावयितारौ ङावयितारः भ. ङावयिष्यति ङावयिष्यतः ङावयिष्यन्ति क्रि. अङावयिष्यत् अङावयिष्यताम् अङावयिष्यन् आत्मनेपद डावयते ङावयेते ङावयन्ते स. ङावयेत डावयेयाताम् डावयेरन ङावयताम् ङावयेताम् डावयन्ताम् अङावयत अङावयेताम् अङावयन्त अजूङवत अङवेताम् अजूङवन्त ङावयाञ्चक्रे डावयाञ्चक्राते डावयाञ्चक्रिरे आ. डावयिषीष्ट डावयिषीयास्ताम् ङावयिषीरन् श्व. ङावयिता अवयितारौ डावयितारः भ. डावयिष्यते ङावयिष्येते डावयिष्यन्ते क्रि. अङावयिष्यत अङावयिष्येताम अङावयिष्यन्त ५९४ च्युङ् (च्यु) गतौ। परस्मैपद व. च्यावयति च्यावयतः च्यावयन्ति स. च्यावयेत् च्यावयेताम् च्यावयेयुः प. च्यावयतु/च्यावयतात् च्यावयताम् च्यावयन्तु ह्य. अच्यावयत् अच्यावयताम् अच्यावयन् अ. अचिच्यवत् अचिच्यवताम् अचिच्यवन् प. च्यावयाञ्चकार च्यावयाञ्चक्रतुः च्यावयाञ्चक्रुः च्याव्यात् च्याव्यास्ताम् च्याव्यासुः श्व. च्यावयिता च्यावयितारौ च्यावयितार: भ. च्यावयिष्यति च्यावयिष्यतः च्यावयिष्यन्ति क्रि. अच्यावयिष्यत् अच्यावयिष्यताम् अच्यावयिष्यन् आत्मनेपद च्यावयते च्यावयेते च्यावयन्ते च्यावयेत च्यावयेयाताम् च्यावयेरन् च्यावयताम् च्यावयेताम् च्यावयन्ताम् अच्यावयत अच्यावयेताम् अच्यावयन्त अचिच्यवत अचिच्यवेताम् अचिच्यवन्त च्यावयाञ्चके च्यावयाञ्चक्राते च्यावयाञ्चक्रिरे च्यावयिषीष्ट च्यावयिषीयास्ताम् च्यावयिषीरन् श्व. च्यावयिता च्यावयितारौ च्यावयितार: च्यावयिष्यते च्यावयिष्यन्ते क्रि. अच्यावयिष्यत अच्यावयिष्येताम अच्यावयिष्यन्त Page #272 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (भ्वादिगण ) व. ज्यावयति स. ज्यावयेत् प. ह्य. अ. प. व. आ. श्र. भ. ज्यावयिष्यति क्रि. अज्यावयिष्यत् स. प. हा. अ. आ. श्र. ज्यावयताम् अज्यावयत अजुज्यवत प. ज्यावयाञ्चक्रे ज्याव्यात् ज्यावयिता व. स. ५९५ ज्युंङ् (ज्यु) गतौ । परस्मैपद प. ज्यावयतु / ज्यावयतात् ज्यावयताम् अज्यावयत् अज्यावयताम् अजुज्यवत् अजुज्यवताम् ज्यावयाञ्चकार ज्यावयाञ्चक्रतुः ज्याव्यास्ताम् ज्यावयितारौ ज्यावयिष्यतः ज्यावयते ज्यावयेत ज्यावयतः ज्यावयेताम् ज्यावयन्ति ज्यावयेयुः ज्यावयन्तु अज्यावयन् अजुज्यवन् ज्यावयाञ्चक्रुः ज्याव्यासुः ज्यावयितारः ज्यावयिष्यन्ति भ. अज्यावयिष्यताम् अज्यावयिष्यन् क्रि. आत्मनेपद ज्यावयेते भ. क्रि. अज्यावयिष्यत अज्यावयिष्येताम् ज्यावयिषीष्ट ज्यावयिषीयास्ताम् ज्यावयिषीरन् ज्यावयितारौ ज्यावयितारः ज्यावयिता ज्यावयिष्यते ज्यावयिष्येते ज्यावयिष्यन्ते ह्य. अजावयत् अ. अजीजवत् प. जावयाञ्चकार आ. जाव्यात् श्व. जावयिता ५९६ जुंङ् (जु) गतौ। परस्मैपद जावयति जावयतः जावयेत् जावयेताम् जावयतु/जावयतात् जावयताम् अजावयताम् अजीजवताम् जावयाञ्चक्रतुः जाव्यास्ताम् जावयितारौ ज्यावयन्ते ज्यावयेयाताम् ज्यावयेरन् ज्यावयेताम् ज्यावयन्ताम् अज्यावयेताम् अज्यावयन्त प. अजुज्यवेताम् अजुज्यवन्त ज्यावयाञ्चक्राते ज्यावयाञ्चक्रिरे ह्य. भ. जावयिष्यति क्रि. अजावयिष्यत् जावयन्ति जावयेयुः जावयन्तु अजावयन् अजीजवन् जावयाञ्चक्रुः जाव्यासुः जावयितारः व. स. प. जावयताम् ह्य. अजावयत अ. अजीजवत प. जावयाञ्चक्रे जावयिषीष्ट जावयिता जावयिष्यते आ. श्व. व. R जावयते जावयेत स. आ. प्राव्यात् अज्यावयिष्यन्त श्व. प्रावयिता अप्रावयत् अ. अपिप्रवत् प. प्रावयाञ्चकार अजावयिष्यत अजावयिष्येताम् ५९७ प्रुङ् (प्रु) गतौ। परस्मैपद प्रावयति प्रावयेत् प्रावयतु / प्रावयतात् प्रावयताम् अप्रावयताम् अपिप्रवताम् भ. प्रावयिष्यति क्रि. अप्रावयिष्यत् व. प्रावयते स. प्रावयेत प. प्रावयताम् ह्य. अप्रावयत अ. अपिप्रवत प. प्रावयाञ्चक्रे आ. प्रावयिषीष्ट ঋ. प्रावयिता जावयिष्यतः जावयिष्यन्ति अजावयिष्यताम् अजावयिष्यन् आत्मनेपद जावयेते जावयन्ते जावयेयाताम् जावयेरन् जावयेताम् जावयन्ताम् अजावयेताम् अजावयन्त अजीजवेताम् अजीजवन्त जावयाञ्चक्राते जावयाञ्चक्रिरे जावयिषीयास्ताम् जावयिषीरन् जावयितारौ जावयितारः जाव जावयिष्यन्ते अजावयिष्यन्त 259 प्रावयत: प्रावयेताम् प्रावयन्ति प्रावयेयुः प्रावयन्तु अप्रावयन् अपिप्रवन् प्रावयाञ्चक्रतुः प्रावयाञ्चक्रुः प्राव्यास्ताम् प्राव्यासुः प्रावयितारौ प्रावयितार: प्रावयिष्यतः प्रावयिष्यन्ति अप्रावयिष्यन् अप्रावयिष्यताम् आत्मनेपद प्रावयेते प्रावयन्ते प्राव प्रावयेरन् प्रावयेताम् प्रावयन्ताम् अप्रावयेताम् अप्रावयन्त अपिप्रवेताम् अपिप्रवन्त प्रावयाञ्चक्राते प्रावयाञ्चक्रिरे प्रावयिषीयास्ताम् प्रावयिषीरन् प्रावयितारौ प्रावयितार: Page #273 -------------------------------------------------------------------------- ________________ 260 धातुरत्नाकर द्वितीय भाग # # ल # भ. प्रावयिष्यते प्रावयिष्येते प्रावयिष्यन्ते क्रि. अप्रावयिष्यत अप्रावयिष्येताम् अप्रावयिष्यन्त ___ ५९८ प्लुंङ् (प्लु) गतौ। परस्मैपद व. प्लावयति प्लावयतः प्लावयन्ति स. प्लावयेत् प्लावयेताम् प्लावयेयुः प. प्लावयतु/प्लावयतात् प्लावयताम्। प्लावयन्तु अप्लावयत् अप्लावयताम् अप्लावयन् अपिप्लवत् अपिप्लवताम् अपिप्लवन् प. प्लावयाञ्चकार प्लावयाञ्चक्रतुः प्लावयाञ्चक्रुः आ. प्लाव्यात् प्लाव्यास्ताम् प्लाव्यासुः श्व. प्लावयिता प्लावयितारौ प्लावयितार: भ. प्लावयिष्यति प्लावयिष्यतः प्लावयिष्यन्ति क्रि. अप्लावयिष्यत् अप्लावयिष्यताम् अप्लावयिष्यन् आत्मनेपद प्लावयते प्लावयेते प्लावयन्ते प्लावयेत प्लावयेयाताम् प्लावयेरन् प्लावयताम् प्लावयेताम् प्लावयन्ताम् अप्लावयत अप्लावयेताम् अप्लावयन्त अपिप्लवत अपिप्लवेताम् अपिप्लवन्त प. प्लावयाञ्चक्रे प्लावयाञ्चक्राते प्लावयाञ्चक्रिरे प्लावयिषीष्ट प्लावयिषीयास्ताम् प्लावयिषीरन् प्लावयिता प्लावयितारौ प्लावयितारः भ. प्लावयिष्यते प्लावयिष्येते प्लावयिष्यन्ते क्रि. अप्लावयिष्यत अप्लावयिष्येताम् अप्लावयिष्यन्त ५९९ रुङ् (रु) रेषणे च। चकारद्गतौ। परस्मैपद व. रावयति रावयत: रावयन्ति स. रावयेत् रावयेताम् रावयेयुः रावयतु/रावयतात् रावयताम् रावयन्तु ह्य. अरावयत् अरावयताम् अरावयन् अ. अरीरवत् अरीरवताम् अरीरवन् प. रावयाञ्चकार रावयाञ्चक्रतुः रावयाञ्चक्रुः आ. राव्यात् राव्यास्ताम् राव्यासुः श्व. रावयिता रावयितारौ रावयितार: भ. रावयिष्यति रावयिष्यतः रावयिष्यन्ति क्रि. अरावयिष्यत् अरावयिष्यताम् अरावयिष्यन् आत्मनेपद व. रावयते रावयेते रावयन्ते रावयेत रावयेयाताम् रावयेरन् रावयताम् रावयेताम् रावयन्ताम् अरावयत अरावयेताम् अरावयन्त अरीरवत अरीरवेताम् अरीरवन्त रावयाञ्चक्रे रावयाञ्चक्राते रावयाञ्चक्रिरे रावयिषीष्ट रावयिषीयास्ताम् रावयिषीरन् रावयिता रावयितारौ रावयितारः रावयिष्यते रावयिष्येते रावयिष्यन्ते क्रि. अरावयिष्यत अरावयिष्येताम् अरावयिष्यन्त ॥ अथ उदन्तौ।। ६०० पूङ् (पू) पवने। परस्मैपद व. पावयति पावयतः पावयन्ति पावयसि पावयथ पावयामि पावयावः पावयामः स. पावयेत् पावयेताम् पावयेयुः पावये: पावयेतम् पावयेत पावयेयम् पावयेव पावयेम | प. पावयतु/पावयतात् पावयताम् पावयन्तु पावय/पावयतात् पावयतम् पावयत पावयानि पावयाव पावयाम ह्य. अपावयत् अपावयताम् अपावयन् अपावयः अपावयतम् अपावयत अपावयम् अपावयाव अपावयाम अ. अपीपवत् अपीपवताम् अपीपवन् अपीपवः अपीपवतम् अपीपवत अपीपवम् अपीपवाव अपीपवाम प. पावयाञ्चकार पावयाञ्चक्रतुः पावयाञ्चक्रुः पावयाञ्चकर्थ पावयाञ्चक्रथुः पावयाञ्चक्र पावयथः # FF Page #274 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (भ्वादिगण) 261 पावयाञ्चकार/चकर पावयाञ्चकृव पावयाञ्चकम पावयाम्बभूव/पावयामास आ. पाव्यात् पाव्यास्ताम पाव्यासुः पाव्यास्त पाव्यास्म पावयितारः पावयितास्थ पावयितास्मः पावयिष्यन्ति पावयिष्यथ पावयिष्यामः अपावयिष्यन् अपावयिष्यत अपावयिष्याम पाव्या: पाव्यास्तम् पाव्यासम् पाव्यास्व श्व. पावयिता पावयितारौ पावयितासि पावयितास्थ: पावयितास्मि पावयितास्वः भ. पावयिष्यति पावयिष्यतः पावयिष्यसि पावयिष्यथ: पावयिष्यामि पावयिष्याव: क्रि. अपावयिष्यत् अपावयिष्यताम् अपावयिष्यः अपावयिष्यतम् अपावयिष्यम् अपावयिष्याव आत्मनेपद पावयते पावयेते पावयसे पावयेथे पावये पावयावहे पावयेत पावयेयाताम् पावयेथाः पावयेयाथाम् पावयेय पावयेवहि पावयताम् पावयेताम् पावयस्व पावयेथाम् पावयै पावयावहै अपावयत अपावयेताम् अपावयथाः अपावयेथाम् अपावये अपावयावहि अपीपवत अपीपवेताम् अपीपवथाः अपीपवेथाम् अपीपवे अपीपवावहि पावयाचक्रे पावयाञ्चक्राते पावयाञ्चकृषे पावयाञ्चक्राथे पावयाञ्चक्रे पावयाञ्चकृवहे पावयाम्बभूव/पावयामास आ. पावयिषीष्ट पावयिषीयास्ताम् पावयिषीरन् पावयिषीष्ठाः पावयिषीयास्थाम पावयिषीदवम् पावयिषीध्वम् पावयिषीय पावयिषीवहि पावयिषीमहि पावयिता पावयितारौ पावयितार: पावयितासे पावयितासाथे पावयिताध्वे पावयिताहे पावयितास्वहे पावयितास्महे | भ. पावयिष्यते पावयिष्येते पावयिष्यन्ते पावयिष्यसे पावयिष्येथे पावयिष्यध्वे पावयिष्ये पावयिष्यावहे पावयिष्यामहे अपावयिष्यत अपावयिष्येताम् अपावयिष्यन्त अपावयिष्यथाः अपावयिष्येथाम् अपावयिष्यध्वम् अपावयिष्ये अपावयिष्यावहि अपावयिष्यामहि ६०१ मूङ् (मू) बन्धने। ४८० भव वद्रूपाणि। ६०२ धूङ () अविध्वंसने। परस्मैपद व. धारयति धारयत: धारयन्ति धारयसि धारयथ: धारयथ धारयामि धारयावः धारयामः स. धारयेत् धारयेताम् धारयेयुः धारयः धारयेतम् धारयेत धारयेयम् धारयेव धारयेम धारयतु/धारयतात् धारयताम् धारयन्तु धारय/धारयतात् धारयतम् धारयत धारयाणि धारयाव धारयाम अधारयत् अधारयताम् अधारयन् अधारयः अधारयतम् अधारयत अधारयम् अधारयाव अधारयाम अ. अदीधरत् अदीधरताम् अदीधरन् अदीधरः अदीधरतम् अदीधरत अदीधरम् अदीधराव अदीधराम | प. धारयाञ्चकार धारयाञ्चक्रतुः धारयाञ्चक्रुः धारयाञ्चकर्थ धारयाञ्चक्रथुः धारयाञ्चक्र पावयन्ते पावयध्वे पावयामहे पावयेरन् पावयेध्वम् पावयेमहि पावयन्ताम् पावयध्वम् पावयामहै अपावयन्त अपावयध्वम् अपावयामहि अपीपवन्त अपीपवध्वम् अपीपवामहि पावयाञ्चक्रिरे पावयाञ्चकृढ्वे पावयाञ्चकृमहे प. Page #275 -------------------------------------------------------------------------- ________________ 262 धातुरत्नाकर द्वितीय भाग धारयाञ्चकम धार्यासुः धार्यास्त धार्यास्म धारयितार: धारयितास्थ धारयितास्मः धारयिष्यन्ति धारयिष्यथ धारयिष्यामः अधारयिष्यन् अधारयिष्यत अधारयिष्याम धारयाञ्चकार/चकर धारयाञ्चकृव धारयाम्बभूव/धारयामास आ. धार्यात् धार्यास्ताम् धार्याः धार्यास्तम् धार्यासम् धार्यास्व श्व. धारयिता धारयितारौ धारयितासि धारयितास्थ: धारयितास्मि धारयितास्वः धारयिष्यति धारयिष्यतः धारयिष्यसि धारयिष्यथ: धारयिष्यामि धारयिष्याव: क्रि. अधारयिष्यत् अधारयिष्यताम् अधारयिष्यः अधारयिष्यतम् अधारयिष्यम् अधारयिष्याव आत्मनेपद धारयते धारयेते धारयसे धारयेथे धारये धारयावहे धारयेत धारयेयाताम् धारयेथाः धारयेयाथाम् धारयेय धारयेवहि धारयताम् धारयेताम् धारयस्व धारयेथाम् धारयै धारयावहै अधारयत अधारयेताम् अधारयथाः अधारयेथाम् अधारये अधारयावहि अदीधरत अदीधरेताम् अदीधरथाः अदीधरेथाम् अदीधरे अदीधरावहि धारयाञ्चक्रे धारयाञ्चक्राते धारयाञ्चकृषे धारयाञ्चक्राथे धारयाञ्चक्रे धारयाञ्चकृवहे धारयाम्बभूव/धारयामास आ. धारयिषीष्ट धारयिषीयास्ताम् धारयिषीरन् धारयिषीष्ठाः धारयिषीयास्थाम् धारयिषीढ्वम् धारयिषीध्वम् धारयिषीय धारयिषीवहि धारयिषीमहि धारयिता धारयितारौ धारयितार: धारयितासे धारयितासाथे धारयिताध्वे धारयिताहे धारयितास्वहे धारयितास्महे धारयिष्यते धारयिष्येते धारयिष्यन्ते धारयिष्यसे धारयिष्येथे धारयिष्यध्वे धारयिष्ये धारयिष्यावहे धारयिष्यामहे क्रि. अधारयिष्यत अधारयिष्येताम। अधारयिष्यन्त अधारयिष्यथाः अधारयिष्येथाम् अधारयिष्यध्वम् अधारयिष्ये अधारयिष्यावहि अधारयिष्यामहि ॥ अथ परावेदन्तौ द्वौ।। ६०३ मेंड् (मे) प्रतिदाने। परस्मैपद मापयति मापयतः मापयन्ति मापयसि मापयथः मापयथ मापयामि मापयाव: मापयामः मापयेत् मापयेताम् मापयेयुः मापये: मापयेतम् मापयेत मापयेयम् मापयेव मापयेम मापयतु/मापयतात् मापयताम् मापयन्तु मापय/मापयतात् मापयतम् मापयत मापयानि मापयाव मापयाम ह्य. अमापयत् अमापयताम् अमापयन् अमापयः अमापयतम् अमापयत अमापयम् अमापयाव अमापयाम अमीमपत् अमीमपताम् अमीमपन् अमीमप: अमीमपतम् अमीमपत अमीमपम् अमीमपाव अमीमपाम मापयाञ्चकार मापयाञ्चक्रतुः मापयाञ्चक्रुः मापयाञ्चकर्थ मापयाञ्चक्रथुः मापयाञ्चक्र मापयाञ्चकार/चकरमापयाञ्चकव मापयाञ्चकृम धारयन्ते धारयध्वे धारयामहे धारयेरन् धारयेध्वम् धारयेमहि धारयन्ताम् धारयध्वम् धारयामहै अधारयन्त अधारयध्वम् अधारयामहि अदीधरन्त अदीधरध्वम् अदीधरामहि धारयाञ्चक्रिरे धारयाञ्चकृढ्वे धारयाञ्चकमहे व. अ. Page #276 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (भ्वादिगण ) आ. माण्यात् माप्याः व. भ. व. स. क्रि. अमापयिष्यत् प. ह्य. अ. मापयाम्बभूव / मापयामास प. आ. माप्यासम् मापयिता मापयते मापसे मापये मापयेत मापयेथाः मापयेय मापयितासि मापयितास्थः मापयितास्थ मापयितास्मि मापयितास्वः मापयितास्मः मापयिष्यति मापयिष्यतः मापयिष्यन्ति मापयिष्यसि मापयिष्यथः मापयिष्यथ मापयिष्यामि मापयिष्यावः मापयिष्यामः अमापयिष्यताम् अमापयिष्यन् अमापयिष्यः अमापयिष्यतम् अमापयिष्यत अमापयिष्यम् अमापयिष्याव अमापयिष्याम आत्मनेपद मापयेते मापयेथे मापयावहे मापयताम् मापयस्व मापयै माप्यास्ताम् माप्यास्तम् माप्यास्व मापयितारौ मापयिषीष्ट माप्यासुः माप्यास्त मापयाम्बभूव/मापयामास माप्यास्म मापयितारः मापयन्ताम् मापयध्वम् मापयाम अमापयत अमापयेताम् अमापयन्त अमापयथाः अमापयेथाम् अमापयध्वम् अमापये अमापयावहि अमापयामहि अमीमपत अमीमपेताम् अमीमपन्त अमीमपथाः अमीमपेथाम् अमीमपध्वम् अमीमपे अमीमपावहि अमीमपामहि मापयाञ्चक्रे मापयाञ्चक्राते मापयाञ्चक्रिरे मापयाञ्चकृषे मापयाञ्चक्राथे मापयाञ्चकृवे मापयाञ्चक्रे मापयाञ्चकृवहे मापयाञ्चकृमहे मापयिषीयास्ताम् मापयिषीरन् मापयन्ते मापयध्वे मायाम मापयेयाताम् मापयेरन् मापयेयाथाम् मापयेध्वम् मापयेवहि मापयेमहि मापयेताम् मापयेथाम् माया है व. भ. क्रि. व. प. त्रापयति त्रापयसि त्रापयामि स. त्रापयेत् त्रापयेः त्रापयेयम् ह्य. मापयिषीष्ठाः मापयिषीयास्थाम् मापयिषीदवम् मापयिषीध्वम् मापयिषीय मापयिषीवहि मापयिषीमहि मापयितारौ प. मापयिता मापयितासे मापयिता मापयितास्वहे मापयितास्महे मापयिष्यते मापयिष्येते मापयिष्यन्ते मापयिष्यध्वे मापयिष्यसे मापयिष्येथे मापयिष्ये मापयिष्यावहे मापयिष्यामहे अमापयिष्यत अमापयिष्येताम् अमापयिष्यन्त अमापयिष्यथाः अमापयिष्येथाम् अमापयिष्यध्वम् अमापयिष्ये अमापयिष्यावहि अमापयिष्यामहि ६०४ दें (दे) पालने । २९ वद्रूपाणि । ।। अथैदन्तास्त्रयः।। ६०५ (त्रै) पालने । परस्मैपद अत्रापयम् अ. अतित्रपत् अतित्रपः अतित्रपम् मापयितार: मापयितासाथे मापयिताध्वे त्रापयतु /त्रापयतात् त्रापयताम् त्रापय/त्रापयतात् त्रापयतम् त्रापयाणि त्रापयाव अत्रापयत् अत्रापयः त्रापयतः त्रापयथ: त्रापयाव: त्रापयेताम् त्रापयेतम् त्राव अत्रापयताम् अत्रापयतम् अत्रापयाव अतित्रपताम् अतित्रपतम् अतिपाव त्रापयाञ्चकार त्रापयाञ्चक्रतुः त्रापयाञ्चकर्थ त्रापयाञ्चक्रथुः त्रापयाञ्चकार/चकर त्रापयाञ्चकृव त्रापयन्ति त्रापयथ त्रापयामः त्रापयेयुः त्रापयेत त्रापयेम 263 त्रापयन्तु त्रापयत त्रापयाम अत्रापयन् अत्रापयत अत्रापयाम अतित्रपन् अतित्रपत अतित्रपाम त्रापयाञ्चक्रुः त्रापयाञ्चक्र त्रापयाञ्चकृम Page #277 -------------------------------------------------------------------------- ________________ 264 धातुरत्नाकर द्वितीय भाग श्व. त्रापयाम्बभूव/त्रापयामास आ. त्राप्यात् त्राप्यास्ताम् त्राप्यासुः त्राप्या: त्राप्यास्तम् त्राप्यास्त त्राप्यासम् त्राप्यास्व त्राप्यास्म त्रापयिता त्रापयितारौ त्रापयितार: त्रापयितासि त्रापयितास्थ: त्रापयितास्थ त्रापयितास्मि त्रापयितास्वः त्रापयितास्मः भ. त्रापयिष्यति त्रापयिष्यतः त्रापयिष्यन्ति त्रापयिष्यसि त्रापयिष्यथः त्रापयिष्यथ त्रापयिष्यामि त्रापयिष्याव: त्रापयिष्यामः क्रि. अत्रापयिष्यत् अत्रापयिष्यताम् अत्रापयिष्यन् अत्रापयिष्यः अत्रापयिष्यतम् अत्रापयिष्यत अत्रापयिष्यम अत्रापयिष्याव अत्रापयिष्याम आत्मनेपद व. त्रापयते त्रापयेते त्रापयन्ते त्रापयसे त्रापयेथे त्रापयध्वे त्रापये त्रापयावहे त्रापयामहे त्रापयेत त्रापयेयाताम् त्रापयेरन् त्रापयेथाः त्रापयेयाथाम त्रापयेध्वम् त्रापयेय त्रापयेवहि त्रापयेमहि त्रापयताम् त्रापयेताम् त्रापयन्ताम् त्रापयस्व त्रापयेथाम् त्रापयध्वम् त्रापयै त्रापयावहै त्रापयामहै अत्रापयत अत्रापयेताम् अत्रापयन्त अत्रापयथाः अत्रापयेथाम् अत्रापयध्वम् अत्रापये अत्रापयावहि अत्रापयामहि अतित्रपत अतित्रपेताम् अतित्रपन्त अतित्रपथाः अतित्रपेथाम् अतित्रपध्वम् अतित्रपे अतित्रपावहि अतित्रपामहि त्रापयाञ्चके त्रापयाञ्चक्राते त्रापयाञ्चक्रिरे त्रापयाञ्चकृषे त्रापयाञ्चक्राथे त्रापयाञ्चकृट्वे त्रापयाञ्चक्रे त्रापयाञ्चकृवहे त्रापयाञ्चकृमहे त्रापयाम्बभूव/त्रापयामास आ. त्रापयिषीष्ट त्रापयिषीयास्ताम् त्रापयिषीरन् त्रापयिषीष्ठाः त्रापयिषीयास्थाम् त्रापयिषीढ्वम् । 4 4 4 4 AA त्रापयिषीध्वम् त्रापयिषीय त्रापयिषीवहि त्रापयिषीमहि त्रापयिता त्रापयितारौ त्रापयितारः त्रापयितासे त्रापयितासाथे त्रापयिताध्वे त्रापयिताहे त्रापयितास्वहे त्रापयितास्महे त्रापयिष्यते त्रापयिष्येते त्रापयिष्यन्ते त्रापयिष्यसे त्रापयिष्येथे त्रापयिष्यध्वे त्रापयिष्ये त्रापयिष्यावहे त्रापयिष्यामहे अत्रापयिष्यत अत्रापयिष्येताम् अत्रापयिष्यन्त अत्रापयिष्यथाः अत्रापयिष्येथाम् अत्रापयिष्यध्वम् अत्रापयिष्ये अत्रापयिष्यावहि अत्रापयिष्यामहि ६०६ श्यैङ् (श्यै) गतौ। परस्मैपद व. श्यापयति श्यापयत: श्यापयन्ति स. श्यापयेत् श्यापयेताम् श्यापयेयुः श्यापयतु/श्यापयतात् श्यापयताम् श्यापयन्तु अश्यापयत् अश्यापयताम् अश्यापयन् अशिश्यपत् अशिश्यपताम् अशिश्यपन् श्यापयाञ्चकार श्यापयाञ्चक्रतुः श्यापयाञ्चक्रुः श्याप्यात् श्याप्यास्ताम् श्याप्यासुः श्व. श्यापयिता श्यापयितारौ श्यापयितार: भ. श्यापयिष्यति श्यापयिष्यतः श्यापयिष्यन्ति क्रि. अश्यापयिष्यत् अश्यापयिष्यताम् अश्यापयिष्यन् आत्मनेपद श्यापयते श्यापयेते श्यापयन्ते श्यापयेत श्यापयेयाताम् श्यापयेरन् श्यापयताम् श्यापयेताम् श्यापयन्ताम् अश्यापयत अश्यापयेताम् अश्यापयन्त अशिश्यपत अशिश्यपेताम् अशिश्यपन्त श्यापयाञ्चके श्यापयाञ्चक्राते श्यापयाञ्चक्रिरे श्यापयिषीष्ट श्यापयिषीयास्ताम् श्यापयिषीरन् श्व. श्यापयिता श्यापयितारौ श्यापयितार: श्यापयिष्यते श्यापयिष्येते श्यापयिष्यन्ते क्रि. अश्यापयिष्यत अश्यापयिष्येताम् अश्यापयिष्यन्त अ. Page #278 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (भ्वादिगण ) व. स. प. ह्य. अप्यापयत् अ. अपिप्यपत् प. प्यापयाञ्चकार प्याप्यात् श्र. प्यापयिता भ. प्यापयिष्यति क्रि. अप्यापयिष्यत् आ. श्र. भ. क्रि. ६०७ प्यै (प्यै) वृद्धौ । परस्मैपद प्यापयति प्यापयतः प्यापयेत् प्यापयेताम् व. प. प्यापयतु/प्यापयतात् प्यापयताम् अप्यापयताम् अपिप्यपताम् व. स. प. प्यापयताम् हा. अप्यापयत अ. अपिप्यपत प. प्यापयाञ्चक्रे आ. प्यापयिषीष्ट प्यापयिता प्यापयिष्यते अप्यापयिष्यत अप्यापयिष्येताम् अप्यापयिष्यन्त ।। अथ कान्ता एकोनत्रिंशत् ।। ६०८ वकुङ् (वक्) कौटिल्ये। प्यापयते प्यापयेत वङ्कयति वङ्कयसि वङ्कयामि स. वङ्कयेत् वङ्कयेः वङ्कयेयम् प्यापयन्ति प्यापयेयुः प्यापयन्तु अप्यापयन् अपिप्यपन् प्यापयाञ्चक्रतुः प्यापयाञ्चक्रुः प्याप्यास्ताम् प्याप्यासुः प्यापयितारौ प्यापयितारः प्यापयिष्यतः प्यापयिष्यन्ति अप्यापयिष्यताम् अप्यापयिष्यन् आत्मनेपद प्यापयेते प्यापयन्ते प्यापयेयाताम् प्यापयेरन् प्यापयेताम् प्यापयन्ताम् अप्यापयेताम् अप्यापयन्त अपिप्यपेताम् अपिप्यपन्त प्यापयाञ्चक्राते प्यापयाञ्चक्रिरे प्यापयिषीयास्ताम् प्यापयिषीरन् प्यापयितारः प्यापयिष्यन्ते प्यापयितारौ प्यापयिष्येते परस्मैपद वङ्कयतः वङ्कयथ: वङ्कयावः वङ्कयेताम् वङ्कतम् वङ्कयेव वङ्कयतु/वङ्कयतात् वङ्कयताम् वयन्ति वङ्कयथ वङ्कयामः वङ्कयेयुः वङ्कयेत वङ्कम वङ्कयन्तु ह्य. अ. प. आ. वङ्क्यात् वङ्क्या: वङ्कय/वङ्कयतात् वङ्कयानि अवङ्कयत् अवङ्कयः अवङ्कयम् अववङ्कत् अववङ्कः अववङ्कम् वङ्कयाञ्चकार वङ्काञ्चक व. श्व. वङ्कयिता स. वङ्कयितासि वङ्कयितास्मि भ. वङ्कयिष्यति वङ्कयिष्यसि वङ्कयिष्यामि क्रि. अवङ्कयिष्यत् अवङ्कयिष्यः अवङ्कष्यम् प. वङ्कयाञ्चकार/चकर वङ्कयाञ्चकृव वङ्कयाम्बभूव / वङ्कयामास वङ्क्यासम् वङ्कयते वङ्कयसे वङ्कये वङ्कयेत वङ्कयेथाः वङ्कय वङ्कयताम् वङ्कयस्व वङ्कयै वङ्कयतम् वङ्कयत वङ्कयाव वङ्कयाम अवङ्कयताम् अवङ्कयन् अवङ्कयतम् अवङ्कयत अवङ्कयाव अवङ्कयाम अववङ्कताम् अववङ्कन् अववङ्कतम् अववङ्कत अववङ्काव अववङ्काम वङ्कयाञ्चक्रतुः वङ्कयाञ्चक्रुः वङ्कयाञ्चक्रथुः वङ्कयाञ्चक्र वङ्कयाञ्चकृम वङ्क्यास्ताम् वङ्क्यासुः वङ्क्यास्तम् वङ्क्यास्त वङ्क्यास्व वङ्कयितारौ वङ्कयितास्थः वङ्कयेते येथे वङ्कयितास्वः वङ्कयिष्यतः वङ्कयिष्यथः वङ्कयिष्यावः वङ्कयिष्यामः अवङ्कयिष्यताम् अवङ्कयिष्यन् अवङ्कयिष्यतम् अवङ्कयिष्यत अङ्क अवङ्कयिष्याम आत्मनेपद वङ्कयावहे वङ्कयेयाताम् ङ्कथम् वङ्कवहि वङ्कयेताम् वङ्क्यास्म वङ्कयितार: वङ्कयितास्थ वङ्कयितास्मः वङ्कयिष्यन्ति वङ्कयिप्यथ वङ्कथम् वङ्कयावहै वङ्कयन्ते वङ्कयध्वे वङ्कयामहे 265 वङ्कयेरन् वङ्कयेध्वम् वङ्कयन्ताम् वङ्कयध्वम् Page #279 -------------------------------------------------------------------------- ________________ 266 धातुरत्नाकर द्वितीय भाग मङ्कयेते . वङ्कयिषीय ह्य. अवङ्कयत अवङ्कयेताम् अवङ्कयन्त | क्रि. अमङ्कयिष्यत् अमङ्कयिष्यताम् अमङ्कयिष्यन् अवङ्कयथाः अवयेथाम अवङ्कयध्वम् आत्मनेपद अवङ्कये अवयावहि अवङ्कयामहि मङ्कयते मङ्कयन्ते अववङ्कत अववङ्केताम् अववङ्कन्त मङ्कयेत मङ्कयेयाताम् मङ्कयेरन् अववङ्कथाः अववङ्कध्वम् मङ्कयताम् मङ्कयेताम् मङ्कयन्ताम् अववङ्के अववङ्कावहि अववङ्कामहि अमङ्कयत अमङ्कयेताम् अमङ्कयन्त वङ्कयाञ्चक्रे वङ्कयाञ्चक्राते वङ्कयाञ्चक्रिरे अममङ्कत अममङ्केताम् अममन्त वङ्कयाञ्चकृषे वयाञ्चक्राथे वङ्कयाञ्चकृढ्वे प. मङ्कयाञ्चक्रे मङ्कयाञ्चक्राते मङ्कयाश्चक्रिरे वङ्कयाञ्चक्रे वयाञ्चकृवहे वङ्कयाञ्चकृमहे आ. मङ्कयिषीष्ट मङ्कयिषीयास्ताम् मङ्कयिषीरन् वङ्कयाम्बभूव/वङ्कयामास श्व. मङ्कयिता मङ्कयितारौ मङ्कयितार: आ. वङ्कयिषीष्ट वङ्कयिषीयास्ताम् वङ्कयिषीरन् भ. मङ्कयिष्यते मङ्कयिष्येते मङ्कयिष्यन्ते वङ्कयिषीष्ठाः वङ्कयिषीयास्थाम् वङ्कयिषीढ्वम् । क्रि. अमङ्कयिष्यत अमङ्कयिष्येताम् अमङ्कयिष्यन्त वङ्कयिषीध्वम् ६१० अकुङ् (अड्क्) लक्षणे। वयिषीवहि वङ्कयिषीमहि परस्मैपद वङ्कयिता वङ्कयितारौ वङ्कयितारः वङ्कयितासे वङ्कयितासाथे वङ्कयिताध्वे | व. अङ्कयति अङ्कयतः अङ्कयन्ति वङ्कयिताहे वङ्कयितास्वहे वङ्कयितास्महे अङ्कयेत् अङ्कयेताम् अङ्कयेयुः __ भ. वङ्कयिष्यते वङ्कयिष्येते वङ्कयिष्यन्ते प. अङ्कयतु/अङ्कयतात् अङ्कयताम् अङ्कयन्तु वङ्कयिष्यसे वङ्कयिष्येथे वतयिष्यध्वे ह्य. आङ्कयत् आङ्कयताम् आङ्कयन् वकयिष्ये वङ्कयिष्यावहे वङ्कयिष्यामहे अ. आञ्चिकत् आञ्चिकताम् आञ्चिकन् क्रि. अवङ्कयिष्यत अवङ्कयिष्येताम् अवङ्कयिष्यन्त अङ्कयाञ्चकार अङ्कयाञ्चक्रतुः अङ्कयाञ्चक्रुः अवङ्कयिष्यथाः अवङ्कयिष्येथाम् अवङ्कयिष्यध्वम् अङ्ग्यात् अङ्क्यास्ताम् अङ्ग्यासुः अवङ्कयिष्ये अवङ्कयिष्यावहि अवतयिष्यामहि श्व. अङ्कयिता अङ्कयितारौ अङ्कयितारः भ. अङ्कयिष्यति अङ्कयिष्यतः अङ्कयिष्यन्ति ६०९ मकुङ् (मड्क्) मण्डने। क्रि. आङ्कयिष्यत् आङ्कयिष्यताम् आङ्कयिष्यन् परस्मैपद आत्मनेपद व. मङ्कयति मङ्कयतः मङ्कयन्ति व. अङ्कयते अङ्कयेते अङ्कयन्ते . मङ्कयेत् मङ्कयेताम् मङ्कयेयुः अङ्कयेत अङ्कयेयाताम् अङ्कयेरन् प. मयतु/मङ्कयतात् मङ्कयताम् मङ्कयन्तु अङ्कयताम् अङ्कयेताम् अङ्कयन्ताम् अमङ्कयत् अमङ्कयताम् अमङ्कयन् आङ्कयत आङ्कयेताम् आङ्कयन्त अ. अममङ्कत् अममङ्कताम् अममङ्कन् आञ्चिकत आञ्चिकेताम् आञ्चिकन्त मङ्कयाञ्चकार मङ्कयाञ्चक्रतुः मङ्कयाश्चक्रुः प. अङ्कयाञ्चक्रे अङ्कयाञ्चक्राते अङ्कयाञ्चक्रिरे आ. मक्यात् मक्यास्ताम् मङ्क्यासुः आ. अङ्कयिषीष्ट अङ्कयिषीयास्ताम् अङ्कयिषीरन् श्व. मङ्कयिता मङ्कयितारः | श्व. अङ्कयिता अङ्कयितारौ अङ्कयितार: भ. मङ्कयिष्यति मङ्कयिष्यतः मङ्कयिष्यन्ति मङ्कयितारौ Page #280 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (भ्वादिगण) 267 लोकयन्तु ह्य. भ. अङ्कयिष्यते अङ्कयिष्येते अङ्कयिष्यन्ते । क्रि. आङ्कयिष्यत आङ्कयिष्येताम् आङ्कयिष्यन्त ६११ शीकृङ् (शीक्) सेचने। परस्मैपद व. शीकयति शीकयतः शीकयन्ति स. शीकयेत् शीकयेताम् शीकयेयुः प. शीकयतु/शीकयतात् शीकयताम् शीकयन्तु ह्य. अशीकयत् अशीकयताम् अशीकयन् अ. अशिशीकत् अशिशीकताम् अशिशीकन् प. शीकयाञ्चकार शीकयाञ्चक्रतुः शीकयाञ्चक्रुः आ. शीक्यात् शीक्यास्ताम् शीक्यासुः श्व. शीकयिता शीकयितारौ शीकयितार: भ. शीकयिष्यति शीकयिष्यतः शीकयिष्यन्ति क्रि. अशीकयिष्यत् अशीकयिष्यताम् अशीकयिष्यन् आत्मनेपद व. शीकयते शीकयेते शीकयन्ते शीकयेत शीकयेयाताम् शीकयेरन् शीकयताम् शीकयेताम् शीकयन्ताम् अशीकयत अशीकयेताम् अशीकयन्त ____ अशिशीकत अशिशीकेताम् अशिशीकन्त शीकयाञ्चक्रे शीकयाञ्चक्राते शीकयाञ्चक्रिरे शीकयिषीष्ट शीकयिषीयास्ताम् शीकयिषीरन् शीकयिता शीकयितारौ शीकयितार: भ. शोकयिष्यते शीकयिष्येते शीकयिष्यन्ते क्रि. अशीकयिष्यत अशीकयिष्येताम् अशीकयिष्यन्त ६१२ लोकृङ् (लोक्) दर्शने। परस्मैपद व. लोकयति लोकयतः लोकयन्ति लोकयसि लोकयथः लोकयथ लोकयामि लोकयावः लोकयामः स. लोकयेत् लोकयेताम् लोकयेयुः लोकये: लोकयेतम् लोकयेत लोकयेयम् लोकयेव लोकयेम लोकयतु/लोकयतात् लोकयताम् लोकय/लोकयतात् लोकयतम् लोकयत लोकयानि लोकयाव लोकयाम अलोकयत् अलोकयताम् अलोकयन् अलोकयः अलोकयतम् अलोकयत अलोकयम् अलोकयाव अलोकयाम | अ. अलुलोकत् अलुलोकताम् अलुलोकन् अलुलोकः अलुलोकतम् अलुलोकत अलुलोकम् अलुलोकाव अलुलोकाम लोकयाञ्चकार लोकयाञ्चक्रतुः लोकयाञ्चक्रुः लोकयाञ्चकर्थ लोकयाञ्चक्रथुः लोकयाञ्चक्र लोकयाञ्चकार/चकर लोकयाञ्चकृव लोकयाञ्चकृम लोकयाम्बभूव/लोकयामास | आ. लोक्यात् लोक्यास्ताम् लोक्यासुः लोक्या: लोक्यास्तम् लोक्यास्त लोक्यासम् लोक्यास्व लोक्यास्म श्व. लोकयिता लोकयितारौ लोकयितारः लोकयितासि लोकयितास्थः लोकयितास्थ लोकयितास्मि लोकयितास्वः लोकयितास्मः भ. लोकयिष्यति लोकयिष्यतः लोकयिष्यन्ति लोकयिष्यसि लोकयिष्यथ: लोकयिष्यथ लोकयिष्यामि लोकयिष्यावः लोकयिष्यामः . | क्रि. अलोकयिष्यत् अलोकयिष्यताम् अलोकयिष्यन् अलोकयिष्यः अलोकयिष्यतम् अलोकयिष्यत अलोकयिष्यम् अलोकयिष्याव अलोकयिष्याम आत्मनेपद लोकयते लोकयेते लोकयन्ते लोकयसे लोकयेथे लोकयध्वे लोकये लोकयावहे .. लोकयामहे लोकयेत लोकयेयाताम् लोकयेरन् लोकयेथाः लोकयेयाथाम् लोकयेध्वम् लोकयेय लोकयेवहि लोकयेमहि लोकयताम् लोकयेताम् लोकयन्ताम् लोकयस्व लोकयेथाम् लोकयध्वम् अर Page #281 -------------------------------------------------------------------------- ________________ 268 धातुरत्नाकर द्वितीय भाग आ. लोकयै लोकयावहै लोकयामहै श्व. श्लोकयिता श्लोकयितारौ श्लोकयितार: अलोकयत __ अलोकयेताम् अलोकयन्त भ. श्लोकयिष्यति प्रलोकयिष्यतः लोकयिष्यन्ति अलोकयथाः अलोकयेथाम् अलोकयध्वम् क्रि. अश्लोकयिष्यत् अश्लोकयिष्यताम् अश्लोकयिष्यन् अलोकये अलोकयावहि अलोकयामहि आत्मनेपद अ. अलुलोकत अलुलोकेताम् अलुलोकन्त | व. श्लोकयते श्लोकयेते श्लोकयन्ते अलुलोकथाः अलुलोकेथाम् अलुलोकध्वम् | स. श्लोकयेत श्लोकयेयाताम् श्लोकयेरन् अलुलोके अलुलोकावहि अलुलोकामहि प. श्लोकयताम् श्लोकयेताम् श्लोकयन्ताम् लोकयाञ्चक्रे लोकयाञ्चक्राते लोकयाञ्चक्रिरे ह्य. अश्लोकयत अश्लोकयेताम् अश्लोकयन्त लोकयाञ्चकृषे लोकयाञ्चक्राथे लोकयाञ्चकृट्वे अ. अशुश्लोकत अशुश्लोकेताम् अशुश्लोकन्त लोकयाञ्चके लोकयाञ्चकृवहे लोकयाञ्चकृमहे प. श्लोकयाञ्चक्रे श्लोकयाञ्चक्राते श्लोकयाञ्चक्रिरे लोकयाम्बभूव/लोकयामास आ. श्लोकयिषीष्ट श्लोकयिषीयास्ताम् श्लोकयिषीरन् लोकयिषीष्ट लोकयिषीयास्ताम् लोकयिषीरन् । श्लोकयिता श्लोकयितारौ श्लोकयितार: लोकयिषीष्ठाः लोकयिषीयास्थाम लोकयिषीदवम् प्रलोकयिष्यते श्लोकयिष्येते श्लोकयिष्यन्ते लोकयिषीध्वम् क्रि. अश्लोकयिष्यत अश्लोकयिष्येताम् अश्लोकयिष्यन्त लोकयिषीय लोकयिषीवहि लोकयिषीमहि ६१४ देकृङ् (द्रेक्) शब्दोत्साहे। श्व. लोकयिता लोकयितारौ लोकयितार: परस्मैपद लोकयितासे लोकयितासाथे लोकयिताध्वे व. द्रेकयति द्रेकयतः नेकयन्ति लोकयिताहे लोकयितास्वहे लोकयितास्महे स. द्रेकयेत द्रेकयेताम् द्रेकयेयुः लोकयिष्यते लोकयिष्येते लोकयिष्यन्ते नेकयन्तु प. द्रेकयतु/द्रेकयतात् द्रेकयताम् लोकयिष्यसे लोकयिष्येथे लोकयिष्यध्वे अद्रेकयत् अद्रेकयताम् अद्रेकयन् लोकयिष्ये लोकयिष्यावहे लोकयिष्यामहे अदिद्रेकत् अदिद्रेकताम् अदिद्रेकन् क्रि. अलोकयिष्यत अलोकयिष्येताम् अलोकयिष्यन्त प. द्रेकयाञ्चकार द्रेकयाञ्चक्रतुः द्रेकयाञ्चक्रुः अलोकयिष्यथाः अलोकयिष्येथाम् अलोकयिष्यध्वम् आ. द्रेक्यात् द्रेक्यास्ताम् द्रेक्यासुः अलोकयिष्ये अलोकयिष्यावहि अलोकयिष्यामहि श्व. द्रेकयिता द्रेकयितारौ द्रेकयितारः ६१३ श्लोकङ् (श्लोक्) संघाते। भ, द्रेकयिष्यति द्रेकयिष्यतः द्रेकयिष्यन्ति परस्मैपद क्रि. अद्रेकयिष्यत् अद्रेकयिष्यताम् अद्रेकयिष्यन् व. श्लोकयति श्लोकयतः श्लोकयन्ति आत्मनेपद स. श्लोकयेत् श्लोकयेताम् श्लोकयेयुः व. द्रेकयते नेकयेते नेकयन्ते प. श्लोकयतु/श्लोकयतात् श्लोकयताम् श्लोकयन्तु द्रेकयेत द्रेकयेयाताम् नेकयेरन् ह्य. अश्लोकयत् अश्लोकयताम् अश्लोकयन् द्रेकयताम् द्रेकयेताम् द्रेकयन्ताम् अ. अशुश्लोकत् अशुश्लोकताम् अशुश्लोकन् अद्रेकयत अद्रेकयेताम् अनेकयन्त प. श्लोकयाञ्चकार श्लोकयाञ्चक्रतुः श्लोकयाञ्चक्रुः अदिद्रेकत अदिद्रेकेताम् अदिद्रेकन्त आ. श्लोक्यात् श्लोक्यास्ताम् श्लोक्यासुः द्रेकयाञ्चके द्रेकयाञ्चक्राते द्रेकयाञ्चक्रिरे भ. Page #282 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (भ्वादिगण) 269 रेक्यासुः धेकयन्तु आ. द्रेकयिषीष्ट द्रेकयिषीयास्ताम् द्रेकयिषीरन् । श्व. देकयिता देकयितारौ रेकयितार: भ. द्रेकयिष्यते देकयिष्येते रेकयिष्यन्ते क्रि. अद्रेकयिष्यत अद्रेकयिष्येताम् अद्रेकयिष्यन्त ६१५ धेकृङ् (ध्रेक्) शब्दोत्साहे। परस्मैपद व. धेकयति धेकयतः धेकयन्ति स. धेकयेत् धेकयेताम् धेकयेयुः प. धेकयतु/धेकयतात् धेकयताम् ह्य. अध्रेकयत् अधेकयताम् अधेकयन् अ. अदिधेकत् अदिधेकताम् अदिधेकन् प. धेकयाञ्चकार धेकयाञ्चक्रतुः धेकयाञ्चक्रुः आ. ध्रेक्यात् ध्रेक्यास्ताम् श्व. ध्रेकयिता धेकयितारौ धेकयितार: भ. ध्रेकयिष्यति धेकयिष्यतः धेकयिष्यन्ति क्रि. अधेकयिष्यत् अध्रेकयिष्यताम् अधेकयिष्यन् आत्मनेपद व. धेकयते धेकयेते धेकयन्ते स. धेकयेत धेकयेयाताम् धेकयेरन् प. धेकयताम् धेकयेताम् धेकयन्ताम् ह्य. अधेकयत अधेकयेताम् अधेकयन्त अ. अदिधेकत अदिधेकेताम् अदिधेकन्त प. धेकयाञ्चके धेकयाञ्चक्राते धेकयाञ्चक्रिरे आ. ध्रेकयिषीष्ट धेकयिषीयास्ताम् धेकयिषीरन् श्व. ध्रेकयिता धेकयितारौ धेकयितारः भ. धेकयिष्यते धेकयिष्येते धेकयिष्यन्ते क्रि. अधेकयिष्यत अधेकयिष्येताम् अध्रेकयिष्यन्त ६१६ रेकृङ् (रेक्) शङ्कायाम्। परस्मैपद व. रेकयति रेकयन्ति स. रेकयेत् रेकयेताम् प. रेकयतु रेकयतात् रेकयताम् ह्य. अरेकयत् अरेकयताम् अरेकयन् अ. अरिरेकत् अरिरेकताम् अरिरेकन् प. रेकयाञ्चकार रेकयाञ्चक्रतुः रेकयाञ्चक्रुः आ. रेक्यात् रेक्यास्ताम् श्व. रेकयिता रेकयितारौ रेकयितार: भ. रेकयिष्यति रेकयिष्यतः रेकयिष्यन्ति क्रि. अरेकयिष्यत् अरेकयिष्यताम् अरेकयिष्यन् आत्मनेपद व. रेकयते रेकयेते रेकयन्ते स. रेकयेत रेकयेयाताम् रेकयेरन् प. रेकयताम् रेकयेताम् रेकयन्ताम् ह्य. अरेकयत अरेकयेताम् अरेकयन्त अ. अरिरेकत अरिरेकेताम् अरिरेकन्त प. रेकयाञ्चके रेकयाञ्चक्राते रेकयाञ्चक्रिरे आ. रेकयिषीष्ट रेकयिषीयास्ताम् रेकयिषीरन् श्व. रेकयिता रेकयितारौ रेकयितार: भ. रेकयिष्यते रेकयिष्येते रेकयिष्यन्ते क्रि. अरेकयिष्यत अरेकयिष्येताम् अरेकयिष्यन्त ६१७ शकुङ् (शक्) शङ्कायाम्। ध्रेक्यासुः परस्मैपद व. शङ्कयति शङ्कयतः स. शङ्कयेत् शङ्कयेताम् प. शङ्कयतु/शङ्कयतात् शङ्कयताम् ह्य. अशङ्कयत् अशङ्कयताम् अ. अशशङ्कत् अशशङ्कताम् प. शङ्कयाञ्चकार शङ्कयाञ्चक्रतुः आ. शक्यात् शक्यास्ताम् श्व. शङ्कयिता शङ्कयितारौ भ. शङ्कयिष्यति शङ्कयिष्यतः क्रि. अशङ्कयिष्यत् अशङ्कयिष्यताम् आत्मनेपद व. शङ्कयते स. शङ्कयेत . शङ्कयेयाताम् प. शङ्कयताम् शङ्कयेताम् ह्य. अशङ्कयत अशङ्कयेताम् शङ्कयन्ति शङ्कयेयुः शङ्कयन्तु अशङ्कयन् अशशङ्कन् शङ्कयाञ्चक्रुः शक्यासुः शङ्कयितारः शङ्कयिष्यन्ति अशङ्कयिष्यन् रेकयत: शङ्कयेते रेकयेयुः रेकयन्तु शङ्कयन्ते शङ्कयेरन् शङ्कयन्ताम् अशङ्कयन्त Page #283 -------------------------------------------------------------------------- ________________ 270 अ. अशशङ्कत प. शङ्कयाञ्चक्रे आ. शङ्कयिषीष्ट श्व शङ्कयिता भ. शङ्कयिष्यते क्रि. अशङ्कयिष्यत व. काकयति स. काकयेत् प. ह्य. अकाकयत् अ. अचीककत् प. काकयाञ्चकार आ. काक्यात् व. काकयिता भ. काकयिष्यति क्रि. अकाकयिष्यत् व. काकयते स. काकयेत प. काकयताम् अशङ्कयिष्येताम् ६१८ ककि (कक्) लौल्ये। परस्मैपद काकयतः काकयेताम् काकयतु/काकयतात् काकयताम् अकाकयताम् अचीककताम् ह्य. अकाकयत अ. अचीककत प. काकयाञ्चक्रे आ. काकयिषीष्ट श्व. काकयिता भ. काकयिष्यते क्रि. अकाकयिष्यत व. कोकयति स. कोकयेत् अशशङ्केताम् शङ्कयाञ्चक्राते अशशङ्कन्त शङ्कयाञ्चक्रिरे शङ्कयिषीयास्ताम् शङ्कयिषीरन् शङ्कयितार: शङ्कयिष्यन्ते अशङ्कयिष्यन्त शङ्कयितारौ शङ्कयिष्ये काकयन्तु अकाकयन् अचीककन् काकयाञ्चक्रुः काक्यासुः काकयितार: काकयिष्यन्ति अकाकयिष्यताम् अकाकयिष्यन् काकयाञ्चक्रतुः काक्यास्ताम् काकयितारौ काकयिष्यतः आत्मनेपद काकयेते काकयन्ति काकयेयुः काकयेयाताम् काकयेताम् अकायेताम् अचीककेताम् काकयाञ्चक्राते ६१९ कुकि (कुक्) आदाने । परस्मैपद कोकयत: कोकयेताम् काकयन्ते काकयेरन् प. कोकयतु/कोकयतात् कोकयताम् ह्य. अकोकयत् अ. अचूकुकत् प. कोकयाञ्चकार कोकयन्ति कोकयेयुः आ. कोक्यात् श्व. कोकयिता भ. कोकयिष्यति क्रि. अकोकयिष्यत् व. कोकयते स. कोकयेत प. कोकयताम् ह्य. अकोकयत कोकयिषीयास्ताम् कोकयिषीरन् कोकयितारौ कोकयितारः कोकयिष्येते कोकयिष्यन्ते अकोकयिष्येताम् अकोकयिष्यन्त वृकि (वृक्) आदाने । परस्मैपद काकयन्ताम् व. वर्कयति वर्कयतः अकाकयन्त स. वर्कयेत् वर्कयेताम् अचीककन्त प. वर्कयतु / वर्कयतात् वर्कयताम् काकयाञ्चक्रिरे ह्य. अवर्कयत् अवर्कयताम् काकयिषीयास्ताम् काकयिषीरन् अ. अववर्कत् अववर्कताम् प. वर्कयाञ्चकार वर्कयाञ्चक्रतुः वर्यास्ताम् काकयितारौ काकयितारः काकयिष्येते काकयिष्यन्ते अकाकयिष्येताम् अकाकयिष्यन्त वर्कयितारौ वर्कयिष्यतः अ. अचूकुकत प. कोकयाञ्चक्रे आ. कोकयिषीष्ट श्व कोकयिता भ. कोकयिष्यते क्रि. अकोकयिष्यत आ. वयित् श्व वर्कयिता भ. वर्कयिष्यति क्रि. अवर्कयिष्यत् व. वर्कयते स. वर्कयेत ६२० धातुरत्नाकर द्वितीय भाग कोकयन्तु अकोकयन् अकोकयताम् अचूकुकताम् अचूकुकन् कोकयाञ्चक्रतुः कोकयाञ्चक्रुः कोक्यास्ताम् कोक्यासुः कोकयितारौ कोकयितारः कोकयिष्यतः कोकयिष्यन्ति अकोकयिष्यताम् अकोकयिष्यन् आत्मनेपद कोक कोयेयाताम् कोक अको कोकयन्ते कोकरन् कोकयन्ताम् अकोकयन्त अचूकुताम् अचूकुकन्त कोकयाञ्चक्राते कोकयाञ्चक्रिरे अवर्कयिष्यताम् आत्मनेपद वर्कयेते वर्कयेयाताम् वर्कयन्ति वर्कयेयुः वर्कयन्तु अवर्कयन् अववर्कन् वर्कयाञ्चक्रुः वसुः वर्कयितार: वर्कयिष्यन्ति अवर्कयिष्यन् वर्कयन्ते वर्कयेरन् Page #284 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (भ्वादिगण) 271 प. वर्कयताम् वर्कयेताम् वर्कयन्ताम् ह्य. अवर्कयत अवर्कयेताम् अवर्कयन्त अ. अववर्कत अवव:ताम् अववर्कन्त प. वर्कयाञ्चके वर्कयाञ्चक्राते वर्कयाञ्चक्रिरे आ. वर्कयिषीष्ट वर्कयिषीयास्ताम् वर्कयिषीरन् श्र. वर्कयिता वर्कयितारौ वर्कयितारः भ. वर्कयिष्यते वर्कयिष्येते वर्कयिष्यन्ते क्रि. अवर्कयिष्यत अवर्कयिष्येताम् अवर्कयिष्यन्त ६२१ चकि (चक्) तृप्तिप्रतीघातयोः। परस्मैपद व. चकयति चकयतः चकयन्ति स. चकयेत् चकयेताम् चकयेयः प. चकयतु/चकयतात् चकयताम् चकयन्तु ह्य. अचकयत् अचकयताम् अचकयन् अ. अचीचकत् अचीचकताम् अचीचकन् प. चकयाञ्चकार चकयाञ्चक्रतुः चकयाञ्चक्रुः आ. चक्यात् चक्यास्ताम् चक्यासुः श्व. चकयिता चकयितारौ चकयितारः भ. चकयिष्यति चकयिष्यतः चकयिष्यन्ति क्रि. अचकयिष्यत् अचकयिष्यताम् अचकयिष्यन् आत्मनेपद व. चकयते चकयेते चकयन्ते स. चकयेत चकयेयाताम् चकयेरन चकयताम् चकयेताम् चकयन्ताम् ह्य. अचकयत अचकयेताम् अचकयन्त अ. अचीचकत अचीचकेताम् अचीचकन्त प. चकयाञ्चक्रे चकयाञ्चक्राते चकयाञ्चक्रिरे आ. चकयिषीष्ट चकयिषीयास्ताम् चकयिषीरन् श्व. चकयिता चकयितारौ चकयितार: भ. चकयिष्यते चकयिष्येते चकयिष्यन्ते क्रि. अचकयिष्यत अचकयिष्येताम् अचकयिष्यन्त ६२२ ककुङ् (क) गतौ। परस्मैपद व. कङ्कयति कङ्कयतः कङ्कयन्ति स. कङ्कयेत् कङ्कयेताम् कङ्कयेयुः प. कङ्कयतु/कङ्कयतात् कङ्कयताम् कङ्कयन्तु ह्य. अकङ्कयत् अकङ्कयताम् अकङ्कयन् अ. अचकङ्कत् अचकङ्कताम् अचकङ्कन् प. कङ्कयाञ्चकार कङ्कयाञ्चक्रतुः कङ्कयाञ्चक्रुः आ. कङ्ग्यात् कङ्क्यास्ताम् कक्यासुः श्व. कङ्कयिता कङ्कयितारौ कङ्कयितारः भ. कङ्कयिष्यति कङ्कयिष्यतः कङ्कयिष्यन्ति क्रि. अकङ्कयिष्यत् अकङ्कयिष्यताम् अकङ्कयिष्यन् आत्मनेपद व. कङ्कयते कङ्कयेते कङ्कयन्ते स. कङ्कयेत कङ्कयेयाताम् कङ्कयेरन् प. कङ्कयताम् कङ्कयेताम् कङ्कयन्ताम् ह्य. अकङ्कयत अकङ्कयेताम् अकङ्कयन्त अ. अचकङ्कत अचकङ्कन्त प. कङ्कयाञ्चक्रे कङ्कयाञ्चक्राते कङ्कयाञ्चक्रिरे आ. कङ्कयिषीष्ट कङ्कयिषीयास्ताम् कङ्कयिषीरन् श्व. कङ्कयिता कङ्कयितारौ कङ्कयितारः भ. कङ्कयिष्यते कङ्कयिष्येते कङ्कयिष्यन्ते क्रि. अकङ्कयिष्यत अकङ्कयिष्येताम् अकङ्कयिष्यन्त ६२३ श्वकुङ् (श्वङ्क्) गतौ। परस्मैपद व. श्वङ्कयति श्वङ्कयतः श्वङ्कयन्ति स. श्वङ्कयेत् श्वङ्कयेताम् श्वङ्कयेयुः प. श्वङ्कयतु/श्वङ्कयतात् श्वङ्कयताम् श्वङ्कयन्तु ह्य. अश्वङ्कयत् अश्वङ्कयताम् अश्वङ्कयन् अ. अशश्वत् अशश्वङ्कताम् अशश्वङ्कन् प. श्वङ्कयाञ्चकार श्वङ्कयाञ्चक्रतुः श्वङ्कयाञ्चक्रुः आ. श्वफ्यात् श्वब्यास्ताम् श्वब्यासुः श्व. श्वङ्कयिता श्वङ्कयितारौ श्वङ्कयितारः भ. श्वङ्कयिष्यति श्वङ्कयिष्यतः श्वङ्कयिष्यन्ति क्रि. अश्वङ्कयिष्यत् अश्वतयिष्यताम् अश्वङ्कयिष्यन् Page #285 -------------------------------------------------------------------------- ________________ 272 धातुरलाकर द्वितीय भाग श्वङ्कयन्ते अश्वङ्का आत्मनेपद व. श्वङ्कयते श्वङ्कयेते स. श्वङ्कयेत श्वङ्कयेयाताम् श्वङ्कयेरन् ५. श्वङ्कयताम् श्वङ्कयेताम् श्वङ्कयन्ताम् ह्य. अश्वङ्कयत अश्वङ्कयन्त अ. अशश्वङ्कत अशश्वङ्केताम् अशश्वङ्कन्त प. श्वङ्कयाके श्वङ्कयाञ्चक्राते श्वङ्कयाञ्चक्रिरे आ. श्वङ्कयिषीष्ट श्वङ्कयिषीयास्ताम् श्वङ्कयिषीरन् . श्वङ्कयिता श्वङ्कयितारौ श्वङ्कयितारः म. वङ्कयिष्यते श्वङ्कयिष्येते श्वङ्कयिष्यन्ते क. अश्वङ्कयिष्यत अश्वङ्कयिष्येताम् अश्वङ्कयिष्यन्त ६२४ वकुङ् (त्र) गतौ। परस्मैपद i. त्रयति अङ्कयतः ङ्कयन्ति स. येत् त्रङ्कयेताम् त्रङ्कयेयुः प. जयतु/त्रयतात् त्रयताम् ऋङ्कयन्तु ol. अत्रङ्कयत् अत्रङ्कयताम् अत्रङ्कयन् १. अतत्रङ्कत् अतत्रङ्कताम् अतत्रङ्कन् ५. याञ्चकार त्रयाञ्चक्रतुः ङ्कयाञ्चक्रुः मा. त्रयात् त्रक्यास्ताम् त्रक्यासुः a. ङ्कयिता त्रयितारौ त्रङ्कयितारः १. ऋङ्कयिष्यति त्रयिष्यतः त्रयिष्यन्ति कि. अत्रङ्कयिष्यत् अत्रङ्कयिष्यताम् अत्रङ्कयिष्यन् आत्मनेपद ग. त्रङ्कयते त्रयेते त्रयन्ते स. त्रयेत त्रङ्कयेयाताम् त्रङ्कयेरन् प. त्रयताम् त्रयेताम् त्रङ्कयन्ताम् . अत्रङ्कयत अत्रङ्कयेताम् अत्रङ्कयन्त अ. अतत्रङ्कत अतत्रङ्केताम् अतत्रङ्कन्त प. त्रयाञ्चक्रे त्रयाञ्चक्राते प्रयाञ्चक्रिरे आ. त्रयिषीष्ट त्रयिषीयास्ताम् त्रयिषीरन् श्व त्रयिता त्रङ्कयितारौ त्रयितारः भ. त्रयिष्यते ऋङ्कयिष्येते त्रयिष्यन्ते कि. अत्रयिष्यत अत्रयिष्येताम् अत्रङ्कयिष्यन्त ६२५ श्रकुङ् (श्र) गतौ। परस्मैपद व. श्रङ्कयति श्रङ्कयतः श्रङ्कयन्ति स. श्रङ्कयेत् श्रङ्कयेताम् श्रङ्कयेयुः प. श्रङ्कयतु/श्रङ्कयतात् श्रङ्कयताम् श्रङ्कयन्तु ह्य. अश्रङ्कयत् अश्रङ्कयताम् अश्रङ्कयन् अ. अशश्रङ्कत् अशश्रङ्कताम् अशश्रङ्कन् प. श्रङ्कयाञ्चकार श्रङ्कयाञ्चक्रतुः श्रङ्कयाञ्चक्रुः आ. श्रङ्क्यात् श्रङ्क्यास्ताम् श्रङ्क्यासुः श्व. श्रङ्कयिता श्रङ्कयितारौ श्रङ्कयितारः भ. श्रङ्कयिष्यति श्रङ्कयिष्यतः श्रङ्कयिष्यन्ति क्रि. अश्रङ्कयिष्यत् अश्रङ्कयिष्यताम् अश्रङ्कयिष्यन् आत्मनेपद व. श्रङ्कयते श्रङ्कयन्ते स. श्रङ्कयेत श्रङ्कयेयाताम् अङ्कयेरन् प. श्रङ्कयताम् श्रङ्कयेताम् श्रङ्कयन्ताम् ह्य. अश्रङ्कयत अश्रङ्कयेताम् अश्रङ्कयन्त अ. अशश्रङ्कत अशश्रङ्केताम् अशश्रङ्कन्त प. श्रङ्कयाञ्चक्रे श्रङ्कयाञ्चक्राते श्रङ्कयाञ्चक्रिरे आ. श्रङ्कायषीष्ट श्रङ्कयिषीयास्ताम् श्रङ्कयिषीरन् श्व. श्रङ्कयिता श्रङ्कयितारौ श्रङ्कयितार: भ. श्रङ्कयिष्यते श्रङ्कयिष्येते श्रङ्कयिष्यन्ते क्रि. अश्रङ्कयिष्यत अश्रङ्कयिष्येताम् अश्रङ्कयिष्यन्त ६२६ श्लकुङ् (श्लफ्) गतौ। श्रङ्कयेते परस्मैपद व. श्लङ्कयति श्लङ्कयतः श्लङ्कयन्ति स. श्लङ्कयेत् श्लङ्कयेताम् । श्लङ्कयेयुः प. श्लङ्कयतु/श्लङ्कयतात् श्लङ्कयताम् श्लङ्कयन्तु ह्य. अश्लङ्कयत् अश्लङ्कयताम् अश्लङ्कयन् अ. अशश्लङ्कत् अशश्लङ्कताम् अशश्लङ्कन् प. श्लङ्कयाञ्चकार श्लङ्कयाञ्चक्रतुः श्लङ्कयाञ्चक्रुः आ. श्लक्यात् लक्यास्ताम् श्लङ्क्यासुः Page #286 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया ( भ्वादिगण ) व. श्लङ्कयिता भ. श्लङ्कयिष्यति क्रि. अश्लङ्कयिष्यत् व. श्लङ्कयते स. लङ्क प. श्लङ्कयताम् ह्य. अश्लङ्कयत अ. अशश्लङ्कृत प. श्लङ्कयाञ्चक्रे आ. लङ्कयिषीष्ट व. श्लङ्कयिता भ. श्लङ्कयिष्यते क्रि. अश्लङ्कयिष्यत अ. अडुढौकत् प. ढौकयाञ्चकार आ. ढोक्यात् श्व ढौकयिता भ. ढौकयिष्यति क्रि. अढौकयिष्यत् a. ढौक स. ढौकयेत प. ढौकयताम् ह्य. अढौकयत अ. अडुढौक प. ढौकयाञ्चक्रे श्लङ्कयितारौ श्लङ्कयिष्यतः श्लङ्कयितारः श्लङ्कयिष्यन्ति अश्लङ्कयिष्यताम् अश्लङ्कयिष्यन् आत्मनेपद श्लङ्कयेते श्लङ्कयन्ते श्लङ्कयेयाताम् श्लङ्कयेरन् श्लङ्कयेताम् श्लङ्कयन्ताम् अश्लङ्कयन्त अशश्लङ्कन्त श्लङ्कयाञ्चक्रिरे लङ्कयिषीयास्ताम् श्लङ्कयिषीरन् व. ढौकयति स. ढौकयेत् कम् प. ढौकयतु / ढौकयतात् ढौकयताम् ह्य. अढौक अढौका अश्लङ्कताम् अशश्लङ्केताम् श्लङ्कयाञ्चक्राते ६२७ ढौकृङ् (ढौक्) गतौ । श्लङ्कयितारौ श्लङ्कयिष्येते श्लङ्कयितारः श्लङ्कयिष्यन्ते अश्लङ्कयिष्येताम् अलङ्कयिष्यन्त परस्मैपद ढौकयतः अडुढौकताम् ढोकयाञ्चक्रतुः यन्ति येयुः ढौकन्तु अढौकन् ढौकयेयाताम् ढौकयेताम् अढौकयेताम् अडुढौकेताम् ढौकयाञ्चक्राते अडुढौकन् ढौकयाञ्चक्रुः ढौक्यासुः कतारौ ढौकयितार: ढोकयिष्यतः यिष्यन्ति अढौकयिष्यताम् अढौकयिष्यन् आत्मनेपद दौ ढौकन् ढौकयेरन् ढौयन्ताम् अढौकयन्त अडु ढोकयाञ्चक्रिरे आ. ढौकयिषीष्ट श्व ढौकयिता भ. ढौकयिष्यते क्रि. अढौकयिष्यत ह्य. अत्रौकयत् अ. अतुत्रौत् प. चौकयाञ्चकार ६२८ त्रौलृङ् (त्रौक्) गतौ । आ. त्रौक्यात् श्व त्रौकयिता भ. त्रौकयिष्यति क्रि. अत्रौकयिष्यत् a. त्रौक स. चौक प. चौकयताम् व. चौकयति चौकयतः स. चौकयेत् चौकयेताम् प. त्रौकयतु/त्रौकयतात् त्रौकयताम् ह्य. अत्रौत अ. अत्रौक प. चौकयाञ्चक्रे आ. चौकयिषीष्ट श्व त्रौकयिता भ. चौकयिष्यते क्रि. अत्रौकयिष्यत ढौकयिषीयास्ताम् ढौकयिषीरन् ढोकयितारौ ढौकयितार: ढौकयिष्येते व. ष्वष्कयति स. ष्वष्कयेत् प ह्य. अष्वष्कयत् कयिष्यन्ते अढौकयिष्येताम् अढौकयिष्यन्त परस्मैपद चौकयन्ति चौकयेयुः चौकयन्तु अत्रौकयन् अतुत्रौकन् त्रौकयाञ्चक्रुः त्रौक्यासुः चौकयितारः चौकयिष्यन्ति अत्रौकयिष्यताम् अत्रौकयिष्यन् अत्रौकयताम् अतुत्रौकताम् त्रौकयाञ्चक्रतुः चौक्यास्ताम् चौकयितारौ चौकयिष्यतः आत्मनेपद त्रौकयेते ६२९ ष्वष्कि (ष्वष्क्) गतौ । 273 चौकयन्ते नौकरन् चौकयन्ताम् अत्रौकयन्त चौकयेयाताम् चौकाम् अत्रौकयेताम् अत्रौकेताम् अत्रौकन्त चौकयाञ्चक्रिरे चौकयाञ्चक्राते चौकयिषीयास्ताम् चौकयिषीरन् चौकयितारौ चौकयितारः चौकयिष्येते चौकयिष्यन्ते अत्रौकयिष्येताम् अत्रौकयिष्यन्त परस्मैपद ष्वष्कयतः ष्ष्कयेताम् ष्वष्कयतु/ष्वष्कयतात् ष्वष्कयताम् अष्वष्कयताम् ष्वष्कयन्ति ष्वष्कयेयुः ष्वष्कयन्तु अष्वष्कयन् Page #287 -------------------------------------------------------------------------- ________________ 274 धातुरत्नाकर द्वितीय भाग व अ. अषष्वष्कत् अषष्वष्कताम् अषष्वष्कन् ह्य. अवस्कयत अवस्कयेताम् अवस्कयन्त प. ष्वष्कयाञ्चकार ष्वष्कयाञ्चक्रतुः ष्वष्कयाञ्चक्रुः अ. अववस्कत अववस्केताम् अववस्कन्त आ. ष्वष्क्यात् ष्वष्क्यास्ताम् ष्वष्क्यासुः प. वस्कयाञ्चके वस्कयाञ्चक्राते वस्कयाञ्चक्रिरे व. ष्वष्कयिता ष्वष्कयितारौ ष्वष्कयितारः आ. वस्कयिषीष्ट वस्कयिषीयास्ताम् वस्कयिषीरन् भ. ष्वष्कयिष्यति ष्वष्कयिष्यतः ष्वष्कयिष्यन्ति श्व. वस्कयिता वस्कयितारौ वस्कयितारः क्रि. अष्वष्कयिष्यत् अष्वष्कयिष्यताम् अष्वष्कयिष्यन् भ. वस्कयिष्यते वस्कयिष्येते वस्कयिष्यन्ते आत्मनेपद क्रि. अवस्कयिष्यत अवस्कयिष्येताम् अवस्कयिष्यन्त व. ष्वष्कयते ष्वष्कयेते ष्वष्कयन्ते स. प्वष्कयेत ६३१ मस्कि (मस्क्) गतौ। ष्वष्कयेयाताम् ष्वष्कयेरन् प. प्वष्कयताम् ष्वष्कयेताम् ष्वष्कयन्ताम् परस्मैपद ह्य. अष्वप्कयत अष्वष्कयेताम् अष्वष्कयन्त व. मस्कयति मस्कयतः मस्कयन्ति अ. अषष्वष्कत अषष्वष्केताम् अषष्वष्कन्त स. मस्कयेत् मस्कयेताम् मस्कयेयुः प. प्वष्कयाञ्चक्रे ष्वष्कयाञ्चक्राते ष्वष्कयाञ्चक्रिरे प. मस्कयतु/मस्कयतात् मस्कयताम् मस्कयन्तु आ. प्वष्कयिषीष्ट ष्वष्कयिषीयास्ताम् ष्वष्कयिषीरन् ह्य. अमस्कयत् अमस्कयताम् अमस्कयन् श्व. प्वष्कयिता ष्वष्कयितारौ वष्कयितारः अ. अममस्कत् अममस्कताम् अममस्कन् भ. प्वष्कयिष्यते ष्वष्कयिष्येते ष्वष्कयिष्यन्ते । प. मस्कयाञ्चकार मस्कयाञ्चक्रतुः मस्कयाञ्चक्रुः क्रि. अष्वष्कयिष्यत अष्वष्कयिष्येताम् अष्वष्कयिष्यन्त आ. मस्क्यात् मस्क्यास्ताम् मस्क्यासुः ६३० वस्कि (वस्क्) गतौ। श्व. मस्कयिता मस्कयितारौ मस्कयितार: परस्मैपद भ. मस्कयिष्यति मस्कयिष्यतः मस्कयिष्यन्ति व. वस्कयति वस्कयतः वस्कयन्ति क्रि. अमस्कयिष्यत् अमस्कयिष्यताम् अमस्कयिष्यन् स. वस्कयेत् वस्कयेताम् वस्कयेयुः व. मस्कयते मस्कयेते मस्कयन्ते प. वस्कयतु/वस्कयतात्वस्कयताम् वस्कयन्तु स. मस्कयेत मस्कयेयाताम् मस्कयेरन् ह्य. अवस्कयत् अवस्कयताम् अवस्कयन् प. मस्कयताम् मस्कयेताम् मस्कयन्ताम् अ. अववस्कत् अववस्कताम् अववस्कन् ह्य. अमस्कयत अमस्कयेताम् अमस्कयन्त प. वस्कयाञ्चकार वस्कयाञ्चक्रतुः वस्कयाञ्चक्रुः अ. अममस्कत अममस्केताम् अममस्कन्त आ. वस्क्यात् वस्क्यास्ताम् वस्क्यासुः प. मस्कयाञ्चके मस्कयाञ्चक्राते मस्कयाञ्चक्रिरे श्र. वस्कयिता वस्कयितारौ वस्कयितारः आ. मस्कयिषीष्ट मस्कयिषीयास्ताम् मस्कयिषीरन् भ. वस्कयिष्यति वस्कयिष्यतः वस्कयिष्यन्ति श्व. मस्कयिता मस्कयितारौ मस्कयितारः क्रि. अवस्कयिष्यत् अवस्कयिष्यताम् अवस्कयिष्यन् भ. मस्कयिष्यते मस्कयिष्येते मस्कयिष्यन्ते आत्मनेपद क्रि. अमस्कयिष्यत अमस्कयिष्येताम अमस्कयिष्यन्त व. वस्कयते वस्कयेते वस्कयन्ते स. वस्कयेत वस्कयेयाताम् वस्कयेरन् प. वस्कयताम् वस्कयेताम् वस्कयन्ताम् Page #288 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया ( भ्वादिगण) व. तेकयति स. कयेत् काम् प. तेकयतु/तेकयतात् तेकयताम् ह्य. अतेकयत् 'अतेकयताम् अ. अतीतित् प. तेकयाञ्चकार आ. तेक्यात् श्व तेकयिता ६३२ तिकि ( तिक्) गतौ । परस्मैपद भ. तेकयिष्यति क्रि. अतेकयिष्यत् व. तेकयते स. तेकयेत प. तेकयताम् ह्य. अतेकयत अ. अतीतिकत प. तेकयाञ्चक्रे आ. तेकयिषीष्ट श्व तेकयिता भ. तेकयिष्यते क्रि. अतेकयिष्यत आ. टेक्यात् श्व. टेकयिता व. टेकयति स. टेकयेत् प. टेकयतु / टेकयतात् ह्य. अटेकयत् अ. अटीटिकत् प. टेकयाञ्चकार तेकयतः अतीतिकताम् तेकयाञ्चक्रतुः क्यास्ताम् कयितारौ तेकयिष्यतः क्यासुः तेकयितार: तेकयिष्यन्ति अतेकयिष्यताम् अतेकयिष्यन् आत्मनेपद कयेते कयेयाताम् तेकयन्ते तेकयेरन् तेकयन्ताम् अतेकयन्त अतीतिकन्त तेकयाञ्चक्रिरे कयिषीयास्ताम् तेकयिषीरन् तेकयितार: तेकयिष्यन्ते अतेकयिष्यन्त तेकयेताम् अतेकयेताम् अतीतिकेताम् काञ्चक्राते तेकयितारौ तेकयिष्येते अतेकयिष्येताम् ६३३ टिकि (टिक्) गतौ। तेकयन्ति तेकयेयुः कयन्तु अतेकयन् अतीतिन् तेकयाञ्चक्रुः परस्मैपद टेकयतः टेकताम् टेकयताम् अटेकयताम् अटीटिकाम् टेकयाञ्चक्रतुः टेक्यास्ताम् टेकयितारौ टेकयन्ति टेकयेयुः टेकयन्तु अटेकयन् अटीटिकन् टेकयाञ्चक्रुः टेक्यासुः टेकयितार: भ. टेकयिष्यति क्रि. अटेकयिष्यत् व. टेकते स. टेकयेत प. टेकयताम् ह्य. अटेकयत अ. अटीटिकत प. टेकयाञ्चक्रे आ. टेकयिषीष्ट श्व. टेकयिता भ. टेकयिष्यते क्रि. अटेकयिष्यत आ. क्या श्व टीकयिता भ. टीकयिष्यति क्रि. अटीकयिष्यत् व. टीकयते स. टीकयेत प. टीकयताम् ह्य. अटीकयत अ. अटिटीकत प. टीकयाञ्चक्रे आ. टीकयिषीष्ट टेकयिष्यतः टेकयिष्यन्ति अटेकयिष्यताम् अटेकयिष्यन् आत्मनेपद टेकयेते टेकयेयाताम् टेकयेताम् अटेक अटीटिकेताम् अटीटिकन्त टेकयाञ्चक्रिरे टेकयाञ्चक्राते टेकयिषीयास्ताम् टेकयिषीरन् टेकयितारौ टेकयितार: टेकयिष्येते टेकयिष्यन्ते अटेकयिष्येताम् अटेकयिष्यन्त ६३४ टीकृङ् (टीक्) गतौ । व. टीकयति टीकयतः स. टीकयेत् टीयेताम् प. टीकयतु / टीकयतात् टीकयताम् ह्य. अटीकयत् अटीकयताम् अ. अटिटीकत अटिटीकताम् प. टीकयाञ्चकार परस्मैपद 275 टेकयन्ते टेकयेरन् टेकयन्ताम् अटेकयन्त टीकयन्ति टीकयेयुः टीकयन्तु अटीकयन् अटिटीकन् टीकयाञ्चक्रुः टीक्यासुः टीकयितार: टीकयिष्यन्ति अटीकयिष्यताम् अटीकयिष्यन् आत्मनेपद टीकयेते टीकयाञ्चक्रतुः टीक्यास्ताम् टीकयितारौ टीकयिष्यतः टीकयन्ते टीकयेयाताम् टीकयेरन् कम् टीकयन्ताम् टीक अटीकयन्त अटिटीकन्त अटिटीकेताम् टीकाञ्चक्राते टोकयाञ्चक्रिरे टीकयिषीयास्ताम् टीकयिषीरन् Page #289 -------------------------------------------------------------------------- ________________ 276 धातुरत्नाकर द्वितीय भाग श्व. टीकयिता टीकयितारौ टीकयितार: भ. टीकयिष्यते टीकयिष्येते टीकयिष्यन्ते क्रि. अटीकयिष्यत अटीकयिष्येताम् अटीकयिष्यन्त ६३५ सेकृङ् (सेक्) गतौ। सेकयेयुः सेकयाञ्चक्रुः सेक्यासुः परस्मैपद व. सेकयति सेकयतः सेकयन्ति स. सेकयेत् सेकयेताम् प. सेकयतु/सेकयतात् सेकयताम् सेकयन्तु ह्य. असेकयत् असेकयताम् असेकयन् अ. असिसेकत् असिसेकताम् असिसेकन् प. सेकयाञ्चकार सेकयाञ्चक्रतुः आ. सेक्यात् सेक्यास्ताम् श्व. सेकयिता सेकयितारौ सेकयितारः भ. सेकयिष्यति सेकयिष्यतः सेकयिष्यन्ति क्रि, असेकयिष्यत् असेकयिष्यताम् असेकयिष्यन् आत्मनेपद व. सेकयते सेकयेते सेकयन्ते स. सेकयेत सेकयेयाताम् सेकयेरन् प. सेकयताम् सेकयेताम् सेकयन्ताम् ह्य. असेकयत असेकयेताम् असेकयन्त अ. असिसेकत असिसेकेताम् असिसेकन्त प. सेकयाञ्चक्रे सेकयाञ्चक्राते सेकयाञ्चक्रिरे आ. सेकयिषीष्ट सेकयिषीयास्ताम् सेकयिषीरन् श्व. सेकयिता सेकयितारौ सेकयितार: भ. सेकयिष्यते सेकयिष्येते सेकयिष्यन्ते क्रि. असेकयिष्यत असेकयिष्येताम् असेकयिष्यन्त ६३६ स्रकृङ् (स्रक्) गतौ। परस्मैपद व. रोकयति स्रेकयतः टेकयन्ति स. स्रेकयेत् नेकयेताम् प. टेकयतु/स्रेकयतात् नेकयताम् नेकयन्तु ह्य. अनेकयत् अस्रेकयताम् अरोकयन् अ. असिसेकत् असिनेकताम् असिस्रेकन् प. सेकयाञ्चकार रोकयाञ्चक्रतुः स्रेकयाञ्चक्रुः आ. प्रेक्यात् स्रेक्यास्ताम् स्रेक्यासुः श्व. रेकयिता स्रेकयितारौ स्रेकयितारः भ. कयिष्यति स्रेकयिष्यतः रेकयिष्यन्ति क्रि. अनेकयिष्यत् अस्रेकयिष्यताम् अस्रेकयिष्यन् आत्मनेपद व. सेकयते सेकयेते रोकयन्ते स. सेकयेत स्रेकयेयाताम् स्रेकयेरन् प. सेकयताम् स्रेकयेताम् रोकयन्ताम् ह्य. अनेकयत अस्रेकयेताम् अोकयन्त अ. असिस्रकत असिस्रकेताम् असिनेकन्त प. सेकयाञ्चक्रे स्रेकयाञ्चक्राते सेकयाञ्चक्रिरे आ. रेकयिषीष्ट रेकयिषीयास्ताम् टेकयिषीरन् श्व. रेकयिता नेकयितारौ स्रेकयितारः भ. टेकयिष्यते रेकयिष्येते स्रेकयिष्यन्ते क्रि. अकयिष्यत अनेकयिष्येताम अनेकयिष्यन्त ॥ अथ घान्ता नव।। ६३७ रघुङ् (रच्) गतौ। परस्मैपद व. रक्यति रङ्घयतः रचयन्ति रङ्घयथः रङ्घयथ रङ्घयावः रङ्घयामः स. रवयेत् रङ्घयेताम् रङ्घयेयुः रचयः रक्यतम् रवयेत रङ्घयेयम् रवयेव रवयेम प. रचयतु/रङ्घयतात् रक्यताम् रचयन्तु रचय/रङ्घयतात् रङ्घयतम् रङ्घयत रचयाणि रङ्घयाव रक्याम ह्य. अरङ्घयत् अरङ्घयताम् अरकृयन् अरचयः अरवयतम् अरवयत अरङ्घयम् अरवयाव अरवयाम अ. अररवत् अररचताम् अररचन् अररङ्घः अररकृतम् अररकृत अररवम् अररवाव अररङ्घाम रवयसि रङ्घयामि स्रेकयेयुः Page #290 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (भ्वादिगण) 277 रङ्घयाञ्चक्रुः रङ्ख्याञ्चक्र रक्याञ्चकृम रचयितारौ रचयिताहे रझ्यासुः रझ्यास्त रझ्यास्म रचयितारः रयितास्थ रयितास्मः रयिष्यन्ति रयिष्यथ रचयिष्यामः अरचयिष्यन् अरवयिष्यत अरयिष्याम रचयिष्ये प. रवयाञ्चकार रक्याञ्चक्रतुः रवयाञ्चकर्थ रङ्घयाञ्चक्रथुः रचयाञ्चकार/चकर रङ्ख्याञ्चकृव रङ्घयाम्बभूवारयामास आ. रद्ध्यात् रच्यास्ताम् रझ्याः रझ्यास्तम् रयासम् रद्ध्यास्व श्व. रचयिता रचयितासि रचयितास्थः रचयितास्मि रकृयितास्वः भ. रचयिष्यति रयिष्यतः रचयिष्यसि रकृयिष्यथः रयिष्यामि रचयिष्याव: क्रि. अरचयिष्यत् अरफूयिष्यताम् अरचयिष्यः अरकृयिष्यतम् अरचयिष्यम् अरवयिष्याव आत्मनेपद व. रवयते रवयेते रङ्गयेथे रङ्घये रङ्घयावहे 'स. रवयेत रवयेयाताम् रचयेथाः रङ्घयेयाथाम् रङ्घयेय रङ्घयेवहि प. रङ्घयताम् रवयेताम् रञ्जयस्व रचयेथाम् रङ्घयै रङ्घयावहै ह्य. अरवयत अरवयेताम् अरङ्घयथाः अरङ्घयेथाम् अरवये अरङ्घयावहि अ. अररचत अररचेताम् अररथाः अरर थाम् अररचे अररङ्घावहि प. रवयाञ्चक्रे रङ्याञ्चक्राते रक्याञ्चकृष रवयाञ्चक्राथे रचयाञ्चक्रे रवयाञ्चकृवहे रवयाञ्चकृमहे रचयाम्बभूव/रचयामास आ. रचयिषीष्ट रचयिषीयास्ताम् रचयिषीरन् रचयिषीष्ठाः रचयिषीयास्थाम् रचयिषीढ्वम् रचयिषीध्वम् रकृयिषीय रयिषीवहि रयिषीमहि श्व. रयिता रचयितारौ रचयितार: रङ्घयितासे रचयितासाथे रचयिताध्वे रचयितास्वहे रयितास्महे भ. रचयिष्यते रचयिष्येते रयिष्यन्ते रचयिष्यसे रयिष्येथे रङ्घयिष्यध्वे रचयिष्यावहे रचयिष्यामहे क्रि. अरवयिष्यत अरवयिष्येताम् अरचयिष्यन्त अरचयिष्यथाः अरवयिष्येथाम् अरवयिष्यध्वम् अरयिष्ये अरचयिष्यावहि अरवयिष्यामहि ६३८ लघुङ् (ल) गतौ। भोजननिवृत्तावपि। परस्मैपद व. लङ्घयति लङ्घयतः लङ्घयन्ति लङ्घयसि लङ्घयथ: लक्यथ लक्यामि लवयाव: लक्यामः स. लक्षयेत् लङ्घयेताम् लङ्घयेयुः लङ्घयेः लङ्घयेतम् लङ्घयेत लङ्घयेयम् लङ्घयेव लङ्घयेम लङ्घयतु/लङ्घयतात् लङ्घयताम् लवयन्तु लङ्घय/लङ्घयतात् लङ्घयतम् लङ्घयत लङ्घयानि लङ्घयाव लक्याम ह्य. अलङ्घयत् अलङ्घयताम् अलङ्घयन् अलङ्घयः अलङ्घयतम् अलङ्घयत अलवयम् अलङ्घयाव अलङ्घयाम अ. अललङ्घत् अललङ्घताम् अललङ्घन् अललङ्घः अललङ्घतम् अललङ्घत अललङ्घम् अललङ्घाव अललङ्घाम प. लवयाञ्चकार लङ्घयाञ्चक्रतुः लङ्घयाञ्चक्रुः लङ्घयाञ्चकर्थ लवयाञ्चक्रथुः लङ्घयाश्चक्र रयन्ते रयध्वे रङ्घयामहे रवयेरन् रवयेध्वम् रवयेमहि रचयन्ताम् रङ्घयध्वम् रङ्घयामहै अरङ्घयन्त अरचयध्वम् अरवयामहि अररचन्त अररचध्वम् अररचामहि रक्याञ्चक्रिरे रक्याञ्चकृढ्वे रवयसे Page #291 -------------------------------------------------------------------------- ________________ 278 धातुरत्नाकर द्वितीय भाग लङ्घयसे लवयाञ्चकार/चकर लङ्घयाञ्चकृव लङ्घयाञ्चकृम लवयाम्बभूव/लङ्घयामास आ. लद्ध्यात् लझ्यास्ताम् लझ्यासुः लध्या: लयास्तम् लझ्यास्त लझ्यासम् लझ्यास्व लझ्यास्म श्व. लयिता लवयितारौ लवयितारः लवयितासि लवयितास्थ: लयितास्थ लयितास्मि लयितास्वः लवयितास्मः भ. लयिष्यति लयिष्यतः लयिष्यन्ति लङ्घयिष्यसि लयिष्यथ: लयिष्यथ लयिष्यामि लवयिष्याव: लयिष्याम: क्रि. अलयिष्यत् अलङ्घयिष्यताम् अलङ्घयिष्यन् अलयिष्यः अलयिष्यतम् अलङ्घयिष्यत अलङ्घयिष्यम् अलवयिष्याव अलवयिष्याम आत्मनेपद व. लङ्घयते लङ्घयेते लङ्घयन्ते लयेथे लङ्घयध्वे लङ्घये लङ्घयावहे लङ्घयामहे स. लक्षयेत लङ्घयेयाताम् लङ्घयेरन् लङ्घयेथाः लक्षयेयाथाम् लङ्घयेध्वम् लक्षयेय लवयेवहि लङ्घयेमहि प. लङ्घयताम् लङ्घयेताम् लङ्घयन्ताम् लङ्घयस्व लङ्घयेथाम् लङ्घयध्वम् लङ्घयै लङ्घयावहै लङ्घयामहै ह्य. अलङ्घयत अलङ्घयेताम् अलङ्घयन्त अलङ्घयथाः अलङ्घयेथाम् अलङ्घयध्वम् अलवये अलङ्घयावहि अलङ्घयामहि अ. अललङ्घत अललचेताम् अललङ्घन्त अललचथाः अललवेथाम् अललङ्घध्वम् अललले अललङ्घावहि अललामहि प. लङ्घयाञ्चक्रे लङ्घयाञ्चक्राते लङ्घयाञ्चक्रिरे लङ्घयाञ्चकृषे लङ्घयाञ्चक्राथे लङ्घयाञ्चकृढ्वे लङ्घयाञ्चक्रे लङ्घयाञ्चकृवहे। लङ्घयाञ्चकृमहे लवयाम्बभूव/लङ्घयामास आ. लवयिषीष्ट लवयिषीयास्ताम् लवयिषीरन् लयिषीष्ठाः लङ्कयिषीयास्थाम् लयिषीढ्वम् लवयिषीध्वम् लयिषीय लयिषीवहि लयिषीमहि श्व. लयिता लयितारौ लवयितार: लवयितासे लवयितासाथे लङ्घयिताध्वे लवयिताहे लङ्घयितास्वहे लवयितास्महे भ. लवयिष्यते लयिष्येते लवयिष्यन्ते लयिष्यसे लयिष्येथे . लवयिष्यध्वे लवयिष्ये लयिष्यावहे लवयिष्यामहे क्रि. अलङ्घयिष्यत अलङ्घयिष्येताम् अलङ्घयिष्यन्त अलङ्घयिष्यथाः अलङ्घयिष्येथाम् अलङ्घयिष्यध्वम् अलङ्कयिष्ये अलवयिष्यावहि अलङ्घयिष्यामहि ६३९ अघुङ् (अय्) गत्याक्षेपे। परस्मैपद व. अङ्घयति अङ्घयतः अवयन्ति अवयसि अङ्घयथः अङ्घयथ अङ्घयामि अङ्घयावः अयामः | स. अङ्घयेत् अङ्घयेताम् अवयेयुः अङ्घयेः अङ्घयतम् अङ्घयेत ___ अङ्घयेयम् अङ्घयेव अवयेम | प. अवयतु/अङ्घयतात् अङ्घयताम् अङ्घयन्तु अङ्घय/अङ्घयतात् अङ्घयतम् अङ्घयत अङ्घयानि अङ्ग्याव अङ्घयाम ह्य. आयत् आङ्घयताम् आवयन् आयः आङ्घयतम् आङ्घयत आवयम् आङ्घयाव आङ्घयाम अ. आञ्जिघत् आञ्जिघताम् आञ्जिघन् आञ्जिघः आञ्जिघतम् आञ्जिघत आञ्जिघम् आञ्जिघाव आञ्जिघाम प. अङ्घयाञ्चकार अङ्घयाञ्चक्रतुः अङ्घयाञ्चक्रुः अङ्घयाञ्चकर्थ अङ्घयाञ्चक्रथुः अवयाञ्चक्र अङ्घयाञ्चकार/चकर अङ्घयाञ्चकृव अङ्घयाञ्चकृम Page #292 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (भ्वादिगण) 279 अयिष्यसे अङ्घयध्वे अङ्घयाम्बभूव/अङ्घयामास आ. अद्ध्यात् अध्यास्ताम् अझ्यासुः अङ्ख्या: अद्ध्यास्तम् अङ्ख्यास्त अझ्यासम् अध्यास्व अझ्यास्म श्. अवयिता अवयितारौ अङ्गयितारः अङ्कयितासि अवयितास्थः अवयितास्थ अयितास्मि अवयितास्वः अवयितास्मः भ. अवयिष्यति अवयिष्यतः अवयिष्यन्ति अङ्घयिष्यसि अवयिष्यथः अवयिष्यथ अवयिष्यामि अवयिष्याव: अवयिष्यामः क्रि. आवयिष्यत् आवयिष्यताम् आवयिष्यन् आवयिष्यः आवयिष्यतम् आवयिष्यत आफूयिष्यम् आवयिष्याव आवयिष्याम आत्मनेपद व. अङ्घयते अङ्घयेते अङ्घयन्ते अङ्घयसे अङ्घयेथे अङ्घये अङ्घयावहे अङ्घयामहे स. अङ्घयेत अवयेयाताम् अङ्घयेरन् अङ्घयेथाः अङ्घयेयाथाम् अवयेध्वम् अयेय अङ्घयेवहि अङ्घयेमहि प. अङ्घयताम् अवयेताम् अवयन्ताम् अङ्घयस्व अङ्घयेथाम् अवयध्वम् अङ्घयै अङ्घयावहै अङ्घयामहै ह्य. आङ्घयत आयेताम् आङ्घयन्त आयथाः आयेथाम् आङ्घयध्वम् आवये आङ्घयावहि आश्यामहि अ. आञ्जिघत आञ्जिघेताम् आञ्जिघन्त आञ्जिघथाः आञ्जिघेथाम् आञ्जिघध्वम् आञ्जिघे आञ्जिघावहि आञ्जिघामहि __ अङ्घयाञ्चक्रे अङ्घयाञ्चक्राते अङ्घयाञ्चक्रिरे अङ्घयाञ्चकृषे अङ्घयाञ्चक्राथे अङ्घयाञ्चकृढ्वे अङ्घयाञ्चक्रे अङ्घयाञ्चकृवहे अश्याञ्चकृमहे अङ्घयाम्बभूव/अङ्ख्यामास आ. अयिषीष्ट अवयिषीयास्ताम् अवयिषीरन् अवयिषीष्ठाः अवयिषीयास्थाम् अवयिषीढ्वम् अवयिषीध्वम् अङ्घयिषीय अवयिषीवहि ___अवयिषीमहि श्व. अवयिता अवयितारौ अङ्घयितारः अ१यितासे अकृयितासाथे अवयिताध्वे अवयिताहे अयितास्वहे अवयितास्महे भ. अवयिष्यते अवयिष्येते अयिष्यन्ते अवयिष्येथे अवयिष्यध्वे अयिष्ये अवयिष्यावहे अवयिष्यामहे | क्रि. आवयिष्यत आवयिष्येताम् आवयिष्यन्त __ आवयिष्यथाः आवयिष्येथाम् आवयिष्यध्वम् आफूयिष्ये आङ्गयिष्यावहि आङ्गयिष्यामहि ६४० वघुङ् (वय्) गत्याक्षेपे। परस्मैपद व. वङ्घयति वङ्घयतः वयन्ति वङ्घयसि वक्यथ: वयथ वङ्घयामि वङ्घयावः वङ्घयाम: स. वङ्घयेत् वङ्घयेताम् वङ्घयेयुः वङ्घयेतम् वङ्घयेत वङ्घयेयम् वङ्घयेव वङ्घयेम प. वङ्घयतु/वङ्घयतात् वङ्घयताम् वङ्घयन्तु वङ्घय/वङ्घयतात् वङ्घयतम् वङ्घयत वङ्घयानि वङ्घयाव वङ्घयाम ह्य. अवङ्घयत् अवङ्घयताम् अवङ्घयन् अवङ्घयः अवङ्घयतम् अवङ्घयत अवयम् अवङ्घयाव अवङ्घयाम अ. अवववत् अववङ्घताम् अववङ्घन् अववङ्घः अववकृतम् अववङ्घत अववचम् अववङ्घाव अववङ्घाम वक्याञ्चकार वङ्घयाञ्चक्रतुः वङ्घयाञ्चक्रुः वङ्घयाञ्चकर्थ वङ्घयाञ्चक्रथुः वक्याञ्चक्र वङ्घयाञ्चकार/चकर वक्याञ्चकृव वङ्घयाञ्चकृम वक्याम्बभूव/वङ्घयामास | आ. वध्यात् वझ्यास्ताम् वध्यासुः वङ्घये: Page #293 -------------------------------------------------------------------------- ________________ 280 धातुरत्नाकर द्वितीय भाग वचयिष्येथे वयिष्यध्वे वश्यन्ते वङ्घये वघ्या: वझ्यास्तम् वझ्यास्त वयासम् वध्यास्व वझ्यास्म श्व. वङ्घयिता ववयितारौ ववयितारः वयितासि वयितास्थः वयितास्थ ववयितास्मि वचयितास्वः वचयितास्मः भ. ववयिष्यति वचयिष्यतः वयिष्यन्ति वयिष्यसि ववयिष्यथ: वकृयिष्यथ वचयिष्यामि ववयिष्यावः वङ्घयिष्यामः क्रि. अवकृयिष्यत् अवचयिष्यताम् अवचयिष्यन् अवचयिष्यः अवचयिष्यतम् अवचयिष्यत अवङ्घयिष्यम् अवयिष्याव अवचयिष्याम आत्मनेपद व. वक्यते वङ्घयेते वङ्घयसे वङ्घयेथे वङ्घयध्वे वङ्घयावहे वङ्घयामहे स. वङ्घयेत वङ्घयेयाताम् वडयेरन् वङ्घयेथाः वङ्घयेयाथाम् वङ्घयेध्वम् वङ्घयेय ववयेवहि वङ्घयेमहि प. वङ्घयताम् वङ्घयेताम् वङ्घयन्ताम् ववयस्व वङ्घयेथाम् वङ्घयध्वम् वडयै वङ्घयावहै वङ्घयामहै ह्य. अवङ्घयत अवङ्घयेताम् अवङ्घयन्त अवङ्घयथाः अवङ्घयेथाम् अवङ्घयध्वम् अवङ्घये अवङ्घयावहि अवश्यामहि अ. अववकृत अववक्रेताम् अववङ्घन्त अववङ्घथाः अववकेथाम् अववङ्घध्वम् अववचे अववङ्घावहि अववङ्घामहि प. वङ्घयाञ्चक्रे वक्याञ्चक्राते वक्याञ्चक्रिरे वङ्घयाञ्चकृषे वक्याञ्चक्राथे वङ्घयाञ्चकृढ्वे वङ्घयाञ्चक्रे वङ्घयाञ्चकृवहे वक्याञ्चकृमहे वक्याम्बभूव/वचयामास आ. ववयिषीष्ट ववयिषीयास्ताम् ववयिषीरन् वङ्घयिषीष्ठाः ववयिषीयास्थाम् ववयिषीढ्वम् वऋयिषीध्वम् ववयिषीय वचयिषीवहि ववयिषीमहि श्व. ववयिता वयितारौ वयितारः वचयितासे वयितासाथे वयिताध्वे वयिताहे वकृयितास्वहे वचयितास्महे भ. वऋयिष्यते वङ्घयिष्येते वयिष्यन्ते वयिष्यसे वयिष्ये वङ्घयिष्यावहे वङ्घयिष्यामहे क्रि. अवचयिष्यत अवचयिष्येताम् अवचयिष्यन्त अवचयिष्यथाः अववयिष्येथाम् अवचयिष्यध्वम् अवचयिष्ये अवचयिष्यावहि अवचयिष्यामहि ६४१ मधुङ् (मय्) केतवे च। परस्मैपद व. मङ्घयति मङ्घयतः मङ्घयन्ति स. मङ्घयेत् मङ्घयेताम् मङ्घयेयुः प. मङ्घयतु/मङ्घयतात् मङ्घयताम् मङ्घयन्तु ह्य. अमङ्घयत् अमङ्घयताम् अमङ्घयन् अ. अममवत् अममङ्घताम् अममङ्घन् प. मयाञ्चकार मङ्घयाञ्चक्रतुः मक्याञ्चक्रुः आ. मद्ध्यात् मङ्ख्यास्ताम् मद्ध्यासुः २. मङ्घयिता मङ्घयितारौ मङ्घयितारः भ. मयिष्यति मङ्घयिष्यतः मङ्घयिष्यन्ति क्रि. अमङ्घयिष्यत् अमङ्घयिष्यताम् अमयिष्यन् आत्मनेपद व. मयते मङ्घयेते मङ्गयन्ते स. मङ्घयेत मङ्घयेयाताम् मङ्घयेरन् प. मङ्घयताम् मङ्घयेताम् मङ्घयन्ताम् ह्य. अमङ्घयत अमङ्घयेताम् अमङ्घयन्त अ. अममङ्घत अममचेताम् अममङ्घन्त प. मक्याञ्चक्रे मङ्घयाञ्चक्राते मङ्घयाञ्चक्रिरे आ. मङ्घयिषीष्ट मङ्घयिषीयास्ताम् मङ्घयिषीरन् श्व. मचयिता मचयितारौ मङ्घयितार: भ. मचयिष्यते मङ्घयिष्येते मङ्घयिष्यन्ते क्रि. अमङ्घयिष्यत अमचयिष्येताम् अमचयिष्यन्त Page #294 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (भ्वादिगण) 281 ६४२ राघृङ् (राघ्) सामर्थ्ये। परस्मैपद व. राघयति राघयत: राघयन्ति स. राघयेत् राघयेताम् राघयेयुः प. राघयतु/राघयतात् राघयताम् राघयन्तु ह्य. अराघयत् अराघयताम् अराघयन् अ. अरराघत् अरराघताम् अरराघन् प. राघयाञ्चकार राघयाञ्चक्रतुः राघयाञ्चक्रुः आ. राध्यात् राघ्यास्ताम् राध्यासुः श्व. राघयिता राघयितारौ राघयितार: भ. राधयिष्यति राघयिष्यतः राघयिष्यन्ति क्रि. अराघयिष्यत् अराधयिष्यताम् __ अराघयिष्यन् आत्मनेपद व. राघयते राघयेते राघयन्ते स. राघयेत राघयेयाताम् राघयेरन् प. राघयताम् राघयेताम् राघयन्ताम् ह्य. अराघयत अराधयेताम् अराघयन्त अ. अरराघत अरराघेताम् अरराधन्त प. राघयाञ्चके राघयाञ्चक्राते राघयाञ्चक्रिरे आ. राघयिषीष्ट राघयिषीयास्ताम् राघयिषीरन् श्रु. राघयिता राघयितारौ राघयितारः भ. राघयिष्यते राघयिष्येते राघयिष्यन्ते क्रि. अराघयिष्यत अराघयिष्येताम अराधयिष्यन्त ६४३ लाघृङ् (लाम्) सामर्थ्ये। भ. लाघयिष्यति लाघयिष्यतः लाघयिष्यन्ति क्रि. अलाधयिष्यत् अलाघयिष्यताम् अलाघयिष्यन् आत्मनेपद व. लाघयते लाघयेते लाघयन्ते स. लाघयेत लाघयेयाताम् लाघयेरन् प. लाघयताम् लाघयेताम् लाघयन्ताम् ह्य. अलाघयत अलाघयेताम् अलाघयन्त अ. अललाघत अललाघेताम् अललाघन्त प. लाघयाञ्चके लाघयाञ्चक्राते लाघयाञ्चक्रिरे आ. लाधयिषीष्ट लाघयिषीयास्ताम् लाघयिषीरन् श्व. लाघयिता लाघयितारौ लाघयितारः भ. लाधयिष्यते लाधयिष्येते लाघयिष्यन्ते क्रि. अलाघयिष्यत अलाघयिष्येताम् अलाघयिष्यन्त ६४४ द्राघृङ् (द्राघ्) आयासे च। FT परस्मैपद व. द्राघयति द्राघयतः द्राघयन्ति स. द्राधयेत् द्राघयेताम् द्राघयेयुः प. द्राघयतु/द्राघयतात् द्राघयताम् द्राघयन्तु ह्य. अद्राघयत् अद्राघयताम् अद्राघयन् अ. अदद्राघत् अदद्राघताम् अदद्राघन् प. द्राघयाञ्चकार द्राघयाञ्चक्रतुः द्राघयाञ्चक्रुः आ. द्राध्यात् द्राध्यास्ताम् द्राध्यासुः श्व. द्राघयिता द्राघयितारौ द्राघयितार: भ. द्राधयिष्यति द्राघयिष्यतः द्राघयिष्यन्ति क्रि. अद्राघयिष्यत् अद्राधयिष्यताम् अद्राघयिष्यन् आत्मनेपद व. द्राघयते द्राघयेते द्राघयन्ते स. द्राघयेत द्राघयेयाताम् द्राघयेरन् प. द्राघयताम् द्राघयेताम् द्राघयन्ताम् ह्य. अद्राघयत अद्राघयेताम् अद्राघयन्त अ. अदद्राघत अदद्राघेताम् अदद्राघन्त . प. द्राघयाञ्चक्रे द्राघयाञ्चक्राते द्राघयाञ्चक्रिरे आ. द्राधयिषीष्ट द्राघयिषीयास्ताम् द्राघयिषीरन् परस्मैपद व. लाघयति लाघयतः स. लाघयेत् लाघयेताम् प. लाघयतु/लाघयतात् लाघयताम् ह्य. अलाघयत् अलाघयताम् अ. अललाघत् अललाघताम् प. लाघयाञ्चकार लाघयाञ्चक्रतुः आ. लाघ्यात् लाघ्यास्ताम् श्व. लाघयिता लाघयितारौ लाघयन्ति लाघयेयुः लाघयन्तु अलाघयन् अललाघन् लाघयाञ्चक्रुः लाध्यासुः लाघयितारः Page #295 -------------------------------------------------------------------------- ________________ 282 धातुरत्नाकर द्वितीय भाग श्व. द्राघयिता द्राघयितारौ द्राघयितारः भ. द्राघयिष्यते द्राघयिष्येते द्राधयिष्यन्ते क्रि. अद्राघयिष्यत अद्राघयिष्येताम् अद्राघयिष्यन्त ६४५ श्लाघृङ् (शाघ्) कत्थने। लोच्यासुः अ. अलुलोचत् अलुलोचताम् अलुलोचन प. लोचयाञ्चकार लोचयाञ्चक्रतुः लोचयाञ्चक्रुः आ. लोच्यात् लोच्यास्ताम् श्व. लोचयिता लोचयितारौ लोचयितारः भ. लोचयिष्यति लोचयिष्यतः लोचयिष्यन्ति क्रि. अलोचयिष्यत् अलोचयिष्यताम अलोचयिष्यन आत्मनेपद व. लोचयते लोचयेते लोचयन्ते स. लोचयेत लोचयेयाताम लोचयेरन् प. लोचयताम् लोचयेताम् लोचयन्ताम् ह्य. अलोचयत अलोचयेताम् अलोचयन्त अ. अलुलोचत अलुलोचेताम् अलुलोचन्त प. लोचयाञ्चके लोचयाञ्चक्राते लोचयाञ्चक्रिरे आ. लोचयिषीष्ट लोचयिषीयास्ताम् लोचयिषीरन् श्व. लोचयिता लोचयितारौ लोचयितार: भ. लोचयिष्यते लोचयिष्येते लोचयिष्यन्ते क्रि. अलोचयिष्यत अलोचयिष्येताम् अलोचयिष्यन्त ६४७ षचि (सच्) सेचने। परस्मैपद व. श्लाघयति श्लाघयतः श्लाघयन्ति स. श्लाघयेत् श्लाघयेताम् श्लाघयेयुः प. श्लाघयतु/श्लाघयतात् श्लाघयताम् श्लाघयन्तु ह्य. अश्लाघयत् अश्लाघयताम् अश्लाघयन् अ. अशश्लाघत् अशश्लाघताम् अशश्लाघन् प. श्लाघयाञ्चकार श्लाघयाञ्चक्रतुः श्लाघयाञ्चक्रुः आ. श्लाघ्यात् श्लाघ्यास्ताम् श्लाघ्यासुः श्व. श्लाघयिता श्लाघयितारौ श्लाघयितार: भ. श्लाघयिष्यति श्लाघयिष्यतः श्लाघयिष्यन्ति क्रि. अश्लाघयिष्यत् अश्लाघयिष्यताम् अश्लाघयिष्यन् आत्मनेपद व. श्लाघयते श्लाघयेते श्लाघयन्ते स. श्लाघयेत श्लाघयेयाताम् श्लाघयेरन् प. श्लाघयताम् श्लाघयेताम् श्लाघयन्ताम् ह्य. अश्लाघयत अश्लाघयेताम् अश्लाघयन्त अ. अशश्लाघत अशश्लाघेताम् अशश्लाघन्त प. श्लाघयाञ्चक्रे श्लाघयाञ्चक्राते श्लाघयाञ्चक्रिरे आ. श्लाघयिषीष्ट श्लाघयिषीयास्ताम् श्लाघयिषीरन् श्व. श्लाघयिता श्लाघयितारौ श्लाघयितारः भ. श्लाघयिष्यते श्लाघयिष्येते श्लाघयिष्यन्ते क्रि, अश्लाघयिष्यत अश्लाघयिष्येताम् अश्लाघयिष्यन्त ६४६ लोचङ् (लोच्) दर्शने। परस्मैपद व. लोचयति लोचयत: लोचयन्ति स. लोचयेत् लोचयेताम् लोचयेयुः प. लोचयतु/लोचयतात् लोचयताम् लोचयन्तु ह्य. अलोचयत् अलोचयताम् अलोचयन् परस्मैपद व. साचयति साचयतः साचयन्ति स. साचयेत् साचयेताम् साचयेयुः प. साचयतु/साचयतात् साचयताम् साचयन्तु ह्य. असाचयत् असाचयताम् असाचयन् अ. असीषचत् असीषचताम् असीषचन् प. साचयाञ्चकार साचयाञ्चक्रतुः साचयाञ्चक्रुः आ. साच्यात् साच्यास्ताम् साच्यासुः श्व. साचयिता साचयितारौ साचयितार: भ. साचयिष्यति साचयिष्यतः साचयिष्यन्ति क्रि. असाचयिष्यत् असाचयिष्यताम् असाचयिष्यन् आत्मनेपद व. साचयते साचयेते साचयन्ते स. साचयेत साचयेयाताम् साचयेरन् प. साचयताम् साचयेताम् साचयन्ताम् . Page #296 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (भ्वादिगण) 283 ह्य. असाचयत असाचयेताम् असाचयन्त अ. असीषचत असीषचेताम् असीषचन्त प. साचयाञ्चके साचयाञ्चक्राते साचयाञ्चक्रिरे आ. साचयिषीष्ट साचयिषीयास्ताम् साचयिषीरन् श्व. साचयिता साचयितारौ साचयितारः भ. साचयिष्यते साचयिष्येते साचयिष्यन्ते क्रि. असाचयिष्यत असाचयिष्येताम् असाचयिष्यन्त ६४८ शचि (शच्) व्यक्तायां वाचि। प. काचयतु/काचयतात् काचयताम् काचयन्तु ह्य. अकाचयत् अकाचयताम् अकाचयन् अ. अचीकचत् अचीकचताम् अचीकचन प. काचयाञ्चकार काचयाञ्चक्रतुः काचयाञ्चक्रुः आ. काच्यात् काच्यास्ताम् काच्यासुः श्व. काचयिता काचयितारौ काचयितार: भ. काचयिष्यति काचयिष्यतः काचयिष्यन्ति क्रि. अकाचयिष्यत् अकाचयिष्यताम् अकाचयिष्यन् आत्मनेपद व. काचयते काचयेते काचयन्ते स. काचयेत काचयेयाताम् काचयेरन् प. काचयताम् काचयेताम् काचयन्ताम् ह्य. अकाचयत अकाचयेताम् अकाचयन्त अ. अचीकचत अचीकचेताम् अचीकचन्त प. काचयाञ्चके काचयाञ्चक्राते काचयाश्चक्रिरे .. आ. काचयिषीष्ट काचयिषीयास्ताम् काचयिषीरन् श्व. काचयिता काचयितारी काचयितार: भ. काचयिष्यते काचयिष्येते काचयिष्यन्ते क्रि. अकाचयिष्यत अकाचयिष्येताम् अकाचयिष्यन्त ६५० कचुङ् (क) दीप्तौ। परस्मैपद व. शाचयति शाचयतः शाचयन्ति स. शाचयेत् शाचयेताम् शाचयेयुः प. शाचयतु/शाचयतात् शाचयताम् शाचयन्तु ह्य. अशाचयत् अशाचयताम् अशाचयन् अ. अशीशचत् अशीशचताम् अशीशचन् प. शाचयाञ्चकार शाचयाञ्चक्रतुः शाचयाञ्चक्रुः आ. शाच्यात् शाच्यास्ताम् शाच्यासुः श्व. शाचयिता शाचयितारौ शाचयितार: भ. शाचयिष्यति शाचयिष्यतः शाचयिष्यन्ति क्रि. अशाचयिष्यत् अशाचयिष्यताम् अशाचयिष्यन् आत्मनेपद व. शाचयते शाचयेते शाचयन्ते स. शाचयेत शाचयेयाताम् शाचयेरन् प. शाचयताम् शाचयेताम् शाचयन्ताम् ह्य. अशाचयत अशाचयेताम् अशाचयन्त अ. अशीशचत अशीशचेताम् अशीशचन्त प. शाचयाञ्चक्रे शाचयाञ्चक्राते शाचयाञ्चक्रिरे आ. शाचयिषीष्ट शाचयिषीयास्ताम् शाचयिषीरन् श्व. शाचयिता शाचयितारौ शाचयितारः ५. शाचयिष्यते शाचयिष्येते शाचयिष्यन्ते क्रि. अशाचयिष्यत अशाचयिष्येताम् अशाचयिष्यन्त ६४९ कचि (कच्) बन्धने। परस्मैपद व. काचयति काचयतः काचयन्ति स. काचयेत् काचयेताम् काचयेयुः परस्मैपद व. कञ्चयति कञ्चयत: स. कञ्चयेत् कञ्चयेताम् प. कञ्चयतु/कञ्चयतात् कञ्चयताम् ह्य. अकञ्चयत् अकञ्चयताम् अ. अचकञ्चत् अचकञ्चताम् प. कञ्चयाञ्चकार कञ्चयाञ्चक्रतुः आ. कञ्च्यात् कच्च्यास्ताम् श्व. कञ्चयिता कञ्चयितारौ भ. कञ्चयिष्यति कञ्चयिष्यतः क्रि. अकञ्चयिष्यत् अकञ्चयिष्यताम् आत्मनेपद व. कञ्चयते कञ्चयेते स. कञ्चयेत कञ्चयेयाताम् कञ्चयन्ति कञ्चयेयुः कञ्चयन्तु अकञ्चयन् अचकञ्चन् कञ्चयाञ्चक्रुः कच्यासुः कञ्चयितार: कञ्चयिष्यन्ति अकञ्चयिष्यन् कञ्चयन्ते कञ्चयेरन् Page #297 -------------------------------------------------------------------------- ________________ 284 धातुरत्नाकर द्वितीय भाग प. कञ्चयताम् कञ्चयेताम् कञ्चयन्ताम् ह्य. अकञ्चयत अकञ्चयेताम् अकञ्चयन्त अ. अचकञ्चत अचकञ्चेताम् अचकञ्चन्त प. कञ्चयाञ्चके कञ्चयाञ्चक्राते कञ्चयाञ्चक्रिरे आ. कञ्चयिषीष्ट कञ्चयिषीयास्ताम् कञ्चयिषीरन् श्व. कञ्चयिता कञ्चयितारौ कञ्चयितारः भ. कञ्चयिष्यते कञ्चयिष्येते कञ्चयिष्यन्ते क्रि. अकञ्चयिष्यत अकञ्चयिष्येताम अकञ्चयिष्यन्त ६५१ श्वचि (श्वच्) गतौ। परस्मैपद व. श्वाचयति श्वाचयतः श्वाचयन्ति श्वाचयसि श्वाचयथ: श्वाचयथ स. श्वाचयेत् श्वाचयेताम् श्वाचयेयुः प. श्वाचयतु/श्वाचयतात् श्वाचयताम् श्वाचयन्तु ह्य. अश्वाचयत् अश्वाचयताम् अश्वाचयन् अ. अशिश्वचत् अशिश्वचताम् अशिश्वचन् प. श्वाचयाञ्चकार श्वाचयाञ्चक्रतुः श्वाचयाञ्चक्रुः आ. श्वाच्यात् श्वाच्यास्ताम् श्वाच्यासुः श्व. श्वाचयिता श्वाचयितारौ श्वाचयितारः भ. श्वाचयिष्यति श्वाचयिष्यतः श्वाचयिष्यन्ति क्रि. अश्वाचयिष्यत् अश्वाचयिष्यताम् अश्वाचयिष्यन् आत्मनेपद व. श्वाचयते श्वाचयेते श्वाचयन्ते स. श्वाचयेत श्वाचयेयाताम् श्वाचयेरन् प. श्वाचयताम् श्वाचयेताम् श्वाचयन्ताम् ह्य. अश्वाचयत अश्वाचयेताम अश्वाचयन्त अ. अशिश्वचत अशिश्वचेताम् अशिश्वचन्त प. श्वाचयाञ्चके श्वाचयाञ्चक्राते श्वाचयाञ्चक्रिरे आ. श्वाचयिषीष्ट श्वाचयिषीयास्ताम् श्वाचयिषीरन् श्व. श्वाचयिता श्वाचयितारौ श्वाचयितारः भ. श्वाचयिष्यते श्वाचयिष्येते श्वाचयिष्यन्ते क्रि. अश्वाचयिष्यत अश्वाचयिष्येताम् अश्वाचयिष्यन्त ६५२ श्वचुङ् (श्वञ्च परस्मैपद व. श्वञ्चयति श्वञ्चयतः श्वञ्चयन्ति स. श्वञ्चयेत् श्वञ्चयेताम् श्वञ्चयेयुः प. श्वञ्चयतु/श्वञ्चयतात् श्वञ्चयताम् श्वञ्चयन्तु ह्य. अश्वञ्चयत् अश्वञ्चयताम् अश्वञ्चयन् अ. अशश्वञ्चत् अशश्वञ्चताम् अशश्वञ्चन् प. श्वञ्चयाञ्चकार श्वञ्चयाञ्चक्रतुः श्वञ्चयाञ्चक्रुः आ. श्वञ्च्यात् श्वञ्यास्ताम् श्वझ्यासुः श्व. श्वञ्चयिता श्वञ्चयितारौ श्वञ्चयितार: भ. श्वञ्चयिष्यति श्वञ्चयिष्यतः श्वञ्चयिष्यन्ति क्रि. अश्वञ्चयिष्यत् अश्वञ्चयिष्यताम् अश्वञ्चयिष्यन् आत्मनेपद व. श्वञ्चयते श्वञ्चयेते श्वञ्चयन्ते स. श्वञ्चयेत श्वञ्चयेयाताम् श्वञ्चयेरन् प. श्वञ्चयताम् श्वञ्चयेताम् श्वञ्चयन्ताम् ह्य. अश्वञ्चयत अश्वञ्चयेताम् अश्वञ्चयन्त अ. अशश्वञ्चत अशश्वञ्चेताम् अशश्वञ्चन्त प. श्वञ्चयाञ्चके श्वञ्चयाञ्चक्राते श्वञ्चयाञ्चक्रिरे आ. श्वञ्चयिषीष्ट श्वञ्चयिषीयास्ताम् श्वञ्चयिषीरन् श्व. श्वञ्चयिता श्वञ्चयितारौ श्वञ्चयितारः भ. श्वञ्चयिष्यते श्वञ्चयिष्येते श्वञ्चयिष्यन्ते क्रि. अश्वञ्चयिष्यत अश्वञ्चयिष्येताम् अश्वञ्चयिष्यन्त ६५३ वर्चि (व) दीप्तौ। वर्चयन्ति वर्चयेयुः वर्चयन्तु परस्मैपद व. वर्चयति वर्चयतः स. वर्चयेत् वर्चयेताम् प. वर्चयतु/वर्चयतात् वर्चयताम् ह्य. अवर्चयत् अवर्चयताम् अ. अववर्चत् अववर्चताम् प. वर्चयाञ्चकार वर्चयाञ्चक्रतुः आ. वर्ध्यात् वास्ताम् श्व. वर्चयिता वर्चयितारौ अवर्चयन् अववर्चन् वर्चयाञ्चक्रुः वासुः वर्चयितार: Page #298 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (भ्वादिगण) 285 वर्चयेरन् श्व. माचयिता माचयितारौ माचयितार: भ. माचयिष्यते माचयिष्येते माचयिष्यन्ते क्रि. अमाचयिष्यत अमाचयिष्येताम् अमाचयिष्यन्त ६५५ मुचुङ् (मुञ्च) १११ मुञ्च वदूपाणि। ६५६ मचुङ् (म) धारणोच्छ्रायपूजनेषु। ११० मञ्च वदूपाणि। ६५७ पञ्चुङ् (पञ्च) व्यक्तीकरणे। परस्मैपद भ. वर्चयिष्यति वर्चयिष्यतः वर्चयिष्यन्ति क्रि. अवर्चयिष्यत् अवर्चयिष्यताम् अवर्चयिष्यन् आत्मनेपद व. वर्चयते वर्चयेते वर्चयन्ते स. वर्चयेत वर्चयेयाताम् प. वर्चयताम् वर्चयेताम् वर्चयन्ताम् ह्य. अवर्चयत अवर्चयेताम् अवर्चयन्त अ. अववर्चत अववर्चेताम् अववर्चन्त प. वर्चयाञ्चके वर्चयाञ्चक्राते वर्चयाञ्चक्रिरे आ. वर्चयिषीष्ट वर्चयिषीयास्ताम् वर्चयिषीरन् श्व. वर्चयिता वर्चयितारौ वर्चयितारः भ. वर्चयिष्यते वर्चयिष्येते वर्चयिष्यन्ते क्रि. अवर्चयिष्यत अवर्चयिष्येताम् अवर्चयिष्यन्त ६५४ मचि (मच्) कल्कने। परस्मैपद व. माचयति माचयतः माचयन्ति स. माचयेत् माचयेताम् माचयेयुः प, माचयतु/माचयतात् माचयताम् माचयन्तु ह्य. अमाचयत् अमाचयताम् अमाचयन् अ. अमीमचत अमीमचताम् अमीमचन् प. माचयाञ्चकार माचयाञ्चक्रतुः माचयाञ्चक्रुः आ. माच्यात् माच्यास्ताम् माच्यासुः श्व. माचयिता माचयितारौ माचयितारः भ. माचयिष्यति माचयिष्यतः माचयिष्यन्ति क्रि. अमाचयिष्यत् अमाचयिष्यताम् अमाचयिष्यन् आत्मनेपद व. माचयते माचयेते माचयन्ते स. माचयेत माचयेयाताम् माचयेरन् प. माचयताम् माचयेताम् माचयन्ताम् ह्य. अमाचयत अमाचयेताम् अमाचयन्त अ. अमीमचत अमीमचेताम अमीमचन्त प. माचयाञ्चके माचयाञ्चक्राते माचयाञ्चक्रिरे आ. माचयिषीष्ट माचयिषीयास्ताम् माचयिषीरन् पञ्चयन्ति पञ्चयथ पञ्चयामः पञ्चयेयुः पञ्चयेत पञ्चयेम पञ्चयन्तु पञ्चयत पञ्चयाम अपञ्चयन् अपञ्चयत अपञ्चयाम अपपञ्चन् व. पञ्चयति पञ्चयतः पञ्चयसि पञ्चयथः पञ्चयामि पञ्चयाव: | स. पञ्चयेत् पञ्चयेताम् पञ्चये: पञ्चयेतम् पञ्चयेयम् पञ्चयेव प. पञ्चयतु/पञ्चयतात् पञ्चयताम् पञ्चय/पञ्चयतात् पञ्चयतम् पञ्चयानि पञ्चयाव ह्य. अपञ्चयत् अपञ्चयताम् अपञ्चयः अपञ्चयतम् अपञ्चयम् अपञ्चयाव अपपञ्चत् अपपञ्चताम् अपपञ्चः अपपञ्चतम् अपपञ्चम् अपपञ्चाव प. पञ्चयाञ्चकार पञ्चयाञ्चक्रतुः पञ्चयाञ्चकर्थ पञ्चयाञ्चक्रथुः पञ्चयाञ्चकार/चकर पञ्चयाशकृव पञ्चयाम्बभूव/पञ्चयामास आ. पञ्च्यात् पञ्च्यास्ताम् पच्याः पञ्च्यास्तम् पश्च्यासम् पश्च्यास्व श्व. पञ्चयिता पञ्चयितारौ पञ्चयितासि पञ्चयितास्थः पञ्चयितास्मि पञ्चयितास्वः | भ. पञ्चयिष्यति पञ्चयिष्यतः अपपञ्चत अपपञ्चाम पञ्चयाञ्चक्रुः पञ्चयाञ्चक्र पञ्चयाञ्चकम पच्यासुः पच्यास्त पञ्च्यास्म पञ्चयितारः पञ्चयितास्थ पञ्चयितास्मः पञ्चयिष्यन्ति Page #299 -------------------------------------------------------------------------- ________________ 286 धातुरत्नाकर द्वितीय भाग . पारा पञ्चयिष्यसि पञ्चयिष्यथः पञ्चयिष्यथ पञ्चयिष्यामि पञ्चयिष्याव: पञ्चयिष्यामः क्रि. अपञ्चयिष्यत् अपञ्चयिष्यताम् अपञ्चयिष्यन् अपञ्चयिष्यः अपञ्चयिष्यतम् अपञ्चयिष्यत अपञ्चयिष्यम् अपञ्चयिष्याव अपञ्चयिष्याम आत्मनेपद व. पञ्चयते पञ्चयेते पञ्चयन्ते पञ्चयसे पञ्चयेथे पञ्चयध्वे पञ्चये पञ्चयावहे पञ्चयामहे स. पञ्चयेत पञ्चयेयाताम् पञ्चयेरन् पञ्चयेथाः पञ्चयेयाथाम् पञ्चयेध्वम् पञ्चयेय पञ्चयेवहि पञ्चयेमहि पञ्चयताम् पञ्चयेताम् पञ्चयन्ताम् पञ्जयस्व पञ्चयेथाम् पञ्चयध्वम् पञ्नयै पञ्चयावहै पञ्चयामहै ह्य. अपञ्चयत अपञ्चयेताम् अपञ्चयन्त अपञ्चयथाः अपञ्चयेथाम् अपञ्चयध्वम् अपञ्चये अपञ्चयावहि अपञ्चयामहि अ. अपपञ्चत अपपञ्चेताम् अपपञ्चन्त अपपञ्चथाः अपपञ्चेथाम् अपपञ्चध्वम् अपपञ्चे अपपञ्चावहि अपपञ्चामहि प. पञ्चयाञ्चके पञ्चयाञ्चक्राते पञ्चयाञ्चक्रिरे पञ्चयाञ्चकृषे पञ्चयाञ्चक्राथे पञ्चयाञ्चकृदवे पञ्चयाञ्चके पञ्चयाञ्चकृवहे पञ्चयाञ्चकृमहे पञ्चयाम्बभूव/पञ्चयामास आ. पञ्चयिषीष्ट पञ्चयिषीयास्ताम् पञ्चयिषीरन् पञ्चयिषीष्ठाः पञ्चयिषीयास्थाम् पञ्चयिषीढ्वम् पञ्चयिषीध्वम् पञ्चयिषीय पञ्चयिषीवहि पञ्चयिषीमहि श्व. पञ्चयिता पञ्चयितारौ पञ्चयितार: पञ्चयितासे पञ्चयितासाथे पञ्चयिताध्वे पञ्चयिताहे पञ्चयितास्वहे पञ्चयितास्महे भ. पञ्चयिष्यते पञ्चयिष्येते पञ्चयिष्यन्ते पञ्चयिष्यस पञ्चयिष्येथे पञ्चयिष्यध्वे पञ्चयिष्ये पञ्चयिष्यावहे पञ्चयिष्यामहे क्रि. अपञ्चयिष्यत अपञ्चयिष्येताम् अपञ्चयिष्यन्त अपञ्चयिष्यथाः अपञ्चयिष्येथाम् अपञ्चयिष्यध्वम् अपञ्चयिष्ये अपञ्चयिष्यावहि अपञ्चयिष्यामहि ६५८ ष्टुचि (ष्टुच्) प्रसादे। परस्मैपद व. स्तोचयति स्तोचयतः स्तोचयन्ति स. स्तोचयेत् स्तोचयेताम् स्तोचयेयुः प. स्तोचयतु/स्तोचयतात् स्तोचयताम् स्तोचयन्तु ह्य. अस्तोचयत् अस्तोचयताम् अस्तोचयन् अ. अतुष्टुचत् अतुष्टुचताम् अतुष्टुचन् प. स्तोचयाञ्चकार स्तोचयाञ्चक्रतुः स्तोचयाञ्चक्रुः आ. स्तोच्यात् स्तोच्यास्ताम् स्तोच्यासुः श्व. स्तोचयिता स्तोचयितारौ स्तोचयितारः भ. स्तोचयिष्यति स्तोचयिष्यतः स्तोचयिष्यन्ति क्रि. अस्तोचयिष्यत् अस्तोचयिष्यताम् अस्तोचयिष्यन् आत्मनेपद व. स्तोचयते स्तोचयेते स्तोचयन्ते स. स्तोचयेत स्तोचयेयाताम् स्तोचयेरन् प. स्तोचयताम् स्तोचयेताम् स्तोचयन्ताम् ह्य. अस्तोचयत अस्तोचयेताम् अस्तोचयन्त अ. अतुष्टुचत अतुष्टुचेताम् अतुष्टुचन्त प. स्तोचयाञ्चके स्तोचयाञ्चक्राते स्तोचयाञ्चक्रिरे आ. स्तोचयिषीष्ट स्तोचयिषीयास्ताम् स्तोचयिषीरन् श्व. स्तोचयिता स्तोचयितारौ स्तोचयितार: भ. स्तोचयिष्यते स्तोचयिष्येते स्तोचयिष्यन्ते क्रि. अस्तोचयिष्यत अस्तोचयिष्येताम् अस्तोचयिष्यन्त ॥अथ जान्ता नव सेटश्च।। । ६५९ एजुङ् (एज्) दीप्तौ। १५८ एज़ वदूपाणि। | मा भवाने जजदत्र ऋदित्करणज्ञापकान्नित्यादपि द्वित्वात्प्रागेव ह्रस्वः प्राप्त ऋदित्त्वेन निषिध्यते। Page #300 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (भ्वादिगण) 287 ६६० भेज़ (भ्रेज) दीप्तौ। परस्मैपद व. भेजयति भ्रेजयतः भ्रेजयन्ति भ्रेजयसि भ्रेजयथ: भ्रेजयथ भ्रेजयामि भ्रेजयावः भ्रेजयामः स. Uजयेत् भ्रेजयेताम् भ्रेजयेयुः भ्रेजये: भ्रेजयेतम् भ्रेजयेत भ्रेजयेयम् भ्रेजयेव भ्रेजयेम प. भ्रेजयतु/भ्रेजयतात् भेजयताम् भ्रेजयन्तु भ्रेजय/भ्रेजयतात् भ्रेजयतम् भ्रेजयत भ्रेजयानि भ्रेजयाव भ्रेजयाम ह्य. अभ्रेजयत् अभ्रेजयताम् अभ्रेजयन् अभ्रेजयः अभ्रेजयतम् अभ्रेजयत अभ्रेजयम् अभ्रेजयाव अभ्रेजयाम अ. अबिभेजत् अबिभ्रेजताम् अबिभ्रेजन् अबिभ्रेजः अबिभ्रेजतम् अबिभ्रेजत अबिभ्रेजम अबिभ्रेजाव अबिभेजाम प. भ्रजयाञ्चकार भ्रेजयाञ्चक्रतुः भ्रेजयाञ्चक्रुः भ्रेजयाञ्चकर्थ भ्रेजयाञ्चक्रथुः भ्रेजयाञ्चक्र भ्रेजयाञ्चकार/चकर भेजयाञ्चकृव भ्रेजयाञ्चकृम भ्रेजयाम्बभूव/भ्रेजयामास आ. भेज्यात् भ्रेज्यास्ताम् भ्रेज्यासुः भ्रेज्याः भ्रेज्यास्तम् भ्रेज्यास्त भ्रेज्यासम् भ्रेज्यास्व भ्रेज्यास्म श्र. भ्रेजयिता भ्रेजयितारौ भ्रेजयितारः भ्रेजयितासि भ्रेजयितास्थ: भ्रेजयितास्थ भ्रेजयितास्मि भ्रेजयितास्वः भ्रेजयितास्मः भ. भ्रेजयिष्यति भ्रेजयिष्यतः भ्रेजयिष्यन्ति भ्रेजयिष्यसि भ्रेजयिष्यथ: भ्रेजयिष्यथ भ्रेजयिष्यामि भ्रेजयिष्याव: भ्रेजयिष्यामः क्रि. अभ्रेजयिष्यत् अभ्रेजयिष्यताम् अभ्रेजयिष्यन् अभ्रेजयिष्यः अभ्रेजयिष्यतम् अभ्रेजयिष्यत अभ्रेजयिष्यम् अभ्रेजयिष्याव अभ्रेजयिष्याम आत्मनेपद व. भ्रेजयते भ्रेजयेते भ्रेजयन्ते भ्रेजयसे भ्रेजयेथे भ्रेजयध्वे भ्रेजये भ्रेजयावहे भ्रेजयामहे स. भ्रेजयेत जयेयाताम् भ्रेजयेरन् भ्रेजयेथाः भ्रेजयेयाथाम् भ्रेजयध्वम् भ्रेजयेय भ्रेजयेवहि भ्रेजयेमहि | प. भ्रेजयताम् भ्रेजयेताम् भ्रेजयन्ताम् भ्रेजयस्व भ्रेजयेथाम् भ्रेजयध्वम् भ्रेजयै भ्रेजयावहै भ्रेजयामहै ह्य. अभ्रेजयत अभ्रेजयेताम् अभ्रेजयन्त अभ्रेजयथाः अभ्रेजयेथाम् अभ्रेजयध्वम् अभ्रेजये अभ्रेजयावहि अभ्रेजयामहि अ. अबिभ्रेजत अबिभ्रेजेताम् अबिभेजन्त अबिभ्रेजथाः अबिभ्रेजेथाम् अबिभ्रेजध्वम् अबिभेजे अबिभ्रेजावहि अबिभ्रेजामहि | प. भ्रेजयाञ्चके भ्रेजयाञ्चक्राते भ्रेजयाञ्चक्रिरे भ्रेजयाञ्चकृषे भ्रेजयाञ्चक्राथे भ्रेजयाञ्चकृट्वे भ्रेजयाञ्चके भ्रेजयाञ्चकृवहे भ्रेजयाञ्चकृमहे भ्रेजयाम्बभूव/भ्रेजयामास आ. भ्रेजयिषीष्ट भ्रेजयिषीयास्ताम् भ्रजयिषीरन् भ्रेजयिषीष्ठाः भ्रेजयिषीयास्थाम् Uजयिषीदवम् भ्रेजयिषीध्वम् भ्रेजयिषीय भ्रेजयिषीवहि भ्रेजयिषीमहि श्व. भ्रेजयिता भ्रेजयितारौ भ्रेजयितार: भ्रेजयितासे भ्रेजयितासाथे भ्रेजयिताध्वे भ्रेजयिताहे भ्रेजयितास्वहे भ्रेजयितास्महे | भ. भ्रेजयिष्यते भ्रेजयिष्येते भ्रेजयिष्यन्ते भ्रेजयिष्यसे भ्रेजयिष्येथे भ्रेजयिष्यध्वे भ्रेजयिष्ये भ्रेजयिष्यावहे भ्रेजयिष्यामहे क्रि. अभ्रेजयिष्यत अभ्रेजयिष्येताम् अभ्रेजयिष्यन्त अभ्रेजयिष्यथाः अभ्रेजयिष्येथाम् अभ्रेजयिष्यध्वम् अभ्रेजयिष्ये अभ्रेजयिष्यावहि अभ्रेजयिष्यामहि ६६१ भ्राजि (भ्राज्) दीप्तौ। व. भ्राजयति स. भ्राजयेत् परस्मैपद भ्राजयत: भ्राजयेताम् भ्राजयन्ति भ्राजयेयुः Page #301 -------------------------------------------------------------------------- ________________ 288 धातुरत्नाकर द्वितीय भाग ऐञ्जिजः ऐञ्जिजम् ऐञ्जिजन् ऐञ्जिजत ऐञ्जिजाम इजयाञ्चक्रुः इञ्जयाञ्चक्र इञ्जयाञ्चकम इज्यासुः इज्यास्त प. भ्राजयतु/भ्राजयतात् भ्राजयताम् भ्राजयन्तु ह्य. अभ्राजयत् अभ्राजयताम् अभ्राजयन् अ. अबिभ्रजत् अबिभ्रजताम् अबिभ्रजन् प. भ्राजयाञ्चकार भ्राजयाञ्चक्रतुः भ्राजयाञ्चक्रुः आ. भ्राज्यात् भ्राज्यास्ताम् भ्राज्यासुः श्व. भ्राजयिता भ्राजयितारौ भ्राजयितार: भ. भ्राजयिष्यति भ्राजयिष्यतः भ्राजयिष्यन्ति क्रि. अभ्राजयिष्यत् अभ्राजयिष्यताम् अभ्राजयिष्यन् आत्मनेपद व. भ्राजयते भ्राजयेते भ्राजयन्ते स. भ्राजयत भ्राजयेयाताम् भ्राजयेरन् प. भ्राजयताम् भ्राजयेताम् भ्राजयन्ताम् ह्य. अभ्राजयत अभ्राजयेताम् अभ्राजयन्त अ. अबिभ्रजत अबिभ्रजेताम् अबिभ्रजन्त प. भ्राजयाञ्चक्रे भ्राजयाञ्चक्राते भ्राजयाञ्चक्रिरे आ. भ्राजयिषीष्ट भ्राजयिषीयास्ताम् भ्राजयिषीरन् श्व. भ्राजयिता भ्राजयितारौ भ्राजयितारः भ. भ्राजयिष्यते भ्राजयिष्यते भ्राजयिष्यन्ते क्रि. अभ्राजयिष्यत अभ्राजयिष्येताम अभ्राजयिष्यन्त इज्यास्म इञ्जयितार: इञ्जयितास्थ इञ्जयितास्मः इञ्जयिष्यन्ति इञ्जयिष्यथ इञ्जयिष्यामः ऐञ्जयिष्यन् अ. ऐञ्जिजत् ऐजिजताम् ऐञ्जिजतम् ऐजिजाव प. इञ्जयाञ्चकार इञ्जयाञ्चक्रतुः इञ्जयाञ्चकर्थ इञ्जयाञ्चक्रथुः इञ्जयाञ्चकार/चकर इञ्जयाञ्चकृव इञ्जयाम्बभूव/इञ्जयामास | आ. इज्यात् इज्यास्ताम् इज्याः इझ्यास्तम् इज्यासम् इज्यास्व श्व. इञ्जयिता इञ्जयितारौ इञ्जयितासि इञ्जयितास्थः इञ्जयितास्मि इञ्जयितास्व: भ. इञ्जयिष्यति इञ्जयिष्यतः इञ्जयिष्यसि इञ्जयिष्यथः इञ्जयिष्यामि इञ्जयिष्याव: | क्रि. ऐञ्जयिष्यत् ऐञ्जयिष्यताम् ऐञ्जयिष्यः ऐञ्जयिष्यतम् ऐञ्जयिष्यम् ऐञ्जयिष्याव आत्मनेपद व. इञ्जयते इञ्जयेते इञ्जयसे इञ्जयेथे इञ्जयावहे स. इञ्जयेत इञ्जयेयाताम् इञ्जयेथाः इञ्जयेयाथाम् इञ्जयेय इञ्जयेवहि इञ्जयताम् इञ्जयेताम् इञ्जयस्व इञ्जयेथाम् इञ्जयै इञ्जयावहै ह्य. ऐञ्जयत ऐञ्जयथाः ऐञ्जयेथाम् ऐञ्जयावहि अ. ऐञ्जिजत ऐञ्जिजेताम् ऐञ्जिजथाः ऐञ्जिजेथाम् ऐञ्जयिष्यत ऐञ्जयिष्याम इञ्जये इञ्जयन्ते इञ्जयध्वे इञ्जयामहे इञ्जयेरन् इञ्जयध्वम् इञ्जयेमहि ६६२ इजुङ् (इञ्) गतौ। परस्मैपद व. इञ्जयति इञ्जयतः इञ्जयन्ति इञ्जयसि इञ्जयथः इञ्जयथ इञ्जयामि इञ्जयाव: इञ्जयामः स. इञ्जयेत् इञ्जयेताम् इञ्जयेयुः इञ्जयः इञ्जयेतम् इज्जयेत इञ्जयेयम् इञ्जयेव इञ्जयेम इञ्जयतु/इञ्जयतात् इञ्जयताम् इञ्जयन्तु इञ्जय/इञ्जयतात् इञ्जयतम् इञ्जयत इञ्जयानि इञ्जयाव इञ्जयाम ह्य. ऐञ्जयत् ऐञ्जयताम् ऐञ्जयन् ऐञ्जयः ऐञ्जयतम् ऐञ्जयत ऐञ्जयाव ऐञ्जयाम इञ्जयन्ताम् इञ्जयध्वम् इञ्जयामहै ऐञ्जयेताम् ऐञ्जयन्त ऐञ्जयध्वम् ऐञ्जये ऐजयामहि ऐञ्जिजन्त ऐञ्जिजध्वम् ऐञ्जयम् Page #302 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (भ्वादिगण) 289 एञ्जिजे ऐजिजावहि ऐञ्जिजामहि प. इजयाञ्चक्रे इञ्जयाञ्चक्राते इञ्जयाञ्चक्रिरे इञ्जयाञ्चकृषे इञ्जयाञ्चक्राथे इञ्जयाञ्चकृढ्वे इजयाञ्चक्रे इञ्जयाञ्चकवहे इञ्जयाञ्चकृमहे इजयाम्बभूव/इञ्जयामास आ. इञ्जयिषीष्ट इञ्जयिषीयास्ताम् इञ्जयिषीरन् इञ्जयिषीष्ठाः इञ्जयिषीयास्थाम् इञ्जयिषीढ्वम् इञ्जयिषीध्वम् इञ्जयिषीय इञ्जयिषीवहि इञ्जयिषीमहि श्व. इञ्जयिता इञ्जयितारौ इञ्जयितारः इञ्जयितासे इञ्जयितासाथे इञ्जयिताध्वे इञ्जयिताहे इञ्जयितास्वहे इञ्जयितास्महे भ. इञ्जयिष्यते इञ्जयिष्येते इञ्जयिष्यन्ते इञ्जयिष्यसे इञ्जयिष्येथे इञ्जयिष्यध्वे इञ्जयिष्ये इञ्जयिष्यावहे इञ्जयिष्यामहे क्रि, एजयिष्यत ऐञ्जयिष्येताम् ऐञ्जयिष्यन्त ऐजयिष्यथा: ऐञ्जयिष्येथाम् ऐञ्जयिष्यध्वम् ऐज्जयिष्ये ऐञ्जयिष्यावहि ऐञ्जयिष्यामहि ६६३ ईजि (ईज्) कुत्सने च। परस्मैपद व. ईजयति ईजयन्ति स. ईजयेत् ईजयेताम् प. ईजयतु/ईजयतात् ईजयताम् ह्य. ऐजयत् ऐजयताम् ऐजयन् अ. एजिजत् ऐजिजताम् ऐजिजन् प. ईजयाञ्चकार ईजयाञ्चक्रतुः ईजयाञ्चक्रुः आ. ईज्यात् ईज्यास्ताम् ईज्यासुः श्व. ईजयिता ईजयितारौ ईजयितार: भ. ईजयिष्यति ईजयिष्यतः ईजयिष्यन्ति क्रि. ऐजयिष्यत् ऐजयिष्यताम् ऐजयिष्यन् आत्मनेपद व. ईजयते ईजयेते ईजयन्ते स. ईजयेत ईजयेयाताम् ईजयेरन् प. ईजयताम् ईजयेताम् ईजयन्ताम् ह्य. ऐजयत ऐजयेताम् ऐजयन्त अ. ऐजिजत ऐजिजेताम् ऐजिजन्त प. ईजयाञ्चके ईजयाञ्चक्राते ईजयाञ्चक्रिरे आ. ईजयिषीष्ट ईजयिषीयास्ताम् ईजयिषीरन २. ईजयिता ईजयितारौ ईजयितार: भ. ईजयिष्यते ईजयिष्येते ईजयिष्यन्ते क्रि. ऐजयिष्यत ऐजयिष्येताम् ऐजयिष्यन्त ६६४ ऋजि (ऋज्) गतिस्थानार्जनोपार्जनेषु। ___ १४२ अर्ज वदूपाणि। ६६५ ऋजुंङ् (ऋञ्) भर्जने। परस्मैपद व. ऋञ्जयति ऋञ्जयत: ऋञ्जयन्ति स. ऋञ्जयेत् ऋञ्जयेताम् ऋजयेयुः प. ऋञ्जयतु/ऋञ्जयतात् ऋञ्जयताम् ऋञ्जयन्तु ह्य. आझ्यत् आञ्जयताम् आर्जयन् अ. आझिजत् आझिजताम् आर्जिजन् प. ऋञ्जयाञ्चकार ऋञ्जयाञ्चक्रतुः ऋञ्जयाञ्चक्रुः आ. ऋज्यात् ऋज्यास्ताम् ऋज्यासुः श्व. ऋञ्जयिता ऋञ्जयितारौ ऋञ्जयितार: भ. ऋञ्जयिष्यति ऋञ्जयिष्यतः ऋञ्जयिष्यन्ति क्रि. आजयिष्यत् आर्जयिष्यताम् आर्जयिष्यन् आत्मनेपद व. ऋञ्जयते ऋञ्जयेते ऋञ्जयन्ते स. ऋञ्जयेत ऋञ्जयेयाताम् ऋञ्जयेरन् प. ऋञ्जयताम् ऋञ्जयेताम् ऋञ्जयन्ताम् ह्य. आञ्जयत आर्जयेताम् आर्जयन्त अ. आझिजत आझिजेताम् आर्जिजन्त प. ऋञ्जयाञ्चके ऋञ्जयाञ्चक्राते ऋञ्जयाञ्चक्रिरे आ. ऋञ्जयिषीष्ट ऋञ्जयिषीयास्ताम ऋञ्जयिषीरन श्व. ऋञ्जयिता ऋञ्जयितारौ ऋञ्जयितार: भ. ऋञ्जयिष्यते ऋञ्जयिष्येते ऋञ्जयिष्यन्ते क्रि. आर्जयिष्यत आजयिष्येताम् आञ्जयिष्यन्त ईजयतः ईजयेयुः ईजयन्तु Page #303 -------------------------------------------------------------------------- ________________ 290 ६६६ भृजैङ् (भृज्) भर्जने । परस्मैपद व. भर्जयति भर्जयतः स. भर्जयेत् भर्जयेताम् प. भर्जयतु / भर्जयतात् भर्जयताम् ह्य. अभर्जयत् अभर्जयताम् अ. अबभर्जत् अबभर्जताम् प. भर्जयाञ्चकार भर्जयाञ्चक्रतुः आ. भर्ज्यात् भर्ज्यास्ताम् श्व. भर्जयिता भर्जयितारौं भर्जयिष्यतः भर्जयिष्यन्ति अभर्जयिष्यताम् अभर्जयिष्यन् आत्मनेपद भर्जयेते भ. भर्जयिष्यति क्रि. अभर्जयिष्यत् व. तेजयति स. तेजयेत् प. तेजयतु / तेजयतात् ह्य. अतेजयत् अ. अतीतिजत् प. तेजयाञ्चकार आ. तेज्यात् श्व. तेजयिता व. भर्जयते स. भर्जयेत प. भर्जयताम् ह्य. अभर्जयत अ. अबभर्जत प. भर्जयाञ्चक्रे आ. भर्जयिषीष्ट श्व. भर्जयिता भ. भर्जयिष्यते क्रि. अभर्जयिष्यत अभर्जयिष्येताम् अभर्जयिष्यन्त ६६७ तिजि (तिज्) क्षमानिशानयोः । भर्जयन्ते भर्जयेयाताम् भर्जयेरन् भर्जयेताम् भर्जयन्ताम् अभर्जयेताम् अभर्जयन्त अबभर्जेताम् अबभर्जन्त भर्जयाञ्चक्राते भर्जयाञ्चक्रिरे भर्जयिषीयास्ताम् भर्जयिषीरन् भर्जयितारः भर्जयिष्यन्ते भर्जयितारौ भर्जयिष्येते परस्मैपद तेजयत: भर्जयन्ति भर्जयेयुः भर्जयन्तु अभर्जयन् अबभर्जन् भर्जयाञ्चक्रुः जयेताम् तेजयताम् भर्ज्यासुः भर्जयितारः तेजयाञ्चक्रतुः तेज्यास्ताम् तेजयितारौ तेजयन्ति तेजयेयुः तेजयन्तु अतेजयताम् अजयन् अतीतिजताम् अतीतिजन् तेजयाञ्चक्रुः तेज्यासुः तेजयितार: भ. तेजयिष्यति क्रि. अतेजयिष्यत् व. तेजयते स. तेजयेत प. तेजयताम् ह्य. अतेजयत अ. अतीतिजत प. तेजयाञ्चक्रे आ. तेजयिषीष्ट श्व. तेजयिता भ. तेजयिष्यते क्रि. अतेजयिष्यत व. घट्टयति घट्टयसि घट्टयामि स. घट्टत् घट्टयेः घट्टयेयम् प. घट्टयतु/ घट्टयतात् घट्टय/घट्टयतात् यानि ह्य. अघट्टयत् अघट्टयः अघट्टयम् अ. अजघट्टत् अजघट्टः अजघट्टम् प. घट्टयाञ्चकार अतेजयिष्येताम् क्षमायाम् - तितिक्षयति-इत्यादि ॥ अथ टान्ताः सप्त ।। ६६८ घट्टि (घट्ट्) चलने । तेजयिष्यतः तेजयिष्यन्ति अतेजयिष्यताम् अतेजयिष्यन् आत्मनेपद तेजयेते तेजयन्ते तेजयेयाताम् तेजयेरन् जयेताम् तेजयन्ताम् अतेजयेताम् अतेजयन्त अतीतिजेताम् अतीतिजन्त तेजयाञ्चक्राते तेजयाञ्चक्रिरे तेजयिषीयास्ताम् तेजयिषीरन् तेजयितारौ तेजयितार: तेजयिष्येते तेजयिष्यन्ते अतेजयिष्यन्त परस्मैपद धातुरत्नाकर द्वितीय भाग घट्टयतः घट्टयथः घट्टयाव: घट्टम् घट्टयेतम् घट्टयेव घट्टयताम् घट्टयतम् घट्टयाव अघट्टयताम् अघट्टयतम् अघट्टयाव अजघट्टताम् अजघट्टतम् अजघट्टाव घट्टयाञ्चकर्थ घट्टयाञ्चक्रथुः घट्टयन्ति घट्टयथ घट्टयामः घट्टयेयुः घट्टयेत घट्टम घट्टयन्तु घट्टयत घट्टयाम अघट्टयन् अघट्टयत अघट्टयाम अजघट्टन् अजघट्टत अजघट्टाम घट्टयाञ्चक्रतुः घट्टयाञ्चक्रुः घट्टयाञ्चक्र Page #304 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (भ्वादिगण) 291 चेष्टयतः घट्टयाञ्चकार/चकर घट्टयाञ्चकृव घट्टयाञ्चकृम घट्टयाम्बभूव/घट्टयामास आ. घट्ट्यात् घटेयास्ताम् घट्ट्यासुः घट्टयाः घट्ट्यास्तम् घट्ट्यास्त घट्टयासम् घट्ट्यास्व घट्यास्म श्व. घट्टयिता घट्टयितारौ घट्टयितार: घट्टयितासि घट्टयितास्थः घट्टयितास्थ घट्टयितास्मि घट्टयितास्वः घट्टयितास्मः भ. घट्टयिष्यति घट्टयिष्यतः घट्टयिष्यन्ति घट्टयिष्यसि घट्टयिष्यथ: घट्टयिष्यथ घट्टयिष्यामि घट्टयिष्याव: घट्टयिष्यामः क्रि. अघट्टयिष्यत् अघट्टयिष्यताम् अघट्टयिष्यन् अघट्टयिष्य: अघट्टयिष्यतम् अघट्टयिष्यत अघट्टयिष्यम् अघट्टयिष्याव अघट्टयिष्याम आत्मनेपद व. घट्टयते घट्टयेते घट्टयन्ते घट्टयसे घट्टयेथे घट्टयध्वे घट्टये घट्टयावहे घट्टयामहे स. घट्टयेत घट्टयेयाताम् घट्टयेरन् घट्टयेथाः घट्टयेयाथाम् घट्टयेध्वम् घट्टयेय घट्टयेवहि घट्टयेमहि प. घट्टयताम् घट्टयेताम् घट्टयन्ताम् घट्टयस्व घट्टयेथाम् घट्टये घट्टयावहै घट्टयामहै ह्य. अघट्टयत अघट्टयेताम् अघट्टयन्त अघट्टयथाः अघट्टयेथाम् अघट्टयध्वम् अघट्टये अघट्टयावहि अघट्टयामहि अ. अजघट्टत अजघट्टेताम् अजघट्टन्त अजघट्टथाः अजघट्टेथाम् अजघट्टध्वम् अजघट्टे अजघट्टावहि अजघट्टामहि धट्टयाञ्चके घट्टयाञ्चक्राते घट्टयाञ्चक्रिरे घट्टयाञ्चकृषे घट्टयाञ्चक्राथे घट्टयाञ्चकृढ्वे घट्टयाञ्चक्रे घट्टयाञ्चकृवहे घट्टयाञ्चकृमहे घट्टयाम्बभूव/घट्टयामास आ. घट्टयिषीष्ट घट्टयिषीयास्ताम् घट्टयिषीरन् घट्टयिषीष्ठाः घट्टयिषीयास्थाम् घट्टयिषीदवम् घट्टयिषीध्वम् घट्टयिषीय घट्टयिषीवहि घट्टयिषीमहि श्व. घट्टयिता घट्टयितारौ घट्टयितार: घट्टयितासे घट्टयितासाथे घट्टयिताध्वे घट्टयिताहे घट्टयितास्वहे घट्टयितास्महे भ. घट्टयिष्यते घट्टयिष्येते घट्टयिष्यन्ते घट्टयिष्यसे घट्टयिष्येथे घट्टयिष्यध्वे घट्टयिष्ये घट्टयिष्यावहे घट्टयिष्यामहे क्रि. अघट्टयिष्यत अघट्टयिष्येताम् अघट्टयिष्यन्त अघट्टयिष्यथाः अघट्टयिष्येथाम् अघट्टयिष्यध्वम् अघट्टयिष्ये अघट्टयिष्यावहि अघट्टयिष्यामहि | ६६९ स्फुटि (स्फुट) विकसने। २०९ स्फुट वदूपाणि। ६७० चेष्टि (चेष्ट) चेष्टायाम्। परस्मैपद व. चेष्टयति चेष्टयन्ति स. चेष्टयेत् चेष्टयेताम् प. चेष्टयतु/चेष्टयतात् चेष्टयताम् चेष्टयन्तु ह्य. अचेष्टयत् अचेष्टयताम् अचेष्टयन् अ. अचिचेष्टत् अचिचेष्टताम् अचिचेष्टन् प. चेष्टयाञ्चकार चेष्टयाञ्चक्रतुः चेष्टयाञ्चक्रुः आ. चेष्ट्यात् चेष्ट्यास्ताम् श्व. चेष्टयिता चेष्टयितारौ चेष्टयितार: भ. चेष्टयिष्यति चेष्टयिष्यतः चेष्टयिष्यन्ति क्रि. अचेष्टयिष्यत् अचेष्टयिष्यताम् अचेष्टयिष्यन् आत्मनेपद व. चेष्टयते चेष्टयेते चेष्टयन्ते स. चेष्टयेत चेष्टयेयाताम् चेष्टयेरन् प. चेष्टयताम् चेष्टयेताम् चेष्टयन्ताम् ह्य. अचेष्टयत अचेष्टयेताम् अचेष्टयन्त अ. अचिचेष्टत अचिचेष्टेताम् अचिचेष्टन्त प. चेष्टयाञ्चके चेष्टयाञ्चक्राते चेष्टयाञ्चक्रिरे आ. चेष्टयिषीष्ट चेष्टयिषीयास्ताम् चेष्टयिषीरन् श्व. चेष्टयिता चेष्टयितारौ चेष्टयितार: चेष्टयेयुः चेष्ट्यासुः घट्टयध्वम् Page #305 -------------------------------------------------------------------------- ________________ 292 भ. चेष्टयिष्यते क्रि. अचेष्टयिष्यत चेष्टयिष्येते अचेष्टयिष्येताम् ६७१ गोष्टि (गोष्ट्) सङ्घाते । व. गोष्टयति गोष्टयतः स. गोष्टयेत् गोष्टयेताम् प. गोष्टयतु/गोष्टयतात् गोष्टयताम् ह्य. अगोष्टयत् अगोष्टताम् अ. अजुगोष्टत् प. गोष्टयाञ्चकार आ. गोष्ट्यात श्र. गोष्टयिता भ गोष्टयिष्यति क्रि. अगोष्टयिष्यत् व. गोष्टयते स. गोष्टयेत प. गोष्टयताम् ह्य. अगोष्टयत अ. अजुगोष्टत प. गोष्टयाञ्चक्रे आ. गोष्टयिषीष्ट श्र. गोष्टयिता भ गोष्टयिष्यते क्रि. अगोष्टयिष्यत परस्मैपद गोष्टयाञ्चक्रतुः गोष्ट्यास्ताम् गोष्टतारौ गोष्टयिष्यतः गोष्टताम् अगोष्टताम् अजुगोष्टेताम् गोष्टाञ्चक्राते चेष्टयिष्यन्ते अचेष्टयिष्यन्त गोष्ट्यासुः गोष्टयतारः गोष्टयिष्यन्ति अगोष्टयिष्यताम् अगोष्टयिष्यन् आत्मनेपद गोष्ट येते गोष्ट गोष्टयतारौ गोष्टयिष्येते गोष्टयन्ति गोष्टयेयुः परस्मैपद व. लोष्टयति लोष्टतः स. लोष्टयेत् लोष्टताम् प. लोष्टयतु/लोष्टयतात् लोष्टयताम् ह्य अलोष्टयत् अलोष्टयताम् अ. अलुलोष्टत् अलुलोष्टताम् प. लोष्टयाञ्चकार लोष्टयाञ्चक्रतुः गोष्टयन्तु अगोष्टयन् अजुगोष्टन् गोष्टयाञ्चक्रुः गोष्ट गोष्टयाञ्चक्रिरे गोष्टयिषीयास्ताम् गोष्टयिषीरन् गोष्ट यतार: गोष्टयिष्यन्ते अगोष्टयिष्यन्त अगोष्टयिष्येताम् ६७२ लोष्टि (लोष्ट) संघाते । गोष्टयन्ते गोष्टयेरन् गोष्टयन्ताम् अगोष्टयन्त लोष्टयन्ति लोष्टयेयुः लोष्टयन्तु अलोष्टयन् अलुलोष्टन् लोष्टयाञ्चक्रुः आ. लोष्ट्यात् श्व. लोष्टयिता भ. लोष्टयिष्यति क्रि. अलोष्टयिष्यत् व. लोष्टयते स. लोष्टयेत प. लोष्टयताम् ह्य. अलोष्टयत अ. अलुलोष्टत प. लोष्टयाञ्चक्रे आ. लोष्टयिषीष्ट श्व. लोष्टयिता भ. लोष्टयिष्यते क्रि. अलोष्टयिष्यत ह्य. अवेष्टयत् अ. अविवेष्टत् प. वेष्टयाञ्चकार आ. वेष्ट्यात् श्व. वेष्टयिता भ. वेष्टयिष्यति क्रि. अवेष्टयिष्यत् व. वेष्टयते स. वेष्टयेत प. वेष्टयताम् ह्य. अवेष्टयत अ. अविवेष्टत धातुरत्नाकर द्वितीय भाग लोष्ट्यास्ताम् लोष्ट्यासुः लोष्टयितारौ लोष्टयितार: लोष्टयिष्यतः लोष्टयिष्यन्ति अलोष्टयिष्यताम् अलोष्टयिष्यन् आत्मनेपद लोष्टयेते परस्मैपद व. वेष्टयति वेष्टयतः स. वेष्टयेत् वेष्टताम् प. वेष्टयतु/वेष्टयतात् वेष्टयताम् अवेष्टयताम् अविवेष्टताम् ६७३ वेष्टि (वेष्ट) वेष्टने । लोष्टयेयाताम् लोष्टताम् अलोष्टयेताम् अलुष्टेम् - अलुलोष्टन्त लोष्टयाञ्चक्राते लोष्टयाञ्चक्रिरे लोष्टयिषीयास्ताम् लोष्टयिषीरन् लोष्टयितारौ लोष्टयितार: लोष्टयिष्यन्ते लोष्टयिष्येते अलोष्टयिष्येताम् अलोष्टयिष्यन्त लोष्टयन्ते लोष्टरन् लोष्टयन्ताम् अलोष्टयन्त वेष्टयाञ्चक्रतुः वेष्ट्यास्ताम् वेष्टयतारौ वेष्टयिष्यतः अष्टताम् अविवेष्टेताम् वेष्टयन्ति वेष्टः वेष्टयन्तु अवेष्टयन् अविवेष्टन् वेष्टयाञ्चक्रुः वेष्ट्यासुः वेष्टयितार: वेष्टयष्यन्ति अवेष्टयिष्यन् अष्टयिष्यताम् आत्मनेपद वेष्टयेते वेष्टन्ते वेष्टयेयाताम् वेष्टयेरन् वेष्टयेताम् वेष्टयन्ताम् अवेष्टयन्त अविवेष्टन्त Page #306 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (भ्वादिगण) 293 एठयामः एठयेयुः एठयेत एठयेम एठयन्तु एठयत एठयाम ऐठयन् ऐठयत ऐठयाम ऐटिठन् ऐटिठः ऐटिठम् ऐटिठत ऐटिठाम एठयाञ्चक्रुः एठयाञ्चक्र एठयाञ्चकृम प. वेष्टयाञ्चके वेष्टयाञ्चक्राते वेष्टयाञ्चक्रिरे आ. वेष्टयिषीष्ट वेष्टयिषीयास्ताम् वेष्टयिषीरन् श्व. वेष्टयिता वेष्टयितारौ वेष्टयितार: भ. वेष्टयिष्यते वेष्टयिष्येते वेष्टयिष्यन्ते क्रि. अवेष्टयिष्यत अवेष्टयिष्येताम् अवेष्टयिष्यन्त ६७४ अट्टि (अटू) हिंसातिक्रमयोः। परस्मैपद व. अट्टयति अट्टयतः अट्टयन्ति स. अट्टयेत् अट्टयेताम् अट्टयेयुः प. अट्टयतु/अट्टयतात् अट्टयताम् अट्टयन्तु ह्य. आट्टयत् आट्टयताम् आट्टयन् अ. आट्टिटत् आट्टिटताम् आट्टिटन् प. अट्टयाञ्चकार अट्टयाञ्चक्रतुः अट्टयाञ्चक्रुः आ. अध्यात् अभ्यास्ताम् अध्यासुः श्व. अट्टयिता अट्टयितारौ अयितारः भ. अट्टयिष्यति अट्टयिष्यतः अट्टयिष्यन्ति क्रि. आदृयिष्यत् आट्टयिष्यताम् आट्टयिष्यन् आत्मनेपद व. अट्टयते अट्टयेते स. अट्टयेत अट्टयेयाताम् अट्टयेरन् प. अट्टयताम् अट्टयेताम् अट्टयन्ताम् ह्य. आट्टयत आट्टयेताम् आट्टयन्त अ. आट्टिटत आट्टिटेताम् आट्टिटन्त प. अट्टयाञ्चक्रे अट्टयाञ्चक्राते अट्टयाञ्चक्रिरे आ. अट्टयिषीष्ट अट्टयिषीयास्ताम् अट्टयिषीरन् श्व. अट्टयिता अट्टयितारौ अट्टयितारः भ. अट्टयिष्यते अट्टयिष्येते अट्टयिष्यन्ते क्रि. आदृयिष्यत आदृयिष्येताम् आदृयिष्यन्त ।। अथ ठान्ताः सप्त।। ६७५ एठि (ए) विबाधायाम्। परस्मैपद व. एठयति एठयतः एठयन्ति एठयसि एठयथः एठयथ एठयामि एठयावः स. एठयेत् एठयेताम् एठये: एठयेतम् एठयेयम् एठयेव प. एठयतु/एठयतात् एठयताम् एठय/एठयतात् एठयतम् एठयानि एठयाव ह्य. ऐठयत् ऐठयताम् ऐठयः ऐठयतम् ऐठयम् ऐठयाव अ. ऐटिठत् ऐटिठताम् ऐटिठतम् ऐटिठाव प. एठयाञ्चकार एठयाञ्चक्रतुः एठयाञ्चकर्थ एठयाञ्चक्रथुः एठयाञ्चकार/चकर एठयाञ्चकृव एठयाम्बभूव/एठयामास आ. एठ्यात् एठ्यास्ताम् एठ्याः एठ्यास्तम् एठ्यासम् एठ्यास्व श्व. एठयिता एठयितारौ एठयितासि एठयितास्थ: एठयितास्मि एठयितास्व: भ. एठयिष्यति एठयिष्यतः एठयिष्यसि एठयिष्यथ: एठयिष्यामि एठयिष्याव: क्रि. ऐठयिष्यत् ऐठयिष्यताम् ऐठयिष्यः ऐठयिष्यतम् ऐठयिष्यम् ऐठयिष्याव आत्मनेपद व. एठयते एठयेते एठयसे एठयेथे एठयावहे स. एठयेत एठयेयाताम् अट्टयन्ते एठ्यासुः एठ्यास्त एठ्यास्म एठयितारः एठयितास्थ एठयितास्मः एठयिष्यन्ति एठयिष्यथ एठयिष्यामः ऐठयिष्यन् ऐठयिष्यत ऐठयिष्याम एठयन्ते एठयध्वे एठयामहे एठयेरन् एठये Page #307 -------------------------------------------------------------------------- ________________ 294 धातुरत्नाकर द्वितीय भाग एठयेय एठयै ऐटिठेताम् एठयेथाः एठयेयाथाम् एठयेध्वम् एठयेवहि एठयमहि प. एठयताम् एठयेताम् एठयन्ताम् एठयस्व एठयेथाम् एठयध्वम् एठयावहै एठयामहै ह्य. ऐठयत ऐठयेताम् एठयन्त ऐठयथाः ऐठयेथाम् ऐठयध्वम् ऐठये ऐठयावहि ऐठयामहि अ. ऐटिठत ऐटिठन्त ऐटिठथाः ऐटिठेथाम् ऐटिठध्वम् ऐटिठे ऐटिठावहि ऐटिठामहि प. एठयाञ्चके एठयाञ्चक्राते एठयाञ्चक्रिरे एठयाञ्चकृषे एठयाञ्चक्राथे एठयाञ्चकृट्वे एठयाञ्चके एठयाञ्चकृवहे एठयाञ्चकृमहे एठयाम्बभूव/एठयामास आ. एठयिषीष्ट एठयिषीयास्ताम् एठयिषीरन् एठयिषीष्ठाः एठयिषीयास्थाम् एठयिषीढ्वम् एठयिषीध्वम् एठयिषीय एठयिषीवहि एठयिषीमहि श्व. एठयिता एठयितारौ एठयितारः एठयितासे एठयितासाथे एठयिताध्वे एठयिताहे एठयितास्वहे एठयितास्महे भ. एठयिष्यते एठयिष्येते एठयिष्यन्ते एठयिष्यसे एठयिष्येथे एठयिष्यध्वे एठयिष्ये एठयिष्यावहे एठयिष्यामहे क्रि. ऐठयिष्यत ऐठयिष्येताम् ऐठायष्यन्त ऐठयिष्यथाः ऐठयिष्येथाम् ऐठयिष्यध्वम् ऐठयिष्ये ऐठयिष्यावहि ऐठयिष्यामहि ६७६ हेठि (हेल्) विबाधायाम्। ह्य. अहेठयत् अहेठयताम् अहेठयन् अ. अजीहिठत् अजीहिठताम् अजीहिठन् प. हेठयाञ्चकार हेठयाञ्चक्रतुः हेठयाञ्चक्रुः आ. हेठ्यात् हेठ्यास्ताम् हेठ्यासुः श्व. हेठयिता हेठयितारौ हेठयितारः भ. हेठयिष्यति हेठयिष्यतः हेठयिष्यन्ति क्रि. अहेठयिष्यत् अहेठयिष्यताम् अहेठयिष्यन् आत्मनेपद व. हेठयते हेठयेते हेठयन्ते स. हेठयेत हेठयेयाताम् हेठयेरन् प. हेठयताम् हेठयेताम् हेठयन्ताम् ह्य. अहेठयत अहेठयेताम् अहेठयन्त अ. अजीहिठत अजीहिठेताम् अजीहिठन्त प. हेठयाञ्चके हेठयाञ्चक्राते हेठयाञ्चक्रिरे आ. हेठयिषीष्ट हेठयिषीयास्ताम् हेठयिषीरन् श्व. हेठयिता हेठयितारौ हेठयितारः भ. हेठयिष्यते हेठयिष्येते हेठयिष्यन्ते क्रि. अहेठयिष्यत अहेठयिष्येताम् अहेठयिष्यन्त ६७७ मठुङ् (मण्ल्) शोके। परस्मैपद व. मण्ठयति मण्ठयतः मण्ठयन्ति स. मण्ठयेत् मण्ठयेताम् मण्ठयेयुः प. मण्ठयतु/मण्ठयतात् मण्ठयताम् मण्ठयन्तु ह्य. अमण्ठयत् अमण्ठयताम् अमण्ठयन् अ. अममण्ठत् अममण्ठताम् अममण्ठन् प. मण्ठयाञ्चकार मण्ठयाञ्चक्रतुः मण्ठयाञ्चक्रुः आ. मण्ठ्यात् मण्ठ्यास्ताम् मण्ठ्यासुः श्व. मण्ठयिता मण्ठयितारौ मण्ठयितार: भ. मण्ठयिष्यति मण्ठयिष्यतः मण्ठयिष्यन्ति क्रि. अमण्ठयिष्यत् अमण्ठयिष्यताम् अमण्ठयिष्यन् आत्मनेपद व. मण्ठयते मण्ठयेते मण्ठयन्ते स. मण्ठयेत मण्ठयेयाताम् मण्ठयेरन् प. मण्ठयताम् मण्ठयेताम् मण्ठयन्ताम् परस्मैपद व. हेठयति हेठयतः स. हेठयेत् हेठयेताम् प. हेठयतु/हेठयतात् हेठयताम् हेठयन्ति हेठयेयुः हेठयन्तु Page #308 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (भ्वादिगण) 295 मुण्ठयेते #Fऊल ह्य. अमण्ठयत अमण्ठयेताम् अमण्ठयन्त अ. अममण्ठत अममण्ठेताम् अममण्ठन्त प. मण्ठयाञ्चके मण्ठयाञ्चक्राते मण्ठयाञ्चक्रिरे आ. मण्ठयिषीष्ट मण्ठयिषीयास्ताम् मण्ठयिषीरन् श्व. मण्ठयिता मण्ठयितारौ मण्ठयितारः भ. मण्ठयिष्यते मण्ठयिष्येते मण्ठयिष्यन्ते क्रि. अमण्ठयिष्यत अमण्ठयिष्येताम् अमण्ठयिष्यन्त ६७८ कठु (कण्ठ) शोके। परस्मैपद व. कण्ठयति कण्ठयतः कण्ठयन्ति स. कण्ठयेत् कण्ठयेताम् कण्ठयेयुः कण्ठयतु कण्ठयतात्कण्ठयताम् कण्ठयन्तु ह्य. अकण्ठयत् अकण्ठयताम् अकण्ठयन् अ, अचकण्ठत् अचकण्ठताम् अचकण्ठन् प. कण्ठयाञ्चकार कण्ठयाञ्चक्रतुः कण्ठयाञ्चक्रुः आ. कण्ठ्यात् कण्ठ्यास्ताम् कण्ठ्यासुः श्व. कण्ठयिता कण्ठयितारौ कण्ठयितार: भ. कण्ठयिष्यति कण्ठयिष्यतः कण्ठयिष्यन्ति क्रि. अकण्ठयिष्यत् अकण्ठयिष्यताम् अकण्ठयिष्यन् आत्मनेपद व. कण्ठयते कण्ठयेते कण्ठयन्ते स. कण्ठयेत कण्ठयेयाताम् कण्ठयेरन् प. कण्ठयताम् कण्ठयेताम् कण्ठयन्ताम् ह्य. अकण्ठयत अकण्ठयेताम् अकण्ठयन्त अ. अचकण्ठत अचकण्ठेताम् अचकण्ठन्त प. कण्ठयाञ्चक्रे कण्ठयाञ्चक्राते कण्ठयाञ्चक्रिरे आ. कण्ठयिषीष्ट कण्ठयिषीयास्ताम् कण्ठयिषीरन् श्व. कण्ठयिता कण्ठयितारौ कण्ठयितारः भ. कण्ठयिष्यते कण्ठयिष्येते कण्ठयिष्यन्ते क्रि. अकण्ठयिष्यत अकण्ठयिष्येताम् अकण्ठयिष्यन्त स. मुण्ठयेत् मुण्ठयेताम् मुण्ठयेयुः प. मुण्ठयतु/मुण्ठयतात् मुण्ठयताम् मुण्ठयन्तु ह्य. अमुण्ठयत् अमुण्ठयताम् अमुण्ठयन् अ. अमुमुण्ठत् अमुमुण्ठताम् अमुमुण्ठन् प. मुण्ठयाञ्चकार मुण्ठयाञ्चक्रतुः मुण्ठयाञ्चक्रुः श्व. मुण्ठयिता मुण्ठयितारौ मुण्ठयितार: भ. मुण्ठयिष्यति मुण्ठयिष्यतः मुण्ठयिष्यन्ति क्रि. अमुण्ठयिष्यत् अमुण्ठयिष्यताम् अमुण्ठयिष्यन् आत्मनेपद व. मुण्ठयते मुण्ठयन्ते स. मुण्ठयेत मुण्ठयेयाताम् मुण्ठयेरन् प. मुण्ठयताम् मुण्ठयेताम् मुण्ठयन्ताम् ह्य. अमुण्ठयत अमुण्ठयेताम् अमुण्ठयन्त अ. अमुमुण्ठत अमुमुण्ठेताम् अमुमुण्ठन्त प. मुण्ठयाञ्चके मुण्ठयाञ्चक्राते मुण्ठयाञ्चक्रिरे आ. मुण्ठयिषीष्ट मुण्ठयिषीयास्ताम् मुण्ठयिषीरन् श्व. मुण्ठयिता मुण्ठयितारौ मुण्ठयितार: भ. मुण्ठयिष्यते मुण्ठयिष्येते मुण्ठयिष्यन्ते क्रि. अमुण्ठयिष्यत अमुण्ठयिष्येताम् अमुण्ठयिष्यन्त ६८० वठुङ् (वण्ठ्) एकचर्यायाम्। परस्मैपद व. वण्ठयति वण्ठयतः वण्ठयन्ति स. वण्ठयेत् वण्ठयेताम् वण्ठयेयुः वण्ठयतु/वण्ठयतात् वण्ठयताम् वण्ठयन्तु ह्य. अवण्ठयत् अवण्ठयताम् अवण्ठयन् अ. अववण्ठत् अववण्ठताम् अववण्ठन् वण्ठयाञ्चकार वण्ठयाश्चक्रतुः वण्ठयाञ्चक्रुः आ. वण्ठ्यात् वण्ठ्यास्ताम् वण्ठ्यासुः श्व. वण्ठयिता वण्ठयितारौ वण्ठयितारः भ. वण्ठयिष्यति वण्ठयिष्यत: वण्ठयिष्यन्ति क्रि. अवण्ठयिष्यत् अवण्ठयिष्यताम् अवण्ठयिष्यन् आत्मनेपद व. वण्ठयते वण्ठयेते वण्ठयन्ते स. वण्ठयेत वण्ठयेयाताम् वण्ठयेरन् प. ६७९ मुठुङ् (मुण्ठ) पलायने। परस्मैपद व. मुण्ठयति मुण्ठयत: मुण्ठयन्ति Page #309 -------------------------------------------------------------------------- ________________ 296 धातुरत्नाकर द्वितीय भाग अ प. वण्ठयताम् वण्ठयेताम् वण्ठयन्ताम् ।। अथ डान्तास्त्रयोविंशतिः।। ह्य. अवण्ठयत अवण्ठयेताम् अवण्ठयन्त ६८२ पडुङ् (पण्ड्) गतौ। अ. अववण्ठत अववण्ठेताम् अववण्ठन्त परस्मैपद प. वण्ठयाञ्चके वण्ठयाञ्चक्राते वण्ठयाञ्चक्रिरे आ. वण्ठयिषीष्ट पण्डयतः | व. पण्डयति पण्डयन्ति वण्ठयिषीयास्ताम् वण्ठयिषीरन् श्व. वण्ठयिता वण्ठयितारौ वण्ठयितारः पण्डयथः पण्डयसि पण्डयथ भ. वण्ठयिष्यते वण्ठयिष्येते वण्ठयिष्यन्ते पण्डयामि पण्डयामः पण्डयावः क्रि. अवण्ठयिष्यत अवण्ठयिष्येताम् अवण्ठयिष्यन्त | पण्डयेताम् पण्डयेयुः पण्डये: पण्डयेतम् पण्डयेत ६८१ अठुङ् (अण्ठ्) गतौ। पण्डयेयम् पण्डयेव पण्डयेम परस्मैपद पण्डयतु/पण्डयतात् पण्डयताम् पण्डयन्तु व. अण्ठयति अण्ठयतः अण्ठयन्ति पण्डय/पण्डयतात् पण्डयतम् पण्डयत स. अण्ठयेत् अण्ठयेताम् अण्ठयेयुः पण्डयानि पण्डयाव पण्डयाम प. अण्ठयतु/अण्ठयतात् अण्ठयताम् अण्ठयन्तु ह्य. अपण्डयत् अपण्डयताम् अपण्डयन् ह्य. आण्ठयत् आण्ठयताम् आण्ठयन् अपण्डयः अपण्डयतम् अपण्डयत अ. आण्टिठत् आण्टिठताम् आण्टिठन् अपण्डयम् अपण्डयाव अपण्डयाम प. अण्ठयाञ्चकार .. अण्ठयाञ्चक्रतुः अण्ठयाञ्चक्रुः अ. अपपण्डत् अपपण्डताम् अपपण्डन् आ. अण्ठ्यात् अण्ठ्यास्ताम् अण्ठ्यासुः अपपण्डः अपपण्डतम् अपपण्डत श्व. अण्ठयिता अण्ठयितारौ अण्ठयितार: अपपण्डम् अपपण्डाव अपपण्डाम भ. अण्ठयिष्यति अण्ठयिष्यतः अण्ठयिष्यन्ति पण्डयाञ्चकार पण्डयाञ्चक्रतुः पण्डयाञ्चक्रुः क्रि. आण्ठयिष्यत् आण्ठयिष्यताम् आण्ठयिष्यन पण्डयाञ्चकर्थ पण्डयाञ्चक्रथुः पण्डयाञ्चक्र आत्मनेपद पण्डयाञ्चकार-चकर पण्डयाञ्चकृव पण्डयाञ्चकृम व. अण्ठयते अण्ठयेते अण्ठयन्ते पण्डयाम्बभूव/पण्डयामास स. अण्ठयेत अण्ठयेयाताम् अण्ठयेरन् आ. पण्ड्यात् पण्ड्यास्ताम् पण्ड्यासुः प. अण्ठयताम् अण्ठयेताम् अण्ठयन्ताम् पण्ड्याः पण्ड्यास्तम् पण्ड्यास्त ह्य. आण्ठयत आण्ठयेताम् आण्ठयन्त पण्ड्यासम् पण्ड्यास्व पण्ड्यास्म अ. आण्टिठत आण्टिठेताम् आण्टिठन्त श्व. पण्डयिता पण्डयितारौ पण्डयितार: प. अण्ठयाञ्चक्रे अण्ठयाञ्चक्राते अण्ठयाञ्चक्रिरे पण्डयितासि पण्डयितास्थः पण्डयितास्थ आ. अण्ठयिषीष्ट अण्ठयिषीयास्ताम् अण्ठयिषीरन् पण्डयितास्मि पण्डयितास्वः पण्डयितास्मः २. अण्ठयिता अण्ठयितारी अण्ठयितारः भ. पण्डयिष्यति पण्डयिष्यतः पण्डयिष्यन्ति भ. अण्ठयिष्यते अण्ठयिष्येते अण्ठयिष्यन्ते पण्डयिष्यसि पण्डयिष्यथ: पण्डयिष्यथ क्रि. आण्ठयिष्यत आण्ठयिष्येताम् आण्ठयिष्यन्त पण्डयिष्यामि पण्डयिष्याव: पण्डयिष्यामः क्रि. अपण्डयिष्यत् अपण्डयिष्यताम् अपण्डयिष्यन् अपण्डयिष्यः अपण्डयिष्यतम् अपण्डयिष्यत Page #310 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (भ्वादिगण) 297 हा हुण्डयन्ते अपण्डयिष्यम् अपण्डयिष्याव अपण्डयिष्याम ६८३ हुडुङ् (हुण्ड्) संघाते। आत्मनेपद परस्मैपद व. पण्डयते पण्डयेते पण्डयन्ते व. हुण्डयति हुण्डयतः हुण्डयन्ति पण्डयसे पण्डयेथे पण्डयध्वे स. हुण्डयेत् हुण्डयेताम् हुण्डयेयु: पण्डये पण्डयावहे पण्डयामहे प. हुण्डयतु/हुण्डयतात हुण्डयताम् हुण्डयन्तु स. पण्डयेत पण्डयेयाताम् पण्डयेरन् ह्य. अहुण्डयत् अहुण्डयताम् अहुण्डयन् पण्डयेथाः पण्डयेयाथाम् पण्डयेध्वम् अ. अजुहुण्डत् अजुहुण्डताम् अजुहुण्डन् पण्डयेय पण्डयेवहि पण्डयेमहि प. हुण्डयाञ्चकार हुण्डयाञ्चक्रतुः हुण्डयाञ्चक्रुः पण्डयताम् पण्डयेताम् पण्डयन्ताम् आ. हुण्ड्यात् हुण्ड्यास्ताम् हुण्ड्यासुः पण्डयस्व पण्डयेथाम् पण्डयध्वम् श्व. हुण्डयिता हुण्डयितारौ हुण्डयितार: पण्डयै पण्डयावहै पण्डयामहै भ. हुण्डयिष्यति हुण्डयिष्यतः हुण्डयिष्यन्ति ह्य. अपण्डयत अपण्डयेताम् अपण्डयन्त क्रि. अहुण्डयिष्यत् अहुण्डयिष्यताम् अहुण्डयिष्यन् अपण्डयथा: अपण्डयेथाम अपण्डयध्वम् आत्मनेपद अपण्डये अपण्डयावहि अपण्डयामहि व. हुण्डयते हुण्डयेते अ. अपपण्डत अपपण्डेताम् अपपण्डन्त स. हुण्डयेत हुण्डयेयाताम् हुण्डयेरन् अपपण्डथा: अपपण्डेथाम् अपपण्डध्वम् प. हुण्डयताम् हुण्डयेताम् हुण्डयन्ताम् अपपण्डे अपपण्डावहि अपपण्डामहि ह्य. अहुण्डयत अहुण्डयेताम् अहुण्डयन्त पण्डयाञ्चके पण्डयाञ्चक्राते पण्डयाञ्चक्रिरे अ. अजुहुण्डत अजुहुण्डेताम् अजुहुण्डन्त पण्डयाञ्चकृषे पण्डयाञ्चक्राथे पण्डयाञ्चकदवे प. हुण्डयाञ्चक्रे हुण्डयाञ्चक्राते हुण्डयाञ्चक्रिरे पण्डयाञ्चके पण्डयाञ्चकवहे पण्डयाञ्चकमहे आ. हुण्डयिषीष्ट हुण्डयिषीयास्ताम् हुण्डयिषीरन् पण्डयाम्बभूव/पण्डयामास श्व. हुण्डयिता हुण्डयितारौ हुण्डयितार: आ. पण्डयिषीष्ट पण्डयिषीयास्ताम् पण्डयिषीरन् भ. हुण्डयिष्यते हुण्डयिष्येते हुण्डयिष्यन्ते पण्डयिषीष्ठाः पण्डयिषीयास्थाम् पण्डयिषीदवम् | क्रि. अहुण्डयिष्यत अहुण्डयिष्येताम् अहुण्डयिष्यन्त पण्डयिषीध्वम् ६८४ पिडुङ् (पिण्ड्) संघाते। पण्डयिषीय पण्डयिषीवहि पण्डयिषीमहि श्व. पण्डयिता पण्डयितारौ परस्मैपद पण्डयितारः पण्डयितासे पण्डयितासाथे पण्डयिताध्वे व. पिण्डयति पिण्डयतः पिण्डयन्ति पण्डयिताहे पण्डयितास्महे स. पिण्डयेत् पिण्डयेताम् पण्डयितास्वहे पिण्डयेयुः भ. पण्डयिष्यते पण्डयिष्येते पण्डयिष्यन्ते प. पिण्डयतु/पिण्डयतात् पिण्डयताम् पिण्डयन्तु पण्डयिष्यसे पण्डयिष्येथे पण्डयिष्यध्वे ह्य. अपिण्डयत् अपिण्डयताम् अपिण्डयन् पण्डयिष्ये पण्डयिष्यावहे पण्डयिष्यामहे | अ. अपिपिण्डत् अपिपिण्डताम् अपिपिण्डन् क्रि. अपण्डयिष्यत अपण्डयिष्येताम् अपण्डयिष्यन्त प. पिण्डयाञ्चकार पिण्डयाञ्चक्रतुः पिण्डयाञ्चक्रुः अपण्डयिष्यथाः अपण्डयिष्येथाम् अपण्डयिष्यध्वम् आ. पिण्ड्यात् पिण्ड्यास्ताम् पिण्ड्यासुः अपण्डयिष्ये अपण्डयिष्यावहि अपण्डयिष्यामहि | श्व. पिण्डयिता पिण्डयितारौ पिण्डयितारः Page #311 -------------------------------------------------------------------------- ________________ 298 भ. पिण्डयिष्यति क्रि. अपिण्डयिष्यत् व. पिण्डयते स. पिण्डयेत प. पिण्डयताम् ह्य. अपिण्डयत अ. अपिपिण्डत प. पिण्डयाञ्चक्रे आ. पिण्डयिषीष्ट श्व पिण्डयिता भ. पिण्डयिष्यते क्रि. अपिण्डयिष्यत ह्य. अशण्डयत् अ. अशशण्डत् प. शण्डयाञ्चकार आ. शण्ड्यात् श्व. शण्डयिता भ. शण्डयिष्यति क्रि. अशण्डयिष्यत् पिण्डयिष्यतः पिण्डयिष्यन्ति श्व. शण्डयिता अपिण्डयिष्यताम् अपिण्डयिष्यन् भ. शण्डयिष्यते आत्मनेपद क्रि. अशण्डयिष्यत पिण्डयेते ६८५ शडुङ् (शण्ड्) रुजायाञ्च । परस्मैपद व. शण्डयते स. शण्डयेत प. शण्डयताम् ह्य. अशण्डयत अ. अशशण्डत प. शण्डयाञ्चक्रे आ. शण्डयिषीष्ट पिण्डयन्ते पिण्डयेरन् पिण्डयन्ताम् अपिण्डयन्त अपिपिण्डन्त पिण्डयाञ्चक्रिरे पिण्डयिषीयास्ताम् पिण्डयिषीरन् पिण्डयितार: पिण्डयिष्यन्ते अपिण्डयिष्येताम् अपिण्डयिष्यन्त पिण्डयेयाताम् पिण्डयेताम् अपिण्डयेताम् अपिपिण्डेताम् पिण्डयाञ्चक्राते पिण्डयितारौ पिण्डयिष्येते व. शण्डयति शण्डयतः शण्डयन्ति स. शण्डयेत् शण्डताम् शण्डयेयुः प. शण्डयतु / शण्डयतात् शण्डयताम् शण्डयन्तु अशण्डयताम् अशण्डयन् प. तण्डयताम् अशशण्डताम् ह्य. अतण्डयत अशशण्डन् शण्डयाञ्चक्रुः अ. अततण्डत शण्डयाञ्चक्रतुः शण्ड्यास्ताम् शण्ड्यासुः प. तण्डयाञ्चक्रे शण्डयितार: आ. तण्डयिषीष्ट शण्डयितारौ शण्डयिष्यतः शण्डयिष्यन्ति श्व. तण्डयिता अशण्डयिष्यताम् अशण्डयिष्यन् भ. तण्डयिष्यते आत्मनेपद क्रि. अतण्डयिष्यत शण्डयेते शण्डयन्ते शण्डन् शण्डताम् शण्डयन्ताम् अण्डतम् अशण्डयन्त अशशण्डन्त अण्डे शण्डयाञ्चक्राते शण्डयिषीयास्ताम् शण्डयिषीरन् शण्डयाञ्चक्रिरे डम् प. ह्य. अतण्डयत् अ. अततण्डत् प. तण्डयाञ्चकार आ. तण्ड्यात् श्व. तण्डयिता व. तण्डयति तण्डयतः स. तण्डयेत् तण्डयेताम् तण्डयतु / तण्डयतात् तण्डयताम् तण्डयन्तु अतण्डयताम् अतण्डयन् अततण्डताम् अततण्डन् तण्डयाञ्चक्रतुः तण्डयाञ्चक्रुः तण्ड्यास्ताम् तण्ड्यासुः तण्डयितारौ तण्डयितार: तण्डयिष्यतः तण्डयिष्यन्ति भ. तण्डयिष्यति क्रि. अतण्डयिष्यत् ६८६ तडुङ् (तण्ड्) ताडने । परस्मैपद व. तण्डयते स. तण्डयेत धातुरत्नाकर द्वितीय भाग शण्डयितार: शण्डयिष्यन्ते अशण्डयिष्येताम् अशण्डयिष्यन्त शण्डयितारौ शण्डयिष्येते तण्डयन्ति तण्डयेयुः अतण्डयिष्यताम् अतण्डयिष्यन् आत्मनेपद तण्डयेते तण्डयन्ते तण्डयेयाताम् तण्डयेरन् तण्डयन्ताम् अततण्डन्त तण्डताम् अतण्डयेताम् अतण्डयन्त अण्डे तण्डयाञ्चक्राते तण्डयाञ्चक्रिरे तण्डयिषीयास्ताम् तण्डयिषीरन् तण्डयितारौ तण्डयितार: तण्डयिष्येते तण्डयिष्यन्ते अतण्डयिष्येताम् अतण्डयिष्यन्त ६८७ कडुङ् (कण्ड्) मेदे । २५५ कडु वद्रूपाणि । ६८८ खडुङ् (खण्ड्) मन्थे । परस्मैपद व. खण्डयति खण्डयतः स. खण्डयेत् खण्डताम् प. खण्डयतु / खण्डयतात् खण्डयताम् ह्य. अखण्डयत् अखण्डयताम् खण्डयन्ति खण्डयेः खण्डयन्तु अखण्डयन् Page #312 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया ( भ्वादिगण ) अ. अचखण्डत् प. खण्डयाञ्चकार आ. खण्ड्यात् श्र. खण्डयिता भ. खण्डयिष्यति क्रि. अखण्डयिष्यत् व. खण्डयते स. खण्डयेत प. खण्डयताम् ह्य. अखण्डयत अ. अचखण्डत प. खण्डयाञ्चक्रे आ. खण्डयिषीष्ट श्व खण्डयिता भ. खण्डयिष्यते क्रि. अखण्डयिष्यत परस्मैपद खुण्डयतः खण्डताम् खुण्डयतु/खुण्डयतात् खुण्डयताम् अखण्डयताम् अचुखुण्डताम् खुण्डयाञ्चक्रतुः खुण्ड्यास्ताम् व. खुण्डयति स. खण्डयेत् प. ह्य. अखण्डयत् अ. अचुखुण्डत् प. खुण्डयाञ्चकार आ. खुण्ड्यात् श्व खुण्डि भ. खुण्डयिष्यति क्रि. अखण्डयिष्यत् अचखण्डताम् खण्डयाञ्चक्रतुः खण्ड्यास्ताम् खण्डयितारौ खण्डयिष्यतः खण्डयिष्यन्ति अखण्डयिष्यताम् अखण्डयिष्यन् आत्मनेपद खण्डयेते खण्डयेयाताम् खण्ड खण्डताम् अखण्डयेताम् अचखण्डन्त अचखण्डेताम् खण्डयाञ्चक्राते खण्डयाञ्चक्रिरे प. खण्डयिषीयास्ताम् खण्डयिषीरन् खण्डयितारौ खण्डयितार: खण्डयिष्येते खण्डयिष्यन्ते अखण्डयिष्येताम् अखण्डयिष्यन्त ६८९ खुडुङ् (खुण्ड्) गतिवैकल्ये । व. खुण्ड स. खण्डयेत प. खुण्डयताम् अचखण्डन् खण्डयाञ्चक्रुः खण्ड्यासुः खण्डयितारः खण्डयन्ते खण्डयन्ताम् अखण्डयन्त ह्य. अखण्डयत अ. अचुखुण्डत प. खुण्डयाञ्च आ. खुण्डयिषीष्ट श्व खुण्डयिता भ. खुण्डयिष्यते क्रि. अखण्डयिष्यत खुण्डयन्ति खुण्डयेयुः खुण्डयन्तु अखण्डयन् अचुखुण्डन् खुण्डयाञ्चक्रुः खुण्ड्यासुः खुण्ड खण्डयितार: खण्डयिष्यन्ति खुण्डयिष्यतः अखण्डयिष्यताम् अखण्डयिष्यन् आत्मनेपद खण्डयन्ते खुण्ड खण्डयेयाताम् खण्डयेरन् खण्डताम् खुण्डयन्ताम् व. कुण्डयति स. कुण्डयेत् ६९० कुडुङ् (कुण्ड्) दाहे । ह्य. अकुण्डयत् अ. अचुकुण्डत् प. कुण्डयाञ्चकार आ. कुण्ड्यात् श्व. कुण्डयिता भ. कुण्डयिष्यति क्रि. अकुण्डयिष्यत् व. कुण्डयते स. कुण्डयेत प. कुण्डयताम् ह्य. अकुण्डयत अ. अचुकुण्डत प. कुण्डयाञ्चक्रे आ. कुण्डयिषीष्ट श्व कुण्डयिता भ. कुण्डयिष्यते क्रि. अकुण्डयिष्यत अखण्डताम् अखण्डयन्त अखण्डताम् अखण्डत खुण्डयाञ्चक्राते खुण्डयाञ्चक्रिरे खुण्डयिषीयास्ताम् खण्डयिषीरन् sa खुण्डयितार: s खण्डयिष्यन्ते अखण्डयिष्येताम् अखण्डयिष्यन्त कुण्डयन्ति कुण्डयेयुः कुण्डयतु / कुण्डयतात् कुण्डयताम् कुण्डयन्तु अकुण्डयताम् . अकुण्डयन् अचुकुण्डताम् अचुकुण्डन् कुण्डयाञ्चक्रतुः कुण्डयाञ्चक्रुः कुण्ड्यास्ताम् कुण्ड्यासुः कुण्डि कुण्डयितारः कुण्डयिष्यतः कुण्डयिष्यन्ति अकुण्डयिष्यताम् अकुण्डयिष्यन् आत्मनेपद कुण्ड कुण्डयेयाताम् कुण्डताम् अकुण्डताम् अचुकुण्डेताम् अचुकुण्डन्त कुण्डयाञ्चक्राते कुण्डयाञ्चक्रिरे कुण्डयिषीयास्ताम् कुण्डयिषीरन् कुण्डयितारौ कुण्डतिर : कुण्ड कुण्डयिष्यन्ते अकुण्डयिष्येताम् अकुण्डयिष्यन्त परस्मैपद कुण्डयतः कुण्ड 299 कुण्डयन्ते कुण्डयेरन् कुण्डयन्ताम् अकुण्डयन्त Page #313 -------------------------------------------------------------------------- ________________ 300 धातुरत्नाकर द्वितीय भाग ६९१ वडुङ् (वण्ड्) वेष्टने। परस्मैपद व. वण्डयति वण्डयतः वण्डयन्ति स. वण्डयेत् वण्डयेताम् वण्डयेयुः प. वण्डयतु/वण्डयतात् वण्डयताम् वण्डयन्तु ह्य. अवण्डयत् अवण्डयताम् अवण्डयन् अ. अववण्डत् अववण्डताम् अववण्डन् प. वण्डयाञ्चकार वण्डयाञ्चक्रतुः वण्डयाञ्चक्रुः आ. वण्ड्यात् वण्ड्यास्ताम् वण्ड्यासुः श्व. वण्डयिता वण्डयितारौ वण्डयितारः भ. वण्डयिष्यति वण्डयिष्यतः वण्डयिष्यन्ति क्रि. अवण्डयिष्यत् अवण्डयिष्यताम् अवण्डयिष्यन् आत्मनेपद व. वण्डयते वण्डयेते वण्डयन्ते स. वण्डयेत वण्डयेयाताम् वण्डयेरन् प. वण्डयताम् वण्डयेताम् वण्डयन्ताम् ह्य. अवण्डयत अवण्डयेताम् अवण्डयन्त अ. अववण्डत अववण्डेताम् अववण्डन्त प. वण्डयाञ्चक्रे वण्डयाञ्चक्राते वण्डयाञ्चक्रिरे आ. वण्डयिषीष्ट वण्डयिषीयास्ताम् वण्डयिषीरन् श्व. वण्डयिता वण्डयितारौ वण्डयितारः भ. वण्डयिष्यते वण्डयिष्येते वण्डयिष्यन्ते क्रि. अवण्डयिष्यत अवण्डयिष्येताम् अवण्डयिष्यन्त आ. भण्ड्यात् भण्ड्यास्ताम् भण्ड्यासुः श्व. भण्डयिता भण्डयितारौ भण्डयितार: भ. भण्डयिष्यति भण्डयिष्यतः भण्डयिष्यन्ति क्रि. अभण्डयिष्यत् अभण्डयिष्यताम् अभण्डयिष्यन् आत्मनेपद व. भण्डयते भण्डयेते भण्डयन्ते स. भण्डयेत भण्डयेयाताम् भण्डयेरन् प. भण्डयताम् भण्डयेताम् भण्डयन्ताम् ह्य. अभण्डयत अभण्डयेताम् अभण्डयन्त अ. अबभण्डत अबभण्डेताम् अबभण्डन्त प. भण्डयाञ्चके भण्डयाञ्चक्राते भण्डयाञ्चक्रिरे आ. भण्डयिषीष्ट भण्डयिषीयास्ताम् भण्डयिषीरन् श्व. भण्डयिता भण्डयितारौ भण्डयितारः भ. भण्डयिष्यते भण्डयिष्येते भण्डयिष्यन्ते क्रि. अभण्डयिष्यत अभण्डयिष्येताम् अभण्डयिष्यन्त ६९४ मडुङ (मुण्ड्) मजने। मुडु २३० खण्डने च, इतिवदूपाणि।। ६९५ तुडुङ् (तुण्ड्) तोडने। परस्मैपद व. तुण्डयति तुण्डयतः तुण्डयन्ति स. तुण्डयेत् तुण्डयेताम् तुण्डयेयुः प. तुण्डयतु/तुण्डयतात् तुण्डयताम् तुण्डयन्तु ह्य. अतुण्डयत् अतुण्डयताम् अतुण्डयन् अ. अतुतुण्डत् अतुतुण्डताम् अतुतुण्डन् प. तुण्डयाञ्चकार तुण्डयाञ्चक्रतुः तुण्डयाञ्चक्रुः आ. तुण्ड्यात् तुण्ड्यास्ताम् तुण्ड्यासुः श्व. तुण्डयिता तुण्डयितारौ तुण्डयितारः भ. तुण्डयिष्यति तुण्डयिष्यतः तुण्डयिष्यन्ति क्रि. अतुण्डयिष्यत् अतुण्डयिष्यताम् अतुण्डयिष्यन् आत्मनेपद व. तुण्डयते तुण्डयेते तुण्डयन्ते स. तुण्डयेत तुण्डयेयाताम् तुण्डयेरन् ६९२ ६९३ भडुङ् (भण्ड्) परिभाषणे। परस्मैपद व. भण्डयति भण्डयतः भण्डयन्ति स. भण्डयेत् भण्डयेताम् भण्डयेयुः प. भण्डयतु/भण्डयतात् भण्डयताम् भण्डयन्तु ह्य. अभण्डयत् अभण्डयताम् अभण्डयन् अ. अबभण्डत् अबभण्डताम् अबभण्डन् प. भण्डयाञ्चकार भण्डयाञ्चक्रतुः भण्डयाञ्चक्रुः Page #314 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (भ्वादिगण) 301 प. तुण्डयताम् तुण्डयेताम् तुण्डयन्ताम् ६९७ चडुङ् (चण्ड्) कोपे। ह्य. अतुण्डयत अतुण्डयेताम् अतुण्डयन्त परस्मैपद अ. अतुतुण्डत अतुतुण्डेताम् अतुतुण्डन्त | व. चण्डयति चण्डयतः चण्डयन्ति प. तुण्डयाञ्चक्रे तुण्डयाञ्चक्राते तुण्डयाञ्चक्रिरे चण्डयसि चण्डयथः चण्डयथ आ. तुण्डयिषीष्ट तुण्डयिषीयास्ताम् तुण्डयिषीरन् चण्डयामि चण्डयावः चण्डयाम: श्व. तुण्डयिता तुण्डयितारौ तुण्डयितार: स. चण्डयेत् चण्डयेताम् चण्डयेयुः भ. तुण्डयिष्यते तुण्डयिष्येते तुण्डयिष्यन्ते चण्डये: चण्डयेतम् चण्डयेत क्रि. अतुण्डयिष्यत अतुण्डयिष्येताम् अतुण्डयिष्यन्त चण्डयेयम् चण्डयेव चण्डयेम ६९६ भुडुङ् (भुण्ड्) वरणे। प. चण्डयतु/चण्डयतात् चण्डयताम् चण्डयन्तु चण्डय/चण्डयतात् परस्मैपद चण्डयत चण्डयतम् चण्डयानि चण्डयाव चण्डयाम व. भुण्डयति भुण्डयतः भुण्डयन्ति अचण्डयताम् ह्य. अचण्डयत् स. भुण्डयेत् अचण्डयन् भुण्डयेताम् भुण्डयेयु: अचण्डयः अचण्डयतम् अचण्डयत प. भुण्डयतु/भुण्डयतात् भुण्डयताम् भुण्डयन्तु अचण्डयम् अचण्डयाव अचण्डयाम ह्य. अभुण्डयत् अभुण्डयताम् अभुण्डयन् अ. अचचण्डत् अ. अबुभुण्डत् अचचण्डताम् अचचण्डन् अबुभुण्डताम् अबुभुण्डन् अचचण्ड: अचचण्डतम् अचचण्डत प. भुण्डयाञ्चकार भुण्डयाञ्चक्रतुः भुण्डयाञ्चक्रुः अचचण्डम् अचचण्डाव अचचण्डाम आ. भुण्ड्यात् भुण्ड्यास्ताम् भुण्ड्यासुः चण्डयाञ्चकार श्व. भुण्डयिता चण्डयाञ्चक्रुः भुण्डयितारौ चण्डयाञ्चक्रतुः । भुण्डयितारः चण्डयाञ्चकर्थ चण्डयाञ्चक्रथुः चण्डयाञ्चक्र भ. भुण्डयिष्यति भुण्डयिष्यतः भुण्डयिष्यन्ति क्रि. अभुण्डयिष्यत् चण्डयाञ्चकार-चकर चण्डयाञ्चकृव चण्डयाञ्चकम अभुण्डयिष्यताम् अभुण्डयिष्यन् चण्डयाम्बभूव/चण्डयामास आत्मनेपद आ. चण्ड्यात् चण्ड्यास्ताम् चण्ड्यासुः व. भुण्डयते भुण्डयेते भुण्डयन्ते चण्ड्याः चण्ड्यास्तम् चण्ड्यास्त स. भुण्डयेत भुण्डयेयाताम् भुण्डयेरन् चण्ड्यासम् चण्ड्यास्व चण्ड्यास्म प. भुण्डयताम् भुण्डयेताम् भुण्डयन्ताम् श्व. चण्डयिता चण्डयितारौ चण्डयितारः ह्य. अभुण्डयत अभुण्डयेताम् अभुण्डयन्त चण्डयितासि चण्डयितास्थः चण्डयितास्थ अ. अबुभुण्डत अबुभुण्डेताम् अबुभुण्डन्त चण्डयितास्मि चण्डयितास्वः चण्डयितास्मः प. भुण्डयाञ्चके भुण्डयाञ्चक्राते भुण्डयाञ्चक्रिरे | भ. चण्डयिष्यति चण्डयिष्यतः चण्डयिष्यन्ति आ. भुण्डयिषीष्ट भुण्डयिषीयास्ताम् भुण्डयिषीरन् . चण्डयिष्यसि चण्डयिष्यथः चण्डयिष्यथ चण्डयिष्यामि चण्डयिष्यामः श्व. भुण्डयिता चण्डयिष्याव: भुण्डयितारौ भुण्डयितार: क्रि. अचण्डयिष्यत् अचण्डयिष्यताम् अचण्डयिष्यन् भ. भुण्डयिष्यते भुण्डयिष्येते भुण्डयिष्यन्ते अचण्डयिष्यः अचण्डयिष्यतम् अचण्डयिष्यत क्रि. अभुण्डयिष्यत अभुण्डयिष्येताम् अभुण्डयिष्यन्त अचण्डयिष्यम् अचण्डयिष्याव अचण्डयिष्याम Page #315 -------------------------------------------------------------------------- ________________ 302 धातुरत्नाकर द्वितीय भाग आत्मनेपद परस्मैपद व. चण्डयते चण्डयेते चण्डयन्ते व. द्राडयति द्राडयत: द्राडयन्ति चण्डयसे चण्डयेथे चण्डयध्वे स. द्राडयेत् द्राडयेताम् द्राडयेयुः चण्डये चण्डयावहे चण्डयामहे प. द्राडयतु/द्राडयतात् द्राडयताम् द्राडयन्तु स. चण्डयेत चण्डयेयाताम् चण्डयेरन् ह्य. अद्राडयत् अद्राडयताम् अद्राडयन् चण्डयेथाः चण्डयेयाथाम् चण्डयेध्वम् अ. अदद्राडत् अदद्राडताम् अदद्राडन् चण्डयेय चण्डयेवहि चण्डयेमहि प. द्राडयाञ्चकार द्राडयाञ्चक्रतुः द्राडयाञ्चक्रुः प. चण्डयंताम् चण्डयेताम् चण्डयन्ताम् आ. द्राड्यात् द्राड्यास्ताम् द्राड्यासुः चण्डयस्व चण्डयेथाम् चण्डयध्वम् श्व. द्राडयिता द्राडयितारौ द्राडयितारः चण्डयै चण्डयावहै चण्डयामहै भ. द्राडयिष्यति द्राडयिष्यतः द्राडयिष्यन्ति ह्य. अचण्डयत अचण्डयेताम् अचण्डयन्त क्रि. अद्राडयिष्यत् अद्राडयिष्यताम् अद्राडयिष्यन् अचण्डयथाः अचण्डयेथाम् अचण्डयध्वम् आत्मनेपद अचण्डये अचण्डयावहि अचण्डयामहि व. द्राडयते द्राडयेते द्राडयन्ते अ. अचचण्डत अचचण्डेताम् अचचण्डन्त स. द्राडयेत द्राडयेयाताम् द्राडयेरन् अचचण्डथाः अचचण्डेथाम् अचचण्डध्वम् प. द्राडयताम् द्राडयेताम् द्राडयन्ताम् अचचण्डे अचचण्डावहि अचचण्डामहि अद्राडयत अद्राडयेताम् अद्राडयन्त चण्डयाञ्चके चण्डयाञ्चक्राते चण्डयाञ्चक्रिरे अ. अदद्राडत अदद्राडेताम् अदद्राडन्त चण्डयाञ्चकृषे चण्डयाञ्चक्राथे चण्डयाञ्चकृदवे | प. द्राडयाञ्चक्रे द्राडयाञ्चक्राते द्राडयाञ्चक्रिरे चण्डयाञ्चक्रे चण्डयाञ्चकृवहे चण्डयाञ्चकृमहे आ. द्राडयिषीष्ट द्राडयिषीयास्ताम् द्राडयिषीरन् चण्डयाम्बभूव/चण्डयामास श्व. द्राडयिता द्राडयितारौ द्राडयितार: आ. चण्डयिषीष्ट चण्डयिषीयास्ताम् चण्डयिषीरन् भ. द्राडयिष्यते द्राडयिष्येते द्राडयिष्यन्ते चण्डयिषीष्ठाः चण्डयिषीयास्थाम् चण्डयिषीढ्वम् क्रि. अद्राडयिष्यत अद्राडयिष्येताम् अद्राडयिष्यन्त चण्डयिषीध्वम् ६९९ ध्राइङ् (ध्राड्) विशरणे। चण्डयिषीय चण्डयिषीवहि चण्डयिषीमहि परस्मैपद श्व. चण्डयिता चण्डयितारौ चण्डयितारः व. ध्राडयति ध्राडयत: ध्राडयन्ति चण्डयितासे चण्डयितासाथे चण्डयिताध्वे स. धाडयेत् ध्राडयेताम् ध्राडयेयुः चण्डयिताहे चण्डयितास्वहे चण्डयितास्महे प. ध्राडयतु/ध्राडयतात् ध्राडयताम् ध्राडयन्तु भ. चण्डयिष्यते चण्डयिष्येते. चण्डयिष्यन्ते अध्राडयताम् अध्राडयन् ह्य. अध्राडयत् चण्डयिष्यसे चण्डयिष्येथे चण्डयिष्यध्वे चण्डयिष्यावहे अ. अदध्राडत् चण्डयिष्यामहे अदध्राडताम् चण्डयिष्ये अदध्राडन् प. ध्राडयाञ्चकार क्रि. अचण्डयिष्यत अचण्डयिष्येताम् अचण्डयिष्यन्त ध्राडयाञ्चक्रतुः ध्राडयाञ्चक्रुः अचण्डयिष्यथाः अचण्डयिष्येथाम् अचण्डयिष्यध्वम् आ. ध्राड्यात् ध्राड्यास्ताम् ध्राड्यासुः अचण्डयिष्ये अचण्डयिष्यावहि अचण्डयिष्यामहि श्व. धाडयिता ध्राडयितारौ ध्राडयितारः भ. ध्राडयिष्यति ध्राडयिष्यतः ध्राडयिष्यन्ति ६९८ द्राइङ् (द्राड्) विशरणे। क्रि. अध्राडयिष्यत् अध्राडयिष्यताम् अध्राडयिष्यन् Page #316 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (भ्वादिगण) 303 आत्मनेपद व. धाडयते ध्राडयेते ध्राडयन्ते स. ध्राडयेत ध्राडयेयाताम् ध्राडयेरन प. ध्राडयताम् ध्राडयेताम् ध्राडयन्ताम् अध्राडयत अध्राडयेताम् अध्राडयन्त अ. अदध्राडत अदध्राडेताम् अदध्राडन्त प. ध्राडयाञ्चके ध्राडयाञ्चक्राते ध्राडयाञ्चक्रिरे आ. ध्राडयिषीष्ट ध्राइयिषीयास्ताम् ध्राडयिषीरन् श्व. ध्राडयिता ध्राडयितारौ ध्राडयितारः भ. ध्राडयिष्यते ध्राडयिष्येते ध्राडयिष्यन्ते क्रि. अध्राडयिष्यत अध्राडयिष्येताम अध्राडयिष्यन्त ७०० शाडू (शाड्) श्लाघायाम्। परस्मैपद व. शाडयति शाडयतः शाडयन्ति स. शाडयेत् शाडयेताम् शाडयेयुः प. शाडयतु/शाडयतात् शाडयताम् शाडयन्तु ह्य. अशाडयत् अशाडयताम् अशाडयन् अ. अशशाडत् अशशाडताम् अशशाडन् प. शाडयाञ्चकार शाडयाञ्चक्रतुः शाडयाञ्चक्रुः आ. शाड्यात् शाड्यास्ताम् शाड्यासुः श्व. शाडयिता शाडयितारौ शाडयितार: भ. शाडयिष्यति शाडयिष्यतः शाडयिष्यन्ति क्रि. अशाडयिष्यत् अशाडयिष्यताम् अशाडयिष्यन् आत्मनेपद व. शाडयते शाडयेते शाडयन्ते स. शाडयेत शाडयेयाताम् शाडयेरन् प. शाडयताम् शाडयेताम् शाडयन्ताम् ह्य. अशाडयत अशाडयेताम् अशाडयन्त अ. अशशाडत अशशाडेताम् अशशाडन्त प. शाडयाञ्चक्रे शाडयाञ्चक्राते शाडयाञ्चक्रिरे आ. शाडयिषीष्ट शाडयिषीयास्ताम् शाडयिषीरन् श्व. शाडयिता शाडयितारौ शाडयितारः भ. शाडयिष्यते शाडयिष्येते शाडयिष्यन्ते क्रि. अशाडयिष्यत अशाडयिष्येताम् अशाडयिष्यन्त ७०१ वाडङ् (वाड्) आप्लाव्ये। परस्मैपद व. वाडयति वाडयतः वाडयन्ति स. वाडयेत् वाडयेताम् वाडयेयुः प. वाडयतु/वाडयतात् वाडयताम् वाडयन्तु ह्य. अवाडयत् अवाडयताम् अवाडयन् अ. अववाडत् अववाडताम् अववाडन् प. वाडयाञ्चकार वाडयाञ्चक्रतुः वाडयाञ्चक्रुः आ. वाड्यात् वाड्यास्ताम् वाड्यासुः श्व. वाडयिता वाडयितारौ वाडयितारः भ. वाडयिष्यति वाडयिष्यतः वाडयिष्यन्ति क्रि. अवाडयिष्यत् अवाडयिष्यताम् अवाडयिष्यन् आत्मनेपद व. वाडयते वाडयेते वाडयन्ते स. वाडयेत वाडयेयाताम् वाडयेरन् प. वाडयताम् वाडयेताम् वाडयन्ताम् ह्य. अवाडयत अवाडयेताम् अवाडयन्त अ. अववाडत अववाडेताम् अववाडन्त प. वाडयाञ्चके वाडयाञ्चक्राते वाडयाञ्चक्रिरे आ. वाडयिषीष्ट वाडयिषीयास्ताम् वाडयिषीरन् श्व. वाडयिता वाडयितारौ वाडयितारः भ. वाडयिष्यते वाडयिष्येते वाडयिष्यन्ते क्रि. अवाडयिष्यत अवाडयिष्येताम् अवाडयिष्यन्त ७०२ हेडङ् (हेड्) अनादरे। परस्मैपद व. हेडयति हेडयतः हेडयन्ति स. हेडयेत् हेडयेताम् हेडयेयुः प. हेडयतु/हेडयतात् हेडयताम् ह्य. अहेडयत् अहेडयताम् अहेडयन् अ. अजिहेडत् अजिहेडताम् अजिहेडन् प. हेडयाञ्चकार हेडयाञ्चक्रतुः हेडयाञ्चक्रुः आ. हेड्यात् हेड्यास्ताम् हेड्यासुः हेडयन्तु Page #317 -------------------------------------------------------------------------- ________________ 304 1 धातुरत्नाकर द्वितीय भाग श्व. हेडयिता हेडयितारौ हेडयितार: प. हिण्डयाञ्चकार हिण्डयाञ्चक्रतुः हिण्डयाञ्चक्रुः भ. हेडयिष्यति हेडयिष्यतः हेडयिष्यन्ति हिण्डयाञ्चकर्थ हिण्डयाञ्चक्रथुः हिण्डयाञ्चक्र क्रि. अहेडयिष्यत् अहेडयिष्यताम् अहेडयिष्यन् हिण्डयाञ्चकार-चकर हिण्डयाञ्चकृव हिण्डयाञ्चकृम आत्मनेपद हिण्डयाम्बभूव/हिण्डयामास व. हेडयते हेडयेते हेडयन्ते आ. हिण्ड्यात् हिण्ड्यास्ताम् हिण्ड्यासुः स. हेडयेत हेडयेयाताम् हेडयेरन् हिण्ड्याः हिण्ड्यास्तम् हिण्ड्यास्त प. हेडयताम् हेडयेताम् हेडयन्ताम् हिण्ड्यासम् हिण्ड्यास्व हिण्ड्यास्म ह्य. अहेडयत अहेडयेताम् अहेडयन्त श्व. हिण्डयिता हिण्डयितारौ हिण्डयितारः अ. अजिहेडत अजिहेडेताम् अजिहेडन्त हिण्डयितासि हिण्डयितास्थः हिण्डयितास्थ प. हेडयाञ्चक्रे हेडयाञ्चक्राते हेडयाञ्चक्रिरे हिण्डयितास्मि _ हिण्डयितास्वः हिण्डयितास्मः आ. हेडयिषीष्ट हेडयिषीयास्ताम् हेडयिषीरन् | भ. हिण्डयिष्यति हिण्डयिष्यतः हिण्डयिष्यन्ति श्व. हेडयिता हेडयितारौ हेडयितारः हिण्डयिष्यसि हिण्डयिष्यथ: हिण्डयिष्यथ भ. हेडयिष्यते हेडयिष्येते हेडयिष्यन्ते हिण्डयिष्यामि हिण्डयिष्याव: हिण्डयिष्याम: क्रि. अहेडयिष्यत अहेडयिष्येताम् अहेडयिष्यन्त | क्रि. अहिण्डयिष्यत् अहिण्डयिष्यताम् अहिण्डयिष्यन् ७०३ होडङ् (होड्) अनादरे रूपाणि त्वस्य हुड २४७ अहिण्डयिष्यः अहिण्डयिष्यतम् अहिण्डयिष्यत गतौ इतिवज्ज्ञेयानि॥ अहिण्डयिष्यम् । अहिण्डयिष्याव अहिण्डयिष्याम ७०४ हिडुङ् (हिण्ड्) गतौ च। आत्मनेपद व. हिण्डयते हिण्डयेते हिण्डयन्ते परस्मैपद हिण्डयसे हिण्डयेथे हिण्डयध्वे व. हिण्डयति हिण्डयतः हिण्डयन्ति हिण्डये हिण्डयावहे हिण्डयामहे हिण्डयसि हिण्डयथः हिण्डयथ स. हिण्डयेत हिण्डयेयाताम् हिण्डयेरन् हिण्डयामि हिण्डयावः हिण्डयामः हिण्डयेथाः हिण्डयेयाथाम् हिण्डयेध्वम् स. हिण्डयेत् हिण्डयेताम् हिण्डयेयुः हिण्डयेय हिण्डयेवहि हिण्डयेमहि हिण्डयः हिण्डयेतम् हिण्डयेत प. हिण्डयताम् हिण्डयेताम् हिण्डयन्ताम् हिण्डयेयम् हिण्डयेव हिण्डयेम हिण्डयस्व हिण्डयेथाम् हिण्डयध्वम् प. हिण्डयतु/हिण्डयतात् हिण्डयताम् हिण्डयन्तु हिण्डयै हिण्डयावहै हिण्डयामहै हिण्डय/हिण्डयतात् हिण्डयतम् हिण्डयत ह्य. अहिण्डयत अहिण्डयेताम् अहिण्डयन्त हिण्डयानि हिण्डयाव हिण्डयाम अहिण्डयथाः अहिण्डयेथाम् अहिण्डयध्वम् ह्य. अहिण्डयत् अहिण्डयताम् अहिण्डयन् अहिण्डये अहिण्डयावहि अहिण्डयामहि अहिण्डयः अहिण्डयतम् अहिण्डयत अ. अजिहिण्डत अजिहिण्डेताम् अजिहिण्डन्त अहिण्डयम् अहिण्डयाव अहिण्डयाम अजिहिण्डथाः अजिहिण्डेथाम् अजिहिण्डध्वम् अ. अजिहिण्डत् अजिहिण्डताम् अजिहिण्डन् अजिहिण्डे अजिहिण्डावहि अजिहिण्डामहि अजिहिण्डः अजिहिण्डतम् अजिहिण्डत प. हिण्डयाञ्चक्रे हिण्डयाञ्चक्राते हिण्डयाञ्चक्रिरे अजिहिण्डम् अजिहिण्डाव अलिहिण्डाम हिण्डयाञ्चकृषे हिण्डयाञ्चक्राथे हिण्डयाञ्चकढ्वे Page #318 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (भ्वादिगण) 305 पता हिण्डयाञ्चक्रे हिण्डयाञ्चकृवहे हिण्डयाञ्चकृमहे । घिण्णयाञ्चकार-चकर घिण्णयाञ्चकृव घिण्णयाञ्चकृम हिण्डयाम्बभूव/हिण्डयामास घिण्णयाम्बभूव/घिण्णयामास आ. हिण्डयिषीष्ट हिण्डयिषीयास्ताम् हिण्डयिषीरन् आ. घिण्ण्यात् घिण्ण्यास्ताम् घिण्ण्यासुः हिण्डयिषीष्ठाः हिण्डयिषीयास्थाम् हिण्डयिषीढ्वम् घिण्ण्याः घिण्ण्यास्तम् घिण्ण्यास्त हिण्डयिषीध्वम् घिण्ण्यासम् घिण्ण्यास्व घिण्ण्यास्म हिण्डयिषीय हिण्डयिषीवहि हिण्डयिषीमहि श्व. घिण्णयिता पिण्णयितारौ घिण्णयितार: श्व. हिण्डयिता हिण्डयितारौ हिण्डयितारः घिण्णयितासि घिण्णयितास्थः घिण्णयितास्थ हिण्डयितासे हिण्डयितासाथे हिण्डयिताध्वे घिण्णयितास्मि घिण्णयितास्वः घिण्णयितास्मः हिण्डयिताहे हिण्डयितास्वहे हिण्डयितास्महे | भ. घिण्णयिष्यति घिण्णयिष्यतः घिण्णयिष्यन्ति भ. हिण्डयिष्यते हिण्डयिष्येते हिण्डयिष्यन्ते घिण्णयिष्यसि घिण्णयिष्यथ: घिण्णयिष्यथ हिण्डयिष्यसे हिण्डयिष्येथे हिण्डयिष्यध्वे | घिण्णयिष्यामि घिण्णयिष्याव: घिण्णयिष्यामः हिण्डयिष्ये हिण्डयिष्यावहे हिण्डयिष्यामहे | क्रि, अघिण्णयिष्यत् अघिण्णयिष्यताम् अघिण्णयिष्यन् क्रि. अहिण्डयिष्यत अहिण्डयिष्येताम् अहिण्डयिष्यन्त अघिण्णयिष्यः अघिण्णयिष्यतम् अघिण्णयिष्यत अहिण्डयिष्यथाः अहिण्डयिष्येथाम् अहिण्डयिष्यध्वम् अघिण्णयिष्यम् अघिण्णयिष्याव अघिण्णयिष्याम अहिण्डयिष्ये अहिण्डयिष्यावहि अहिण्डयिष्यामहि आत्मनेपद घिण्णयेते घिण्णयन्ते ॥अथ णान्ताः षट्॥ ७०५ घिणुङ् (घिण्ण) ग्रहणे। | व. घिण्णयते घिण्णयसे घिण्णयेथे घिण्णयध्वे परस्मैपद घिण्णये घिण्णयावहे घिण्णयामहे व. घिण्णयति घिण्णयतः घिण्णयन्ति स. घिण्णयेत घिण्णयेयाताम् घिण्णयेरन् घिण्णयसि घिण्णयथः घिण्णयथ घिण्णयेथाः घिण्णयेयाथाम् घिण्णयध्वम् घिण्णयामि घिण्णयावः घिण्णयामः घिण्णयेय घिण्णयेवहि घिण्णयेमहि स. घिण्णयेत् घिण्णयेताम् घिण्णयेयुः घिण्णयताम् घिण्णयेताम् घिण्णयन्ताम् घिण्णये: घिण्णयेतम् घिण्णयेत घिण्णयस्व घिण्णयेथाम् घिण्णयध्वम् घिण्णयेयम घिण्णयेव घिण्णयम घिण्णयै घिण्णयावहै घिण्णयामहै घिण्णयतु/घिण्णयतात् घिण्णयताम् घिण्णयन्तु अघिण्णयत अघिण्णयेताम् अघिण्णयन्त घिण्णय/घिण्णयतात् घिण्णयतम् । घिण्णयत अघिण्णयथाः अघिण्णयेथाम अघिण्णयध्वम् घिण्णयानि घिण्णयाव घिण्णयाम अघिण्णये अघिण्णयावहि अघिण्णयामहि ह्य. अघिण्णयत् अघिण्णयताम् अघिण्णयन् अजिघिण्णत अजिघिण्णेताम् अजिघिण्णन्त अघिण्णयः अघिण्णयतम् अघिण्णयत अजिघिण्णथाः अजिघिण्णेथाम् अजिघिण्णध्वम् अघिण्णयम् अघिण्णयाव अघिण्णयाम अजिघिण्णे अजिघिण्णावहि अजिघिण्णामहि अ. अजिघिण्णत् अजिघिण्णताम् अजिघिण्णन् प. घिण्णयाञ्चक्रे घिण्णयाञ्चक्राते घिण्णयाञ्चक्रिरे अजिघिण्णः अजिघिण्णतम् अजिघिण्णत घिण्णयाञ्चकृषे घिण्णयाञ्चक्राथे घिण्णयाञ्चकदवे अजिघिण्णम् अजिघिण्णाव अजिघिण्णाम घिण्णयाञ्चके घिण्णयाञ्चकृवहे घिण्णयाञ्चकमहे प. घिण्णयाञ्चकार घिण्णयाञ्चक्रतुः घिण्णयाञ्चक्रुः घिण्णयाम्बभूव/घिण्णयामास घिण्णयाञ्चकर्थ घिण्णयाञ्चक्रथुः घिण्णयाञ्चक्र | आ. घिण्णयिषीष्ट घिण्णयिषीयास्ताम् घिण्णयिषीरन् Page #319 -------------------------------------------------------------------------- ________________ 306 धातुरत्नाकर द्वितीय भाग घिण्णयिषीष्ठाः घिण्णयिषीयास्थाम् घिण्णयिषीढ्वम् । क्रि. अघुण्णयिष्यत अधुण्णयिष्येताम् अघुण्णयिष्यन्त घिण्णयिषीध्वम् ७०७ घृणुङ् (घृण्ण) ग्रहणे। घिण्णयिषीय घिण्णयिषीवहि घिण्णयिषीमहि श्व. घिण्णयिता घिण्णयितारौ घिण्णयितारः परस्मैपद घिण्णयितासे घिण्णयितासाथे घिण्णयिताध्वे व. घृण्णयति घृण्णयतः घृण्णयन्ति घिण्णयिताहे घिण्णयितास्वहे घिण्णयितास्महे स. घृण्णयेत् घृण्णयेताम् घृण्णयेयुः भ. घिण्णयिष्यते घिण्णयिष्येते प. घृण्णयतु/घृण्णयतात्घृण्णयताम् घृण्णयन्तु घिण्णयिष्यसे घिण्णयिष्येथे घिण्णयिष्यध्वे ह्य. अघृण्णयत् अघृण्णयताम् अघृण्णयन् घिण्णयिष्ये घिण्णयिष्यावहे घिण्णयिष्यामहे | अ. अजघृण्णत् अजघृण्णताम् अजघृण्णन् क्रि. अघिण्णयिष्यत अघिण्णयिष्येताम अघिण्णयिष्यन्त | प. घृण्णयाञ्चकार घृण्णयाञ्चक्रतुः घृण्णयाञ्चक्रुः अघिण्णयिष्यथाः अघिण्णयिष्येथाम् अघिण्णयिष्यध्वम् | आ. घृण्ण्यात् घृण्ण्यास्ताम् घृण्ण्यासुः अघिण्णयिष्ये अघिण्णयिष्यावहि अघिण्णयिष्यामहि - श्व. घृण्णयिता घृण्णयितारौ घृण्णयितारः ७०६ घुणुङ् (घुण्ण) ग्रहणे। भ. घृण्णयिष्यति घृण्णयिष्यतः घृण्णयिष्यन्ति क्रि. अघृण्णयिष्यत् अघृण्णयिष्यताम् अघृण्णयिष्यन् परस्मैपद आत्मनेपद व. घुण्णयति घुण्णयतः घुण्णयन्ति व. घृण्णयते घृण्णयेते घृण्णयन्ते स. घुण्णयेत् घुण्णयेताम् घुण्णयेयुः स. घृण्णयेत घृण्णयेयाताम् घृण्णयेरन् प. घुण्णयतु/घुण्णयतात्घुण्णयताम् घुण्णयन्तु प. घृण्णयताम् घृण्णयेताम् घृण्णयन्ताम् ह्य. अधुण्णयत् अघुण्णयताम् अघुण्णयन् ह्य. अघृण्णयत अघृण्णयेताम् अघृण्णयन्त अ. अजुघुण्णत् अजुघुण्णताम् अजुधुण्णन् अ. अजघृण्णत अजघृण्णेताम् अजघृण्णन्त प. घुण्णयाञ्चकार घुण्णयाञ्चक्रतुः घुण्णयाञ्चक्रुः प. घृण्णयाञ्चके घृण्णयाञ्चक्राते घृण्णयाञ्चक्रिरे आ. घुण्ण्यात् घुण्ण्यास्ताम् घुण्ण्यासुः आ. घृण्णयिषीष्ट घृण्णयिषीयास्ताम् घृण्णयिषीरन् श्व. घुण्णयिता घुण्णयितारौ घुण्णयितारः श्व. घृण्णयिता घृण्णयितारौ घृण्णयितारः भ. घुण्णयिष्यति घुण्णयिष्यतः घुण्णयिष्यन्ति भ. घृण्णयिष्यते घृण्णयिष्येते घृण्णयिष्यन्ते क्रि. अधुण्णयिष्यत् अघुण्णयिष्यताम् अघुण्णयिष्यन् क्रि. अघृण्णयिष्यत अघृण्णयिष्येताम् अघृण्णयिष्यन्त आत्मनेपद ७०८ घुणि (घुण्) भ्रमणे। व. घुण्णयते घुण्णयेते घुण्णयन्ते स. घुण्णयेत घुण्णयेयाताम् घुण्णयेरन् परस्मैपद प. घुण्णयताम् घुण्णयेताम् घुण्णयन्ताम् व. घोणयति घोणयतः घोणयन्ति ह्य. अघुण्णयत अधुण्णयेताम् अघुण्णयन्त स. घोणयेत् घोणयेताम् घोणयेयुः अ. अजुघुण्णत अजुघुण्णेताम् अजुघुण्णन्त प. घोणयतु/घोणयतात् घोणयताम् प. घुण्णयाञ्चके घुण्णयाञ्चक्राते घुण्णयाञ्चक्रिरे ह्य. अघोणयत् अघोणयताम् अघोणयन् आ. घुण्णयिषीष्ट घुण्णयिषीयास्ताम् घुण्णयिषीरन् अ. अजूघुणत् अजूघुणताम् अजूघुणन् श्व. घुण्णयिता घुण्णयितारौ घुण्णयितारः प. घोणयाञ्चकार घोणयाञ्चक्रतुः घोणयाञ्चक्रुः भ. घुण्णयिष्यते घुण्णयिष्येते घुण्णयिष्यन्ते आ. घोण्यात् घोण्यास्ताम् घोणयन्तु घोण्यासुः Page #320 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (भ्वादिगण ) श्व. घोणयिता भ. घोणयिष्यति क्रि. अघोणयिष्यत् व. घोणयते स. घोणयेत प. घोणयताम् ह्य. अघोणयत अ. अजूघुणत प. घोणयाञ्चक्रे आ. घोणयिषीष्ट श्व. घोणयिता भ. घोणयिष्यते क्रि. अघोणयिष्यत ह्य अघूर्णयत् अ. अजुघूर्णत् प. घूर्णयाञ्चकार आ. घूर्ण्यात् श्व. घूर्णयिता भ. घूर्णयिष्यति क्रि. अघूर्णयिष्यत् घोणयितारौ घाणयितार: घोणयिष्यतः घोणयिष्यन्ति अघोणयिष्यताम् अघोणयिष्यन् आत्मनेपद घोणयेते व. घूर्णयते स. घूर्णयेत प. घूर्णयताम् ह्य अघूर्णयत अ. अजुघूर्णत प. घूर्णयाञ्चक्रे घोणयेयाताम् घोणताम् घोणम् अजूघुणेताम् घोणयाञ्चक्राते ७०९ घूर्णि (घूर्ण) भ्रमणे । परस्मैपद व. घूर्णयति घूर्णयत: स. घूर्णयेत् घूर्णयेताम् प. घूर्णयतु/ घूर्णयतात् घूर्णयताम् अघूर्णयताम् अजुघूर्णताम् घूर्णयाञ्चक्रतुः घूर्यास्ताम् घूर्ण्यासुः घूर्णयितारौ घूर्णयितार: घूर्णयिष्यन्ति घूर्णयिष्यतः अघूर्णयिष्यताम् अघूर्णयिष्यन् आत्मनेपद घोणयन्ते घोणयेरन् घोणयन्ताम् अघोणयन्त अजूघुणन्त घोणयाञ्चक्रिरे घोणयिषीयास्ताम् घोणयिषीरन् घोणयितारौ घोणयितारः घोणयिष्येते घोणयिष्यन्ते अघोणयिष्येताम् अघोणयिष्यन्त घूर्णयन्ति घूर्णयेयुः घूर्णयन्तु अघूर्णयन् अजुघूर्णन् घूर्णयाञ्चक्रुः घूर्णयेते घूर्णयते घूर्णयेयाताम् घूर्णयेरन् घूर्णम् घूर्णन्ताम् अघूर्णम् अजुघूर्णेताम् घूर्णयाचा घूर्णन्त अजुघूर्णन्त घूर्णाञ्च आ. घूर्णयिषीष्ट श्व. घूर्णयिता भ. घूर्णयिष्यते क्रि. अघूर्णयिष्यत अघूर्णयिष्येताम् अघूर्णयिष्यन्त ७१० पणि (पण्) व्यवहारस्तुत्योः । आ. पाण्यात् श्व. पाणयिता व. पाणयति पाणयतः स. पाणयेत् पाणयेताम् प. पाणयतु/पाणयतात् पाणयताम् ह्य. अपाणयत् अपाणयताम् अ. अपीपणत् अपीपणताम् प. पाणयाञ्चकार भ. पाणयिष्यति क्रि. अपाणयिष्यत् व. पाणयते स. पाणयेत प. पाणयताम् ह्य. अपाणयत अ. अपीपणत प. पाणयाञ्चक्रे आ. पाणयिषीष्ट श्व पाणयिता भ. पाणयिष्यते क्रि. अपाणयिष्यत घूर्णयितारौ घूर्णयिषीयास्ताम् घूर्णयिषीरन् घूर्णयितार: घूर्णयिष्यन्ते घूर्णयिष्येते व. यातयति यातयसि यातयामि परस्मैपद पाणयन्ति पाणयेयुः पाणयन्तु अपाणयन् अपीपण पाणयाञ्चक्रतुः पाण्यास्तान् पाणयितारौ पाणयिष्यतः पाणयाञ्चक्रुः पाण्यासुः पाणयितार: पाणयिष्यन्ति अपाणयिष्यताम् अपाणयिष्यन् आत्मनेपद पाणयेते 307 पाणयन्ते पाणयेयाताम् पाणयेरन् पाणाम् पाणयन्ताम् पाण अपाणयन्त अपीपणन्त अपीपणेताम् पाणयाञ्चक्राते पाणयाञ्चक्रिरे पाणयिषीयास्ताम् पाणयिषीरन् पाणयितारौ पाणयितार: पाणयिष्येते पाणयिष्यन्ते अपाणयिष्यन्त अपाणयिष्येताम् ॥ अथ तान्तास्त्रयः ॥ ७११ यतैङ् (यत्) प्रयत्ने । परस्मैपद यातयतः यातयथः यातयावः यातयन्ति यातयथ यातयामः Page #321 -------------------------------------------------------------------------- ________________ 308 स. यातयेत् यातयेः यातयेयम् प. यातयतु / यातयतात् यातय/यातयतात् यातयानि ह्य. अयातयत् अयातयः अयातयम् अ. अयीयतत् अयीयतः अयम् प. यातयाञ्चकार आ. यात्यात् यात्याः यात्यासम् श्व. यातयिता व. यातय यातयसे यातये स. यातयेत यातयेताम् यातम् यातयेव यातयेथाः यातयताम् यातयतम् यातयाञ्चक्रतुः यातयाञ्चक्रुः यातयाञ्चकर्थ यातयाञ्चक्रथुः यातयाञ्चक्र यातयाञ्चकार/चकर यातयाञ्चकृव यातयाञ्चकृम यातयाम्बभूव / यातयामास यातयाव यात्यास्ताम् यात्यास्तम् यात्यास्व यात्यास्म यातयितारौ यातयितार: यातयितासि यातयितास्थः यातयितास्थ यातयितास्मि यातयितास्वः यातयितास्मः भ. यातयिष्यति यातयिष्यतः यातयिष्यन्ति यातयिष्यसि यातयिष्यथः यातयिष्यथ यातयिष्यामि यातयिष्यावः यातयिष्यामः क्रि. अयातयिष्यत् अयातयिष्यताम् अयातयिष्यन् अयातयिष्यः अयातयिष्यतम् अयातयिष्यत अयातयिष्यम् अयातयिष्याव अयातयिष्याम आत्मनेपद यातयेते यातयेथे यातयावहे अयातयताम् अयातयतम् अयातयाव अयीयतताम् अयीयततम् अयीयताव यातयेयुः यातयेत यातयेम यातयन्तु यातयत यातयाम अयातयन् अयातयत यातयेयाताम् यातयेयाथाम् अयातयाम अयीयतन् अयीयतत अयीयताम यात्यासुः यात्यास्त यातयन्ते यातयध्वे यातयामहे यातयेरन् यातयेध्वम् यात यातयताम् यातयस्व यातयै ह्य. अयातयत प. अयातयथाः अयातये अ. अयीयतत अयीयतथाः अयीयते प. यातयाञ्चक्रे यातयाञ्चकृषे यातयाञ्चक्रे आ. यातयिषीष्ट यातयाम्बभूव / यातयामास यातयिषीष्ठाः यातयिषीय श्व. यातयिता यातयितासे यातयिताहे भ. यातयिष्यते यातयिष्यसे यातयिष्ये क्रि. अयातयिष्यत अयातयिष्यथाः अयातयिष्ये यातयेवहि यातयेताम् यातयेथाम् यातयावहै अयातयेताम् अयातयेथाम् अयातयावहि अयीयताम् अयीयतेथाम् अयीयतावहि यातयाञ्चक्राते यातयाञ्चक्र यातयाञ्चकृ धातुरत्नाकर द्वितीय भाग यातयेमहि यातयन्ताम् यातयध्वम् यातयामहै अयातयन्त अयातयध्वम् अयातयामहि अयीयतन्त अयीयतध्वम् अयीयतामहि यातयाञ्चक्रिरे यातयाञ्चकृवे यातयाञ्च महे यातयिषीयास्ताम् यातयिषीरन् यातयिषीयास्थाम् यातयिषीढ्वम् यातयिषीध्वम् यातयिषीवहि यातयिषीमहि यातयितारौ यातयितारः यातयितासाथे यातयिताध्वे यातयितास्वहे यातयितास्महे यातयिष्येते यातयिष्यन्ते यातयिष्येथे यातयिष्यध्वे यातयिष्यावहे यातयिष्यामहे अयातयिष्येताम् अयातयिष्यन्त अयातयिष्येथाम् अयातयिष्यध्वम् अयातयिष्यावहि अयातयिष्यामहि परस्मैपद व. योतयति योतयतः स. योतयेत् योतयेताम् प. योतयतु/योतयतात् योतयताम् ह्य. अयोतयत् अयोतयताम् ७१२ युतृङ् (युत्) भासने । योतयन्ति योतयेयुः योतयन्तु अयोतयन् Page #322 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (भ्वादिगण) अ. अत् प. योतयाञ्चकार आ. योत्यत् श्व. योतयिता भ. योतयिष्यति क्रि. अयोतयिष्यत् व. योतयते स. योतयेत प. योतयताम् ह्य. अयोतयत अ. अयुयोतत प. योतयाञ्चक्रे आ. योतयिषीष्ट श्व. योतयिता भ. योतयिष्यते क्रि. अयोतयिष्यत व. जोतयति जोतयसि जोतयामि स. जोतयेत् जोतयेः ह्य. अजोतयत् अजोतयः अयुयोतताम् योतयाञ्चक्रतुः जोयम् अ. अजुजोतत् अजुजोतः योत्यास्ताम् योतयितारौ योतयिष्यतः योतयिष्यन्ति अयोतयिष्यताम् अयोतयिष्यन् आत्मनेपद योतयेते ७१३ जुतृङ् (जुत्) भासने । योतयन्ते योतयेयाताम् योतयेरन् योतयेताम् योतयन्ताम् अयोतयेताम् अयोतयन्त अयोतन्त अयोाम् योतयाञ्चक्राते योतयाञ्चक्रिरे योतयिषीयास्ताम् योतयिषीरन् योतयितारौ योतयितारः योतयिष्यन्ते अयोतयिष्येताम् अयोतयिष्यन्त योतयिष्येते अयुयोतन् योतयाञ्चक्रुः योत्यासुः योतयितारः परस्मैपद जोतयावः जोतताम् जोततम् जम् जोतयेव प. जोतयतु / जोतयतात् जोतयताम् जोतय/जोतयतात् जोतयतम् जोतयानि जोतयाव अजोतताम् अजन् अजोतयतम् अजोतयत अजोतयाव अजोतयाम अजुजोतन् अजुजो जोतयतः जोतयथः अजुम् जुम् जोतयन्ति जोतयथ जोतयामः जोतयेयुः जोतयेत जोतम जोतयन्तु जोतयत जोतयाम अजम् प. जोतयाञ्चकार अजुजो जोतयाञ्चक्रतुः अजुजोता जोतयाञ्चक्रुः जोतयाञ्चकर्थ जोतयाञ्चक्रथुः जोतयाञ्चक्र जोतयाञ्चकार-चकर जोतयाञ्चकृव जोतयाञ्चकृम जोतयाम्बभूव / जोतयामास आ. जोत्यात् जोत्याः जोत्यासम् श्व. जोतयिता जोतयितासि जोतयितास्मि भ. जोतयिष्यति जोतयिष्यसि जोतयिष्यामि क्रि. अजोतयिष्यत् अजोतयिष्यः अजोतयिष्यम् व. जोतयते जोतयसे जोतये स. जोतयेत जोतयेथाः जोतयेय प. जोतयताम् जोतयस्व जोतयै ह्य. अजोतयत अजोतयथाः अजोतये अ. अजुजोतत अजुजोतथा: अजुजो प. जोतयाञ्चक्रे जोत्यास्ताम् जोत्यासुः जोत्यास्तम् जोत्यास्त जोत्यास्व जोयितारौ जोत्यास्म जोतयितार: जोतयितास्थः जोतयितास्थ जोयितास्वः जोतयितास्मः जोतयिष्यतः जोतयिष्यन्ति जोतयिष्यथः जोतयिष्यथ जोतयिष्यावः जोतयिष्यामः अजोतयिष्यताम् अजोतयिष्यन् अजोतयिष्यतम् अजोतयिष्यत अजोतयिष्याव अजोतयिष्याम आत्मनेपद जोतयेते जोतयेथे जोतयावहे जोतयेयाताम् थाम् जोतयेवहि जोतताम् जम् जोताव है अजोतयेताम् अजोतयेथाम् अजोतयावहि अजुजोतेताम् अजुजोथाम् 309 अजुजोतावहि जोतयाञ्चक्राते जोतयन्ते जोतयध्वे जोतयामहे जोतयेरन् जोतयेध्वम् जोतयेमहि जोतयन्ताम् जम् जोतयामहै अजोतयन्त अजोतयध्वम् अजोतयामहि अन्त अजुजोतध्वम् अजुजोतामहि जोतयाञ्चक्रिरे Page #323 -------------------------------------------------------------------------- ________________ 310 धातुरत्नाकर द्वितीय भाग अविवेथाम वेथयाञ्चक्रुः वेथयाञ्चक्र वेथयाञ्चकृम वेथ्यासुः वेथ्यास्त वेथ्यास्म वेथयितार: वेथयितास्थ वेथयितास्मः वेथयिष्यन्ति वेथयिष्यथ वेथयिष्यामः अवेथयिष्यन् अवेथयिष्यत अवेथयिष्याम जोतयाञ्चकृषे जोतयाञ्चक्राथे जोतयाञ्चकृढ्वे अविवेथम् अविवेथाव जोतयाञ्चक्रे जोतयाञ्चकृवहे जोतयाञ्चकृमहे | प. वेथयाञ्चकार वेथयाञ्चक्रतुः जोतयाम्बभूव/जोतयामास वेथयाञ्चकर्थ वेथयाञ्चक्रथु: आ. जोतयिषीष्ट जोतयिषीयास्ताम् जोतयिषीरन् वेथयाञ्चकार-चकर वेथयाञ्चकृव जोतयिषीष्ठाः जोतयिषीयास्थाम् जोतयिषीदवम् वेथयाम्बभूव/वेथयामास जोतयिषीध्वम् | आ. वेथ्यात् वेथ्यास्ताम् जोतयिषीय जोतयिषीवहि जोतयिषीमहि वेथ्याः वेथ्यास्तम् श्व. जोतयिता जोतयितारौ जोतयितारः वेथ्यासम् वेथ्यास्व जोतयितासे जोतयितासाथे जोतयिताध्वे | श्व. वेथयिता वेथयितारौ जोतयिताहे जोतयितास्वहे जोतयितास्महे वेथयितासि वेथयितास्थः भ. जोतयिष्यते जोतयिष्येते जोतयिष्यन्ते वेथयितास्मि वेथयितास्वः जोतयिष्यसे जोतयिष्येथे जोतयिष्यध्वे भ. वेथयिष्यति वेथयिष्यतः जोतयिष्ये जोतयिष्यावहे जोतयिष्यामहे वेथयिष्यसि वेथयिष्यथ: क्रि. अजोतयिष्यत अजोतयिष्येताम अजोतयिष्यन्त . वेथयिष्यामि वेथयिष्याव: अजोतयिष्यथाः अजोतयिष्येथाम् अजोतयिष्यध्वम् | क्रि. अवेथयिष्यत् अवेथयिष्यताम् अजोतयिष्ये अजोतयिष्यावहि अजोतयिष्यामहि अवेथयिष्यः अवेथयिष्यतम् ॥ अथ थान्ताः षट्र।। अवेथयिष्यम् अवेथयिष्याव आत्मनेपद ७१४ विशृङ् (वि) याचने। व. वेथयते वेथयेते परस्मैपद वेथयसे वेथयेथे व. वेथयति वेथयतः वेथयन्ति वेथये वेथयावहे वेथयसि वेथयथः वेथयथ स. वेथयेत वेथयेयाताम् वेथयामि वेथयावः वेथयेथाः वेथयेयाथाम् स. वेथयेत् वेथयेताम् वेथयेयुः वेथयेय वेथयेवहि वेथये: वेथयेतम् वेथयेत प. वेथयताम् वेथयेताम् वेथयेव वेथयेम वेथयस्व वेथयेथाम् प. वेथयतु/वेथयतात् वेथयताम् वेथयन्तु वेथयै वेथयावहै वेथय/वेथयतात् वेथयतम् वेथयत ह्य. अवेथयत अवेथयेताम् वेथयानि वेथयाव वेथयाम अवेथयथाः अवेथयेथाम् ह्य. अवेथयत् अवेथयताम् अवेथयन् अवेधये अवेथयावहि अवेथयः अवेथयतम् अवेथयत अ. अविवेथत अविवेथेताम् अवेथयम् अवेथयाव अवेथयाम अविवेथथाः अविवेथेथाम् अ. अविवेथत् अविवेथताम् अविवेथन् अविवेथे अविवेथावहि अविवेथः अविवेथतम् अविवेथत | प. वेथयाञ्चके वेथयाञ्चक्राते वेथयामः वेथयेयम् वेथयन्ते वेथयध्वे वेथयामहे वेथयेरन् वेथयध्वम् वेथयेमहि वेथयन्ताम् वेथयध्वम् वेथयामहै अवेथयन्त अवेथयध्वम् अवेथयामहि अविवेथन्त अविवेथध्वम् अविवेथामहि वेथयाञ्चक्रिरे Page #324 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (भ्वादिगण) 311 वेथयाञ्चकृषे वेथयाञ्चक्राथे वेथयाञ्चकृट्वे । ह्य. अनाथयत अनाथयेताम् अनाथयन्त वेथयाञ्चक्रे वेथयाञ्चकृवहे वेथयाञ्चकृमहे अ. अननाथत अननाथेताम अननाथन्त वेथयाम्बभूव/वेथयामास प. नाथयाञ्चके नाथयाञ्चक्राते नाथयाञ्चक्रिरे आ. वेथयिषीष्ट वेथयिषीयास्ताम् वेथयिषीरन् आ. नाथयिषीष्ट नाथयिषीयास्ताम् नाथयिषीरन् वेथयिषीष्ठाः वेथयिषीयास्थाम् वेथयिषीढ्वम् श्व. नाथयिता नाथयितारौ नाथयितारः वेथयिषीध्वम् भ. नाथयिष्यते नाथयिष्येते नाथयिष्यन्ते वेथयिषीय वेथयिषीवहि वेथयिषीमहि क्रि. अनाथयिष्यत अनाथयिष्येताम् अनाथयिष्यन्त श्व. वेथयिता वेथयितारौ वेथयितार: ७१७ श्रथुङ् (श्रन्थ्) शैथिल्ये। वेथयितासे वेथयितासाथे वेथयिताध्वे परस्मैपद वेथयिताहे वेथयितास्वहे वेथयितास्महे व. श्रन्थयति श्रन्थयन्ति भ. वेथयिष्यते वेथयिष्येते श्रन्थयतः वेथयिष्यन्ते वेथयिष्यसे श्रन्थयेताम् वेथयिष्येथे स. श्रन्थयेत् वेथयिष्यध्वे श्रन्थयेयुः वेथयिष्ये श्रन्थयन्तु वेथयिष्यावहे प. श्रन्थयतु/श्रन्थयतात् श्रन्थयताम् वेथयिष्यामहे ह्य. अश्रन्थयत् अश्रन्थयताम् अश्रन्थयन् क्रि. अवेथयिष्यत अवेथयिष्येताम् अवेथयिष्यन्त अ. अशश्रन्थत् अशश्रन्थताम् अशश्रन्थन् अवेथयिष्यथाः अवेथयिष्येथाम् अवेथयिष्यध्वम् अवेथयिष्ये श्रन्थयाञ्चक्रतुः अवेथयिष्यावहि अवेथयिष्यामहि प. श्रन्थयाञ्चकार श्रन्थयाञ्चक्रुः आ. श्रन्थ्यात् ७१५ वेथङ् (वेथ्) याचने। रुपाणि त्वस्य ७१४ श्रन्थ्यास्ताम् श्रन्थ्यासुः श्व. श्रन्थयिता श्रन्थयितारौ श्रन्थयितार: विशृड्वदवसेयानि। भ. श्रन्थयिष्यति श्रन्थयिष्यतः श्रन्थयिष्यन्ति ७१६ नाथूङ् (नाथ्) उपतापैश्वर्याशी:षु च। क्रि. अश्रन्थयिष्यत् अश्रन्थयिष्यताम् अश्रन्थयिष्यन् परस्मैपद आत्मनेपद व. नाथयति नाथयतः नाथयन्ति व. श्रन्थयते श्रन्थयेते श्रन्थयन्ते स. नाथयेत् नाथयेताम् नाथयेयुः स. श्रन्थयेत श्रन्थयेयाताम् श्रन्थयेरन् प. नाथयतु/नाथयतात् नाथयताम् नाथयन्तु प. श्रन्थयताम् श्रन्थयेताम् श्रन्थयन्ताम् ह्य. अनाथयत् अनाथयताम् अनाथयन् ह्य. अश्रन्थयत अश्रन्थयेताम् अश्रन्थयन्त अ. अननाथत् अननाथताम् अननाथन् अ. अशश्रन्थत अशश्रन्थेताम् अशश्रन्थन्त प. नाथयाञ्चकार नाथयाञ्चक्रतुः नाथयाञ्चक्रुः प. श्रन्थयाञ्चके श्रन्थयाञ्चक्राते श्रन्थयाश्चक्रिरे आ. नाथ्यात् नाथ्यास्ताम् नाथ्यासुः आ. श्रन्थयिषीष्ट श्रन्थयिषीयास्ताम् श्रन्थयिषीरन् श्व. नाथयिता नाथयितारौ नाथयितार: श्व. श्रन्थयिता श्रन्थयितारौ श्रन्थयितारः भ. नाथयिष्यति नाथयिष्यतः नाथयिष्यन्ति भ. श्रन्थयिष्यते श्रन्थयिष्येते श्रन्थयिष्यन्ते क्रि. अनाथयिष्यत् अनाथयिष्यताम् अनाथयिष्यन् क्रि. अश्रन्थयिष्यत अश्रन्थयिष्येताम अश्रन्थयिष्यन्त आत्मनेपद व. नाथयते नाथयन्ते स. नाथयेत नाथयेयाताम् नाथयेरन् प. नाथयताम् नाथयेताम् नाथयन्ताम् नाथयेते Page #325 -------------------------------------------------------------------------- ________________ 312 ७१८ ग्रथुङ् (ग्रन्थ) कौटिल्ये । परस्मैपद व. ग्रन्थयति स. ग्रन्थयेत् प. ग्रन्थयतु / ग्रन्थयतात् ग्रन्थयताम् ह्य. अग्रन्थयत् अग्रन्थयताम् अ. अजग्रन्थत् अजग्रन्थताम् प. ग्रन्थयाञ्चकार आ. ग्रन्थ्यात् श्व ग्रन्थयिता भ. ग्रन्थयिष्यति क्रि. अग्रन्थयिष्यत् व. ग्रन्थयते स. ग्रन्थयेत प. ग्रन्थयताम् ह्य. अग्रन्थयत अ. अजग्रन्थत प. ग्रन्थयाञ्चक्रे आ. ग्रन्थयिषीष्ट श्व. ग्रन्थयिता भ. ग्रन्थयिष्यते क्रि. अग्रन्थयिष्यत व. कत्थयति स. कत्थयेत् प. ग्रन्थयन्ति ग्रन्थयेयुः ग्रन्थयन्तु अग्रन्थयन् अजग्रन्थन् ग्रन्थयाञ्चक्रुः ग्रन्थ्यासुः ग्रन्थयितार: ग्रन्थयिष्यन्ति अग्रन्थयिष्यताम् अग्रन्थयिष्यन् आत्मनेपद ग्रन्थयेते ह्य. अकत्थयत् अ. अचकत्थत् प. कत्थयाञ्चकार आ. कत्थ्यात् श्व. कत्थयिता ग्रन्थयतः ग्रन्थयेताम् ग्रन्थयाञ्चक्रतुः ग्रन्थ्यास्ताम् ग्रन्थयितारौ ग्रन्थयिष्यतः ग्रन्थयन्ते ग्रन्थयेयाताम् ग्रन्थयेरन् ग्रन्थयेताम अग्रन्थयेताम् अजग्रन्थन्त अजग्रन्थेाम् ग्रन्थयाञ्चक्राते ग्रन्थयाञ्चक्रिरे ७१९ कत्थि (कत्थ्) श्लाघायाम् । परस्मैपद कत्थयतः कम् कत्थयतु / कत्थयतात् कत्थयताम् अकत्थयताम् अचकत्थताम् कत्थयाञ्चक्रतुः कत्थ्यास्ताम् कत्थयितारौ ग्रन्थयन्ताम् अग्रन्थयन्त ग्रन्थयिषीयास्ताम् ग्रन्थयिषीरन् ग्रन्थयितारौ ग्रन्थयितारः ग्रन्थयिष्येते ग्रन्थयिष्यन्ते अग्रन्थयिष्येताम् अग्रन्थयिष्यन्त कत्थयन्ति कत्थयेयुः कत्थयन्तु अकत्थयन् अचकत्थन् कत्थयाञ्चक्रुः कत्थ्यासुः कत्थयितार: भ. कत्थयिष्यति क्रि. अकत्थयिष्यत् व. कत्थयते स. कत्थत प. कत्थयताम् ह्य. अकत्थयत अ. अचकत्थत प. कत्थयाञ्चक्रे आ. कत्थयिषीष्ट श्व. कत्थयिता भ. कत्थयिष्यते क्रि. अकत्थयिष्यत व. श्विन्दयति श्विन्दयसि श्विन्दयामि स. श्विन्दयेत् ॥ अथ दान्ता एकविंशतिः ।। ७२० श्विदुङ् (श्विन्द्) वैत्ये । श्विन्दयानि ह्य. अश्विन्दयत् धातुरत्नाकर द्वितीय भाग कत्थयिष्यतः कत्थयिष्यन्ति अकत्थयिष्यताम् अकत्थयिष्यन् आत्मनेपद कत्थयेते श्विन्दयतः श्विन्दयन्ति श्विन्दयथः श्विन्दयथ श्विन्दयावः श्विन्दयामः श्विन्दयेताम् श्विन्दयेयुः श्विन्दयेत श्विन्दयेः श्विन्दतम् श्विन्दयेयम् श्विन्दयेव श्विन्दयेम प. श्विन्दयतु/श्विन्दयतात् श्विन्दयताम् श्विन्दयन्तु श्विन्दय/श्विन्दयतात् श्विन्दयतम् श्विन्दयत श्विन्दयाव श्विन्दयाम अश्विन्दयताम् अश्विन्दयन् अश्विन्दयतम् अश्विन्दयत अश्विन्दयः अश्विन्दयाव अश्विन्दयम् अश्विन्दयाम अशिश्विन्दताम् अशिश्विन्दन् अशिश्विन्दतम् अशिश्विन्दत अशिश्विन्दाव अशिश्विन्दाम श्विन्दयाञ्चक्रतुः श्विन्दयाञ्चक्रुः अ. अशिश्विन्दत् अशिश्विन्दः अशिश्विन्दम् प. श्विन्दयाञ्चकार कत्थयन्ते कत्थयेयाताम् कत्थयेरन् कत्थयेताम् कत्थयन्ताम् अकत्थयेताम् अकत्थयन्त अचकत्थेताम् अचकत्थन्त कत्थयाञ्चक्राते कत्थयाञ्चक्रिरे कत्थयिषीयास्ताम् कत्थयिषीरन् कत्थयितारौ कत्थयितारः कत्थयिष्येते कत्थयिष्यन्ते अकत्थयिष्येताम् अकत्थयिष्यन्त परस्मैपद Page #326 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (भ्वादिगण) 313 श्विन्दयाञ्चकर्थ श्विन्दयाञ्चक्रथुः श्विन्दयाञ्चक्र श्विन्दयाञ्चकार-चकर श्विन्दयाञ्चकृव विन्दयाञ्चकृम श्विन्दयाम्बभूव/श्विन्दयामास आ. श्विन्द्यात् श्विन्द्यास्ताम् श्विन्द्यासुः श्विन्द्याः श्विन्द्यास्तम् श्विन्द्यास्त श्विन्द्यासम् श्विन्द्यास्व श्विन्द्यास्म श्व. श्विन्दयिता श्विन्दयितारौ श्विन्दयितारः श्विन्दयितासि श्विन्दयितास्थः श्विन्दयितास्थ श्विन्दयितास्मि श्विन्दयितास्वः श्विन्दयितास्मः भ. विन्दयिष्यति श्विन्दयिष्यतः श्विन्दयिष्यन्ति श्विन्दयिष्यसि श्विन्दयिष्यथ: श्विन्दयिष्यथ श्विन्दयिष्यामि श्विन्दयिष्याव: श्विन्दयिष्यामः क्रि. अश्विन्दयिष्यत् अश्विन्दयिष्यताम् अश्विन्दयिष्यन् अश्विन्दयिष्यः अश्विन्दयिष्यतम् अश्विन्दयिष्यत अश्विन्दयिष्यम् अश्विन्दयिष्याव अश्विन्दयिष्याम आत्मनेपद व. श्विन्दयते श्विन्दयेते श्विन्दयन्ते श्विन्दयसे श्विन्दयेथे श्विन्दयध्वे श्विन्दये श्विन्दयावहे श्विन्दयामहे स. श्विन्दयेत श्विन्दयेयाताम् श्विन्दयेरन् श्विन्दयेथाः श्विन्दयेयाथाम् श्विन्दयेध्वम् श्विन्दयेय श्विन्दयेवहि श्विन्दयेमहि प. श्विन्दयताम् श्विन्दयेताम् श्विन्दयन्ताम् श्विन्दयस्व श्विन्दयेथाम श्विन्दयध्वम् श्विन्दयावहै श्विन्दयामहै ह्य. अश्विन्दयत अश्विन्दयेताम् अश्विन्दयन्त अश्विन्दयथाः अश्विन्दयेथाम् अश्विन्दयध्वम् अश्विन्दये अश्विन्दयावहि अश्विन्दयामहि अ. अशिश्विन्दत अशिश्विन्देताम् अशिश्विन्दन्त अशिश्विन्दथाः अशिश्विन्देथाम् अशिश्विन्दध्वम् अशिश्विन्दे अशिश्विन्दावहि अशिश्विन्दामहि प. श्विन्दयाञ्चक्रे श्विन्दयाश्चक्राते श्विन्दयाञ्चक्रिरे श्विन्दयाञ्चकृषे श्विन्दयाञ्चक्राथे श्विन्दयाञ्चकृट्वे श्विन्दयाञ्चके श्विन्दयाञ्चकवहे श्विन्दयाञ्चकृमहे श्विन्दयाम्बभूव/श्विन्दयामास आ. श्विन्दयिषीष्ट श्विन्दयिषीयास्ताम् श्विन्दयिषी श्विन्दयिषीष्ठाः श्विन्दयिषीयास्थाम् श्विन्दयिषीदवम् श्विन्दयिषीध्वम् श्विन्दयिषीय श्विन्दयिषीवहि श्विन्दयिषीमहि श्व. श्विन्दयिता श्विन्दयितारौ श्विन्दयितार: श्विन्दयितासे श्विन्दयितासाथे श्विन्दयिताध्वे श्विन्दयिताहे श्विन्दयितास्वहे श्विन्दयितास्महे | भ. श्विन्दयिष्यते श्विन्दयिष्येते श्विन्दयिष्यन्ते श्विन्दयिष्यसे श्विन्दयिष्येथे श्विन्दयिष्यध्वे श्विन्दयिष्ये श्विन्दयिष्यावहे श्विन्दयिष्यामहे क्रि. अश्विन्दयिष्यत अश्विन्दयिष्येताम् अश्विन्दयिष्यन्त अश्विन्दयिष्यथाः अश्विन्दयिष्येथाम् अश्विन्दयिष्यध्वम् अश्विन्दयिष्ये अश्विन्दयिष्यावहि अश्विन्दयिष्यामहि ७२१ वदुङ् (वन्द्) स्तुत्यभिवादनयोः। परस्मैपद व. वन्दयति वन्दयतः वन्दयन्ति स. वन्दयेत् वन्दयेताम् वन्दयेयुः प. वन्दयतु/वन्दयतात् वन्दयताम् वन्दयन्तु ह्य. अवन्दयत् अवन्दयताम् अवन्दयन् अ. अववन्दत् अववन्दताम् अववन्दन् प. वन्दयाञ्चकार वन्दयाञ्चक्रतुः वन्दयाश्चक्रुः आ. वन्द्यात् वन्द्यास्ताम् वन्द्यासुः श्व. बन्दयिता वन्दयितारौ वन्दयितारः | भ. वन्दयिष्यति वन्दयिष्यतः वन्दयिष्यन्ति क्रि. अवन्दयिष्यत् अवन्दयिष्यताम् अवन्दयिष्यन् आत्मनेपद व. वन्दयते वन्दयेते वन्दयन्ते स. वन्दयेत वन्दयेयाताम् वन्दयेरन् प. वन्दयताम् वन्दयेताम् वन्दयन्ताम् ह्य. अवन्दयत अवन्दयेताम् अवन्दयन्त अ. अववन्दत अववन्देताम् अववन्दन्त | प. वन्दयाञ्चके वन्दयाञ्चक्राते वन्दयाञ्चक्रिरे श्विन्दयै Page #327 -------------------------------------------------------------------------- ________________ 314 धातुरत्नाकर द्वितीय भाग आ. वन्दयिषीष्ट वन्दयिषीयास्ताम् वन्दयिषीरन् श्व. वन्दयिता वन्दयितारौ वन्दयितारः भ. वन्दयिष्यते वन्दयिष्येते वन्दयिष्यन्ते क्रि. अवन्दयिष्यत अवन्दयिष्येताम् अवन्दयिष्यन्त ७२२ भदुङ् (भन्द्) सुखकल्याणयोः। अभन्दयन् पत परस्मैपद व. भन्दयति भन्दयत: भन्दयन्ति स. भन्दयेत् भन्दयेताम् भन्दयेयुः प. भन्दयतु/भन्दयतात् भन्दयताम् भन्दयन्तु ह्य. अभन्दयत् अभन्दयताम् अ. अबभन्दत् अबभन्दताम् अबभन्दन् प. भन्दयाञ्चकार भन्दयाञ्चक्रतुः भन्दयाञ्चक्रुः आ. भन्द्यात् भन्द्यास्ताम् भन्द्यासुः श्व. भन्दयिता भन्दयितारौ भन्दयितारः भ. भन्दयिष्यति भन्दयिष्यतः भन्दयिष्यन्ति क्रि. अभन्दयिष्यत् अभन्दयिष्यताम् अभन्दयिष्यन् व. भन्दयते भन्दयेते भन्दयन्ते स. भन्दयेत भन्दयेयाताम् भन्दयेरन् प. भन्दयताम् भन्दयेताम् भन्दयन्ताम् ह्य. अभन्दयत अभन्दयेताम् अभन्दयन्त अ. अबभन्दत अबभन्देताम् अबभन्दन्त प. भन्दयाञ्चके भन्दयाञ्चक्राते भन्दयाश्चक्रिरे आ. भन्दयिषीष्ट भन्दयिषीयास्ताम् भन्दयिषीरन् श्व. भन्दयिता भन्दयितारौ भन्दयितारः भ. भन्दयिष्यते भन्दयिष्येते भन्दयिष्यन्ते क्रि. अभन्दयिष्यत अभन्दयिष्येताम् अभन्दयिष्यन्त ७२३ मदुङ् (मन्द्) स्तुतिमोदमदस्वप्नगतिषु। प. मन्दयाञ्चकार मन्दयाञ्चक्रतुः मन्दयाञ्चक्रुः आ. मन्द्यात् मन्द्यास्ताम् मन्द्यासुः श्व. मन्दयिता मन्दयितारौ मन्दयितार: भ. मन्दयिष्यति मन्दयिष्यतः मन्दयिष्यन्ति क्रि. अमन्दयिष्यत् अमन्दयिष्यताम् अमन्दयिष्यन् आत्मनेपद व. मन्दयते मन्दयेते मन्दयन्ते स. मन्दयेत मन्दयेयाताम् मन्दयेरन् प. मन्दयताम् मन्दयेताम् मन्दयन्ताम् ह्य. अमन्दयत अमन्दयेताम् अमन्दयन्त अ. अममन्दत अममन्देताम् अममन्दन्त प. मन्दयाञ्चके मन्दयाञ्चक्राते मन्दयाञ्चक्रिरे आ. मन्दयिषीष्ट मन्दयिषीयास्ताम् मन्दयिषीरन् श्व. मन्दयिता मन्दयितारौ मन्दयितार: भ. मन्दयिष्यते मन्दयिष्येते मन्दयिष्यन्ते क्रि. अमन्दयिष्यत अमन्दयिष्येताम् अमन्दयिष्यन्त ७२४ स्पदुङ् (स्पन्द्) किंचिचलने। परस्मैपद व. स्पन्दयति स्पन्दयतः स्पन्दयन्ति स. स्पन्दयेत् स्पन्दयेताम् स्पन्दयेयुः प. स्पन्दयतु/स्पन्दयतात् स्पन्दयताम् स्पन्दयन्तु ह्य. अस्पन्दयत् अस्पन्दयताम् अस्पन्दयन् अ. अपस्पन्दत् अपस्पन्दताम् अपस्पन्दन् प. स्पन्दयाञ्चकार स्पन्दयाञ्चक्रतुः स्पन्दयाञ्चक्रुः । आ. स्पन्द्यात् स्पन्द्यास्ताम् स्पन्द्यासुः श्व. स्पन्दयिता स्पन्दयितारौ स्पन्दयितार: भ. स्पन्दयिष्यति स्पन्दयिष्यतः स्पन्दयिष्यन्ति क्रि. अस्पन्दयिष्यत् अस्पन्दयिष्यताम् अस्पन्दयिष्यन् आत्मनेपद व. स्पन्दयते स्पन्दयेते स्पन्दयन्ते स. स्पन्दयेत स्पन्दयेयाताम् स्पन्दयेरन् प. स्पन्दयताम् स्पन्दयेताम् स्पन्दयन्ताम् ह्य. अस्पन्दयत अस्पन्दयेताम अस्पन्दयन्त मन्दयन्ति मन्दयेयुः परस्मैपद व. मन्दयति मन्दयत: स. मन्दयेत् मन्दयेताम् प. मन्दयतु/मन्दयतात् मन्दयताम् । ह्य. अमन्दयत् अमन्दयताम् अ. अममन्दत् अममन्दताम् मन्दयन्तु अमन्दयन् अममन्दन् Page #328 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (भ्वादिगण) 315 यात. मोदये अ. अपस्पन्दत अपस्पन्देताम् अपस्पन्दन्त मोदयितास्मि मोदयितास्वः मोदयितास्मः प. स्पन्दयाञ्चके स्पन्दयाञ्चक्राते स्पन्दयाञ्चक्रिरे | भ. मोदयिष्यति मोदयिष्यतः मोदयिष्यन्ति आ. स्पन्दयिषीष्ट स्पन्दयिषीयास्ताम् स्पन्दयिषीरन् मोदयिष्यसि मोदयिष्यथ: मोदयिष्यथ श्व. स्पन्दयिता स्पन्दयितारौ स्पन्दयितार: मोदयिष्यामि मोदयिष्याव: मोदयिष्यामः भ. स्पन्दयिष्यते स्पन्दयिष्येते स्पन्दयिष्यन्ते क्रि. अमोदयिष्यत अमोदयिष्यताम् अमोदयिष्यन् क्रि. अस्पन्दयिष्यत . अस्पन्दयिष्येताम् अस्पन्दयिष्यन्त अमोदयिष्यः अमोदयिष्यतम् अमोदयिष्यत अमोदयिष्यम् अमोदयिष्याव ७२५ किदुङ् (क्विन्द्) परिदेवने। ३१८ किदु वद्रूपाणि। अमोदयिष्याम ७२६ मुदि (मुद्) हर्षे। आत्मनेपद व. मोदयते मोदयेते परस्मैपद मोदयन्ते मोदयसे मोदयेथे मोदयध्वे व. मोदयति मोदयतः मोदयन्ति मोदयावहे मोदयामहे मोदयसि मोदयथः मोदयथ स. मोदयेत मोदयेयाताम् मोदयेरन् मोदयामि मोदयावः मोदयामः मोदयेथाः मोदयेयाथाम् मोदयेध्वम् स. मोदयेत् मोदयेताम् मोदयेयुः मोदयेय मोदयेवहि मोदयेमहि मोदये: मोदयेतम् मोदयेत प. मोदयताम् मोदयेताम् मोदयन्ताम् मोदयेयम् मोदयेव मोदयेम मोदयस्व मोदयेथाम् मोदयध्वम् प. मोदयतु/मोदयतात् मोदयताम् मोदयन्तु मोदयै मोदयावहै मोदयामहै मोदय/मोदयतात् मोदयतम् मोदयत ह्य. अमोदयत अमोदयेताम् अमोदयन्त मोदयानि मोदयाव मोदयाम अमोदयथाः अमोदयेथाम् अमोदयध्वम् ह्य. अमोदयत् अमोदयताम् अमोदयन् अमोदये अमोदयावहि अमोदयामहि अमोदयः अमोदयतम् अमोदयत अ. अमूमुदत अमूमुदेताम् अमूमुदन्त अमोदयम् अमोदयाव अमोदयाम अमूमुदथा: अमूमुदेथाम् अमूमुदध्वम् अ. अमूमुदत् अमूमुदताम् अमूमुदन् अमूमुदे अमूमुदावहि अमूमुदामहि अमूमुदः अमूमुदतम् अमूमुदत प. मोदयाञ्चके मोदयाञ्चक्राते मोदयाञ्चक्रिरे अमूमुदम् अमूमुदाव अमूमुदाम मोदयाञ्चकृषे मोदयाञ्चक्राथे मोदयाञ्चकृढ्वे प. मोदयाञ्चकार मोदयाञ्चक्रतुः मोदयाञ्चक्रुः मोदयाञ्चक्रे मोदयाञ्चकृवहे मोदयाञ्चकृमहे मोदयाञ्चकर्थ मोदयाञ्चक्रथुः मोदयाञ्चक्र मोदयाम्बभूव/मोदयामास मोदयाञ्चकार-चकर मोदयाञ्चकव मोदयाञ्चकृम आ. मोदयिषीष्ट मोदयिषीयास्ताम् मोदयिषीरन् मोदयाम्बभूव/मोदयामास मोदयिषीष्ठाः मोदयिषीयास्थाम् मोदयिषीढ्वम् आ. मोद्यात् मोद्यास्ताम् मोदयिषीध्वम् मोद्यास्तम् मोद्यास्त मोदयिषीय मोदयिषीवहि मोदयिषीमहि मोद्यासम् मोद्यास्व मोद्यास्म श्व. मोदयिता मोदयितारौ मोदयितारः श्व. मोदयिता मोदयितारौ मोदयितारः मोदयितासे मोदयितासाथे मोदयिताध्वे मोदयितासि मोदयितास्थः मोदयितास्थ मोदयिताहे मोदयितास्वहे मोदयितास्महे मोद्यासुः मोद्याः वह Page #329 -------------------------------------------------------------------------- ________________ 316 धातुरत्नाकर द्वितीय भाग भ. मोदयिष्यते मोदयिष्येते मोदयिष्यन्ते प. हादयतु/हादयतात् हादयताम् हादयन्तु मोदयिष्यसे मोदयिष्येथे मोदयिष्यध्वे ह्य. अहादयत् अहादयताम् अहादयन् मोदयिष्ये मोदयिष्यावहे मोदयिष्यामहे अ. अजीहदत् अजीहदताम् अजीहदन् क्रि. अमोदयिष्यत अमोदयिष्येताम् अमोदयिष्यन्त | प. हादयाञ्चकार हादयाञ्चक्रतुः हादयाञ्चक्रुः अमोदयिष्यथाः अमोदयिष्येथाम् अमोदयिष्यध्वम् । आ. हाद्यात् हाद्यास्ताम् हाद्यासुः अमोदयिष्ये अमोदयिष्यावहि अमोदयिष्यामहि श्व. हादयिता हादयितारौ हादयितारः ७२७ दाद (दाद्) दाने। भ. हादयिष्यति हादयिष्यतः हादयिष्यन्ति परस्मैपद क्रि. अहादयिष्यत् अहादयिष्यताम् अहादयिष्यन् आत्मनेपद व. दादयति दादयतः दादयन्ति व. हादयते हादयेते हादयन्ते स. दादयेत् दादयेताम् दादयेयुः स. हादयेत हादयेयाताम् हादयेरन् प. दादयतु/दादयतात् दादयताम् दादयन्तु प. हादयताम् हादयेताम् हादयन्ताम् ह्य. अदादयत् अदादयताम् अदादयन् ह्य. अहादयत अहादयेता अहादयन्त अ. अदीददत् अदीददताम् अदीददन् अ. अजीहदत अजीहदेताम् अजीहदन्त प. दादयाञ्चकार दादयाञ्चक्रतुः दादयाञ्चक्रुः प. हादयाञ्चके हादयाञ्चक्राते हादयाञ्चक्रिरे आ. दाद्यात् दाद्यास्ताम् दाद्यासुः आ. हादयिषीष्ट हादयिषीयास्ताम् हादयिषीरन् श्व. दादयिता दादयितारौ दादयितारः हादयितारौ श्व. हादयिता हादयितार: भ. दादयिष्यति दादयिष्यन्ति दादयिष्यतः भ. हादयिष्यते हादयिष्येते हादयिष्यन्ते क्रि. अदादयिष्यत् अदादयिष्यताम् अदादयिष्यन् अहादयिष्येताम् क्रि. अहादयिष्यत आत्मनेपद अहादयिष्यन्त व. दादयते दादयेते दादयन्ते ७२९ ष्वदि (स्वद्) आस्वादने। स. दादयेत दादयेयाताम् दादयेरन् परस्मैपद प. दादयताम् दादयेताम् दादयन्ताम् व. स्वादयति स्वादयतः स्वादयन्ति ह्य. अदादयत अदादयेताम् अदादयन्त स. स्वादयेत् स्वादयेताम् स्वादयेयुः अ. अदीददत अदीददेताम् अदीददन्त प. स्वादयतु/स्वादयतात् स्वादयताम् स्वादयन्तु प. दादयाञ्चक्रे दादयाञ्चक्राते दादयाञ्चक्रिरे ह्य. अस्वादयत् अस्वादयताम् अस्वादयन् आ. दादयिषीष्ट दादयिषीयास्ताम् दादयिषीरन् अ. असिष्वदत् असिष्वदताम् असिष्वदन् व. दादयिता दादयितारौ दादयितार: प. स्वादयाञ्चकार स्वादयाञ्चक्रतुः स्वादयाञ्चक्रुः भ. दादयिष्यते दादयिष्येते दादयिष्यन्ते आ. स्वाद्यात् स्वाद्यास्ताम् स्वाद्यासुः क्रि. अदादयिष्यत अदादयिष्येताम् अदादयिष्यन्त श्व. स्वादयिता स्वादयितारौ स्वादयितार: ७२८ हदि (हद्) परिषोत्सर्गे। भ. स्वादयिष्यति स्वादयिष्यतः स्वादयिष्यन्ति क्रि. अस्वादयिष्यत् अस्वादयिष्यताम् अस्वादयिष्यन् परस्मैपद आत्मनेपद व. हादयति हादयत: हादयन्ति व. स्वादयते स्वादयेते स्वादयन्ते स. हादयेत् हादयेताम् हादयेयुः Page #330 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (भ्वादिगण) 317 स. स्वादयेत स्वादयेयाताम् स्वादयेरन् प. स्वादयताम् स्वादयेताम् स्वादयन्ताम् ह्य. अस्वादयत अस्वादयेताम् अस्वादयन्त अ. असिष्वदत असिष्वदेताम् असिष्वदन्त प. स्वादयाञ्चक्रे स्वादयाञ्चक्राते स्वादयाञ्चक्रिरे आ. स्वादयिषीष्ट स्वादयिषीयास्ताम् स्वादयिषीरन् श्व. स्वादयिता स्वादयितारौ स्वादयितार: भ. स्वादयिष्यते स्वादयिष्येते स्वादयिष्यन्ते क्रि. अस्वादयिष्यत अस्वादयिष्येताम् अस्वादयिष्यन्त ७३० स्वर्दि (स्व) आस्वादने। परस्मैपद व. स्वर्दयति स्वर्दयतः स्वर्दयन्ति स. स्वर्दयेत् स्वर्दयेताम् स्वर्दयेयुः प. स्वर्दयतु/स्वर्दयतात् स्वर्दयताम् स्वर्दयन्तु ह्य. अस्वर्दयत् अस्वर्दयताम् अस्वर्दयन् अ. असिस्वर्दत् असिस्वर्दताम् असिस्वर्दन् प. स्वर्दयाञ्चकार स्वर्दयाञ्चक्रतुः स्वर्दयाञ्चक्रुः आ. स्वात् स्वास्ताम् स्वासुः श्व. स्वर्दयिता स्वर्दयितारौ स्वर्दयितारः भ. स्वर्दयिष्यति स्वर्दयिष्यतः स्वर्दयिष्यन्ति क्रि. अस्वर्दयिष्यत् अस्वर्दयिष्यताम् अस्वर्दयिष्यन् आत्मनेपद व. स्वर्दयते स्वर्दयेते स्वर्दयन्ते स. स्वर्दयेत स्वर्दयेयाताम् स्वर्दयेरन् प. स्वर्दयताम् स्वर्दयेताम् स्वर्दयन्ताम् ह्य. अस्वर्दयत अस्वर्दयेताम् अस्वर्दयन्त अ. असिस्वर्दत असिस्वर्देताम् असिस्वर्दन्त प. स्वर्दयाञ्चके स्वर्दयाञ्चक्राते स्वर्दयाञ्चक्रिरे आ. स्वर्दयिषीष्ट स्वर्दयिषीयास्ताम् स्वर्दयिषीरन् श्व. स्वर्दयिता स्वर्दयितारौ स्वर्दयितारः भ. स्वर्दयिष्यते स्वर्दयिष्येते स्वर्दयिष्यन्ते क्रि. अस्वर्दयिष्यत अस्वर्दयिष्येताम् अस्वर्दयिष्यन्त ७३१ स्वाद (स्वाद्) आस्वादने। परस्मैपद व. स्वादयति स्वादयतः स्वादयन्ति स. स्वादयेत् स्वादयेताम् स्वादयेयुः प. स्वादयतु/स्वादयतात् स्वादयताम् स्वादयन्तु ह्य. अस्वादयत् अस्वादयताम् अस्वादयन् अ. असिस्वदत् असिस्वदताम् असिस्वदन् प. स्वादयाञ्चकार स्वादयाञ्चक्रतुः स्वादयाञ्चक्रुः आ. स्वाद्यात् स्वाद्यास्ताम् स्वाद्यासुः श्व. स्वादयिता स्वादयितारौ स्वादयितारः भ. स्वादयिष्यति स्वादयिष्यतः स्वादयिष्यन्ति क्रि. अस्वादयिष्यत् अस्वादयिष्यताम् अस्वादयिष्यन् आत्मनेपद व. स्वादयते स्वादयेते स्वादयन्ते स. स्वादयेत स्वादयेयाताम् स्वादयेरन् प. स्वादयताम् स्वादयेताम् स्वादयन्ताम् ह्य. अस्वादयत अस्वादयेताम् अस्वादयन्त अ. असिस्वदत असिस्वदेताम् असिस्वदन्त प. स्वादयाञ्चक्रे । स्वादयाञ्चक्रिरे आ. स्वादयिषीष्ट स्वादयिषीयास्ताम् स्वादयिषीरन् श्व. स्वादयिता स्वादयितारौ स्वादयितार: भ. स्वादयिष्यते स्वादयिष्येते स्वादयिष्यन्ते क्रि. अस्वादयिष्यत अस्वादयिष्येताम् अस्वादयिष्यन्त ७३२ ऊर्दि (ऊ) मानक्रीडनयोश्च। परस्मैपद व. ऊर्दयति ऊर्दयतः ऊर्दयन्ति ऊर्दयसि ऊर्दयथ: ऊर्दयथ ऊर्दयामि ऊर्दयावः ऊर्दयामः | स. ऊर्दयेत् ऊर्दयेताम् ऊर्दयेयुः ऊर्दये: ऊर्दयेतम् ऊर्दयेत ऊर्दयेयम् ऊर्दयेव ऊर्दयेम प. ऊर्दयतु/ऊर्दयतात् ऊर्दयताम् ऊर्दयन्तु ऊर्दय/ऊर्दयतात् ऊर्दयतम् ऊर्दयत ऊर्दयानि ऊर्दयाव ऊर्दयाम Page #331 -------------------------------------------------------------------------- ________________ 318 ह्य. और्दयत् और्दयः और्दयम् अ. और्दिदत् और्दिदः और्दिदम् प. ऊर्दयाञ्चकार ऊर्दयाञ्चकर्थ ऊर्दयाञ्चक्रतुः ऊर्दयाञ्चक्रथुः ऊर्दयाञ्चकार-चकर ऊर्दयाञ्चकृव ऊर्दयाम्बभूव/ऊर्दयामास आ. ऊर्धात् ऊर्धाः ऊर्धासम् श्व ऊर्दयिता ऊर्दयितासि ऊर्दयितास्मि भ. ऊर्दयिष्यति ऊर्दयिष्यसि ऊर्दयिष्यामि क्रि. और्दयिष्यत् व. ऊर्दयते ऊर्दयसे ऊर्दये स. ऊर्दयेत ऊर्दयेथाः ऊर्दयेय प. ऊर्दयताम् ऊर्दयस्व ऊर्दयै ह्य और्दयत और्दयताम् और्दयतम् और्दयाव और्दिदताम् और्दिदतम् और्दिदाव ऊर्धास्व ऊर्दयितारौ ऊर्दयितास्थः ऊर्दयितास्वः ऊर्दयिष्यतः ऊर्दयिष्यथः ऊर्दयिष्यावः ऊर्दयिष्यामः और्दयिष्यताम् और्दयिष्यन् और्दयिष्यः और्दयिष्यतम् और्दयिष्यत और्दयिष्यम् और्दयिष्याव और्दयिष्याम आत्मनेपद ऊर्दयेते ऊर्दयेथे ऊर्दयाव और्दयथाः ऊर्धास्ताम् ऊर्धास्तम् और्दयन् और्दयत और्दयाम और्दिदन् और्दिदत और्दिदा ऊर्दयेताम् ऊर्दयेथाम् ऊर्दयावहै और्दयेताम् और्दयेथाम् ऊर्दयाञ्चक्रुः ऊर्दयाञ्चक्र ऊर्दयाञ्चकृम ऊर्धासुः ऊर्धास्त ऊर्धास्म ऊर्दयितारः ऊर्दयितास्थ ऊर्दयितास्मः ऊर्दयिष्यन्ति ऊर्दयिष्यथ ऊर्दयन्ते ऊर्दयध्वे ऊर्दयाम ऊर्दयेयाताम् ऊर्दयेरन् ऊर्दयेयाथाम् ऊर्दयेध्वम् ऊर्दयेवहि ऊर्दयेमहि ऊर्दयन्ताम् ऊर्दयध्वम् 'ऊर्दयामहै और्दयन्त और्दयध्वम् धातुरत्नाकर द्वितीय भाग और्दयामहि और्दिदन्त और्दिदथाः और्दिदध्वम् और्दिदे और्दिदामहि प. ऊर्दयाञ्चक्रे ऊर्दयाञ्चक्राते ऊर्दयाञ्चक्रिरे ऊर्दयाञ्चकृषे ऊर्दयाञ्चक्रा ऊर्दयाञ्चकृवे ऊर्दयाञ्चक्रे ऊर्दयाञ्चकृवहे ऊर्दयाञ्चकृमहे ऊर्दयाम्बभूव / ऊर्दयामास और्दये अ. और्दि आ. ऊर्दयिषीष्ट ऊर्दयिषीष्ठाः ऊर्दयिषीय श्व ऊर्दयिता ऊर्दयितासे ऊर्दयिताहे भ. ऊर्दयिष्यते ऊर्दयिष्यसे ऊर्दयिष्ये क्रि. और्दयिष्यत . और्दयिष्यथाः और्दयिष्ये व. कूर्दति सि कूर्दयामि स. कूर्दयेत् कूर्दयेः कूर्दयेयम् प. कूर्दयतु / कूर्दयतात् कूर्दय/ कूर्दयतात् कूर्दयानि ह्य. अकूर्दयत् और्दयावह और्दिदेताम् और्दिदेथाम् ऊर्दयिषीयास्ताम् ऊर्दयिषीरन् ऊर्दयिषीयास्थाम् ऊर्दयिषीद्वम् ऊर्दयिषीध्वम् ऊर्दयिषीवहि ऊर्दयिषीमहि ऊर्दयितारौ ऊर्दयितारः ऊर्दयितासाथे ऊर्दयिताध्वे ऊर्दयितास्वहे ऊर्दयितास्महे ऊर्दयिष्येते ऊर्दयिष्यन्ते ऊर्दयिष्येथे ऊर्दयिष्यध्वे ऊर्दयिष्यावहे ऊर्दयिष्यामहे और्दयिष्यन्त और्दयिष्यध्वम् और्दयिष्यामहि ७३३ कुर्दि (कूर्द) क्रीडायाम्। परस्मैपद कूर्दयत: कूर्दयथः कूर्दयाव: और्दयिष्येताम् और्दयिष्येथाम् और्दयिष्यावहि कूर्दताम् कूर्दतम् कूर्दयेव कूर्दयताम् कूर्दयतम् कूर्दयाव अकूर्दयताम् कूर्दयन्ति कूर्दयथ कूर्दयामः कूर्दयेयुः कूर्दयेत कूर्दम कूर्दयन्तु कूर्दयत कूर्दयाम कूर्दन् Page #332 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (भ्वादिगण) 319 कूाः कूर्यास्त कूर्दयितासे अकूर्दयः अकूर्दयतम् अकूर्दयत अकूर्दयम् अकूर्दयाव अकूर्दयाम अ. अचुकूदत् अचुकूर्दताम् अचुकूर्दन् अचुकूर्दः अचुकूर्दतम् अचुकूर्दत अचुकूर्दम् अचुकूदीव अचुकूम प. कूर्दयाञ्चकार कूर्दयाञ्चक्रतुः कूर्दयाञ्चक्रुः कूर्दयाञ्चकर्थ कूर्दयाञ्चक्रथुः ।। कूर्दयाञ्चक्र कूर्दयाञ्चकार-चकर कूर्दयाञ्चकृव । कूर्दयाञ्चकृम कूर्दयाम्बभूव/कूर्दयामास आ. कूर्यात् कूर्यास्ताम् कूर्यासुः कूर्यास्तम् कूर्यासम् कूर्यास्व कूर्यास्म श्व. कूर्दयिता कूर्दयितारौ कूर्दयितारः कूर्दयितासि कूर्दयितास्थ: कूर्दयितास्थ कूर्दयितास्मि कूर्दयितास्वः कूर्दयितास्मः भ. कूर्दयिष्यति कूर्दयिष्यतः कूर्दयिष्यन्ति कूर्दयिष्यसि कूर्दयिष्यथ: कूर्दयिष्यथ कूर्दयिष्यामि कूर्दयिष्याव: कूर्दयिष्यामः क्रि. अकूर्दयिष्यत् अकूर्दयिष्यताम् अकूर्दयिष्यन् अकूर्दयिष्यः अकूर्दयिष्यतम् अकूर्दयिष्यत अकूर्दयिष्यम् अकूर्दयिष्याव अकूर्दयिष्याम आत्मनेपद व. कूर्दयते कूर्दयेते कूर्दयन्ते कूर्दयसे कूर्दयेथे कूर्दयध्वे कूर्दये कूर्दयावहे कूर्दयामहे स. कूर्दयेत कूर्दयेयाताम् कूर्दयेरन् कूर्दयेथाः कूर्दयेयाथाम् कूर्दयेध्वम् कूर्दयेवहि कूर्दयेमहि प. कूर्दयताम् कूर्दयेताम् कूर्दयन्ताम् कूर्दयस्व कूर्दयेथाम् कूर्दयध्वम् कूर्दयावहै कूर्दयामहै ह्य. अकूर्दयत अकूर्दयेताम् अकूर्दयन्त अकूर्दयथाः अकूर्दयेथाम् अकूर्दयध्वम् अकूर्दयावहि अकूर्दयामहि अ. अचुकूर्दत अचुकूर्देताम् अचुकूर्दन्त अचुकूर्दथा: अचुकूर्देथाम् अचुकूर्दध्वम् अचुकूर्दे अचुकूदीवहि अचुकूीमहि प. कूर्दयाञ्चके कूर्दयाञ्चक्राते कूर्दयाञ्चक्रिरे कूर्दयाञ्चकृषे कूर्दयाञ्चक्राथे कूर्दयाञ्चकृढ्वे कूर्दयाञ्चक्रे कूर्दयाञ्चकृवहे कूर्दयाञ्चकृमहे कूर्दयाम्बभूव/कूर्दयामास आ. कूर्दयिषीष्ट कूर्दयिषीयास्ताम् कूर्दयिषीरन् कूर्दयिषीष्ठाः कूर्दयिषीयास्थाम् कूर्दयिषीढ्वम् कूर्दयिषीध्वम् कूर्दयिषीय कूर्दयिषीवहि कूर्दयिषीमहि श्व. कूर्दयिता कूर्दयितारौ कूर्दयितारः कूर्दयितासाथे कूर्दयिताध्वे कूर्दयिताहे कूर्दयितास्वहे कूर्दयितास्महे | भ. कूर्दयिष्यते कूर्दयिष्येते कूर्दयिष्यन्ते कूर्दयिष्यसे कूर्दयिष्येथे कूर्दयिष्यध्वे कूर्दयिष्यावहे कूर्दयिष्यामहे क्रि. अकूर्दयिष्यत अकूर्दयिष्येताम् अकूर्दयिष्यन्त अकूर्दयिष्यथाः अकूर्दयिष्येथाम् अकूर्दयिष्यध्वम् अकूर्दयिष्ये अकूर्दयिष्यावहि अकूर्दयिष्यामहि ७३४ गुर्दि (गू) क्रीडायाम्। परस्मैपद व. गूर्दयति गूर्दयतः स. गूर्दयेत् गूर्दयेताम् गूर्दयेयुः प. गूर्दयतु/गूर्दयतात् गूर्दयताम् | गूर्दयन्तु ह्य. अगूर्दयत् अगूर्दयताम् अगूर्दयन् अ. अजुगूर्दत् अजुगूर्दताम् अजुगूर्दन् प. गूर्दयाञ्चकार गूर्दयाञ्चक्रतुः गूर्दयाञ्चक्रुः आ. गूर्यात् गूर्यास्ताम् गूर्यासुः श्व. गर्दयिता गूर्दयितारौ गूर्दयितार: भ. गुर्दयिष्यति गूर्दयिष्यतः गूर्दयिष्यन्ति क्रि. अगूर्दयिष्यत् अगूर्दयिष्यताम् अगूर्दयिष्यन् कूर्दयिष्ये गूर्दयन्ति अ कूर्दयेय कूर्दय अकूर्दये Page #333 -------------------------------------------------------------------------- ________________ धातुरत्नाकर द्वितीय भाग सूदयेते सूदयन्ते गोदयन्तु आत्मनेपद व. गर्दयते गूर्दयेते गूर्दयन्ते स. गूर्दयेत गूर्दयेयाताम् गूर्दयेरन् प. गूर्दयताम् गूर्दयेताम् गूर्दयन्ताम् ह्य. अगूर्दयत अगूर्दयेताम् अगूर्दयन्त अ. अजुगूर्दत अजुगूर्वेताम् अजुगूर्दन्त प. गूर्दयाञ्चक्रे गूर्दयाञ्चक्राते गूर्दयाञ्चक्रिरे आ. गूर्दयिषीष्ट गूर्दयिषीयास्ताम् गर्दयिषीरन् श्व. गूर्दयिता गूर्दयितारौ गर्दयितारः भ. गूर्दयिष्यते गूर्दयिष्येते गर्दयिष्यन्ते क्रि. अगूर्दयिष्यत अगूर्दयिष्येताम् अगूर्दयिष्यन्त ७३५ गुदि (गुद्) क्रीडायाम्। परस्मैपद व. गोदयति गोदयतः गोदयन्ति स. गोदयेत् गोदयेताम् गोदयेयुः प. गोदयतु/गोदयतात् गोदयताम् ह्य. अगोदयत् अगोदयताम् अगोदयन् अ. अजूगुदत् अजूगुदताम् अजूगुदन् प. गोदयाञ्चकार गोदयाञ्चक्रुः आ. गोद्यात् गोद्यास्ताम् श्व. गोदयिता गोदयितारौ गोदयितारः भ. गोदयिष्यति गोदयिष्यतः गोदयिष्यन्ति क्रि, अगोदयिष्यत् अगोदयिष्यताम् अगोदयिष्यन् आत्मनेपद व. गोदयते गोदयेते गोदयन्ते स. गोदयेत गोदयेयाताम् गोदयेरन् प. गोदयताम् गोदयेताम् गोदयन्ताम् ह्य. अगोदयत अगोदयेताम् अगोदयन्त अ. अजूगुदत अजूगुदेताम् अजूगुदन्त प. गोदयाञ्चके गोदयाञ्चक्राते गोदयाञ्चक्रिरे आ. गोदयिषीष्ट गोदयिषीयास्ताम् गोदयिषीरन् श्व. गोदयिता गोदयितारौ गोदयितार. भ. गोदयिष्यते गोदयिष्येते गोदयिष्यन्ते क्रि. अगोदयिष्यत अगोदयिष्येताम् अगोदयिष्यन्त ७३६ घूदि (सूद्) क्षरणे। परस्मैपद व. सूदयति सूदयतः सूदयन्ति स. सूदयेत् सूदयेताम् सूदयेयुः प, सूदयतु/सूदयतात् सूदयताम् सूदयन्तु ह्य. असूदयत् असूदयताम् असूदयन् अ. असूषुदत् असूषुदताम् असूषुदन् प. सूदयाञ्चकार सूदयाञ्चक्रतुः सूदयाञ्चक्रुः आ. सूद्यात् सूद्यास्ताम् सूद्यासुः श्व. सूदयिता सूदयितारौ सूदयितार: भ. सूदयिष्यति सूदयिष्यतः सूदयिष्यन्ति क्रि. असूदयिष्यत् असूदयिष्यताम् असूदयिष्यन् आत्मनेपद व. सूदयते स. सूदयेत सूदयेयाताम् सूदयेरन् प. सूदयताम् सूदयेताम् सूदयन्ताम् ह्य. असूदयत असूदयेताम् असूदयन्त अ. असूषुदत असूषुदेताम् असूषुदन्त प. सूदयाञ्चक्रे सूदयाञ्चक्राते सूदयाञ्चक्रिरे आ. सूदयिषीष्ट सूदयिषीयास्ताम् सूदयिषीरन् श्व. सूदयिता सूदयितारौ सूदयितारः भ. सूदयिष्यते सूदयिष्येते सूदयिष्यन्ते क्रि. असूदयिष्यत असूदयिष्येताम् असूदयिष्यन्त ७३७ ह्रादि (ह्राद्) शब्दे। परस्मैपद व. हादयति ह्रादयतः ह्रादयन्ति ह्रादयसि ह्रादयथः हादयथ हादयामि हादयावः ह्रादयामः स. हादयेत् ह्रादयेताम् हादयेयुः ह्रादयेतम् हादयेत ह्रादयेयम् हादयेव हादयेम | प. हादयतु/हादयतात् हादयताम् हादयन्तु गोदयाञ्चक्रतुः गोद्यासुः ह्रादये: Page #334 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया ( भ्वादिगण ) ह्रादय / ह्रादयतात् ह्रादयानि ह्य. अह्रादयत् अह्रादयः अह्रादयम् अ. अजिह्रदत् अजिह्रदः अजिह्रदम् प. ह्रादयाञ्चकार ह्रादयाञ्चकर्थ आ. हाद्यात् ह्राद्या: ह्रादयाञ्चकार-चकर हादयाञ्चकृव ह्राद्यासम् श्व. ह्रादयिता ह्रादयाम्बभूव / ह्रादयामास हादयितासि हादयितास्मि भ. ह्रादयिष्यति ह्रादयिष्यसि ह्रादयिष्यामि क्रि. अह्रादयिष्यत् व. ह्रादयते हादसे ह्रादये स. ह्रादयेत ह्रादयतम् ह्रादयेथाः ह्रादयेय ह्रादयाव प. ह्रादयताम् ह्रादयस्व अह्रादयताम् अह्रादयतम् अह्रादयाव अजिह्रदताम् अजिह्रदतम् अजिह्रदाव ह्राद्यास्ताम् ह्राद्यास्तम् ह्राद्यास्व हाद्यास्म हादयितारौ ह्रादयितार: हादयितास्थः ह्रादयितास्थ हादयितास्वः ह्रादयितास्मः ह्रादयिष्यतः ह्रादयिष्यन्ति ह्रादयिष्यथः ह्रादयिष्यथ ह्रादयिष्यावः ह्रादयिष्यामः अह्रादयिष्यताम् अहादयिष्यन् अह्रादयिष्यः अह्रादयिष्यतम् अह्नादयिष्यत अह्रादयिष्यम् अहादयिष्या अहादयिष्याम आत्मनेपद ह्रादयाञ्चक्रतुः ह्रादयाञ्चक्रुः ह्रादयाञ्चक्रथुः ह्रादयाञ्चक्र ह्रादयाञ्चकृम हादयत हादयाम अह्रादयन् अह्रादयत अह्रादयाम अजिह्रदन् अजिह्रदत अजिहदाम ह्रादयेवहि ह्रादयेताम् ह्रादयेथाम् ह्राद्यासुः ह्राद्यास्त ह्रादयेते हादयेथे ह्रदयाव ह्रदयाम ह्रादयेयाताम् ह्रादयेरन् ह्रादयेयाथाम् हादयन्ते ह्रादयध्वे ह्रादध्वम् ह्रादयेमहि ह्रादयन्ताम् ह्रादयध्वम् ह्रदयै ह्य. अह्रादयत अह्रादयथा: अह्रादये अ. अजिह्रदत अजिह्रदथा: अजिह्रदे प. ह्रादयाञ्चक्रे ह्रादयाञ्चकृषे हादयाञ्चक्रे ह्रादयाम्बभूव / ह्रादयामास आ. ह्रादयिषीष्ट ह्रादयिषीष्ठाः ह्रादयिषीय श्व. ह्रादयिता ह्रादयितासे ह्रादयिता भ. ह्रादयिष्यते ह्रादयिष्यसे हादयिष्ये क्रि. अह्नादयिष्यत अह्रादयिष्यथाः अहादयिष्ये व. ह्लादयति ह्लादयसि ह्लादयामि स. ह्लादयेत् ह्लादयेः ह्लादयम् ह्रादयाव ह्रादयाम अह्लादयेताम् अह्नादयन्त अह्रादयेथाम् अह्रादयध्वम् अह्रादयावहि अह्लादयामहि अजिह्रताम् अजिह्रदन्त आजहदेथाम् अजिह्रदध्वम् अजिह्रदावहि अजिह्रदाि ह्रादयाञ्चक्राते ह्रादयाञ्चक्रिरे ह्रादयञ्चा ह्रादयाञ्चकृवे ह्रादयाञ्चकृव ह्रादयाञ्चकृम ७३८ ह्लादैङ् (ह्लाद्) सुखे च । परस्मैपद ह्रादयिषीयास्ताम् ह्रादयिषीरन् ह्रादयिषीयास्थाम् ह्रादयिषीढ्वम् ह्रादयिषीध्वम् ह्रादयिषीवहि ह्रादयिषीमहि ह्रादयितारौ ह्रादयितारः हादयितासाथे ह्रादयिताध्वे हादयितास्वहे ह्रादयिष्येते ह्रादयिष्येथे हादयितास्महे हादयिष्यन्ते ह्रादयिष्यध्वे ह्रादयिष्यामहे हादयिष्यावहे अह्रादयिष्येताम् अह्रादयिष्यन्त अह्रादयिष्येथाम् अह्रादयिष्यध्वम् अह्रादयिष्यावहि अह्नादयिष्यामहि ह्लादयतः ह्लादयथ: 321 ह्लादयाव: ह्लादयेताम् ह्लादम् ह्लादयेव प. ह्लादयतु/ह्लादयतात् ह्लादयताम् ह्लादयन्ति ह्लादयथ ह्लादयाम: ह्लादयेयुः ह्लादयेत ह्लाद ह्लादयन्तु Page #335 -------------------------------------------------------------------------- ________________ 322 ह्लादय/ह्लादयतात् ह्लादयानि ह्य. अह्लादयत् अह्लादयः अह्लादयम् अ. अजिह्लदत् अजिह्लदः अजिह्लदम् प. ह्लादयाञ्चकार ह्लादयाञ्चकर्थ आ. ह्राद्यात् ह्लाद्याः ह्लाद्यासम् श्व. ह्लादयिता व. ह्लादयते ह्लादयसे ह्लादये स. ह्लादयेत ह्लादयतम् ह्लादयत ह्लादयाव ह्लादयाम अह्लादयताम् अह्लादयन् अह्लादयतम् अह्लादयत ह्लादयाञ्चकार-चकर ह्लादयाञ्चकृव ह्लादयाम्बभूव/ह्लादयामास ह्लादयेथाः ह्लादयेय प. ह्लादयताम् ह्लादयस्व अह्लादयाव अह्लादयाम अजिह्रदताम् अजिह्लदन् अजिह्लदतम् अजिह्रदत अजिह्रदाव अजिह्रदा ह्लादयाञ्चक्रतुः ह्लादयाञ्चक्रुः ह्लादयाञ्चक्रथुः ह्लादयाञ्चक्र ह्लादयाञ्चकृम ह्राद्यास्व ह्लादयितारौ ह्लादयितासि ह्लादयितास्थः ह्लादयितास्मि ह्लादयितास्वः भ. ह्लादयिष्यति ह्लादयिष्यतः ह्लादयिष्यसि ह्लादयिष्यथः ह्लादयिष्यामि ह्लादयिष्यावः क्रि. अह्लादयिष्यत् अह्लादयिष्यः अह्लादयिष्यम् ह्लाद्यास्ताम् ह्लाद्यास्तम् ह्लादये ह्लाद ह्लाद्यासुः ह्लाद्यास्त स्थि ह्लादयितास्मः ह्रादयिष्यन्ति ह्लादयिष्यथ ह्लादयिष्यामः अह्लादयिष्यताम् अह्लादयिष्यन् अह्लादयिष्यतम् अह्लादयिष्यत अह्लादयिष्या अह्लादयिष्याम आत्मनेपद ह्लाद्यास्म ह्लादयितार: ह्लाद ह्लादयेताम् ह्लादयेथाम् ह्लादयन्ते ह्लादयध्वे ह्लादयाम ह्लादयेयाताम् ह्लादयेरन् ह्लादयेयाथाम् ह्लादयेध्वम् ह्लादयेमहि ह्लादयन्ताम् ह्लादयध्वम् ह्लादयै ह्य. अह्लादयत अह्लादयथाः अह्लाद अ. अजिह्रदत अजिह्लदथा: अजिह्लदे प. ह्लादयाञ्चक्रे ह्लादयाञ्चकृषे ह्लादयाञ्चक्रे आ. ह्लादयिषीष्ट ह्लादयिषीष्ठाः ह्लादयाम्बभूव/ह्लादयामास ह्लादयिषीय श्व. ह्लादयिता ह्लादयितासे ह्लादि भ. ह्लादयिष्यते ह्लादयिष्यसे ह्लादयिष्ये क्रि. अह्लादयिष्यत व. पर्दयति स. पर्दयेत् ह्लादयाव अह्लादयेताम् प. पर्दयतु / पर्दयतात् ह्य. अपर्दयत् ह्लादयाम अह्लादयन्त अह्लाद अह्लादयध्वम् अह्लादयावहि अह्लादयामहि अजिह्लदेताम् अजिह्लदन्त अजिह्रदेथाम् अजिह्रदध्वम् अजिह्लदावहि अजिह्लदामहि ह्लादयाञ्चक्राते ह्लादयाञ्चक्रिरे ह्लादयाञ्चकृवे ह्लादयाञ्चकृमहे अ. अपपर्दत् प. पर्दयाञ्चकार आ. पर्धात् श्व पर्दयिता धातुरत्नाकर द्वितीय भाग ह्लादयितार: ह्लादयितासाथे ह्लादयिताध्वे ह्लादयितास्व ह्लादयितास्महे ह्लादयिष्ये ह्लादयिष्यन्ते ह्लादयिष्येथे ह्लादयिष्यध्वे ह्लादयिष्याव ह्लादयिष्यामहे अह्लादयिष्येताम् अह्लादयिष्यन्त अह्लादयिष्यथाः अह्लादयिष्येथाम् अह्लादयिष्यध्वम् अह्लादयिष्ये अह्लादयिष्यावहि अह्लादयिष्यामहि ह्लादयाञ्चक्र ह्लादयाञ्चकृवहे ह्लादयिषीयास्ताम् ह्लादयिषीरन् ह्लादयिषीयास्थाम् ह्लादयिषीदवम् ह्रादयिषीध्वम् ७३९ पर्दि (प) कुत्सिते शब्दे । परस्मैपद ह्लादयिषीवहि ह्लादयिषीमहि ह्लादयितारौ पर्दयतः पर्दा पर्दयताम् अपर्दयताम् अपपर्द पर्दयाञ्चक्रतुः पर्द्यास्ताम् पर्दयितारौ पर्दयन्ति पर्दयेयुः पर्दयन्तु अपर्दयन् अपपर्दन् पर्दयाञ्चक्रुः पर्घासुः पर्दयितारः Page #336 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (भ्वादिगण) भ. पर्दयिष्यति क्रि. अपर्दयिष्यत् व. पर्दयते स. पर्दयेत प. पर्दयताम् ह्य. अपर्दयत अ. अपपर्दत प. पर्दयाञ्चक्रे आ. पर्दयिषीष्ट श्व पर्दयिता भ. पर्दयिष्यते क्रि. अपर्दयिष्यत प. स्कुन्दयाञ्चकार आ. स्कुन्द्यात् श्व स्कुन्दयिता भ. स्कुन्दयिष्यति क्रि. अस्कुन्दयिष्यत् पर्दयिष्यतः अपर्दयिष्यताम् आत्मनेपद पर्दयेते पर्दयन्ते पर्दयेयाताम् पर्दयेरन् पर्दयन्ताम् अपर्दयन्त अपपर्दन्त पर्दयाञ्चक्रिरे पर्दयिषीयास्ताम् पर्दयिषीरन् पर्दयितारः पर्दयिष्यन्ते अपर्दयिष्येताम् अपर्दयिष्यन्त पर्दयेताम् अपर्दयेताम् अपपर्देताम् पर्दयाञ्चक्राते ७४० स्कुदुङ् (स्कुन्द्) आप्रवणे । परस्मैपद व. स्कुन्दयति स्कुन्दयतः स. स्कुन्दयेत् स्कुन्दयेाम् व. स्कुन्दयते स. स्कुन्दयेत प. स्कुन्दयताम् ह्य. अस्कुन्दयत अ. अचुस्कुन्दत प. स्कुन्दयाञ्चक्रे आ. स्कुन्दयिषीष्ट पर्दयितारौ पर्दयिष्येते प. स्कुन्दयतु/स्कुन्दयतात् स्कुन्दयताम् ह्य. अस्कुन्दयत् अ. अचुस्कुन्दत् पर्दयिष्यन्ति अपर्दयिष्यन् अस्कुन्दयताम् अचुस्कुन्दताम् स्कुन्दयाञ्चक्रतुः स्कुन्द्यास्ताम् स्कुन्दयितारौ स्कुन्दयिष्यतः आत्मनेपद स्कुन्दयेते कुन्दयन्ति स्कुन्दयेयुः स्कुन्दयन्तु अस्कुन्दयन् अचुस्कुन्दन् स्कुन्दयाञ्चक्रुः स्कुन्द्यासुः स्कुन्दयितारः कुन्दयिष्यन्ति अस्कुन्दयिष्यताम् अस्कुन्दयिष्यन् कुन्दयन्ते कुन्दयेयाताम् कुन्दयेरन् स्कन्दताम् स्कुन्दयन्ताम् अस्कुन्दयेताम् अस्कुन्दयन्त अचुस्कुन्दन्त अचुस्कुन्देताम् स्कुन्दयाञ्चक्राते स्कुन्दयिषीयास्ताम् स्कुन्दयिषीरन् स्कुन्दयाञ्चक्रिरे श्व. स्कुन्दयिता भ. स्कुन्दयिष्यते क्रि. अस्कुन्दयिष्यत व. एधयति सि स. एधयेत् एधयेः ऐधयम् अ. ऐदिधत् ऐदिधः ऐदिधम् धम् प. एधयतु/ एधयतात् एधयताम् एधय / एधयतात् एधयतम् एधयानि ह्य. ऐधयत् ऐधयः प. एधयाञ्चकार एधाञ्चक आ. एध्यात् एध्या: एध्यासम् ॥ अथ धान्ताः सप्त ।। ७४१ एधि (ए) वृद्धौ । परस्मैपद श्व. एधयिता एधयाञ्चक्रतुः एधयाञ्चक्रथुः एधाञ्चकार/चकर एधयाञ्चकृव एधयाम्बभूव / एधयामास एयितास एधयितास्मि कुन्दति स्कुन्दयितारः स्कुन्दयिष्येते स्कुन्दयिष्यन्ते अस्कुन्दयिष्येताम् अस्कुन्दयिष्यन्त भ. एधयिष्यति एयिष्यसि धयिष्यामि एधयतः एधयथ: एधयाव: एधयेतम् व एधयाव ऐधयताम् ऐधयतम् ऐधयाव ऐदिधताम् ऐदिधतम् ऐदिधाव एध्यास्ताम् एध्यास्तम् एध्यास्व तिरौ धयितास्थः एधयितास्वः धयिष्यतः एयिष्यथः एधयिष्यावः एधयन्ति एधयथ एधयामः येयुः एम एधयन्तु एधयत एधयाम ऐधयन् ऐधयत ऐधयाम ऐदिधन् ऐदिधत ऐदिधाम 323 एधयाञ्चक्रुः एधाञ्चक्र एधाञ्चकृम एध्यासुः एध्यास्त एध्यास्म एधयितार: एयितास्थ एधयितास्मः धयिष्यन्ति धयिष्यथ एधयिष्यामः Page #337 -------------------------------------------------------------------------- ________________ 324 धातुरलाकर द्वितीय भाग एधयामहे ऐधये क्रि. ऐधयिष्यत् ऐधयिष्यताम् ऐधयिष्यन् ऐधयिष्यः ऐधयिष्यतम् ऐधयिष्यत ऐधयिष्यम् ऐधयिष्याव ऐधयिष्याम आत्मनेपद व. एधयते एधयेते एधयन्ते एधयसे एधयेथे एधयध्वे एधये एधयावहे स. एधयेत एधयेयाताम् एधयेरन् एधयेथाः एधयेयाथाम् एधयेध्वम् एधयेय एधयेवहि एधयेमहि प. एधयताम् एधयेताम् एधयन्ताम् एधयस्व एधयेथाम् एधयध्वम् एधयै एधयावहै एधयामहै ह्य. ऐधयत ऐधयेताम् ऐधयन्त ऐधयथाः ऐधयेथाम् ऐधयध्वम् ऐधयावहि ऐधयामहि अ. ऐदिधत ऐदिधेताम् ऐदिधन्त ऐदिधथाः ऐदिधेथाम् ऐदिधध्वम् ऐदिधे ऐदिधावहि ऐदिधामहि प. एधयाञ्चक्रे एधयाञ्चक्राते एधयाञ्चक्रिरे एधयाञ्चकृषे एधयाञ्चक्राथे एधयाञ्चकृढ्वे एधयाञ्चक्रे एधयाञ्चकृवहे एधयाञ्चकृमहे एधयाम्बभूव/एधयामास आ. एधयिषीष्ट एधयिषीयास्ताम् एधयिषीरन् एधयिषीष्ठाः एधयिषीयास्थाम् एधयिषीढ्वम् /ध्वम् एधयिषीय एधयिषीवहि एधयिषीमहि श्व. एधयिता एधयितारौ एधयितारः एधयितासे एधयितासाथे एधयिताध्वे एधयिताहे एधयितास्वहे एधयितास्महे भ. एधयिष्यते एधयिष्येते एधयिष्यन्ते एधयिष्यसे एधयिष्येथे एधयिष्यध्वे एधयिष्ये एधयिष्यावहे एधयिष्यामहे क्रि. ऐधयिष्यत ऐधयिष्येताम् ऐधयिष्यन्त ऐधयिष्यथाः ऐधयिष्येथाम् ऐधयिष्यध्वम् ऐधयिष्ये ऐधयिष्यावहि ऐधयिष्यामहि ७४२ स्पर्द्धि (स्पर्द्ध) संघर्ष। परस्मैपद व. स्पर्द्धयति स्पर्द्धयतः स्पर्द्धयन्ति स. स्पर्द्धयेत् स्पर्द्धयेताम् स्पर्द्धयेयुः प. स्पर्द्धयतु/स्पर्द्धयतात् स्पर्द्धयताम् स्पर्द्धयन्तु ह्य. अस्पर्द्धयत् अस्पर्द्धयताम् अस्पर्द्धयन् अ. अपस्पर्द्धत् अपस्पर्द्धताम् अपस्पर्धन् प. स्पर्द्धयाञ्चकार स्पर्द्धयाञ्चक्रतुः स्पर्द्धयाञ्चक्रुः आ. स्पर्धात् स्पास्ताम् स्पांसुः श्व. स्पर्द्धयिता स्पर्द्धयितारौ स्पर्द्धयितारः भ. स्पर्द्धयिष्यति स्पर्द्धयिष्यतः स्पर्द्धयिष्यन्ति क्रि. अस्पर्द्धयिष्यत् अस्पर्द्धयिष्यताम् अस्पर्द्धयिष्यन् आत्मनेपद व. स्पर्द्धयते स्पर्द्धयेते स्पर्द्धयन्ते स. स्पर्द्धयेत स्पर्द्धयेयाताम् स्पर्द्धयेरन् प. स्पर्द्धयताम् स्पर्द्धयेताम् स्पर्द्धयन्ताम् ह्य. अस्पर्द्धयत अस्पर्द्धयेताम् अस्पर्द्धयन्त अ. अपस्पर्द्धत अपस्पर्द्धताम् अपस्पर्धन्त प. स्पर्द्धयाञ्चके स्पर्द्धयाञ्चक्राते स्पर्द्धयाञ्चक्रिरे आ. स्पर्द्धयिषीष्ट स्पर्द्धयिषीयास्ताम् स्पर्द्धयिषीरन् श्व. स्पर्द्धयिता स्पर्द्धयितारौ स्पर्द्धयितार: भ. स्पर्द्धयिष्यते स्पर्द्धयिष्येते स्पर्द्धयिष्यन्ते क्रि. अस्पर्द्धयिष्यत अस्पर्द्धयिष्येताम अस्पर्द्धयिष्यन्त ७४३ गाधृङ् (गाध्) प्रतिष्ठालिप्साग्रन्थेषु। परस्मैपद व. गाधयति गाधयतः गाधयन्ति स. गाधयेत् गाधयेताम् गाधयेयुः प. गाधयतु/गाधयतात् गाधयताम् गाधयन्तु ह्य. अगाधयत् अगाधयताम् अगाधयन् अ. अजगाधत् अजगाधताम् अजगाधन् Page #338 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (भ्वादिगण) 325 प. गाधयाञ्चकार गाधयाञ्चक्रतुः गाधयाञ्चक्रुः आ. गाध्यात् गाध्यास्ताम् गाध्यासुः श्व. गाधयिता गाधयितारौ गाधयितार: भ. गाधयिष्यति गाधयिष्यतः गाधयिष्यन्ति क्रि, अगाधयिष्यत् अगाधयिष्यताम् अगाधयिष्यन् आत्मनेपद व. गाधयते गाधयेते गाधयन्ते स. गाधयेत गाधयेयाताम् गाधयेरन् प. गाधयताम् गाधयेताम् गाधयन्ताम् ह्य. अगाधयत अगाधयेताम् अगाधयन्त अ. अजगाधत अजगाधेताम् अजगाधन्त प. गाधयाञ्चक्रे गाधयाञ्चक्राते गाधयाञ्चक्रिरे आ. गाधयिषीष्ट गाधयिषीयास्ताम् गाधयिषीरन् श्शु. गाधयिता गाधयितारौ गाधयितार: भ. गाधयिष्यते गाधयिष्येते गाधयिष्यन्ते क्रि. अगाधयिष्यत अगाधयिष्येताम् अगाधयिष्यन्त ७४४ बाधृङ् परस्मैपद व. बाधयति बाधयतः बाधयन्ति स. बाधयेत् बाधयेताम् बाधयेयु: प. बाधयतु/बाधयतात् बाधयताम् बाधयन्तु ह्य. अबाधयत् अबाधयताम् अबाधयन् अ. अबबाधत् अबबाधताम् अबबाधन् प. बाधयाञ्चकार बाधयाञ्चक्रतुः बाधयाञ्चक्रुः आ. बाध्यात् बाध्यास्ताम् बाध्यासुः २. बाधयिता बाधयितारौ बाधयितार: भ. बाधयिष्यति बाधयिष्यतः बाधयिष्यन्ति क्रि. अबाधयिष्यत् अबाधयिष्यताम् अबाधयिष्यन् आत्मनेपद व. बाधयते बाधयेते बाधयन्ते स. बाधयेत बाधयेयाताम् बाधयेरन प. बाधयताम् बाधयेताम् बाधयन्ताम् ह्य. अबाधयत अबाधयेताम् अबाधयन्त अ. अबबाधत अबबाधेताम् अबबाधन्त प. बाधयाञ्चक्रे बाधयाञ्चक्राते बाधयाञ्चक्रिरे आ. बाधयिषीष्ट बाधयिषीयास्ताम् बाधयिषीरन् श्व. बाधयिता बाधयितारौ बाधयितार: भ. बाधयिष्यते बाधयिष्येते बाधयिष्यन्ते क्रि. अबाधयिष्यत अबाधयिष्येताम् अबाधयिष्यन्त ७४५ दधि (दध्) धारणे। परस्मैपद व. दाधयति दाधयतः दाधयन्ति स. दाधयेत् दाधयेताम् दाधयेयुः प. दाधयतु/दाधयतात् दाधयताम् दाधयन्तु ह्य. अदाधयत् अदाधयताम् अदाधयन् अ. अदीदधत् अदीदधताम् अदीदधन् प. दाधयाञ्चकार दाधयाञ्चक्रतुः दाधयाञ्चक्रुः आ. दाध्यात् दाध्यास्ताम् दाध्यासुः श्व. दाधयिता दाधयितारौ दाधयितार: भ. दाधयिष्यति दाधयिष्यतः दाधयिष्यन्ति क्रि. अदाधयिष्यत् अदाधयिष्यताम् अदाधयिष्यन् आत्मनेपद व. दाधयते दाधयेते दाधयन्ते स. दाधयेत दाधयेयाताम् दाधयेरन् प. दाधयताम् दाधयेताम् दाधयन्ताम् ह्य. अदाधयत अदाधयेताम् अदाधयन्त अ. अदीदधत अदीदधेताम् अदीदधन्त प. दाधयाञ्चके दाधयाञ्चक्राते दाधयाञ्चक्रिरे आ. दाधयिषीष्ट दाधयिषीयास्ताम् दाधयिषीरन् श्व. दाधयिता दाधयितारौ दाधयितारः भ. दाधयिष्यते दाधयिष्येते दाधयिष्यन्ते क्रि. अदाधयिष्यत अदाधयिष्येताम् अदाधयिष्यन्त ७४६ बधि (बध्) बन्धने। परस्मैपद व. बाधयति बाधयतः बाधयन्ति स. बाधयेत् बाधयेताम् बाधयेयुः प. बाधयतु/बाधयतात् बाधयताम् बाधयन्तु Page #339 -------------------------------------------------------------------------- ________________ 326 धातुरत्नाकर द्वितीय भाग ह्य. अबाधयत् अबाधयताम् अबाधयन् अ. अबीबधत् अबीबधताम् अबीबधन् प. बाधयाञ्चकार बाधयाञ्चक्रतुः बाधयाञ्चक्रुः आ. बाध्यात् बाध्यास्ताम् बाध्यासुः श्व. बाधयिता बाधयितारौ बाधयितारः भ. बाधयिष्यति बाधयिष्यतः बाधयिष्यन्ति क्रि. अबाधयिष्यत् अबाधयिष्यताम् अबाधयिष्यन् आत्मनेपद व. बाधयते बाधयेते बाधयन्ते स. बाधयेत बाधयेयाताम् बाधयेरन् प. बाधयताम् बाधयेताम् बाधयन्ताम् ह्य. अबाधयत अबाधयेताम् अबाधयन्त अ. अबीबधत अबीबधेताम् अबीबधन्त प. बाधयाञ्चके बाधयाञ्चक्राते बाधयाञ्चक्रिरे आ. बाधयिषीष्ट बाधयिषीयास्ताम् बाधयिषीरन् श्व. बाधयिता बाधयितारौ बाधयितारः भ. बाधयिष्यते बाधयिष्येते बाधयिष्यन्ते क्रि. अबाधयिष्यत अबाधयिष्येताम अबाधयिष्यन्त ७४७ नाधृङ् (नाध्) नाथूड्वत्। परस्मैपद व. नाधयति नाधयतः नाधयन्ति स. नाधयेत् नाधयेताम् नाधयेयुः प. नाधयतु/नाधयतात् नाधयताम् नाधयन्तु ह्य. अनाधयत् अनाधयताम् अनाधयन् अ. अननाधत् अननाधताम् अननाधन् प. नाधयाञ्चकार नाधयाञ्चक्रतुः नाधयाञ्चक्रुः आ. नाध्यात् नाध्यास्ताम् नाध्यासुः श्व. नाधयिता नाधयितारौ नाधयितार: भ. नाधयिष्यति नाधयिष्यतः नाधयिष्यन्ति क्रि. अनाधयिष्यत् अनाधयिष्यताम् अनाधयिष्यन् आत्मनेपद व. नाधयते नाधयेते नाधयन्ते स. नाधयेत नाधयेयाताम् नाधयेरन् प. नाधयताम् नाधयेताम् नाधयन्ताम् ह्य. अनाधयत अनाधयेताम् अनाधयन्त अ. अननाधत अननाधेताम् अननाधन्त प. नाधयाञ्चक्रे नाधयाञ्चक्राते नाधयाञ्चक्रिरे आ. नाधयिषीष्ट नाधयिषीयास्ताम् नाधयिषीरन् श्व. नाधयिता नाधयितारौ नाधयितारः भ. नाधयिष्यते नाधयिष्येते नाधयिष्यन्ते अनाधयिष्येताम् अनाधयिष्यन्त ॥ अथ नान्तौ द्वौ ॥ ७४८ न (पन्) स्तुतौ । परस्मैपद | व. पानयति पानयतः पानयन्ति पानयसि पानयथः पानयथ पानयामि पानयाव: पानयामः | स. पानयेत् पानयेताम् पानयेयुः पानये: पानयेतम् पानयेत पानयेयम् पानयेव पानयेम पानयतु/पानयतात् पानयताम् पानयन्तु पानय पानयतात् पानयतम् । पानयत पानयानि पानयाव पानयाम अपानयत् अपानयताम् अपानयन् अपानयः अपानयतम् अपानयत अपानयम् अपानयाव अपानयाम अ. अपीपनत् अपीपनताम् अपीपनन् अपीपन: अपीपनतम् अपीपनत अपीपनम् अपीपनाव अपीपनाम प. पानयाञ्चकार पानयाञ्चक्रतुः पानयाञ्चक्रुः पानयाञ्चकर्थ पानयाञ्चक्रथुः पानयाञ्चक्र पानयाञ्चकार-चकर पानयाञ्चकृव पानयाञ्चकृम पानयाम्बभूव/पानयामास | आ. पान्यात् पान्यास्ताम् पान्यासुः पान्याः पान्यास्तम् पान्यास्त पान्यासम् पान्यास्व पान्यास्म श्व. पानयिता पानयितारौ पानयितार: पानयितासि पानयितास्थ: पानयितास्थ | प. Page #340 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (भ्वादिगण) 327 पानयितास्मः पानयिष्यन्ति पानयिष्यथ पानयिष्यामः अपानयिष्यन् अपानयिष्यत अपानयिष्याम स. पानयितास्मि पानयितास्व: भ. पानयिष्यति पानयिष्यतः पानयिष्यसि पानयिष्यथ: पानयिष्यामि पानयिष्याव: - क्रि, अपानयिष्यत् अपानयिष्यताम् अपानयिष्यः अपानयिष्यतम् अपानयिष्यम् अपानयिष्याव आत्मनेपद व. पानयते पानयेते पानयसे पानयेथे पानये पानयावहे स. पानयेत पानयेयाताम् पानयेथाः पानयेयाथाम् पानयेय पानयेवहि पानयताम् पानयेताम् पानयस्व पानयेथाम् पानयै पानयावहै अपानयत अपानयेताम् अपानयथाः अपानयेथाम् अपानये अपानयावहि अपीपनत अपीपनेताम अपीपनथाः अपीपनेथाम् अपीपने अपीपनावहि पानयाञ्चके पानयाञ्चक्राते पानयाञ्चकृषे पानयाञ्चक्राथे पानयाञ्चक्रे पानयाञ्चकृवहे पानयाम्बभूव/पानयामास आ. पानयिषीष्ट पानयिषीयास्ताम् पानयिषीष्ठाः पानयिषीयास्थाम पानयन्ते पानयध्वे पानयामहे पानयेरन् पानयेध्वम् पानयेमहि पानयन्ताम् पानयध्वम् पानयामहै अपानयन्त अपानयध्वम् अपानयामहि अपीपनन्त अपीपनध्वम् अपीपनामहि पानयाञ्चक्रिरे पानयाञ्चकृढ्वे पानयाञ्चकृमहे पानयिष्यसे पानयिष्येथे पानयिष्यध्वे पानयिष्ये पानयिष्यावहे पानयिष्यामहे क्रि. अपानयिष्यत अपानयिष्येताम् अपानयिष्यन्त अपानयिष्यथाः अपानयिष्येथाम अपानयिष्यध्वम् अपानयिष्ये अपानयिष्यावहि अपानयिष्यामहि ७४९ मानि (मान्) पूजायाम् । परस्मैपद व. मानयति मानयतः मानयन्ति मानयसि मानयथः मानयथ मानयामि मानयाव: मानयामः मानयेत् मानयेताम् मानयेयुः मानये: मानयेतम् मानयेत मानयेयम् मानयेव मानयेम मानयतु/मानयतात् मानयताम् मानयन्तु मानय मानयतात् मानयतम् मानयत मानयानि मानयाव मानयाम अमानयत् अमानयताम् अमानयन् अमानयः अमानयतम् अमानयत अमानयम् अमानयाव अमानयाम अमीमनत् अमीमनताम् अमीमनन् अमीमनः अमीमनतम् अमीमनत अमीमनम् अमीमनाव अमीमनाम मानयाञ्चकार मानयाञ्चक्रतुः मानयाञ्चक्रुः मानयाञ्चकर्थ मानयाञ्चक्रथुः मानयाञ्चक्र मानयाञ्चकार-चकर मानयाञ्चकृव मानयाञ्चकृम अ. मानयाम्बभूव/मानयामास पानयिषीय पानयिता पानयितासे पानयिताहे भ. पानयिष्यते पानयिषीवहि पानयितारौ पानयितासाथे पानयितास्वहे पानयिष्येते पानयिषीरन् पानयिषीढ्वम् पानयिषीध्वम् पानयिषीमहि पानयितारः पानयिताध्वे पानयितास्महे पानयिष्यन्ते आ. मान्यात् मान्यास्ताम् मान्याः मान्यास्तम् मान्यासम् मान्यास्व श्व. मानयिता मानयितारौ मानयितासि मानयितास्थः मानयितास्मि मानयितास्वः भ. मानयिष्यति मानयिष्यतः मान्यासुः मान्यास्त मान्यास्म मानयितारः मानयितास्थ मानयितास्मः मानयिष्यन्ति Page #341 -------------------------------------------------------------------------- ________________ 328 मानयिष्यसि मानयिष्यथः मानयिष्यामि मानयिष्यावः क्रि. अमानयिष्यत् अमानयिष्यताम् अमानयिष्यः अमानयिष्यतम् अमानयिष्यम् अमानयिष्याव आत्मनेपद व. स. प. ह्य. अ. प. श्व. मानयते मानयसे मानये भ. मानयेत मानयेथाः मानयेय मानयताम् मानयस्व मानयै आ. मानयिषीष्ट मानयिषीष्ठाः मानयेते मानयेथे मानयावहे अमानयत अमानयथाः अमानये अमीमनत अमीमनथा: अमीमनेथाम् अमीमने अमीमनावहि मानयाञ्चक्रे मानयाञ्चक्राते मानयाञ्चकृषे मानयाञ्चक्राथे मानयाञ्चक्रे मानयाञ्चकृवहे मानयिषीय मानयिता मानयितासे मानयिताहे मानयिष्यते मानयिष्यसे मानय्नेयाताम् मानयेयाथाम् मानयेवहि मानयेताम् मानयेथाम् मानयावहै अमानत मानयाम्बभूव / मानयामास अमन थाम् अमानयावहि अमीमनेताम मानयिषीयास्ताम् मानयिषीयास्थाम् मानयिष्यथ मानयिष्यामः अमानयिष्यन् अमानयिष्यत अमानयिष्याम मानयितास्वहे मानयिष्येते मानयिष्येथे मानयन्ते मानयध्वे मानयामहे मानयेरन् मानयेध्वम् मानयेमहि मानयन्ताम् मानयध्वम् मानयाम है अमानयन्त अमानयध्वम् अमानयामहि अमीमनन्त अमीमनध्वम् अमीमनामहि मानयिषीरन् मानयिषीद्वम् मानयिषीध्वम् मानयिषीवहि मानयिषीमहि मानयितारौ मानयितारः मानयितासाथे मानयिताध्वे मानयितास्महे मानयिष्यन्ते मानयिष्यध्वे मानयिष्ये मानयिष्यावहे क्रि. अमानयिष्यत अमानयिष्येताम् अमानयिष्यथाः अमानयिष्येथाम् अमानयिष्ये व. पयति तेपयसि तेपयामि स. तेपयेत् प. ह्य अयम् अ. अतिपत् व. ॥ अथ पान्ताश्चतुर्दश ॥ ७५० तिपृङ् (तिप्) क्षरणे । परस्मैपद अपयत् अपयः भ. अतिपताम् अतितेपतम् अतितेपः अतितेपम् अतितेपाव मानयाञ्चक्रिरे मानयाञ्चकृवे प. पयाञ्चकार तेपयाञ्चक्रतुः मानयाञ्चकृ तेपयाञ्चकर्थ तेपयाञ्चक्रथुः तेपयाञ्चकार चकर पयाम्बभूव/तेपयामास म् तेपये: तेपयेयम् तेपयेव तेपयतु /तेपयतात् तेपयताम् तेपय तेपयतात् पयतम् तेपयानि अमानयिष्यावहि अमानयिष्यामहि तेपयत: तेपयथः तेपयावः तेपयेताम् आ. तेप्यात् तेप्यास्ताम् तेप्याः तेप्यास्तम् तेप्यास्व तेपयितारौ तेपयितासि तेपयितास्थः तेपयितास्मि तेपयितास्वः पयिष्यति तेपयिष्यतः तेपयिष्यसि तेपयिष्यथः तेप्यासम् तेपयिता धातुरत्नाकर द्वितीय भाग मानयिष्यामहे अमानयिष्यन्त अमानयिष्यध्वम् तेपयाव अतेपयताम् अपयतम् अतेपयाव तेपयन्ति तेपयथ तेपयामः तेपयेयुः तेपयेत तेपयेम तेपयन्तु तेपयत तेपयाम अतेपयन् अतेपयत अतेपयाम अतितेपन् अतितेपत अतितेपाम तेपयाञ्चक्रुः तेपयाञ्चक्र तेपयाञ्चकृव तेप्यासुः प्यास्त तेप्यास्म तेपयितार: तेपयितास्थ तेपयितास्मः तेपयिष्यन्ति तेपयिष्यथ Page #342 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (भ्वादिगण) 329 तेपयिष्यामः अतेपयिष्यन् अतेपयिष्यत अतेपयिष्याम व. स्तेपयेयुः तेपयन्ते तेपयध्वे तेपयामहे तेपयेरन् तेपयेध्वम् तेपयिष्यामि तेपयिष्याव: क्रि. अतेपयिष्यत् अतेपयिष्यताम् अतेपयिष्यः अतेपयिष्यतम् अतेपयिष्यम् अतेपयिष्याव आत्मनेपद तेपयते तेपयेते तेपयसे तेपयेथे तेपये तेपयावहे स. तेपयेत तेपयेयाताम् तेपयेथाः तेपयेयाथाम् तेपयेय तेपयेवहि तेपयताम् तेपयेताम् तेपयस्व तेपयेथाम् तपयै तेपयावहै अतेपयत अतेपयेताम् अतेपयथाः अतेपयेथाम् अतेपये अतेपयावहि अ. अतितेपत अतितेपेताम अतितेपथाः अतितेपेथाम् अतितेपे अतितेपावहि तेपयाञ्चक्रे तेपयाञ्चक्राते तेपयाञ्चकृषे तेपयाञ्चक्राथे तेपयाञ्चक्रे तेपयाञ्चकृवहे तेपयाम्बभूव/तेपयामास आ. तेपयिषीष्ट तेपयिषीयास्ताम तेपयिषीष्ठाः तेपयिषीयास्थाम् तेपयेमहि तेपयन्ताम् तेपयध्वम् तेपयामहै अतेपयन्त अतेपयध्वम् अतेपयामहि अतितेपन्त अतितेपध्वम् अतितेपामहि तेपयाञ्चक्रिरे तेपयाञ्चकृढ्वे तेपयाञ्चकृमहे अतेपयिष्यथाः अतेपयिष्येथाम् अतेपयिष्यध्वम् अतेपयिष्ये । अतेपयिष्यावहि अतेपयिष्यामहि ७५१ष्टिपङ् (स्तिप्) क्षरणे । परस्मैपद व. स्तेपयति स्तेपयतः स्तेपयन्ति स. स्तेपयेत् स्तेपयेताम् प. स्तेपयतु/स्तेपयतात् स्तेपयताम् स्तेपयन्तु ह्य. अस्तेपयत् अस्तेपयताम् अस्तेपयन् अ. अतिष्टेपत् अतिष्टेपताम् अतिष्टेपन् प. स्तेपयाञ्चकार स्तेपयाञ्चक्रतुः स्तेपयाञ्चक्रुः आ. स्तेप्यात् स्तेप्यास्ताम् स्तेप्यासुः श्व. स्तेपयिता स्तेपयितारौ स्तेपयितार: भ. स्तेपयिष्यति स्तेपयिष्यतः स्तेपयिष्यन्ति क्रि. अस्तेपयिष्यत् अस्तेपयिष्यताम् अस्तेपयिष्यन् आत्मनेपद व. स्तेपयते स्तेपयेते स्तेपयन्ते स. स्तेपयेत स्तेपयेयाताम् स्तेपयेरन् प. स्तेपयताम् स्तेपयेताम् स्तेपयन्ताम् ह्य. अस्तेपयत अस्तेपयेताम् अस्तेपयन्त अ. अतिष्टेपत अतिष्टेपेताम अतिष्टेपन्त प. स्तेपयाञ्चक्रे स्तेपयाञ्चक्राते स्तेपयाञ्चक्रिरे आ. स्तेपयिषीष्ट स्तेपयिषीयास्ताम् स्तेपयिषीरन् श्व. स्तेपयिता स्तेपयितारौ स्तेपयितारः भ. स्तेपयिष्यते स्तेपयिष्येते स्तेपयिष्यन्ते क्रि. अस्तेपयिष्यत अस्तेपयिष्येताम् अस्तेपयिष्यन्त । ७५२ ष्टेपृङ् (ष्टेप) क्षरणे। ७५१ ष्टिपङ् वद्रूपाणि। ७५३ तेपङ् (तेए) कम्पने च। ७५० तिपृङ् वदूपाणि । ७५४ टुवेपृङ् (वेप) चलने । परस्मैपद | व. वेपयति स. वेपयेत् वेपयेताम् प. वेपयतु/वेपयतात् वेपयताम् वेपयन्तु ह्य. अवेपयत् अवेपयताम् अवेपयन् तेपयिषीय व. तेपयिता तेपयितासे तेपयिताहे तेपयिष्यते तेपयिष्यसे तेपयिष्ये क्रि. अतेपयिष्यत तेपयिषीवहि तेपयितारौ तेपयितासाथे तेपयितास्वहे तेपयिष्येते तेपयिष्येथे तेपयिष्यावहे अतेपयिष्येताम् तेपयिषीरन् तेपयिषीढ्वम् तेपयिषीध्वम् तेपयिषीमहि तेपयितार: तेपयिताध्वे तेपयितास्महे तेपयिष्यन्ते तेपयिष्यध्वे तेपयिष्यामहे अतेपयिष्यन्त वेपयतः वेपयन्ति वेपयेयुः Page #343 -------------------------------------------------------------------------- ________________ 330 अ. अविवेपत् प. वेपयाञ्चकार आ. वेप्यात् श्व. वेपयिता भ. वेपयिष्यति क्रि. अवेपयिष्यत् व. स. प. वेपयताम् ह्य. अवेपयत अ. अविवेपत प. वेपयाञ्चक्रे आ. वेपयिषीष्ट 5 श्व. वेपयिता भ. वेपयिष्यते क्रि. अवेपयिष्यत अ वेपयते वेपयेत व. व. केपयति केपयेत् अवेपयिष्येताम् अवेपयिष्यथाः अवेपयिष्येथाम् अवेपयिष्ये प. आ. केप्यात् व के पयिता भ. केपयिष्यति क्रि. अकेपयिष्यत् अविवेपताम् वेपयाञ्चक्रतुः वेप्यास्ताम् वेपयितारौ वेपयिष्यतः केपयते अवेपयिष्यताम् आत्मनेपद वेपयेते वेपयेयाताम् वेताम् अवेपयेताम् अविवेपेताम वेपयाञ्चक्राते वेपयिषीयास्ताम् वेपयितारौ वेपयिष्येते स. पताम् प. पयतु/पयतात् पयताम् ह्य. अकेपयत् अपयताम् अ. अचिपत् अचिकेताम् केपयाञ्चकार केपयाञ्चक्रतुः केप्यास्ताम् केपयितारौ केपयिष्यतः अकेपयिष्यताम् आत्मनेपद ७५५ केपृङ् (केप्) चलने । परस्मैपद अवेपयिष्यध्वम् अवेपयिष्यावहि अवेपयिष्यामहि केपयत: अविवेपन् वेपयाञ्चक्रुः वेप्यासुः वेपयितार: वेपयिष्यन्ति अवेपयिष्यन् वेपयन्ते वेपयेरन् वेपयन्ताम् अवेपयन्त अविवेपन्त वेपयाञ्चक्रिरे वेपयिषीरन् वेपयितार: वेपयिष्यन्ते अवेपयिष्यन्त केपयेते केपयन्ति केपयेयुः केयन्तु अन् अचिपन् केपयाञ्चक्रुः केप्यासुः केपयितारः स. केपयेत प. केपयताम् ह्य. अकेपयत अ. अचिकेपत प. केपयाञ्चक्रे आ. केपयिषीष्ट श्व. केपयिता केपयन्ते भ. केपयिष्यते क्रि. अकेपयिष्यत वर्म व. गेपयति स. गेपयेत् प. भ. गेपयिष्यति क्रि. अगेपयिष्यत् अ व. गेपयते स. गेपयेत प. गेयताम् ह्य. अगेपयत अ. अजिगेपत प. गेपयाञ्चक्रे आ. गेपयिषीष्ट केपयिष्यन्ति श्व. गेपयिता अकेपयिष्यन् येताम् प/पतात् पयताम् ह्य. अपयत् अगेपयताम् अ. अजिगेपत् अजिगेपताम् प. गेपयाञ्चकार आ. गेप्यात् श्व. गेपयिता भ. गेपयिष्यते ७५६ गेपृङ् (गेप्) चलने । परस्मैपद क्रि. अगेपयिष्यत மீ प ताम् अपताम् अचिकेपेताम केपयाञ्चक्राते केपयिषीयास्ताम् केपयितारौ केपयिष्येते अकेपयिष्येताम् अकेपयिष्यन्त गेपयत: धातुरत्नाकर द्वितीय भाग परन् पयन्ताम् अकेपयन्त अचिकेपन्त केपयाञ्चक्रिरे केपयिषीरन् केपयितारः पयिष्यन्ते पयाञ्चक्रतुः गेप्यास्ताम् गेपयितारौ गेपयिष्यतः अगेपयिष्यताम् आत्मनेपद गेपयेते गेपयेयाताम् गेपयेताम् अगेपयेताम् अजिगेपेताम गेपयाञ्चक्राते गेपयिषीयास्ताम् गेपयितारौ गेपयिष्येते अगेपयिष्येताम् गेपयन्ति गेपयेयुः गेपयन्तु अगेपयन् अजिगेपन् गेपयाञ्चक्रुः गेप्यासुः गेपयितारः गेपयिष्यन्ति अगेपयिष्यन् गेपयन्ते गेपयेरन् गेपयन्ताम् अगेपयन्त अजिगेपन्त पयाञ्चक्रिरे गेपयिषीरन् गेपयितारः गेपयिष्यन्ते अगेपयिष्यन्त Page #344 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (भ्वादिगण) 331 ७५७ कपुङ् (कम्प्) चलने । परस्मैपद व. कम्पयति कम्पयतः कम्पयन्ति स. कम्पयेत् कम्पयेताम् कम्पयेयुः प. कम्पयतु/कम्पयतात् कम्पयताम् कम्पयन्तु अकम्पयत् अकम्पयताम् अकम्पयन् अ. अचकम्पत् अचकम्पताम् अचकम्पन् प. कम्पयाञ्चकार कम्पयाञ्चक्रतुः कम्पयाञ्चक्रुः आ. कम्प्यात् कम्प्यास्ताम् कम्प्यासुः श्व. कम्पयिता कम्पयितारौ कम्पयितारः भ. कम्पयिष्यति कम्पयिष्यतः कम्पयिष्यन्ति क्रि. अकम्पयिष्यत् अकम्पयिष्यताम् अकम्पयिष्यन् आत्मनेपद व. कम्पयते कम्पयेते कम्पयन्ते कम्पयेत कम्पयेयाताम् कम्पयेरन् कम्पयताम् कम्पयेताम् कम्पयन्ताम् अकम्पयत अकम्पयेताम् अकम्पयन्त अचकम्पत अचकम्पेताम अचकम्पन्त प. कम्पयाञ्चक्रे कम्पयाञ्चक्राते कम्पयाञ्चक्रिरे आ. कम्पयिषीष्ट कम्पयिषीयास्ताम् कम्पयिषीरन् श्व. कम्पयिता कम्पयितारौ कम्पयितार: भ. कम्पयिष्यते कम्पयिष्येते कम्पयिष्यन्ते क्रि. अकम्पयिष्यत अकम्पयिष्येताम् अकम्पयिष्यन्त ७५८ ग्लेपङ् (ग्लेप्) दैन्ये च । परस्मैपद व. ग्लेपयति ग्लेपयतः ग्लेपयन्ति स. ग्लेपयेत् ग्लेपयेताम् ग्लेपयेयुः प. ग्लेपयतु/ग्लेपयतात् ग्लेपयताम् ग्लेपयन्तु ह्य. अग्लेपयत् अग्लेपयताम् अग्लेपयन् अ. अजिग्लेपत् अजिग्लेपताम् अजिग्लेपन् प. ग्लेपयाञ्चकार ग्लेपयाञ्चक्रतुः ग्लेपयाञ्चक्रुः आ. ग्लेप्यात् ग्लेप्यास्ताम् श्व. ग्लेपयिता ग्लेपयितारौ ग्लेपयितार: भ. ग्लेपयिष्यति ग्लेपयिष्यतः ग्लेपयिष्यन्ति क्रि. अग्लेपयिष्यत् अग्लेपयिष्यताम् अग्लेपयिष्यन् आत्मनेपद व. ग्लेपयते ग्लेपयेते ग्लेपयन्ते स. ग्लेपयेत ग्लेपयेयाताम् ग्लेपयेरन् प. ग्लेपयताम् ग्लेपयेताम् ग्लेपयन्ताम् ह्य. अग्लेपयत अग्लेपयेताम् अग्लेपयन्त अ. अजिग्लेपत अजिग्लेपेताम अजिग्लेपन्त प. ग्लेपयाञ्चके ग्लेपयाञ्चक्राते ग्लेपयाञ्चक्रिरे आ. ग्लेपयिषीष्ट ग्लेपयिषीयास्ताम् ग्लेपयिषीरन् श्व. ग्लेपयिता ग्लेपयितारौ ग्लेपयितारः भ. ग्लेपयिष्यते ग्लेपयिष्येते ग्लेपयिष्यन्ते क्रि. आलेपयिष्यत अग्लेपयिष्येताम् अग्लेपयिष्यन्त ७५९ मेपङ् (मे) गतौ । परस्मैपद न्व. मेपयति मेपयतः मेपयन्ति स. मेपयेत् मेपयेताम् प. मेपयतु/मेफ्यतात् मेपयताम् मेपयन्तु अमेपयत् ___ अमेपयताम् अमेपयन् अ. अमिमेपत् अमिमेपताम् अमिमेपन् मेपयाञ्चकार मेपयाञ्चक्रतुः मेपयाञ्चक्रुः आ. मेप्यात् मेप्यास्ताम् मेप्यासुः मेपयिता मेपयितारौ मेपयितार: भ. मेपयिष्यति मेपयिष्यतः मेपयिष्यन्ति क्रि. अमेपयिष्यत् अमेपयिष्यताम् अमेपयिष्यन् आत्मनेपद व. मेपयते मेपयेते मेपयन्ते मेपयेत मेपयेयाताम् मेपयेरन् मेपयताम् मेपयेताम् मेपयन्ताम् अमेपयत अमेपयेताम् अमेपयन्त अ. अमिमेपत अमिमेपेताम अमिमेपन्त प. मेपयाञ्चके मेपयाञ्चक्राते मेपयाञ्चक्रिरे मेपयेयुः ग्लेप्यासुः Page #345 -------------------------------------------------------------------------- ________________ 332 आ. मेपयिषीष्ट श्व. मेपयिता भ. मेपयिष्यते क्रि. अमेपयिष्यत ह्य. व. रेपयतः स. रेपयेत् रेपयेताम् प. रेपयतु / रेपयतात् रेपयताम् अरेपयताम् अरिरेपताम् रेपयाञ्चक्रतुः रेप्यास्ताम् रेपयितारौ टंलं 550 नं अ. श्व. भ. प. आ. रेप्यात् प. रेपयति ह्य. अरेपयत् अरिरेपत् ल अ. रेपयाञ्चकार क्रि. अरेपयिष्यत् व. रेपयते स. रेपयेत रेपयिता अमेपयिष्येताम् ७६० रेपृङ् (रेप) गतौ । परस्मैपद रेपयिष्यति रेपयताम् अरेपयत अरिरेपत प. रेपयाञ्चक्रे आ. रेपयिषीष्ट भ. रेपयिष्यते क्रि. अरेपयिष्यत मेपयिषीयास्ताम् मेपयितारौ मेपयिष्येते पयिष्यतः अरेपयिष्यताम् आत्मनेपद रेपयेते रेपयेयाताम् रेपयेताम् अरेपयेताम् अरिरेपेताम रेपयाञ्चक्राते रेपयिषीयास्ताम् रेपयिष्येते ७६१ लेपृङ् (लेप्) गतौ । परस्मैपद व. लेपयति लेपयतः स. लेपयेत् लेपयेताम् प. लेपयतु/लेपयतात् लेपयताम् रेपयन्ते रेपयेरन् रेपयन्ताम् अरेपयन्त अरिरेपन्त रेपयाञ्चक्रिरे रेपयिषीरन् रेपयिष्यन्ते अरेपयिष्येताम् अरेपयिष्यन्त ह्य. अपयत् अपयताम् अ. अलिलेपत् अलपताम् मेपयिषीरन् मेपयितारः मेपयिष्यन्ते रेपयन्ति रेपयेयुः रेपयन्तु अमेपयिष्यन्त भ. लेपयिष्यति क्रि. अलेपयिष्यत् अरेपयन् अरिरेपन् रेपयाञ्चक्रुः रेप्यासुः रेपयितार: रेपयिष्यन्ति अरेपयिष्यन् प. लेपयाञ्चकार लेपयाञ्चक्रतुः आ. लेप्यात् लेप्यास्ताम् श्व. लेपयिता लेपयितारौ लेपयिष्यतः लेपयन्ति लेपयेयुः लेपयन्तु अलेपयन् अलिलेपन् व. स. प. ह्य. लं अ. अलिलेपत लेपयाञ्चक्रे आ. लेपयिषीष्ट श्व. लेपयिता प. ल वर्त भ. लेपयते लेपयेत tophe लेपयताम् अलेपयत अजूगुपत् प. गोपयाञ्चकार आ. गोप्यात् व. गोपयिता व. लेपयिष्यते क्रि. अलेपयिष्यत अलेपयिष्येताम् अलेपयिष्यन्त भ. गोपयिष्यति क्रि. अगोपयिष्यत् स. व. गोपयति स. गोपयेत् प. गोपयतु/गोपयतात् ह्य. अगोपयत् अ. प. ह्य. गोपयते गोपयेत अलेपयिष्यताम् आत्मनेपद ७६२. त्रपौषि (त्रप्) लज्जायाम्। ७६३ गुपि (गुप्) गोपनकुत्सनयोः । गोपयताम् अगोपयत लेपयेते लेपयेयाताम् लेपयेताम् अलेपयेताम् अलिलेपेताम लेपयाञ्चक्राते लेपयिषीयास्ताम् लेपयितारौ लेपयिष्येते परस्मैपद गोपयतः गो धातुरत्नाकर द्वितीय भाग लेपयाञ्चक्रुः लेप्यासुः लेपयितार: लेपयिष्यन्ति अलेपयिष्यन् गोपा अजूगुपताम् गोपयाञ्चक्रतुः गोप्यताम् गोपयितारौ गोपयिष्यतः लेपयन्ते लेपयेरन् लेपयन्ताम् अलेपयन्त गोपयन्ति गोपयेयुः गोपयताम् गोपयन्तु अगोपयन् अलिलेपन्त लेपयाञ्चक्रिरे लेपयिषीरन् लेपयितार: लेपयिष्यन्ते अगोपयिष्यताम् आत्मनेपद गोपयेते गोपयेयाताम् गोपयेताम् अगोपयेताम् अजूगुपन् गोपयाञ्चक्रुः गोप्यासुः गोपयितार: गोपयिष्यन्ति अगोपयिष्यन् गोपयन्ते गोपयेरन् गोपयन्ताम् अगोपयन्त Page #346 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (भ्वादिगण ) अ. अजूगुपत प. गोपयाञ्चक्रे आ. गोपयिषीष्ट श्व गोपयिता भ. गोपयिष्यते क्रि. अगोपयिष्यत व. स. प. अम्बयति अम्बयेत् अम्बयतु / अम्बयतात् अम्बयताम् ह्य. आम्बयत् आम्बयताम् अ. आम्बित् आम्बिताम् प. अम्बयाञ्चकार आ. श्व. भ. अम्बयिष्यति क्रि. आम्बयिष्यत् अजूगुपेताम गोपयाञ्चक्राते गोपयिषीयास्ताम् गोपयितारौ गोपयिष्येते अगोपयिष्येताम् अम्बयते अम्बयेत ॥ अथ बान्ताः षट् ॥ ७६४ अबुङ् (अम्ब्) शब्दे । परस्मैपद अम्बयाञ्चक्रतुः अम्ब्यात् अम्ब्यास्ताम् अम्बयिता अम्बयितारौ अम्बयिष्यतः आम्बयिष्यताम् आत्मनेपद अम्बयतः अम्बयेताम् व. स. प. अम्बयताम् ह्य. आम्बयत अ. आम्बिबत प. अम्बयाञ्चक्रे आ. अम्बयिषीष्ट श्व. अम्बयिता भ. अम्बयिष्यते क्रि. आम्बयिष्यत आम्बयिष्येताम् अम्बयेते अम्बयेयाताम् अम्बताम् अजूगुपन्त गोपयाञ्चक्रिरे आम्ब आम्बिताम अम्बयाञ्चक्राते अम्बयिषीयास्ताम् अम्बयितारौ अम्बयिष्येते गोपयिषीरन् प. गोपयितार: ह्य. गोपयिष्यन्ते अगोपयिष्यन्त प. लम्बयाञ्चकार अम्बयन्ति अम्बयेयुः अम्बयन्तु आम्बयन् आम्बिबन् अम्बयाञ्चक्रुः अम्ब्यासुः अम्बयितारः अम्बयिष्यन्ति आम्बयिष्यन् अम्बयन्ते अम्बयेरन् अम्बयन्ताम् आम्बयन्त आम्बिबन्त ७६५ रबुङ् (रम्बू) शब्दे । ३६७ रबु वद्रूपाणि । ७६६ लबुङ् (लम्ब्) अवस्त्रंसने च । परस्मैपद व. स. लम्ब लम्बयति लम्बयतु/लम्बयतात् लम्बयताम् अलम्बयत् अलम्बयताम् अ. अललम्बत् अललम्बताम् आ. लम्ब्यात् लम्बयिता व. लम्बयते स. लम्बयेत प. ह्य. अ. अललम्बत प. लम्बयाञ्चक्रे आ. लम्बयिषीष्ट व. लम्बयिता व. भ. लम्बयिष्यति क्रि. अलम्बयिष्यत् अलम्बयिष्यताम् आत्मनेपद वर्त भ. लम्बयिष्यते लम्बयताम् अलम्बयत अम्बयाञ्चक्रिरे प. अम्बयिषीरन् ह्य. अम्बयितार: अ. अम्बयिष्यन्ते आम्बयिष्यन्त लम्बयतः लम्बयेताम् व. काबयति स. क्रि. अलम्बयिष्यत अलम्बयिष्येताम् लम्बयाञ्चक्रतुः लम्ब्यास्ताम् लम्बयितारौ लम्बयिष्यतः लम्बयेते लम्बयेयाताम् लम्बताम् अलम्बयेताम् अललम्बेताम लम्बयाञ्चक्राते लम्बयिषीयास्ताम् लम्बयितारौ लम्बयिष्येते ७६७ कबृङ् (कब्) वर्णे । परस्मैपद काबयतः कात् कायेताम् काबयतु/काबयतात् काबयताम् अकाबयत् अकाबयताम् अचकाबत् अचकाबताम् प. काबयाञ्चकार 'काबयाञ्चक्रतुः आ. काब्यात् काव्यास्ताम् व. काबयिता कायिता भ. काबयिष्यति कायिष्यतः क्रि. अकाबयिष्यत् अकाबयिष्यताम् 333 लम्बयन्ति लम्बयेयुः लम्बयन्तु अलम्बयन् अललम्बन् लम्बयाञ्चक्रुः लम्ब्यासुः लम्बयितारः लम्बयिष्यन्ति अलम्बयिष्यन् लम्बयन्ते लम्बयेरन् लम्बयन्ताम् अलम्बयन्त अललम्बन्त लम्बयाञ्चक्रिरे लम्बयिषीरन् लम्बयितारः लम्बयिष्यन्ते अलम्बयिष्यन्त काबयन्ति काबयेयुः -काबयन्तु अकाबयन् अचकाबन् काबयाञ्चक्रुः काब्यासुः काबयितार: काबयिष्यन्ति कायिष्यन् Page #347 -------------------------------------------------------------------------- ________________ 334 धातुरलाकर द्वितीय भाग __# आत्मनेपद | क्रि. अक्लीबयिष्यत अक्लीबयिष्येताम् अक्लीबयिष्यन्त व. काबयते काबयेते काबयन्ते ७६९ क्षीबृङ् (क्षीब्) मदे । काबयेत काबयेयाताम् काबयेरन् परस्मैपद काबयताम् काबयेताम् काबयन्ताम् व. क्षीबयति क्षीबयतः क्षीबयन्ति अकाबयत अकाबयेताम् अकाबयन्त स. क्षीबयेत् क्षीबयेताम् क्षीबयेयुः अचकाबत अचकाबेताम अचकाबन्त प. क्षीबयतु/क्षीबयतात् क्षीबयताम् क्षीबयन्तु प. काबयाञ्चक्रे काबयाञ्चक्राते काबयाञ्चक्रिरे ह्य. अक्षीबयत् अक्षीबयताम् अक्षीबयन् आ. काबयिषीष्ट काबयिषीयास्ताम् काबयिषीरन् अचिक्षीबत् अचिक्षीबताम् अचिक्षीबन् श्व. काबयिता काबयितारौ काबयितार: प. क्षीबयाञ्चकार क्षीबयाञ्चक्रतुः क्षीबयाञ्चक्रुः भ. काबयिष्यते काबयिष्यन्ते काबयिष्येते आ. क्षीब्यात् क्षीब्यास्ताम् क्षीब्यासुः क्रि. अकाबयिष्यत अकाबयिष्येताम् अकाबयिष्यन्त श्व. क्षीबयिता क्षीबयितारौ क्षीबयितारः __७६८ क्लीबृङ् (क्लीब्) आधाष्टये । भ. क्षीबयिष्यति क्षीबयिष्यतः क्षीबयिष्यन्ति परस्मैपद क्रि. अक्षीबयिष्यत् अक्षीबयिष्यताम् अक्षीबयिष्यन् व. क्लीबयति क्लीबयतः क्लीबयन्ति आत्मनेपद क्लीबयेत् क्लीबयेताम् क्लीबयेयुः व. क्षीबयते क्षीबयेते क्षीबयन्ते प. क्लीबयतु/क्लीबयतात् क्लीबयताम् क्लीबयन्तु स. क्षीबयेत क्षीबयेयाताम् क्षीबयेरन् ह्य. अक्लीबयत् अक्लीबयताम् अक्लीबयन् क्षीबयताम् क्षीबयेताम् क्षीबयन्ताम् अ. अचिक्लीबत् अचिक्लीबताम् अचिक्लीबन् अक्षीबयत अक्षीबयेताम् अक्षीबयन्त प. क्लीबयाञ्चकार क्लीबयाञ्चक्रतुः क्लीबयाञ्चक्रुः अ. अचिक्षीबत अचिक्षीबेताम अचिक्षीबन्त आ. क्लीब्यात् क्लीब्यास्ताम् क्लीब्यासुः प. क्षीबयाञ्चके क्षीबयाञ्चक्राते क्षीबयाञ्चक्रिरे श्व, क्लीबयिता क्लीबयितारौ क्लीबयितारः | आ. क्षीबयिषीष्ट क्षीबयिषीयास्ताम् क्षीबयिषीरन् भ. क्लीबयिष्यति क्लीबयिष्यतः क्लीबयिष्यन्ति श्व. क्षीबयिता क्षीबयितारौ क्षीबयितारः क्रि. अक्लीबयिष्यत् अक्लीबयिष्यताम् अक्लीबयिष्यन् । भ. क्षीबयिष्यते क्षीबयिष्येते क्षीबयिष्यन्ते आत्मनेपद क्रि. अक्षीबयिष्यत अक्षीबयिष्येताम् अक्षीबयिष्यन्त व. क्लीबयते क्लीबयेते क्लीबयन्ते ॥ अथ भान्ताः सप्तदश । स. क्लीबयेत क्लीबयेयाताम् क्लीबयेरन् ७७० शीभृङ् (शीभ) कत्यने । प. क्लीबयताम् क्लीबयेताम् क्लीबयन्ताम् परस्मैपद ह्य. अक्लीबयत अक्लीबयेताम् अक्लीबयन्त व. शीभयति शीभयतः शीभयन्ति अ. अचिक्लीबत अचिक्लीबेताम अचिक्लीबन्त स. शीभयेत् शीभयेताम् शीभयेयुः प. क्लीबयाञ्चक्रे क्लीबयाञ्चक्राते क्लीबयाञ्चक्रिरे प. शीभयतु/शीभयतात् शीभयताम् शीभयन्तु आ. क्लीबयिषीष्ट क्लीबयिषीयास्ताम् क्लीबयिषीरन् अशीभयत् अशीभयताम् अशीभयन् श्व. क्लीबयिता क्लीबयितारौ क्लीबयितारः अ. अशिशीभत् अशिशीभताम् अशिशीभन् भ. क्लीबयिष्यते क्लीबयिष्येते क्लीबयिष्यन्ते प. शीभयाञ्चकार शीभयाञ्चक्रतुः शीभयाञ्चक्रुः Page #348 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (भ्वादिगण ) आ. शीभ्यात् श्र शीभयिता भ. शीभयिष्यति शीभयिष्यतः क्रि. अशीभयिष्यत् अशीभयिष्यताम् आत्मनेपद व. स. प. ह्य. अ. अशिशीभत प. शोभयाञ्चक्रे आ. शीभयिषीष्ट श्र. शीभयिता रु शीभयते शीभयेत शीभयताम् अशीभयत ह्य. अ. भ. शीभयिष्यते क्रि. अशोभयिष्यत अशीभयिष्येताम् शीभ्यास्ताम् शीभवितारौ व. वीभयति वीभयतः स. वीभत् भाम् प. शीभयेते शीभयेयाताम् शीभयेताम् अशीभताम् अशिशीभेताम शीभयाञ्चक्राते शीभयिषीयास्ताम् शोभयितारौ शीभयिष्येते प. आ. वीभ्यात् श्व. वीभयिता ७७१ वीभृङ् (वीभ्) कत्थने । परस्मैपद अवीभयत् अवीभयताम् अविवीभत् अविवीभताम् वभयाञ्चकार वीभयाञ्चक्रतुः वीभ्यास्ताम् भवितारौ भयन्ति वीभयेयुः भय/वभयात् वीभयताम् भयन्तु अवीभयन् अविवीभन् वभयाञ्चक्रुः वीभ्यासुः वीभयितार: वीभयिष्यन्ति अवीभयिष्यन् वीभयते वीभत भ. वीभयिष्यति वीभयिष्यतः क्रि. अवीभयिष्यत् अवीभयिष्यताम् आत्मनेपद व. स. प. वीभयताम् ह्य. अवीभयत अ. अविवीभत वीभ शीभ्यासुः प. वभयाञ्चक्रे शीभयितार: आ. वोभयिषीष्ट शीभयिष्यन्ति श्व. वीभयिता अशीभयिष्यन् भ. वीभयिष्यते भयेयाताम् शीभयन्ते शीभयेरन् शीभयन्ताम् अशीभयन्त वीभताम् अवीभताम् अविवीभेताम अशिशीभन्त शीभयाञ्चक्रिरे शीभविषीरन् शीभयितारः शीभयिष्यन्ते अशीभयिष्यन्त वीभयन्ते वीभयेरन् वीभयन्ताम् अवीभयन्त अविवीभन्त व. शल्भयति स. शल्भयेत् वीभयिष्यन्ते क्रि. अवीभयिष्यत अवीभयिष्येताम् अवीभयिष्यन्त ७७२ शल्भि (शल्भ्) कत्थने । परस्मैपद ह्य. टं लंलं एवं जूं ह अ. शल्भयतु / शल्भयतात् अशल्भयत् अशल्भयताम् अशशल्भत् अशशल्भताम् शल्भयाञ्चकार शल्भयाञ्चक्रतुः शल्भ्यात् शल्भ्यास्ताम् शल्भयिता भयितारौ शल्भयिष्यति शल्भयिष्यतः क्रि. अशल्भयिष्यत् अशल्भयिष्यताम् आत्मनेपद प. आ. g. भ. लं अ. 5 शल्भयते शल्भयेत श्व. वभयाञ्चक्राते वीभयिषीयास्ताम् भरौ वीभयिष्येते व. स. प. शल्भयताम् ह्य. अशल्भयत अशल्भयथाः अशशल्भत प. शल्भयाञ्चक्रे आ. शल्भयिषीष्ट भयिषीयास्ताम् शल्भयिता भयितारौ भ. शल्भयिष्यते शलभयिष्येते क्रि. अशल्भयिष्यत अशल्भयिष्येताम् शल्भयतः व. वल्भयति स. वल्भयेत् भताम् शल्भयताम् शल्भयेते भातम् शल्भयेताम् अशल्भताम् अशभयेथाम् अशशलभेताम शल्भयाञ्चक्राते 335 वभयाञ्चक्रिरे वीभयिषीरन् वीभयितार: वल्भयतः वल्भताम् शल्यन्ति शल्भयेयुः शल्भयन्तु अशल्भयन् अशशल्भन् शल्भयाञ्चक्रुः शल्भ्यासुः ७७३ वल्भि (वल्भ्) भोजने । परस्मैपद भवितारः शल्भयिष्यन्ति अशल्भयिष्यन् शलभयन्ते शल्भयेरन् शलभयन्ताम् अशल्भयन्त अशल्भयध्वम् अशशल्भन्त शल्भयाञ्चक्रिरे --शल्भयिषीरन् शल्भयितार: शल्भयिष्यन्ते अशल्भयिष्यन्त वल्भयन्ति भयेयुः Page #349 -------------------------------------------------------------------------- ________________ 336 धातुरत्नाकर द्वितीय भाग अजगल्भन् अजगल्भत अजगल्भाम गल्भयाञ्चक्रुः गल्भयाञ्चक गल्भयाञ्चकृम प. वल्भयतु वल्भयतात् वल्भयताम् वल्भयन्तु | अ. अजगल्भत् अजगल्भताम् ह्य. अवल्भयत् अवल्भयताम् अवल्भयन् अजगल्भः अजगल्भतम् अ. अववल्भत् अववल्भताम् अववल्भन् अजगल्भम् अजगल्भाव प. वल्भयाञ्चकार वल्भयाञ्चक्रतुः वल्भयाञ्चक्रुः गल्भयाञ्चकार गल्भयाञ्चक्रतुः आ. वल्भ्यात् वल्भ्यास्ताम् वल्भ्यासुः गल्भयाञ्चकर्थ गल्भयाञ्चक्रथुः श्व. वल्भयिता वल्भयितारौ वल्भयितारः गल्भयाञ्चकार-चकर गल्भयाञ्चकृव भ. वल्भयिष्यति वल्भयिष्यतः वल्भयिष्यन्ति गल्भयाम्बभूव/गल्भयामास क्रि. अवल्भयिष्यत् अवल्भयिष्यताम् अवल्भयिष्यन् | आ. गल्भ्यात् गल्भ्यास्ताम् आत्मनेपद गल्भ्याः गल्भ्यास्तम् वल्भयते वल्भयेते वल्भयन्ते गल्भ्यासम् गल्भ्यास्व वल्भयेत वल्भयेयाताम् वल्भयेरन् श्व. गल्भयिता गल्भयितारौ वल्भयताम् वल्भयेताम् वल्भयन्ताम् गल्भयितासि गल्भयितास्थः अवल्भयत अवल्भयेताम् अवल्भयन्त गल्भयितास्मि गल्भयितास्वः अ. अववल्भत अववल्भेताम अववल्भन्त गल्भयिष्यति गल्भयिष्यतः प. वल्भयाञ्चके वल्भयाञ्चक्राते वल्भयाञ्चक्रिरे गल्भयिष्यसि गल्भयिष्यथ: आ. वल्भयिषीष्ट वल्भयिषीयास्ताम् वल्भयिषीरन् गल्भयिष्यामि गल्भयिष्याव: श्व. वल्भयिता वल्भयितारौ वल्भयितारः क्रि. अगल्भयिष्यत अगल्भयिष्यताम् भ. वल्भयिष्यते वल्भयिष्येते वल्भयिष्यन्ते अगल्भयिष्यः अगल्भयिष्यतम् क्रि. अवल्भयिष्यत अवल्भयिष्येताम् अवल्भयिष्यन्त अगल्भयिष्यम् अगल्भयिष्याव ७७४ गल्भि (गल्भ्) धाष्टयें । आत्मनेपद परस्मैपद व. गल्भयते गल्भयेते व. गल्भयति गल्भयतः गल्भयन्ति गल्भयसे गल्भयेथे गल्भयसि गल्भयथ: गल्भयथ गल्भयावहे गल्भयामि गल्भयावः गल्भयामः | स. गल्भयेत गल्भयेयाताम् स. गल्भयेत् गल्भयेताम् गल्भयेयुः गल्भयेथाः गल्भयेयाथाम् गल्भये: गल्भयेतम् गल्भयेत गल्भयेय गल्भयेवहि गल्भयेयम् गल्भयेव गल्भयेम प. गल्भयताम् गल्भयेताम् गल्भयस्व गल्भयेथाम् प. गल्भयतु/गल्भयतात् गल्भयताम् गल्भयन्तु गल्भयै गल्भयावहै गल्भय/गल्भयतात् गल्भयतम् गल्भयत ह्य. अगल्भयत अगल्भयेताम् गल्भयानि गल्भयाव गल्भयाम अगल्भयथाः अगल्भयेथाम् अगल्भयत् अगल्भयताम् अगल्भयन् अगल्भये अगल्भयावहि अगल्भयः अगल्भयतम् अगल्भयत | अ. अजगल्भत अजगल्भेताम अगल्भयम् अगल्भयाव अगल्भयाम गल्भ्यासुः गल्भ्यास्त गल्भ्यास्म गल्भयितारः गल्भयितास्थ गल्भयितास्मः गल्भयिष्यन्ति गल्भयिष्यथ गल्भयिष्यामः अगल्भयिष्यन् अगल्भयिष्यत अगल्भयिष्याम गल्भये गल्भयन्ते गल्भयध्वे गल्भयामहे गल्भयेरन् गल्भयेध्वम् गल्भयेमहि गल्भयन्ताम् गल्भयध्वम् गल्भयामहै अगल्भयन्त अगल्भयध्वम् अगल्भयामहि अजगल्भन्त Page #350 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (भ्वादिगण) 337 रेभयेताम् रेभयन्ताम् अजगल्भथाः अजगल्भेथाम् अजगल्भध्वम् स. रेभयेत रेभयेयाताम् रेभयेरन् अजगल्भे अजगल्भावहि अजगल्भामहि प. रेभयताम् गल्भयाञ्चक्रे गल्भयाञ्चक्राते गल्भयाञ्चक्रिरे ह्य. अरेभयत अरेभयेताम् अरेभयन्त गल्भयाञ्चकृषे गल्भयाञ्चक्राथे गल्भयाञ्चकृट्वे अ. अरिरेभत अरिरेभेताम अरिरेभन्त गल्भयाञ्चक्रे गल्भयाञ्चकवहे गल्भयाञ्चकृमहे | प. रेभयाञ्चके रेभयाञ्चक्राते रेभयाञ्चक्रिरे गल्भयाम्बभूव/गल्भयामास आ. रेभयिषीष्ट रेभथिषीयास्ताम् रेभयिषीरन् आ. गल्भयिषीष्ट गल्भयिषीयास्ताम् गल्भयिषीरन् । श्व. रेभयिता रेभयितारौ रेभयितारः गल्भयिषीष्ठाः गल्भयिषीयास्थाम् गल्भयिषीदवम् | भ. रेभयिष्यते रेभयिष्येते रेभयिष्यन्ते गल्भयिषीध्वम् । क्रि. अरेभयिष्यत अरेभयिष्येताम् अरेभयिष्यन्त गल्भयिषीय गल्भयिषीवहि गल्भयिषीमहि ७७६ अभुङ् (अम्भ) शब्दे। श्व. गल्भयिता गल्भयितारौ गल्भयितार: परस्मैपद गल्भयितासे गल्भयितासाथे गल्भयिताध्वे व. अम्भयति अम्भयत: अम्भयन्ति गल्भयिताहे गल्भयितास्वहे गल्भयितास्महे स. अम्भयेत् अम्भयेताम् अम्भयेयुः भ. गल्भयिष्यते गल्भयिष्येते गल्भयिष्यन्ते प. अम्भयतु/अम्भयतात् अम्भयताम् अम्भयन्तु गल्भयिष्यसे गल्भयिष्येथे गल्भयिष्यध्वे गल्भयिष्ये गल्भयिष्यावहे गल्भयिष्यामहे ह्य. आम्भयत् आम्भयन् आम्भयताम् आम्बिभत् आम्बिभताम् आम्बिभन् क्रि. अगल्भयिष्यत अगल्भयिष्येताम् अगल्भयिष्यन्त अगल्भयिष्यथाः अगल्भयिष्येथाम् अगल्भयिष्यध्वम् प. अम्भयाञ्चकार अम्भयाञ्चक्रतुः अम्भयाञ्चक्रुः आ. अम्भ्यात् अम्भ्यास्ताम् अगल्भयिष्ये अगल्भयिष्यावहि अगल्भयिष्यामहि अभ्यासुः श्व. अम्भयिता अम्भयितारौ अम्भयितार: ७७५ रेभृङ् (रेभ्) शब्दे । भ. अम्भयिष्यति अम्भयिष्यतः अम्भयिष्यन्ति परस्मैपद क्रि. आम्भयिष्यत् आम्भयिष्यताम् आम्भयिष्यन् व. रेभयति रेभयतः रेभयन्ति आत्मनेपद स. रेभयेत् व. अम्भयते अम्भयेते अम्भयन्ते प. रेभयतु/रेभयतात् रेभयताम् रेभयन्तु स. अम्भयेत अम्भयेयाताम् अम्भयेरन ह्य. अरेभयत् अरेभयताम् अरेभयन् अम्भयताम् अम्भयेताम् अम्भयन्ताम् अरिरेभत् अरिरेभताम् अरिरेभन् आम्भयत. आम्भयेताम् आम्भयन्त प. रेभयाञ्चकार रेभयाञ्चक्रतुः अ. आम्बिभत आम्बिभेताम आम्बिभन्त आ. रेभ्यात् रेभ्यास्ताम् रेभ्यासुः प. अम्भयाञ्चके अम्भयाञ्चक्राते अम्भयाञ्चक्रिरे श्व. रेभयिता रेभयितारौ रेभयितारः आ. अम्भयिषीष्ट अम्भयिषीयास्ताम् अम्भयिषीरन् भ. रेभयिष्यति रेभयिष्यतः रेभयिष्यन्ति श्व. अम्भयिता अम्भयितारौ अम्भयितार: क्रि. अरेभयिष्यत् अरेभयिष्यताम् अरेभयिष्यन् भ. अम्भयिष्यते अम्भयिष्येते अम्भयिष्यन्ते आत्मनेपद क्रि. आम्भयिष्यत आम्भयिष्येताम् आम्भयिष्यन्त व. रेभयते रेभयेते रेभयन्ते रेभयेताम् रेभयेयुः रेभयाञ्चक्रुः Page #351 -------------------------------------------------------------------------- ________________ 338 व. रम्भयति स. रम्भत् प. 5 ७७७ रभुङ् (रम्भ) शब्दे । परस्मैपद रम्भयतु/रम्भयतात् ह्य. अरम्भयत् अरम्भयताम् अ. अररम्भत् अररम्भताम् प. रम्भयाञ्चकार रम्भयाञ्चक्रतुः आ. रम्भ्यात् श्व. रम्भयिता भ. रम्भयिष्यति क्रि. अरम्भयिष्यत् व. रम्भयते स. रम्भयेत रम्भयन्ति रम्भयेयुः रम्भयन्तु अरम्भयन् अररम्भन् रम्भयाञ्चक्रुः रम्भ्यासुः रम्भयितार: रम्भयिष्यन्ति अरम्भयिष्यताम् अरम्भयिष्यन् आत्मनेपद आ. श्र रम्भयतः रम्भा व. लम्भयति स. लम्भयेत् प. रम्भयताम् प. रम्भयताम् ह्य. अरम्भयत अ. अररम्भत प. रम्भयाञ्चक्रे आ. रम्भयिषीष्ट श्व. रम्भयिता भ. रम्भयिष्यते क्रि. अरम्भयिष्यत अरम्भयिष्येताम् रम्भ्यास्ताम् रम्भयितारौ रम्भयिष्यतः रम्भयेते रम्भयेयाताम् रम्भा अरम्भताम् अररम्भेताम रम्भयाञ्चक्राते रम्भयिषीयास्ताम् रम्भयितारौ रम्भयिष्येते ७७८ लभुङ् (लम्भ) शब्दे । परस्मैपद लम्भयन्ति लम्भयेयुः लम्भयतु/लम्भयतात् लम्भयताम् लम्भयन्तु अलम्भयन् अललम्भन् लम्भयाञ्चक्रुः लम्भ्यासुः लम्भयितारः ह्य. अलम्भयत् अलम्भयताम् अ. अललम्भत् अललम्भताम् प. लम्भयाञ्चकार लम्भयाञ्चक्रतुः लम्भ्यात् लम्भ्यास्ताम् लम्भयिता लम्भयितारौ रम्भयन्ते रम्भयेरन् रम्भयन्ताम् अरम्भयन्त लम्भयतः लम्भयेताम् भ. लम्भयिष्यति लम्भयिष्यतः क्रि. अलम्भयिष्यत् अलम्भयिष्यताम् आत्मनेपद न व. भ स. लम्भयेत प. लम्भयतांम् ह्य. अलम्भयत अ. अललम्भत प. लम्भयाञ्चक्रे आ. लम्भयिषीष्ट व. लम्भयिता लं वर्म अललम्भन्त लम्भयाञ्चक्रिरे लम्भयिषीयास्ताम् लम्भयिषीरन् लम्भयितारः भ. लम्भयिष्यते लम्भयिष्यन्ते क्रि. अलम्भयिष्यत अलम्भयिष्येताम् अलम्भयिष्यन्त ७७९ ष्टभुङ् (स्तम्भ) स्तम्भे । परस्मैपद व. स्तम्भयति स. स्तम्भयेत् अररम्भन्त प. रम्भयाञ्चक्रिरे ह्य. रम्भयिषीन् अ. अतस्तम्भत् अतस्तम्भताम् रम्भयितार: प. स्तम्भयाञ्चकार स्तम्भयाञ्चक्रतुः रम्भयिष्यन्ते अरम्भयिष्यन्त आ. स्तम्भ्यात् व स्तम्भयिता भ. स्तम्भ्यास्ताम् स्तम्भयितारौ स्तम्भयिष्यति स्तम्भयिष्यतः क्रि. अस्तम्भयिष्यत् अस्तम्भयिष्यताम् आत्मनेपद व. स्तम्भयते स. स्तम्भयेत लम्भयेते लम्भयेयाताम् लम्भयेताम् अलम्भयेताम् अललम्भेताम लम्भयाञ्चक्राते स्तम्भयन्ति स्तम्भयेयुः स्तम्भयतु / स्तम्भयतात् स्तम्भयताम् स्तम्भयन्तु अस्तम्भयत् अस्तम्भयताम् अस्तम्भयन् अतस्तम्भन् स्तम्भयाञ्चक्रुः स्तम्भ्यासुः स्तम्भयितारः स्तम्भयिष्यन्ति अस्तम्भयिष्यन् लं प. स्तम्भयताम् ह्य. भ लम्भयिष्येते धातुरत्नाकर द्वितीय भाग लम्भयिष्यन्ति अलम्भयिष्यन् अ. अतस्तम्भत प. स्तम्भयाञ्चक्रे आ. स्तम्भयिषीष्ट स्तम्भयतः स्तम्भताम् लम्भयन्ते लम्भयेरन् लम्भयन्ताम् अलम्भयन्त स्तम्भयेते स्तम्भयेयाताम् स्तम्भताम् अस्तम्भयत अस्तम्भयेताम् अतस्तम्भेताम अतस्तम्भन्त स्तम्भयाञ्चक्राते स्तम्भयाञ्चक्रिरे स्तम्भयिषीयास्ताम् स्तम्भयिषीरन् स्तम्भयन्ते स्तम्भयेरन् स्तम्भयन्ताम् अस्तम्भयन्त Page #352 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (भ्वादिगण ) स्तम्भयिता स्तम्भयितारौ भ. स्तम्भयिष्यते स्तम्भयिष्येते क्रि. अस्तम्भयिष्यत अस्तम्भयिष्येताम् व. व. स. प. ह्य. अ. प. आ. श्व. व. ७८० स्कभुङ् (स्कम्भु) स्तम्भे । परस्मैपद भ. स्कम्भयिष्यति स्कम्भयिष्यतः क्रि. अस्कम्भयिष्यत् अस्कम्भयिष्यताम् आत्मनेपद लं स्कम्भयति स्कम्भयन्ति स्कम्भयेत् कम्भयेयुः स्कम्भयतु / स्कम्भयतात् स्कम्भयताम् स्कम्भयन्तु अस्कम्भयत् अस्कम्भयताम् अस्कम्भयन् अचस्कम्भत् अचस्कम्भताम् अचस्कम्भन् स्कम्भयाञ्चकार स्कम्भयाञ्चक्रतुः स्कम्भ्यात् स्कम्भ्यास्ताम् स्कम्भयिता स्कम्भयितारौ स्कम्भयते स्कम्भयेत स्कम्भयेते स. स्कम्भयेयाताम् प. स्कम्भयताम् स्कम्भयेताम् ह्य. अ. प. स्कम्भयाञ्चक्रे आ. स्कम्भयिषीष्ट श्व. स्कम्भयिता स्कम्भयतः स्कम्भताम् अस्कम्भयत अस्कम्भताम् अचस्कम्भत अचस्कम्भेताम व. स्तोभयति स. स्तोभयेत् प. ह्य अस्तोभयत् अ. अतुष्टुभत् स्कम्भयन्ते स्कम्भयेरन् स्कम्भयन्ताम् अस्कम्भयन्त अचस्कम्भन्त स्कम्भयाञ्चक्राते स्कम्भयाञ्चक्रिरे स्कम्भयिषीयास्ताम् स्कम्भयिषीरन् स्कम्भयितारः • स्कम्भयितारौ भ. स्कम्भयिष्यते स्कम्भयिष्येते स्कम्भयिष्यन्ते क्रि. अस्कम्भयिष्यत अस्कम्भयिष्येताम् अस्कम्भयिष्यन्त ७८१ ष्टुभूङ् (स्तुभ्) स्तम्भे । प. स्तोभयाञ्चकार स्तोभयाञ्चक्रतुः स्तम्भवितारः स्तम्भयिष्यन्ते आ. स्तोत् अस्तम्भयिष्यन्त व. स्तोभयिता स्तोभयितारौ स्तोभ्यास्ताम् परस्मैपद स्तोभयतु / स्तोभयतात् स्तोभयतः स्तोभयेताम् स्कम्भयाञ्चक्रुः स्कम्भ्यासुः स्कम्भयितारः स्कम्भयिष्यन्ति अस्कम्भयिष्यन् अस्तोभयताम् अतुष्टुभताम् स्तोभयन्ति स्तोभयेयुः स्तोभयताम् स्तोभयन्तु अस्तोभयन् अतुष्टुभन् भ. स्तोभयिष्यति स्तोभयिष्यतः क्रि. अस्तोभयिष्यत् अस्तोभयिष्यताम् आत्मनेपद स्तोभयते स्तोभयेत व. स. प. स्तोभयाम् अस्तोभयत ह्य. अ. अतुष्टुभत प. स्तोभयाञ्चक्रे आ. स्तोभयिषीष्ट व. स्तोभयिता स्तोभयेते तोभयेयाताम् तोभयेताम् अस्तोभयेताम् भ. स्तोभयिष्यते क्रि. अस्तोभयिष्यत अस्तोभयिष्येताम् अतुष्टुता स्तोभयाञ्चक्राते स्तोभयिषीयास्ताम् स्तोभयितारौ स्तोभयिष्येते व. जृम्भते स. जृम्भत प. व. जृम्भयति स. जृम्भयेत् प. जृम्भयतु / जृम्भयतात् जृम्भयताम् ह्य. अजृम्भयत् अजृम्भयताम् अजजृम्भत् अजजृम्भताम् अ. प. जृम्भयाञ्चकार जृम्भयाञ्चक्रतुः आ. जृम्भ्यात् जृम्भ्यास्ताम् श्व. जृम्भयिता जृम्भत जृम्भयताम् भ. जृम्भयिष्यति जृम्भयिष्यतः क्रि. अजृम्भयिष्यत् अजृम्भयिष्यताम् आत्मनेपद ७८२ जभुङ् (जम्भ्) गात्रविनामे । ३७९ जभ वदूपाणि ७८३ जङ् (जभ्) गात्रविनामे ३७९ जभ वदूपाणि । ७८४ जृभुङ् (जृम्भू) गात्रविनामे । परस्मैपद जृम्भयतः जृम्भताम् 339 जृम्भते जृम्भयेयाताम् जृम्भताम् स्तोभयाञ्चक्रुः स्तोभ्यासुः स्तोभयितारः स्तोभयिष्यन्ति अस्तोभयिष्यन् स्तोभयन्ते स्तोभयेरन् तोभयन्ताम् अस्तोभयन्त अतुष्टुभन्त स्तोभयाञ्चक्रिरे स्तोभयिषीरन् स्तोभयितारः स्तोभयिष्यन्ते अस्तोभयिष्यन्त जृम्भयन्ति जृम्भयेयुः जृम्भयन्तु अजृम्भयन् अजजृम्भन् जृम्भयाञ्चक्रुः जृम्भ्यासुः जृम्भवितारः जृम्भयिष्यन्ति अजृम्भयिष्यन् जृम्भयन्ते जृम्भयेरन् जृम्भयन्ताम् Page #353 -------------------------------------------------------------------------- ________________ 340 ह्य. अ. अजजृम्भत प. जृम्भयाञ्चक्रे आ. जृम्भयिषीष्ट श्व. जृम्भयिता जृम्भत भ. जृम्भ जृम्भयिष्येते क्रि. अजृम्भयिष्यत अजृम्भयिष्येताम् व. अजृम्भयत अजृम्भयेताम् अजजृम्भेताम जृम्भयाञ्चक्र जृम्भयिषीयास्ताम् ७८५ रभि (रभ्-रम्भ) राभस्ये । रभूङ् ७७७ वद्रूपाणि । ७८६ डुलभिष् (लभ्-लम्भ) प्राप्तौ । लभूङ् ७७८ वदूपाणि । ॥ अथ मान्तास्त्रयः ॥ ७८७ भामि (भाम्) क्रोधे । परस्मैपद स. प. भामयति भाम भामयामि भामयेत् भामयेः आ. भामयतः भामयथः भामयावः भाभताम् भामयेतम् भामयेयम् भामयेव भामयानि ह्य. अभामयत् अभामयः अभामयम् अ. अबीभत् अबीभमः अबीभमम् भामयतु/भामयतात भामयताम् भामयन्तु भामय/भामयतात् भामयतम् भामयत भामयाव भामयाम अभामयन् अभामयत प. भामयाञ्चकार भामयाञ्चक्रतुः भामयाञ्चकर्थ भामयाञ्चक्रथुः भामयाञ्चकार/चकर भामयाञ्चकृव भामयाम्बभूव/भामयामास भाम्यात् भाम्या: भाम्यासम् अभामयताम् अभामयतम् अभामयाव अबीभमताम् अबीभमतम् अबीभमाव अजृम्भयन्त भामयिता भामयितारौ अजजृम्भन्त भामयितासि भामयितास्थः जृम्भयाञ्चक्रिरे भामयितास्मि भामयितास्वः जृम्भयिषीरन् भ. भामयिष्यति भामयिष्यतः जृम्भयितारः भामयिष्यसि भामयिष्यथः जृम्भयिष्यन्ते भामयिष्यामि भामयिष्यावः अजृम्भयिष्यन्त क्रि. अभामयिष्यत् अभामयिष्यताम् अभामयिष्यः अभामयिष्यतम् अभामयिष्यम् अभामयिष्याव आत्मनेपद भाम्यास्ताम् भाम्यास्तम् भाम्यास्व भामयन्ति भामयथ भामयामः भामयेयुः भामयेत भामयेम अभामयाम अबीभमन् अबीभमत अबीभमाम भामयाञ्चक्रुः भामयाञ्चक्र भामयाञ्चकृम भाम्यासुः भाम्यास्त भाम्यास्म श्व. व. स. प. भामयताम् भामयस्व भामयै अभामयत अभामयथाः अभामये अ. अबीभमत ह्य प. भामयते भामयसे भामये भामयेत भामयेथाः भामयेय व. आ. भामयिषीष्ट भामयिषीष्ठाः भामयेते भामयेथे भामयिषीय भामयिता भामयावहे भामयेयाताम् भामयेयाथाम् भामयेवहि भामयेताम् अभायेताम् अभायेथाम् अभामयावहि अबीभताम अबीभमथाः अबीभमेथाम् अबीभमे अबीभमावहि भामयाञ्चक्रे भामयाञ्चक्राते भामयाञ्चकृषे भामयाञ्चक्राथे भामयाञ्चक्रे भामयाञ्चकृवहे भामयाम्बभूव/भामयामास भामथाम् भामयाव है धातुरत्नाकर द्वितीय भाग भामयितारः भामयितास्थ भामयितास्मः भामयिष्यन्ति भामयिषीयास्ताम् भामयिषीयास्थाम् भामयिषीवहि भामयितारौ भामयिष्यथ भामयिष्यामः अभामयिष्यन् अभामयिष्यत अभामयिष्याम भामयन्ते भामयध्वे भामयामहे भामयेरन् भामयेध्वम् भामयेमहि भामयन्ताम् भामयध्वम् भामयाम है अभामयन्त अभामयध्वम् अभामयामहि अबीमन्त अबीभमध्वम् अबीभमामहि भामयाञ्चक्रिरे भामयाञ्चकृढ्वे भामयाञ्चकृमहे भामयिषीरन् भामयिषीढ्वम् भामयिषीध्वम् भामयिषीमहि भामयितारः Page #354 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (भ्वादिगण) 341 भामयितासे भामयितासाथे भामयिताध्वे भामयिताहे भामयितास्वहे भामयितास्महे भ. भामयिष्यते भामयिष्येते भामयिष्यन्ते भामयिष्यसे भामयिष्येथे भामयिष्यध्वे भामयिष्ये भामयिष्यावहे भामयिष्यामहे क्रि. अभामयिष्यत अभामयिष्येताम् अभामयिष्यन्त अभामयिष्यथाः अभामयिष्येथाम् अभामयिष्यध्वम् अभामयिष्ये अभामयिष्यावहि अभामयिष्यामहि ७८८ क्षमौषि (क्षम्) सहने । परस्मैपद अचिक्षमन् व. क्षमयति क्षमयत: क्षमयन्ति क्षमयेत् क्षमयेताम् क्षमयेयुः क्षमयतु/क्षमयतात् क्षमयताम् क्षमयन्तु अक्षमयत् अक्षमयताम् अक्षमयन् अचिक्षमत् अचिक्षमताम् क्षमयाञ्चकार क्षमयाञ्चक्रतुः क्षमयाञ्चक्रुः आ. क्षम्यात् क्षम्यास्ताम् क्षम्यासुः श्व. क्षमयिता क्षमयितारौ क्षमयितारः भ. क्षमयिष्यति क्षमयिष्यतः क्षमयिष्यन्ति क्रि. अक्षमयिष्यत् अक्षमयिष्यताम् अक्षमयिष्यन् आत्मनेपद व. क्षमयते क्षमयेते क्षमयेत क्षमयेयाताम् क्षमयेरन् क्षमयताम् क्षमयेताम् क्षमयन्ताम् ह्य. अक्षमयत अक्षमयेताम् अक्षमयन्त अ. अचिक्षमत अचिक्षताम अचिक्षमन्त प. क्षमयाञ्चके क्षमयाञ्चक्राते क्षमयाञ्चक्रिरे क्षमयिषीष्ट क्षमयिषीयास्ताम् क्षमयिषीरन् श्व. क्षमयिता क्षमयितारौ क्षमयितारः भ. क्षमयिष्यते क्षमयिष्येते क्षमयिष्यन्ते क्रि. अक्षमयिष्यत अक्षमयिष्येताम् अक्षमयिष्यन्त ७८९ कमूङ् (कम्) कान्तौ । परस्मैपद व. कामयति कामयत: कामयन्ति स. कामयेत् कामयेताम् कामयेयुः प. कामयतु/कामयतात् कामयताम् कामयन्तु ह्य. अकामयत् अकामयताम् अकामयन् अ. अचीकमत् अचीकमताम् अचीकमन् प. कामयाञ्चकार कामयाञ्चक्रतुः कामयाञ्चक्रुः आ. काम्यात् काम्यास्ताम् काम्यासुः श्व. कामयिता कामयितारौ कामयितारः भ. कामयिष्यति कामयिष्यतः कामयिष्यन्ति क्रि. अकामयिष्यत् अकामयिष्यताम् अकामयिष्यन् आत्मनेपद व. कामयते कामयेते कामयन्ते कामयेत कामयेयाताम् कामयेरन् कामयताम् कामयेताम् कामयन्ताम् अकामयत अकामयेताम् अकामयन्त अ. अचीकमत अचीकमेताम अचीकमन्त प. कामयाञ्चके कामयाञ्चक्राते कामयाञ्चक्रिरे आ. कामयिषीष्ट कामयिषीयास्ताम् कामयिषीरन् श्व. कामयिता कामयितारौ कामयितारः भ. कामयिष्यते कामयिष्येते कामयिष्यन्ते क्रि. अकामयिष्यत अकामयिष्येताम् अकामयिष्यन्त ॥ अथ यान्ताः सप्तदश ।। ७९० अयि (अय्) गतौ। ११ इवद्रूपाणि। ७९१ वयि (वय्) गतौ । परस्मैपद व, वाययति वाययतः वाययन्ति | स. वाययेत् वाययेताम् वाययेयुः प. वाययतु/वाययतात् वाययताम् ह्य. अवाययत् अवाययताम् अवाययन् अ. अवीवयत् अवीवयताम् अवीवयन् प. वाययाञ्चकार वाययाञ्चक्रतुः वाययाञ्चक्रुः आ. वाय्यात् वाय्यास्ताम् वाय्यासुः श्व. वाययिता वाययितारौ वाययितार: | भ. वाययिष्यति वाययिष्यतः वाययिष्यन्ति क्षमयन्ते वाययन्तु Page #355 -------------------------------------------------------------------------- ________________ 342 धातुरत्नाकर द्वितीय भाग नाययेते क्रि. अवाययिष्यत् अवाययिष्यताम् अवाययिष्यन् | भ. माययिष्यते माययिष्येते माययिष्यन्ते आत्मनेपद | क्रि. अमाययिष्यत अमाययिष्येताम् अमाययिष्यन्त व. वाययते वाययेते वाययन्ते ७९४ नयि (नय) गतौ। वाययेत वाययेयाताम् वाययेरन् परस्मैपद वाययताम् वाययेताम् वाययन्ताम् व. नाययति नाययत: नाययन्ति ह्य. अवाययत अवाययेताम् अवाययन्त स. नाययेत् नाययेताम् नाययेयुः अ. अवीवयत अवीवयेताम अवीवयन्त नाययतु/नाययतात् नाययताम् नाययन्तु प. वाययाञ्चके वाययाञ्चक्राते वाययाञ्चक्रिरे अनाययत् अनाययताम् अनाययन् आ. वाययिषीष्ट वाययिषीयास्ताम् वाययिषीरन् अ. अनीनयत् अनीनयताम् अनीनयन् श्र. वाययिता वाययितारौ वाययितारः वाययिष्यते नाययाञ्चक्रुः प. नाययाञ्चकार नाययाञ्चक्रतुः वाययिष्येते वाययिष्यन्ते आ. नाय्यात् नाय्यास्ताम् नाय्यासुः क्रि. अवाययिष्यत अवाययिष्येताम् अवाययिष्यन्त श्व. नाययिता नाययितारौ नाययितारः ७९२ पयि (पय्) गतौ। ४६ वदूपाणि । भ. नाययिष्यति नाययिष्यतः नाययिष्यन्ति ७९३ मयि (मय) गतौ । क्रि. अनाययिष्यत् अनाययिष्यताम् अनाययिष्यन् परस्मैपद आत्मनेपद व. माययति माययतः माययन्ति व. नाययते नाययन्ते माययेताम् मारयेयुः स. नाययेत नाययेयाताम् नाययेरन् माययतु/माययतात् माययताम् माययन्तु नाययताम् नाययेताम् नाययन्ताम् अमाययत् अमाययताम् अमाययन् अनाययत अनाययेताम् अनाययन्त अमीमयत् अमीमयताम् अमीमयन् अ. अनीनयत अनीनयेताम अनीनयन्त प. माययाञ्चकार माययाञ्चक्रतुः माययाञ्चक्रुः नाययाञ्चके नाययाञ्चक्राते नाययाञ्चक्रिरे आ. माय्यात् माय्यास्ताम् माय्यासुः नाययिषीष्ट नाययिषीयास्ताम् नाययिषीरन् श्व. माययिता माययितारौ माययितार: श्व. नाययिता नाययितारौ नाययितारः भ. माययिष्यति माययिष्यत: माययिष्यन्ति भ. नाययिष्यते नाययिष्येते नाययिष्यन्ते क्रि. अमाययिष्यत् अमाययिष्यताम् अमाययिष्यन् क्रि. अनाययिष्यत अनाययिष्येताम अनाययिष्यन्त आत्मनेपद ७९५ चयि (चय) गतौ। व. माययते माययेते माययन्ते माययेत माययेयाताम् माययेरन् परस्मैपद प. माययताम् माययेताम् माययन्ताम् व. चाययति चाययतः चाययन्ति ह्य. अमाययत अमाययेताम् अमाययन्त स. चाययेत् चाययेताम् चाययेयुः अ. अमीमयत अमीमयेताम अमीमयन्त प. चाययतु/चाययतात् चाययताम् चाययन्तु प. माययाञ्चके माययाञ्चक्राते माययाञ्चक्रिरे अचाययताम् अचापयन् आ. माययिषीष्ट माययिषीयास्ताम् माययिषीरन् अचीचयत् अचीचयताम् अचीचयन् श्व. माययिता माययितारौ माययितारः प. चाययाञ्चकार चाययाञ्चक्रतुः चाययाञ्चक्रुः स. माययेत् Page #356 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (भ्वादिगण) 343 ताय्यासुः आ. चाय्यात् चाय्यास्ताम् चाय्यासुः शु. चाययिता चाययितारौ चाययितार: भ, चाययिष्यति चाययिष्यतः चाययिष्यन्ति क्रि. अचाययिष्यत् अचाययिष्यताम् अचाययिष्यन् आत्मनेपद व. चाययते चाययेते चाययन्ते स. चाययेत चाययेयाताम् चाययेरन प. चाययताम् चाययेताम् चाययन्ताम् अचाययत अचाययेताम् अचाययन्त अ. अचीचयत अचीचयेताम अचीचयन्त प. चाययाञ्चक्रे चाययाञ्चक्राते चाययाञ्चक्रिरे आ. चाययिषीष्ट चाययिषीयास्ताम् चाययिषीरन् श्व. चाययिता चाययितारौ चाययितारः भ. चाययिष्यते चाययिष्येते चाययिष्यन्ते क्रि. अचाययिष्यत अचाययिष्येताम् अचाययिष्यन्त ७९६ रयि (रय) गतौ। परस्मैपद व. राययति राययतः राययन्ति स. राययेत् राययेताम् प. राययतु/राययतात्राययताम् राययन्तु ह्य. अराययत् अराययताम् अराययन् अरीरयत् अरीरयताम् अरीरयन् प. राययाञ्चकार राययाञ्चक्रतुः राययाञ्चक्रुः आ. राय्यात् राय्यास्ताम् राय्यासुः श्व. राययिता राययितारौ राययितारः भ. राययिष्यति राययिष्यतः राययिष्यन्ति क्रि. अराययिष्यत् अराययिष्यताम् अराययिष्यन् आत्मनेपद व. राययते राययेते राययन्ते स. राययेत राययेयाताम् राययेरन् राययताम् राययेताम् राययन्ताम् अराययत अराययेताम् अराययन्त अ. अरीरयत अरीरयेताम अरीरयन्त | प. राययाञ्चक्रे राययाञ्चक्राते राययाञ्चक्रिरे आ. राययिषीष्ट राययिषीयास्ताम् राययिषीरन् श्व. राययिता राययितारौ राययितारः भ. राययिष्यते राययिष्येते राययिष्यन्ते क्रि. अराययिष्यत अराययिष्येताम् अराययिष्यन्त ७९७ तयि (तय्) रक्षणे च । परस्मैपद व. ताययति ताययतः ताययन्ति स. ताययेत् ताययेताम् ताययेयुः ताययतु/ताययतात् ताययताम् ताययन्तु ह्य. अताययत् अताययताम् अताययन् अतीतयत् अतीतयताम् अतीतयन् ताययाञ्चकार ताययाञ्चक्रतुः ताययाञ्चक्रुः आ. ताय्यात् ताय्यास्ताम् श्व. ताययिता ताययितारौ ताययितारः भ. ताययिष्यति ताययिष्यतः ताययिष्यन्ति क्रि. अताययिष्यत् अताययिष्यताम् अताययिष्यन् आत्मनेपद व. ताययते ताययेते ताययन्ते स. ताययेत ताययेयाताम् ताययेरन् प. ताययताम् ताययेताम् ताययन्ताम् अताययत अताययेताम् अताययन्त अतीतयत अतीतयेताम अतीतयन्त ताययाञ्चके ताययाञ्चक्राते ताययाञ्चक्रिरे | आ. ताययिषीष्ट ताययिषीयास्ताम् ताययिषीरन् ताययिषीय ताययिषीवहि ताययिषीमहि | श्व. ताययिता ताययितारौ ताययितारः भ. ताययिष्यते ताययिष्येते ताययिष्यन्ते क्रि. अताययिष्यत अताययिष्येताम् अताययिष्यन्त | ७९८ णयि (नय) रक्षणे च । ७९४ नयि वद्रूपाणि । राययेयुः Page #357 -------------------------------------------------------------------------- ________________ 344 धातुरत्नाकर द्वितीय भाग ७९९ दयि (दय) दानगतिहिंसादहनेषु च ।। परस्मैपद व. दाययति दाययतः दाययन्ति ___ दाययेत् दाययेताम् दाययेयुः दाययतु/दाययतात् दाययताम् दाययन्तु अदाययत् अदाययताम् अदाययन् अ. अदीदयत् अदीदयताम् अदीदयन् प. दाययाञ्चकार दाययाञ्चक्रतुः दाययाञ्चक्रुः दाय्यात् दाय्यास्ताम् दाय्यासुः २. दाययिता दाययितारौ दाययितारः भ. दाययिष्यति दाययिष्यतः दाययिष्यन्ति क्रि. अदाययिष्यत् अदाययिष्यताम् अदाययिष्यन् आत्मनेपद व. दाययते दाययेते दाययन्ते स. दाययेत दाययेयाताम् दाययेरन् प. दाययताम् दाययेताम् दाययन्ताम् अदाययत अदाययेताम् अदाययन्त अ. अदीदयत अदीदयेताम अदीदयन्त दाययाञ्चके दाययाञ्चक्राते दाययाञ्चक्रिरे . दाययिषीष्ट दाययिषीयास्ताम् दाययिषीरन् दाययिता दाययितारौ दाययितार: भ. दाययिष्यते दाययिष्येते दाययिष्यन्ते क्रि. अदाययिष्यत अदाययिष्येताम् अदाययिष्यन्त ८०० ऊयैङ् (ऊय्) तन्तुसन्ताने । परस्मैपद व. ऊययति ऊययतः ऊययन्ति स. ऊययेत् ऊययेताम् ऊययेयुः ऊययतु/ऊययतात् ऊययताम् ऊययन्तु ह्य. औययत् औययताम् अ. औयियत् औयियताम् प. ऊययाञ्चकार ऊययाञ्चक्रतुः ऊययाञ्चक्रुः आ. ऊय्यात् ऊय्यास्ताम् ऊय्यासुः श्व. ऊययिता ऊययितारौ ऊययितार: भ. ऊययिष्यति ऊययिष्यतः ऊययिष्यन्ति क्रि. औययिष्यत् औययिष्यताम् औययिष्यन् आत्मनेपद व. ऊययते ऊययेते ऊययन्ते ऊययेत ऊययेयाताम् ऊययेरन् ऊययताम् ऊययेताम् ऊययन्ताम् ह्य. औययत औययेताम् औययन्त अ. औयियत औयियेताम औयियन्त प. ऊययाञ्चक्रे ऊययाञ्चक्राते ऊययाञ्चक्रिरे आ. ऊययिषीष्ट ऊययिषीयास्ताम् ऊययिषोरन् व. ऊययिता ऊययितारौ ऊययितारः भ. ऊययिष्यते ऊययिष्येते ऊययिष्यन्ते क्रि. औययिष्यत औययिष्येताम् औययिष्यन्त ८०१ पूयैङ् (पूय) दुर्गन्धविशरणयोः । परस्मैपद व. पूययति पूययतः पूययन्ति स. पूययेत् पूययेताम् पूययेयुः प. पूययतु/पूययतात् पूययताम् पूययन्तु ह्य. अपूययत् अपूययताम् अपूययन् अ. अपूपुयत् अपूपुयताम् अपूपुयन् प. पूययाञ्चकार पूययाञ्चक्रतुः पूययाञ्चक्रुः आ. पूय्यात् पूय्यास्ताम् पूय्यासुः श्व. पूययिता पूययितारौ पूययितारः भ. पूययिष्यति पूययिष्यन्ति क्रि. अपूययिष्यत् अपूययिष्यताम् अपूययिष्यन् आत्मनेपद व. पूययते पूययेते स. पूययेत पूययेयाताम् पूययेरन् प. पूययताम् पूययेताम् पूययन्ताम् ह्य. अपूययत अपूययेताम् अपूययन्त अ. अपूपुयत अपूपुयेताम अपूपुयन्त प. पूययाञ्चके पूययाञ्चक्राते पूययाञ्चक्रिरे आ. पूययिषीष्ट पूययिषीयास्ताम् पूययिषीरन् श्व. पूययन्ते औययन् औयियन् Page #358 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (भ्वादिगण ) व. पूययिता भ. पूययिष्यते क्रि. अपूययिष्यत 5 व. व. क्नोपयति क्नोपयतः स. क्नोपयेत् क्नोपयेताम् प. ह्य. अ. प. आ. क्नोप्यात् व. स. प. क्नोपयिता क्नोपयिता भ. क्नोपयिष्यति क्नोपयिष्यतः क्रि. अक्नोपयिष्यत् अक्नोपयिष्यताम् आत्मनेपद ह्य. अ. व. स. पूययितारौ पूययिष्येते ८०२ क्नूयैङ् (क्नूय्) शब्दोन्दनयोः । परस्मैपद प. ह्य. क्नोपयन्ति क्नोपयेयुः क्नोपयतु/क्नोपयतात् क्नोपयताम् क्नोपयन्तु अक्नोपयत् अक्नोपयताम् अक्नोपयन् ल अपूयताम् अपूययिष्यन्त श्व. अचुक्नुपत् अचुक्नुपताम् क्नोपयाञ्चकार क्नोपयाञ्चक्रतुः क्नोप्यास्ताम् वनोपयते वनोपयेत अचुक्नुपत प. क्नोपयाञ्चक्रे आ. क्नोपयिषीष्ट व. अचुक्नुपेताम क्नोपयाञ्चक्राते नोपयिषीयास्ताम् क्नोपयिता नोपतिरौ भ. क्नोपयिष्यते क्नोपयिष्येते क्रि. अक्नोपयिष्यत अक्नोपयिष्येताम् क्याम् अक्नोपयत अनोपा क्नोपयेते नोपयाताम् क्ष्मापयति क्ष्मापयेत् क्ष्मापयतु / क्ष्मापयतात् अक्ष्मापयत् अ. अचिक्ष्मपत् प. क्ष्मापयाञ्चकार क्ष्मापयाञ्चक्रतुः पूययितार: पूयष्यन्ते आ. क्ष्माप्यात् क्ष्माप्यास्ताम् क्ष्मापयिता क्ष्मापयितारौ क्ष्मापयतः क्ष्मायेताम् ८०३ क्ष्मायैङ् (क्ष्माय्) विधूनने । परस्मैपद अक्ष्मापयताम् अचिक्ष्मपताम् व. क्ष्मापयते स. क्ष्मापयेत प. क्ष्मापयताम् ह्य. अक्ष्मापयत अचुक्नुपन् अ. अचिक्ष्मपत क्नोपयाञ्चक्रुः प. क्ष्मापयाञ्चक्रे आ. क्ष्मापयिषीष्ट व. क्ष्मापयिता भ. क्ष्मापयिष्यति क्ष्मापयिष्यतः क्रि. अक्ष्मापयिष्यत् अक्ष्मापयिष्यताम् आत्मनेपद क्नोपयन्ते क्नोपन् व. स्फाययति क्नोपयन्ताम् अक्नोपयन्त स. स्फाययेत् प. क्ष्मापयन्ति क्ष्मापयेयुः क्ष्मापयताम् क्ष्मापयन्तु अक्ष्मापयन् अचिक्ष्मपन् अक्ष्मापयन्त अचिक्ष्मपन्त क्ष्मापयाञ्चक्रिरे क्नोप्यासुः क्ष्मापयिषीरन् क्नोपयितारः क्ष्मापयितार: क्नोपयिष्यन्ति भ. क्ष्मापयिष्यते क्ष्मापयिष्यन्ते अक्नोपयिष्यन् क्रि. अक्ष्मापयिष्यत अक्ष्मापयिष्येताम् अक्ष्मापयिष्यन्त ८०४ स्फायैङ् (स्फाय्) वृद्धौ । लं वं वर्म क्ष्मापयेते क्ष्मापयेयाताम् क्ष्मताम् अक्ष्मापयेताम् अचिक्ष्मपेताम क्ष्मापयाञ्चक्राते क्ष्मापयिषीयास्ताम् अचुक्नु पन्त क्नोपयाञ्चक्रिरे क्नोपयिषीरन् अ. क्नोपयितार: प. स्फाययाञ्चकार स्फाययाञ्चक्रतुः क्नोपयिष्यन्ते आ. स्फाय्यात् स्फाय्यास्ताम् अक्नोपयिष्यन्त व, स्फाययिता स्फाययितारौ स्फाययिष्यति स्फाययिष्यतः क्रि. अस्फाययिष्यत् अस्फाययिष्यताम् आत्मनेपद भ. क्ष्मापयितारौ क्ष्मापयिष्येते व. स्फाययते स. स्फाययेत प. स्फाययताम् ह्य. अस्फाययत परस्मैपद ह्य. अस्फाययत् अस्फाययताम् अपिस्फवत् अपिस्फवताम् स्फाययतः फाय स्फाययन्ति फाययेयुः स्फाययतु / स्फाययतात् स्फाययताम् स्फाययन्तु अस्फाययन् अपिस्फवन् स्फाययाञ्चक्रुः स्फाय्यासुः स्फाययितारः स्फाययिष्यन्ति अस्फाययिष्यन् 345 क्ष्मापयाञ्चक्रुः क्ष्माप्यासुः क्ष्मापयितारः क्ष्मापयिष्यन्ति अक्ष्मापयिष्यन् क्ष्मापयन्ते क्ष्मापयेरन् क्ष्मापयन्ताम् स्फाययेते स्फाययन्ते स्फाययेयाताम् स्फाययेरन् स्फाययेताम् स्फाययन्ताम् अस्फायाम् अस्फाययन्त Page #359 -------------------------------------------------------------------------- ________________ 346 धातुरत्नाकर द्वितीय भाग अ. अपिस्फवत अपिस्फवेताम अपिस्फवन्त प. स्फाययाञ्चके स्फाययाञ्चक्राते स्फाययाश्चक्रिरे आ. स्फाययिषीष्ट स्फाययिषीयास्ताम् स्फाययिषीरन् श्व. स्फाययिता स्फाययितारौ स्फाययितारः भ. स्फाययिष्यते स्फाययिष्येते स्फाययिष्यन्ते क्रि. अस्फाययिष्यत अस्फाययिष्येताम् अस्फाययिष्यन्त . ८०५ ओप्यायैङ् (प्याय्) वृद्धौ । परस्मैपद व. प्याययति प्याययतः प्याययन्ति स. प्याययेत् प्याययेताम् प्याययेयुः प. प्याययतु/प्याययतात् प्याययताम् प्याययन्तु ह्य. अप्याययत् अप्याययताम् अप्याययन् अ. अपिप्ययत् अपिप्ययताम् अपिप्ययन् प. प्याययाञ्चकार प्याययाञ्चक्रतुः प्याययाञ्चक्रुः आ. प्याय्यात् प्याय्यास्ताम् प्याय्यासुः श्व. प्याययिता प्याययितारौ प्याययितारः भ. प्याययिष्यति प्याययिष्यत: प्याययिष्यन्ति क्रि. अप्याययिष्यत् अप्याययिष्यताम अप्याययिष्यन आत्मनेपद व. प्याययते प्याययेते प्याययन्ते स. प्याययेत प्याययेयाताम् प्याययेरन् प. प्याययताम् प्याययेताम् प्याययन्ताम् ह्य. अप्याययत अप्याययेताम् अप्याययन्त अ. अपिप्ययत अपिप्ययेताम अपिप्ययन्त प. प्याययाञ्चके प्याययाञ्चक्राते प्याययाञ्चक्रिरे आ. प्याययिषीष्ट प्याययिषीयास्ताम् प्याययिषीरन् श्व. प्याययिता प्याययितारौ प्याययितारः भ. प्याययिष्यते प्याययिष्येते प्याययिष्यन्ते क्रि. अप्याययिष्यत अप्याययिष्येताम् अप्याययिष्यन्त ८०६ तायङ् (ताय) सन्तानपालनयोः । परस्मैपद व. ताययति ताययत: ताययन्ति स. ताययेत् ताययेताम् ताययेयुः प. ताययतु/ताययतात् ताययताम् ताययन्तु ह्य. अताययत् अताययताम् अताययन् अ. अततायत् अततायताम् अततायन् प. ताययाञ्चकार ताययाञ्चक्रतुः ताययाञ्चक्रुः आ. ताय्यात् ताय्यास्ताम् ताय्यासुः श्व. ताययिता ताययितारौ ताययितारः भ, ताययिष्यति ताययिष्यतः ताययिष्यन्ति क्रि. अताययिष्यत् अताययिष्यताम् अताययिष्यन् आत्मनेपद व. ताययते ताययेते ताययन्ते स. ताययेत ताययेयाताम् ताययेरन् प. ताययताम् ताययेताम् ताययन्ताम् ह्य. अताययत अताययेताम् अताययन्त अ. अततायत अततायेताम अततायन्त प. ताययाञ्चके ताययाञ्चक्राते ताययाञ्चक्रिरे आ. ताययिषीष्ट ताययिषीयास्ताम् ताययिषीरन् श्व. ताययिता ताययितारौ ताययितारः भ. ताययिष्यते ताययिष्येते ताययिष्यन्ते क्रि. अताययिष्यत अताययिष्येताम अताययिष्यन्त ॥ अथ लान्ता नव ॥ ८०७ वलि (वल्) संवरणे। परस्मैपद व. वालयति वालयत: वालयन्ति स. वालयेत् वालयेताम् वालयेयुः प. वालयतु/वालयतात् वालयताम् वालयन्तु ह्य. अवालयत् अवालयताम् अवालयन् अ. अवीवलत् अवीवलताम् अवीवलन् प. वालयाञ्चकार वालयाञ्चक्रतुः वालयाञ्चक्रुः आ. वाल्यात् वाल्यास्ताम् वाल्यासुः श्व. वालयिता वालयितारौ वालयितारः भ. वालयिष्यति वालयिष्यतः वालयिष्यन्ति क्रि. अवालयिष्यत् ___ अवालयिष्यताम् अवालयिष्यन् । Page #360 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (भ्वादिगण) 347 आत्मनेपद व. वालयते वालयेते वालयन्ते स. वालयेत वालयेयाताम् वालयेरन् प. वातयताम् वालयेताम् वालयन्ताम् ह्य. अवालयत अवालयेताम् अवालयन्त अ. अवीवलत अवीवलेताम अवीवलन्त प. वालयाञ्चके वालयाञ्चक्राते वालयाञ्चक्रिरे आ. वालयिषीष्ट वालयिषीयास्ताम् वालयिषीरन् श्व. वालयिता वालयितारौ वालयितारः भ. वालयिष्यते वालयिष्येते वालयिष्यन्ते क्रि. अवालयिष्यत अवालयिष्येताम अवालयिष्यन्त ८०८ वल्लि (वल्ल्) संवरणे । परस्मैपद व. वल्लयति वल्लयतः वल्लयन्ति स. वल्लयेत् वल्लयेताम् वल्लयेयुः प. वल्लयतु/वल्लयतात् वल्लयताम् वल्लयन्तु ह्य. अवल्लयत् अवल्लयताम् अवल्लयन् अ. अववल्लत् अववल्लताम् अववल्लन् प. वल्लयाञ्चकार वल्लयाञ्चक्रतुः वल्लयाञ्चक्रुः आ. वल्ल्यात् वल्ल्यास्ताम् वल्ल्यासुः श्व. वल्लयिता वल्लयितारौ वल्लयितारः भ. वल्लयिष्यति वल्लयिष्यतः वल्लयिष्यन्ति क्रि. अवल्लयिष्यत् अवल्लयिष्यताम् अवल्लयिष्यन् आत्मनेपद व. वल्लयते वल्लयेते वल्लयन्ते स. वल्लयेत वल्लयेयाताम् वल्लयेरन् प. वल्लयताम् वल्लयेताम् वल्लयन्ताम् ह्य. अवल्लयत अवल्लयेताम् अवल्लयन्त अ. अववल्लत अववल्लेताम अववल्लन्त प. वल्लयाञ्चके वल्लयाञ्चक्राते वल्लयाञ्चक्रिरे आ. वल्लयिषीष्ट वल्लयिषीयास्ताम् वल्लयिषीरन् व. वल्लयिता वल्लयितारौ वल्लयितारः भ. वल्लयिष्यते वल्लयिष्येते वल्लयिष्यन्ते क्रि. अवल्लयिष्यत अवल्लयिष्येताम् अवल्लयिष्यन्त ८०९ शलि (शल्) चलने च । परस्मैपद व. शालयति शालयत: शालयन्ति स. शालयेत् । शालयेताम् शालयेयुः प. शालयतु/शालयतात् शालयताम्शालयन्तु ह्य. अशालयत् अशालयताम् अशालयन् अ. अशीशलत् अशीशलताम् अशीशलन् प. शालयाञ्चकार शालयाञ्चक्रतुः शालयाञ्चक्रुः आ. शाल्यात् शाल्यास्ताम् शाल्यासुः श्व. शालयिता शालयितारौ शालयितारः भ. शालयिष्यति शालयिष्यतः शालयिष्यन्ति क्रि. अशालयिष्यत् अशालयिष्यताम् अशालयिष्यन् आत्मनेपद व. शालयते शालयेते स. शालयेत शालयेयाताम् शालयेरन् प. शालयताम् शालयेताम् शालयन्ताम् ह्य. अशालयत अशालयेताम् अशालयन्त अ. अशीशलत अशीशलेताम अशीशलन्त प. शालयाञ्चक्रे शालयाञ्चक्राते शालयाञ्चक्रिरे आ. शालयिषीष्ट शालयिषीयास्ताम् शालयिषीरन् श्व. शालयिता शालयितारौ शालयितार: भ. शालयिष्यते शालयिष्येते शालयिष्यन्ते क्रि. अशालयिष्यत अशालयिष्येताम् अशालयिष्यन्त ८१० मलि (मल्) धारणे। परस्मैपद व. मालयति मालयतः मालयन्ति स. मालयेत् मालयेताम् मालयेयुः प. मालयतु/मालयतात् मालयताम्मालयन्तु ह्य. अमालयत् अमालयताम् अमालयन् । अ. अमीमलत् अमीमलताम् अमीमलन प. मालयाञ्चकार मालयाञ्चक्रतुः मालयाञ्चक्रुः आ. माल्यात् माल्यास्ताम् माल्यासुः Page #361 -------------------------------------------------------------------------- ________________ 348 श्व. मालयिता भ. मालयिष्यति क्रि. अमालयिष्यत् व. मालयते स. मालयेत प. मालयताम् ह्य. अमालयत अ. अमीमलत प. मालयाञ्चक्रे आ. मालयिषीष्ट श्व. मालयिता भ. मालयिष्यते क्रि. अमालयिष्यत व. प. ह्य. अमल्लयत् अमल्लयः मल्लयति मल्लयतः मल्लयसि मल्लयथः मल्लयामि मल्लयाव: स. मल्लयेत् मल्लयेताम् मल्लयेः मल्लयेतम् मल्लयेयम् मल्लयेव मल्लयतु / मल्लयतात् मल्लयताम् मल्लय मल्लयानि मालयितारौ मालयितारः मालयिष्यतः मालयिष्यन्ति अमालयिष्यताम् अमालयिष्यन् आत्मनेपद अमल्लयम् अ. अममल्लत् अममल्लः अममल्लम् प. मल्लयाञ्चकार मल्लयाञ्चकर्थ मालयेते मालयन्ते मालयेयाताम् मालयेरन् मालयेताम् मालयन्ताम् अमालयन्त अमीमलन्त मालयाञ्चक्रिरे मालयिषीयास्ताम् मालयिषीरन् मालयितारौ मालयितारः मालयिष्येते मालयिष्यन्ते अमालयिष्येताम् अमालयिष्यन्त ८११ मल्लि (मल्ल) धारणे । परस्मैपद अमालम् अमीमलेताम मालयाञ्चक्राते मल्लयन्ति मलयथ मल्लयामः मल्लयेयुः मल्लयेत मल्लयेम मल्लयन्तु मल्लयतात् मल्लयतम् मल्लयत मल्लयाम मल्लयाव अमल्लयताम् अमल्लयन् अमलयतम् अमल्लयत अमल्लयाव अमल्लयाम अममल्लताम् अममल्लन् अममल्लतम् अममल्लत अममल्लाव अममल्लाम मल्लयाञ्चक्रुः मल्लयाञ्चक्र मल्लयाञ्चक्रतुः मल्लयाञ्चक्रथुः मल्लयाञ्चकार-चकर मल्लयाञ्चकृव मल्लयाम्बभूव / मल्लयामास आ. मल्ल्यात् मल्ल्या मल्ल्यासम् श्व. मल्लयिता मल्लयितासि मल्लयितास्मि भ. मल्लयिष्यति मल्लयिष्यसि मल्लयिष्यामि क्रि. अमल्लयिष्यत् अमल्लयिष्यः अमल्लयिष्यम् व. मल्लयते मल्लयसे मल्लये स. मल्लयेत मल्लयेथाः मल्लयेय प. मल्लयताम् मल्लयस्व मल्लयै ह्य. अमल्लयत अमल्लयथाः अमल्लये अ. अममल्लत अममल्लथाः अममल्ले प. मल्लयाञ्चक्रे मल्ल्यास्ताम् मल्ल्यास्तम् मल्ल्यास्व मल्लयितारौ मल्लयेते मल्लयेथे मल्लयावहे मल्लयेयाताम् मल्लयेयाथाम् मल्लयेवहि मल्ल्यास्म मल्लयितार: मल्लयितास्थः मल्लयितास्थ मल्लयितास्वः मल्लयितास्मः मल्लयिष्यतः मल्लयिष्यन्ति मल्लयिष्यथः मल्लयिष्यथ मल्लयिष्यावः मल्लयिष्यामः अमल्लयिष्यताम् अमल्लयिष्यन् अमल्लयिष्यतम् अमल्लयिष्यत अमल्लयिष्याव अमल्लयिष्याम आत्मनेपद मल्लताम् मल्लयेाम् मल्लयावहै धातुरत्नाकर द्वितीय भाग मल्लयाम्बभूव/मल्लयामास मल्लयाञ्चकृम मल्ल्यासुः मल्ल्यास्त अल्लाम् अमल्लयन्त अमल्लयेथाम् अमल्लयावहि अममल्लेताम अममल्लेथाम् अममल्लावहि मल्लयाञ्चक्राते मल्लयाञ्चक्राथे मल्लयाञ्चकृषे मल्लयाञ्चक्रे मल्लयाञ्चकृवहे मल्लयन्ते मल्लयध्वे मल्लयामहे मल्लयेरन् मल्लयेध्वम् मल्लयेमहि मल्लयन्ताम् मल्लयध्वम् मल्लयामहै अमल्लयध्वम् अमल्लयामहि अममल्लन्त अममल्लध्वम् अममल्लामहि मल्लयाञ्चक्रिरे मल्लयाञ्चकृवे मल्लयाञ्चकृम Page #362 -------------------------------------------------------------------------- ________________ णिग्न्तप्रक्रिया (भ्वादिगण) 349 आ. मल्लयिषीष्ट मल्लयिषीयास्ताम् मल्लयिषीरन् मल्लयिषीष्ठाः मल्लयिषीयास्थाम् मल्लयिषीदवम् मल्लयिषीध्वम् मल्लयिषीय मल्लयिषीवहि मल्लयिषीमहि श्व. मल्लयिता मल्लयितारौ मल्लयितारः मल्लयितासे मल्लयितासाथे मल्लयिताध्वे मल्लयिताहे मल्लयितास्वहे मल्लयितास्महे भ. मल्लयिष्यते मल्लयिष्येते मल्लयिष्यन्ते मल्लयिष्यसे मल्लयिष्येथे मल्लयिष्यध्वे मल्लयिष्ये मल्लयिष्यावहे मल्लयिष्यामहे क्रि. अमल्लयिष्यत अमल्लयिष्येताम अमल्लयिष्यन्त अमल्लयिष्यथाः अमल्लयिष्येथाम् अमल्लयिष्यध्वम् अमल्लयिष्ये मल्लयिष्यावहि अमल्लयिष्यामहि ८१६ भलि (भल्) परिभाषणहिसादानेषु । परस्मैपद व. भालयति भालयत: भालयन्ति स. भालयेत् भालयेताम् भालयेयुः प. भालयतु/भालयतात् भालयताम्भालयन्तु ह्य. अभालयत् अभालयताम् अभालयन् अ. अबीभलत् अबीभलताम् अबीभलन् प. भालयाञ्चकार भालयाञ्चक्रतुः भालयाञ्चक्रुः आ. भाल्यात् भाल्यास्ताम् भाल्यासुः श्व. भालयिता भालयितारौ भालयितारः भ. भालयिष्यति भालयिष्यतः भालयिष्यन्ति क्रि. अभालयिापत् अभालयिष्यताम् अभालयिष्यन् आत्मनेपद व. भालयते भालयेते भालयन्ते स. भालयेत भालयेसनान. भालयेरन् प. भालयताम् । भालयेताम् भालयन्ताम् ह्य. अभालयत अभालयेताम् भालयन्त अबीभलत अबीभलेताम अबीभलन्त प. भालयाञ्चक्रे भालयाञ्चक्राते भालयाञ्चक्रिरे आ. भालयिषीष्ट भालयिषीयास्ताम् भालयिषीरन् श्व. भालयिता भालयितारौ भालयितारः भ. भालयिष्यते भालयिष्येते भालयिष्यन्ते क्रि. अभालयिष्यत अभालयिष्येताम् अभालयिष्यन्त ८१३ भल्लि (भल्ल्) परिभाषणहिंसादानेषु । परस्मैपद व. भल्लयति भल्लयतः भल्लयन्ति स. भल्लयेत् भल्लयेताम् भल्लयेयुः प. भल्लयतु/भल्लयतात् भल्लयताम् भल्लयन्तु ह्य. अभल्लयत् अभल्लयताम् अभल्लयन् अ. अबभल्लत् अबभल्लताम् अबभल्लन् प. भल्लयाञ्चकार भल्लयाञ्चक्रतुः भल्लयाञ्चक्रुः आ. भल्ल्यात् भल्ल्यास्ताम् भल्ल्यासुः श्व. भल्लयिता भल्लयितारौ भल्लयितारः भ. भल्लयिष्यति भल्लयिष्यतः भल्लयिष्यन्ति क्रि. अभल्लयिष्यत् अभल्लयिष्यताम् अभल्लयिष्यन् आत्मनेपद व. भल्लयते भल्लयन्ते स. भल्लयेत भल्लयेयाताम् भल्लयेरन् प. भल्लयताम् भल्लयेताम् भल्लयन्ताम् ह्य. अभल्लयत अभल्लयेताम् अभल्लयन्त अ. अबभल्लत अबभल्लेताम अबभल्लन्त प. भल्लयाञ्चक्रे भल्लयाञ्चक्राते भल्लयाञ्चक्रिरे आ. भल्लयिषीष्ट भल्लयिषीयास्ताम् भल्लयिषीरन् श्व. भल्लयिता भल्लयितारौ भल्लयितारः भ. भल्लयिष्यते भल्लयिष्येते भल्लयिष्यन्ते क्रि. अभल्लयिष्यत अभल्लयिष्येताम् अभल्लयिष्यन्त ८१४ कलि (कल्) शब्दसंख्यानयोः । परस्मैपद व. कालयति कालयतः कालयन्ति स. कालयेत् कालयेताम् कालयेयुः प. कालयतु/कालयतात् कालयताम्कालयन्तु ह्य. अकालयत् अकालयताम् अकालयन् | अ. अचीकलत् अचीकलताम् अचीकलन् भल्लयेते Page #363 -------------------------------------------------------------------------- ________________ 350 धातुरलाकर द्वितीय भाग प. कालयाञ्चकार कालयाञ्चक्रतुः कालयाञ्चक्रुः आ. काल्यात् काल्यास्ताम् काल्यासुः श्व. कालयिता कालयितारौ कालयितारः 'भ. कालयिष्यति कालयिष्यतः कालयिष्यन्ति क्रि. अकालयिष्यत् अकालयिष्यताम् अकालयिष्यन् आत्मनेपद व. कालयते कालयेते कालयन्ते स. कालयेत कालयेयाताम् कालयेरन् प. कालयताम् कालयेताम् कालयन्ताम् ह्य. अकालयत अकालयेताम् अकालयन्त अ. अचीकलत अचीकलेताम अचीकलन्त प. कालयाञ्चक्रे कालयाञ्चक्राते कालयाञ्चक्रिरे आ. कालयिषीष्ट कालयिषीयास्ताम् कालयिषीरन् श्व. कालयिता कालयितारौ कालयितारः भ. कालयिष्यते कालयिष्येते कालयिष्यन्ते क्रि, अकालयिष्यत अकालयिष्येताम् अकालयिष्यन्त ८१५ कल्लि (कल्ल्) शब्दे । परस्मैपद तेवयाम: | अ. अचकल्लत अचकल्लेताम अचकल्लन्त प. कल्लयाञ्चक्रे कल्लयाञ्चक्राते कल्लयाञ्चक्रिरे आ. कल्लयिषीष्ट कल्लयिषीयास्ताम् कल्लयिषीरन् श्व. कल्लयिता कल्लयितारौ कल्लयितारः भ. कल्लयिष्यते कल्लयिष्येते कल्लयिष्यन्ते क्रि. अकल्लयिष्यत अकल्लयिष्येताम अकल्लयिष्यन्त ॥ अथ वान्ताश्चतुर्दश ।। ८१६ तेवृङ् (तेव्) देवने । परस्मैपद व. तेवयति तेवयतः तेवयन्ति तेवयसि तेवयथ: तेवयथ तेवयामि तेवयावः स. तेवयेत् तेवयेताम् तेवयेयुः तेवयः तेवयेतम् तेवयेत तेवयेयम् तेवयेव तेवयेम प. तेवयतु/तेवयतात् तेवयताम् तेवयन्तु तेवय तेवयतात् तेवयतम् तेवयत तेवयानि तेवयाव तेवयाम ह्य. अतेवयत् अतेवयताम् अतेवयन् अतेवयः अतेवयतम् अतेवयत अतेवयम् अतेवयाव अतेवयाम अ. अतितेवत् अतितेवताम् अतितेवन् अतितेवः अतितेवतम् अतितेवत अतितेवम् अतितेवाव अतितेवाम प. तेवयाञ्चकार तेवयाञ्चक्रतुः तेवयाञ्चक्रुः तेवयाञ्चकर्थ तेवयाञ्चक्रथुः तेवयाञ्चक्र तेवयाञ्चकार-चकर तेवयाञ्चकृव । तेवयाञ्चकृम तेवयाम्बभूव/तेवयामास आ. तेव्यात् तेव्यास्ताम् तेव्यासुः तेव्याः तेव्यास्तम् तेव्यास्त तेव्यासम् तेव्यास्व श्व. तेवयिता तेवयितारौ तेवयितार: तेवयितासि तेवयितास्थ: तेवयितास्थ तेवयितास्मि तेवयितास्वः तेवयितास्मः व. कल्लयति कल्लयतः कल्लयन्ति स. कल्लयेत् कल्लयेताम् कल्लयेयुः प. कल्लयतु/कल्लयतात् कल्लयताम् कल्लयन्तु अकल्लयत् अकल्लयताम् अकल्लयन् अ. अचकल्लत् अचकल्लताम् अचकल्लन् प, कल्लयाञ्चकार कल्लयाञ्चक्रतुः कल्लयाञ्चक्रुः आ. कल्ल्यात् कल्ल्यास्ताम् कल्ल्यासुः श्व. कल्लयिता कल्लयितारौ कल्लयितार: भ. कल्लयिष्यति कल्लयिष्यतः कल्लयिष्यन्ति क्रि. अकल्लयिष्यत् अकल्लयिष्यताम् अकल्लयिष्यन् आत्मनेपद व. कल्लयते कल्लयेते कल्लयन्ते स. कल्लयेत कल्लयेयाताम् कल्लयेरन् प. कल्लयताम् कल्लयेताम् कल्लयन्ताम् ह्य. अकल्लयत अकल्लयेताम् अकल्लयन्त तेव्यास्म Page #364 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (भ्वादिगण ) भ. तेवयिष्यति तेवयिष्यतः तेवयिष्यसि तेवयिष्यथः तेवयिष्यामि तेवयिष्यावः तेवयिष्यन्ति तेवयिष्यथ तेवयिष्यामः अतेवयिष्यताम् अतेवयिष्यन् अतेवयिष्यः अतेवयिष्यतम् अतेवयिष्यत अवयिष्यम् अतेवयिष्याव अतेवयिष्याम आत्मनेपद क्रि. अतेवयिष्यत् व. तेवयते वयसे तेवये स. तेवयेत तेवयेथाः तेवयेय प. तेवयताम् तेवयस्व वयै ह्य. अतेवयत अतेवयथाः अतेवये अ. अतितेवत अतितेवथाः अतितेवे प. तेवयाञ्चक्रे आ. तेवयिषीष्ट तेवयिषीष्ठाः तेवयिषीय श्व तेवयिता तेवयितासे तेवयिताहे भ. तेवयिष्यते तेवयिष्यसे तेवयेते तेवयेथे तेवयावहे अध् अतेवयामहि अतितेवन्त अतितेवेथाम् अतितेवध्वम् अतितेवावहि अतिते वामहि तेवयाञ्चक्राते तेवयाञ्चक्रिरे तेवयाञ्चकृषे तेवयाञ्चक्राथे तेवयाञ्चकृवे तेवयाञ्चक्रे तेवयाञ्चकृवहे वयाञ्चकृ तेवयाम्बभूव/तेवयामास वयेयाताम् तेवयेयाथाम् तेवयेवहि तेवयेताम् तेवयेथाम् तेवयावहै अतेवयेताम् अतेवयेथाम् तेवयन्ते तेवयध्वे अतेवयावहि अतितेवेताम वयामहे तेवयेरन् तेवयेध्वम् वयेमहि तेवयन्ताम् तेवयध्वम् वयामहै अतेवयन्त तेवयिषीयास्ताम् तेवयिषीरन् तेवयिषीयास्थाम् तेवयिषीवम् तेवयिषीध्वम् तेवयिषीवहि तेवयिषीमहि तेवयितारौ तेवयितार: तेवयितासाथे तेवयिताध्वे तेवयितास्वहे तेवयिष्येते तेवयिष्येथे तेवयितास्महे वयिष्यन्ते तेवयिष्यध्वे तेवयिष्ये क्रि. अतेवयिष्यत अतेवयिष्यथाः अतेवयिष्ये व. देवयति देवयतः स. देवयेत् देवताम् प. देवयतु/देवयतात् देवयताम् ह्य. अदेवयत् अदेवयताम् अ. अदिदेवत् अददेवताम् अदिदेवन् प. देवयाञ्चकार देवयाञ्चक्रतुः देवयाञ्चक्रुः आ. देव्यात् देव्यास्ताम् देव्यासुः श्व. देवयिता देवयितारौ देवयितार: देवयिष्यतः देवयिष्यन्ति अदेवयिष्यताम् अदेवयिष्यन् आत्मनेपद भ. देवयिष्यति क्रि. अदेवयिष्यत् व. देवय स. देवयेत प. देवयताम् ह्य. अदेवयत अ. अदिदेवत प. देवयाञ्चक्रे आ. देवयिषीष्ट श्व. देवयिता भ. देवयिष्यते क्रि. अदेवयिष्यत ८१७ देवृङ् (देव्) देवने । परस्मैपद तेवयिष्यावहे तेवयिष्यामहे अतेवयिष्येताम् अतेवयिष्यन्त अतेवयिष्येथाम् अतेवयिष्यध्वम् अतेवयिष्यावहि अतेवयिष्यामहि देवयन्ति देवयेयुः देवयन्तु अदेवयन् व. सेवयति सेवयतः स. सेवयेत् सेवयेताम् प. सेवयतु / सेवयतात् सेवयताम् ह्य. असेवयत् असेताम् देवयेते देवयेयाताम् देवयेताम् अदेवताम् अदिदेवन्त अदिदेवेताम देवयाञ्चक्राते देवयाञ्चक्रिरे देवयिषीयास्ताम् देवयिषीरन् देवयितारौ देवयितारः देवयिष्यन्ते देवयिष्येते अदेवयिष्येताम् अदेवयिष्यन्त देवयन्ते देवयेरन् देवयन्ताम् अदेवयन्त ८१८ षेवृङ् (सेव्) सेवने । परस्मैपद 351 सेवयन्ति सेवयेयुः सेवयन्तु असेवयन् Page #365 -------------------------------------------------------------------------- ________________ 352 अ. असिषेत् असिषेवताम् प. सेवयाञ्चकार आ. सेव्यात् श्व. सेवयिता भ. सेवयिष्यति क्रि. असेवयिष्यत् व. सेवयते स. सेवयेत प. सेवयताम् ह्य. असेवयत अ. असिषेवत प. सेवयाञ्चक्रे आ. सेवयिषीष्ट श्व सेवयिता भ. सेवयिष्यते क्रि. असेवयिष्यत आ. सेव्यात् श्व. सेवयिता भ. सेवयिष्यति क्रि. असेवयिष्यत् व. सेवयते स. सेवयेत प. सेवयताम् सेवयाञ्चक्रतुः सेव्यास्ताम् सेवयितारौ सेवयिष्यतः सेवयिष्यन्ति असेवयिष्यताम् असेवयिष्यन् आत्मनेपद व. सेवयति सेवयतः स. सेवयेत् सेवयेताम् प. सेवयतु/सेवयतात् सेवयताम् सेवयेते सेवयन्ते सेवयेयाताम् सेवयेरन् सेवयेताम् सेवयन्ताम् असेवयेताम् असेवयन्त असिषेवेताम असिषेवन्त सेवयाञ्चक्राते सेवयाञ्चक्रिरे सेवयिषीयास्ताम् सेवयिषीरन् सेवयितारौ सेवयितारः सेवयिष्ये सेवयिष्यन्ते असेवयिष्येताम् असेवयिष्यन्त ८१९ सेवृङ् (सेव्) सेवने । ह्य. असेवयत् असेवयताम् अ. असिसेवत् असिसेवताम् प. सेवयाञ्चकार परस्मैपद असिषेवन् सेवयाञ्चक्रुः सेव्यासुः सेवयितार: सेवयाञ्चक्रतुः सेव्यास्ताम् सेवयितारौ सेवयिष्यतः सेवयन्ति सेवयेयुः सेवयन्तु असेवयन् असिसेवन् सेवयाञ्चक्रुः सेव्यासुः सेवयितार: सेवयिष्यन्ति असेवयिष्यताम् असेवयिष्यन् आत्मनेपद सेवयेते सेवयन्ते सेवयेयाताम् सेवयेरन् सेवयेताम् सेवयन्ताम् ह्य. असेवयत अ. असिसेवत प. सेवयाञ्चक्रे आ. सेवयिषीष्ट श्व सेवयिता भ. सेवयिष्यते क्रि. असेवयिष्यत व. केवयति स. त् प. ह्य. अ. अचिकेवत् प. केवयाञ्चकार ८२० केवृङ् (केव्) सेवने । परस्मैपद आ. केव्यात् श्व. केवयिता भ. केवयिष्यति क्रि. अकेवयिष्यत् केवयतः केवयेताम् केवयतु / केवयतात् केवयताम् अकेवयत् व. केवयते स. केवयेत प. केवयताम् ह्य. अकेवयत अ. अचिकेवत प. केवयाञ्चक्रे आ. केवयिषीष्ट श्व. केवयिता भ. केवयिष्यते क्रि. अकेवयिष्यत व. खेवयति धातुरत्नाकर द्वितीय भाग असेताम् असेवयन्त असिसेवन्त असिसेवेताम सेवयाञ्चक्राते सेवयाञ्चक्रिरे सेवयिषीयास्ताम् सेवयिषीरन् सेवयितारौ सेवयितार: सेवयिष्येते सेवयिष्यन्ते असेवयिष्येताम् असेवयिष्यन्त केवयन्ति केवयेयुः केवयन्तु अकेवयन् अचिकेवन् वयाञ्चक्रतुः केवयाञ्चक्रुः केव्यास्ताम् केव्यासुः केवयितारौ केवयितारः केवयिष्यतः केवयिष्यन्ति अकेवयिष्यताम् अकेवयिष्यन् आत्मनेपद अवता अचिकेवताम् केवयेते केवयेयाताम् केवयेताम् केवयन्ते केवयेरन् केवयन्ताम् वाम् अकेवयन्त अचिकेवन्त अचिकेवेताम केवयाञ्चक्राते केवयाञ्चक्रिरे केवयिषीयास्ताम् केवयिषीरन् केवयितारौ केवयितार: केवयिष्येते केवयिष्यन्ते अकेवयिष्येताम् अकेवयिष्यन्त ८२१ खेवृङ् (खेव्) सेवने । परस्मैपद खेवयतः खेवयन्ति Page #366 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (भ्वादिगण) 353 खेव्यासुः खेवयेरन् स. खेवयेत् खेवयेताम् खेवयेयुः प. खेवयतु/खेवयतात् खेवयताम् खेवयन्तु ह्य. अखेवयत् अखेवयताम् अखेवयन् अ. अचिखेवत् अचिखेवताम् अचिखेवन् प. खेवयाञ्चकार खेवयाञ्चक्रतुः खेवयाञ्चक्रुः आ. खेव्यात् खेव्यास्ताम् २. खेवयिता खेवयितारौ खेवयितारः भ. खेवयिष्यति खेवयिष्यतः खेवयिष्यन्ति क्रि. अखेवयिष्यत् अखेवयिष्यताम् अखेवयिष्यन् आत्मनेपद व. खेवयते खेवयेते खेवयन्ते स. खेवयेत खेवयेयाताम् प. खेवयताम् खेवयेताम् खेवयन्ताम् ह्य. अखेवयत अखेवयेताम् अखेवयन्त अ. अचिखेवत अचिखेवेताम अचिखेवन्त प. खेवयाञ्चके खेवयाञ्चक्राते खेवयाञ्चक्रिरे आ. खेवयिषीष्ट खेवयिषीयास्ताम् खेवयिषीरन् श्व. खेवयिता खेवयितारौ खेवयितारः भ. खेवयिष्यते खेवयिष्येते खेवयिष्यन्ते क्रि. अखेवयिष्यत अखेवयिष्येताम् अखेवयिष्यन्त ८२२ गेवृङ् (गेव्) सेवने। परस्मैपद व. गेवयति गेवयतः गेवयन्ति स. गेवयेत् गेवयेताम् गेवयेयुः प. गेवयतु/गेवयतात् गेवयताम् गेवयन्तु ह्य. अगेवयत् अगेवयताम् अगेवयन् अ. अजिगेवत् अजिगेवताम् अजिगेवन् प. गेवयाञ्चकार गेवयाञ्चक्रतुः गेवयाञ्चक्रुः आ. गेव्यात् गेव्यास्ताम् श्व. गेवयिता गेवयितारौ गेवयितारः भ. गेवयिष्यति गेवयिष्यतः गेवयिष्यन्ति क्रि. अगेवयिष्यत् अगेवयिष्यताम् अगेवयिष्यन आत्मनेपद व. गेवयते गेवयेते गेवयन्ते स. गेवयेत गेवयेयाताम् गेवयेरन् प. गेवयताम् गेवयेताम् गेवयन्ताम् ह्य. अगेवयत अगेवयेताम् अगेवयन्त अ. अजिगेवत अजिगेवेताम अजिगेवन्त प. गेवयाञ्चके गेतयाञ्चक्राते गेवयाञ्चक्रिरे आ. गेवयिषीष्ट गेवयिषीयास्ताम् गेवयिषीरन् श्व. गेवयिता गेवयितारौ गेवयितारः भ. गेवयिष्यते गेवयिष्येते गेवयिष्यन्ते क्रि. अगेवयिष्यत अगेवयिष्येताम् अगेवयिष्यन्त ८२३ ग्लेवृङ् (ग्लेव्) सेवने । परस्मैपद व. ग्लेवयति ग्लेवयतः ग्लेवयन्ति ग्लेवयसि ग्लेवयथः ग्लेवयथ ग्लेवयामि ग्लेवयावः ग्लेवयामः स. ग्लेवयेत् ग्लेवयेताम् ग्लेवयेयुः ग्लेवये: ग्लेवयेतम् ग्लेवयेत ग्लेवयेयम ग्लेवयेव ग्लेवयेम प. ग्लेवयतु/ग्लेवयतात् ग्लेवयताम्ग्लेवयन्तु ग्लेवय ग्लेवयतात् ग्लेवयतम् ग्लेवयत ग्लेवयानि ग्लेवयाव ग्लेवयाम ह्य. अग्लेवयत् अग्लेवयताम् अग्लेवयन् अग्लेवयः अग्लेवयतम् अग्लेवयत अग्लेवयम् अग्लेवयाव अग्लेवयाम अ. अजिग्लेवत् अजिग्लेवताम् अजिग्लेवन अजिग्लेवः अजिग्लेवतम् अजिग्लेवत अजिग्लेवम् अजिग्लेवाव अजिग्लेवाम प. ग्लेवयाञ्चकार ग्लेवयाञ्चक्रतुः ग्लेवयाञ्चक्रुः ग्लेवयाञ्चकर्थ ग्लेवयाञ्चक्रथुः ग्लेवयाञ्चक्र ग्लेवयाञ्चकार-चकर ग्लेवयाञ्चकृव ग्लेवयाञ्चकृम ग्लेवयाम्बभूव/ग्लेवयामास आ. ग्लेव्यात् ग्लेव्यास्ताम् ग्लेव्यासुः ग्लेव्याः ग्लेव्यास्तम् ग्लेव्यास्त ग्लव गेव्यासुः Page #367 -------------------------------------------------------------------------- ________________ 354 धातुरत्नाकर द्वितीय भाग पेवयतः ग्लेव्यासम् ग्लेव्यास्व ग्लेव्यास्म श्व. ग्लेवयिता ग्लेवयितारौ ग्लेवयितारः ग्लेवयितासि ग्लेवयितास्थः ग्लेवयितास्थ ग्लेवयितास्मि ग्लेवयितास्वः ग्लेवयितास्मः भ. ग्लेवयिष्यति ग्लेवयिष्यतः ग्लेवयिष्यन्ति ग्लेवयिष्यसि ग्लेवयिष्यथ: ग्लेवयिष्यथ ग्लेवयिष्यामि ग्लेवयिष्याव: ग्लेवयिष्यामः क्रि. अग्लेवयिष्यत् अग्लेवयिष्यताम् अग्लेवयिष्यन् अग्लेवयिष्यः अग्लेवयिष्यतम अग्लेवयिष्यत अग्लेवयिष्यम् अग्लेवयिष्याव अग्लेवयिष्याम आत्मनेपद व. ग्लेवयते ग्लेवयेते ग्लेवयन्ते ग्लेवयसे ग्लेवयेथे ग्लेवयध्वे ग्लेवये ग्लेवयावहे ग्लेवयामहे स. ग्लेवयेत ग्लेवयेयाताम् ग्लेवयेरन् ग्लेवयेथाः ग्लेवयेयाथाम् ग्लेवयेध्वम् ग्लेवयेय ग्लेवयेवहि ग्लेवयेमहि प. ग्लेवयताम् ग्लेवयेताम ग्लेवयन्ताम् ग्लेवयस्व ग्लेवयेथाम् ग्लेवयध्वम् ग्लेवयै ग्लेवयावहै ग्लेवयामहै ह्य. अग्लेवयत अग्लेवयेताम् अग्लेवयन्त अग्लेवयथाः अग्लेवयेथाम् अग्लेवयध्वम् अग्लेवये अग्लेवयावहि अग्लेवयामहि अ. अजिग्लेवत अजिग्लेवेताम अजिग्लेवन्त अजिग्लेवथाः अजिग्लेवेथाम् अजिग्लेवध्वम् अजिग्लेवे अजिग्लेवावहि अजिग्लेवामहि प. ग्लेवयाञ्चक्रे ग्लेवयाञ्चक्राते ग्लेवयाञ्चक्रिरे ग्लेवयाञ्चकृषे ग्लेवयाञ्चक्राथे ग्लेवयाञ्चकृढ्वे ग्लेवयाञ्चक्रे ग्लेवयाञ्चकृवहे ग्लेवयाञ्चकृमहे ग्लेवयाम्बभूव/ग्लेवयामास आ. ग्लेवयिषीष्ट ग्लेवयिषीयास्ताम ग्लेवयिषीरन ग्लेवयिषीष्ठाः ग्लेवयिषीयास्थाम ग्लेवयिषीदवम् ग्लेवयिषीध्वम् ग्लेवयिषीय ग्लेवयिषीवहि ग्लेवयिषीमहि श्व. ग्लेवयिता ग्लेवयितारौ ग्लेवयितार: ग्लेवयितासे ग्लेवयितासाथे ग्लेवयिताध्वे ग्लेवयिताहे ग्लेवयितास्वहे ग्लेवयितास्महे भ. ग्लेवयिष्यते ग्लेवयिष्येते ग्लेवयिष्यन्ते ग्लेवयिष्यसे ग्लेवयिष्येथे ग्लेवयिष्यध्वे ग्लेवयिष्ये ग्लेवयिष्यावहे ग्लेवयिष्यामहे क्रि. अग्लेवयिष्यत अग्लेवयिष्येताम् अग्लेवयिष्यन्त अग्लेवयिष्यथाः अग्लेवयिष्येथाम् अग्लेवयिष्यध्वम् अग्लेवयिष्ये अग्लेवयिष्यावहि अग्लेवयिष्यामहि ८२४ पेवृङ् (पेव्) सेवने । परस्मैपद व. पेवयति पेवयन्ति स. पेवयेत् पेवयेताम् पेवयेयुः प. पेवयतु/पेवयतात् पेवयताम् पेवयन्तु ह्य. अपेवयत् अपेवयताम् अपेवयन् अ. अपिपेवत् अपिपेवताम् अपिपेवन् प. पेवयाञ्चकार पेवयाञ्चक्रतुः पेवयाञ्चक्रुः आ. पेव्यात् पेव्यास्ताम् पेव्यासुः श्व. पेवयिता पेवयितारौ पेवयितार: भ. पेवयिष्यति पेवयिष्यतः पेवयिष्यन्ति क्रि. अपेवयिष्यत् अपेवयिष्यताम् अपेवयिष्यन् आत्मनेपद व. पेवयते पेवयेते पेवयन्ते स. पेवयेत पेवयेयाताम् पेवयेरन् प. पेवयताम् पेवयेताम् पेवयन्ताम् ह्य. अपेवयत अपेवयेताम् अपेवयन्त अ. अपिपेवत अपिपेवेताम अपिपेवन्त प. पेवयाञ्चक्रे पेवयाञ्चक्राते पेवयाञ्चक्रिरे आ. पेवयिषीष्ट पेवयिषीयास्ताम् पेवयिषीरन् श्व, पेवयिता पेवयितारौ पेवयितारः भ. पेवयिष्यते पेवयिष्येते पेवयिष्यन्ते क्रि. अपेवयिष्यत अपेवयिष्येताम् अपेवयिष्यन्त Page #368 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (भ्वादिगण ) ८२५ प्लेवृङ् (प्लेव्) सेवने । परस्मैपद व. प्लेवयति स. प्लेवयेत् प. प्लेवयतु लेवयतात् प्लेवयताम् अप्लेय अ. अपिप्लेवत् प. प्लेवयाञ्चकार आ. प्लेव्यात् श्व. प्लेवयिता भ. प्लेवयिष्यति क्रि. अप्लेवयिष्यत् व. प्लेवयते स. प्लेवयेत प. प्लेवयताम् ह्य. अप्लेवयत अ. अपिप्लेवत प. प्लेवयाञ्चक्रे आ. प्लेवयिषीष्ट श्व. प्लेवयिता भ. प्लेवयिष्यते क्रि. अप्लेवयिष्यत आ. मेव्यात् श्र. मेवयिता प्लेवयतः प्लेवयन्ति प्लेयेताम् प्लेवयेयुः प्लेवयन्तु अप्लेवा अप्लेवयन् अपिप्लेवताम् अपिप्लेवन् प्लेवयाञ्चक्रतुः प्लेवयाञ्चक्रुः प्लेव्यास्ताम् प्लेव्यासुः प्लेवयितारौ प्लेवयितारः प्लेवयिष्यतः प्लेवयिष्यन्ति अप्लेवयिष्यताम् अप्लेवयिष्यन् आत्मनेपद प्लेवयेते प्लेवयन्ते प्लेवयेयाताम् प्लेवयेरन् प्लेयेताम् प्लेवयन्ताम् अप्लेयेताम् अप्लेवयन्त अपिप्लेवेताम अपिप्लेवन्त प्लेवयाञ्चक्राते प्लेवयाञ्चक्रिरे प्लेवयिषीयास्ताम् प्लेवयिषीरन् प्लेवयितारौ प्लेवयितारः प्लेवयिष्येते प्लेवयिष्यन्ते अप्लेवयिष्येताम् अप्लेवयिष्यन्त ८२६ मेवृङ् (मेव्) सेवने । परस्मैपद व. मेवयति मेवयतः स. क्त् मेवयेताम् प. मेवयतु/मेवयतात् मेवयताम् ह्य. अमेवयत् अमेयताम् अ. अमिमेवत् प. मेवयाञ्चकार अमिमेवताम् मेवयाञ्चक्रतुः मेव्यास्ताम् मेवयितारौ मेवयन्ति मेवयेयुः मेवयन्तु अमेयन् अमिमेवन् मेवयाञ्चक्रुः मेव्यासुः मेवयितार: भ. मेवयिष्यति क्रि. अमेवयिष्यत् व. मेवयते स. मेवयेत प. मेवयताम् ह्य. अमेवयत अ. अमिमेवत प. मेवयाञ्चक्रे आ. मेवयिषीष्ट श्व. मेवयिता भ. मेवयिष्यते क्रि. अमेवयिष्यत ह्य. अम्लेवत् अ. अमिम्लेवत् प. म्लेवयाञ्चकार आ. म्लेव्यात् श्व. म्लेवयिता भ. म्लेवयिष्यति क्रि. अम्लेवयिष्यत् मेवयिष्यतः मेवयिष्यन्ति अमेवयिष्यताम् अमेवयिष्यन् आत्मनेपद व. म्लेवते स. म्लेवयेत प. म्लेवयताम् ह्य. अम्लेवयत अ. अमिम्लेवत प. म्लेवयाञ्चक्रे आ. म्लेवयिषीष्ट मेवयेते मेवयेयाताम् ८२७ म्लेवृङ् (प्लेव्) सेवने । परस्मैपद व. म्लेवयति म्लेवयतः म्लेवयन्ति म्लेवताम् म्लेवयेयुः स. लेवयेत् प. म्लेवयतु/म्लेवयतात् म्लेवयताम् म्लेवयन्तु अम्लेवताम् अम्लेवयन् अमिम्लेवताम् अमिम्लेवन् म्लेवयाञ्चक्रतुः म्लेवयाञ्चक्रुः म्लेव्यास्ताम् म्लेव्यासुः म्लेवयितारौ म्लेवयितार: म्लेवयिष्यतः म्लेवयिष्यन्ति अम्लेवयिष्यताम् अम्लेवयिष्यन् आत्मनेपद मेवयन्ते मेवयेरन् मेवयन्ताम् अमेवयन्त ताम् अमेवयेताम् अमिमेवेताम वाञ्च मेवयिषीयास्ताम् मेवयिषीरन् मेवयितारौ मेवयितारः मेवयिष्यन्ते मेवयिष्येते अमेवयिष्येताम् अमेवयिष्यन्त अमिमेवन्त मेवयाञ्चक्रिरे म्लेवयेते म्लेवयन्ते म्लेवयेयाताम् म्लेवयेरन् म्लेवताम् लेवयन्ताम् अम्लेवताम् अम्लेवयन्त अमिम्लेवेताम म्लेवयाञ्चक्राते अमिम्लेवन्त म्लेवयाञ्चक्रिरे म्लेवयिषीयास्ताम् म्लेवयिषीरन् 355 Page #369 -------------------------------------------------------------------------- ________________ 356 धातुरत्नाकर द्वितीय भाग रेव्यासुः श्व. म्लेवयिता म्लेवयितारौ म्लेवयितारः भ. म्लेवयिष्यते म्लेवयिष्येते म्लेवयिष्यन्ते क्रि. अम्लेवयिष्यत अम्लेवयिष्येताम् अम्लेवयिष्यन्त ८२८ रेवृङ् (रेव्) गतौ। परस्मैपद व. रेवयति रेवयतः रेवयन्ति स. रेवयेत् रेवयेताम् रेवयेयुः प. रेवयतु/रेवयतात् रेवयताम् रेवयन्तु ह्य. अरेवयत् अरेवयताम् अरेवयन् अ. अरिश्वत् अरिरेवताम् अरिरेवन् प. रेवयाञ्चकार रेवयाञ्चक्रतुः रेवयाञ्चक्रुः आ. रेव्यात् रेव्यास्ताम् २. रेवयिता रेवयितारौ रेवयितार: भ. रेवयिष्यति रेवयिष्यतः रेवयिष्यन्ति क्रि. अरेवयिष्यत् अरेवयिष्यताम् अरेवयिष्यन् आत्मनेपद व. रेवयते रेवयेते रेवयन्ते स. रेवयेत रेवयेयाताम् प. रेवयताम् रेवयन्ताम् ह्य. अरेवयत अरेवयेताम् अरेवयन्त अ. अरिश्वत अरिरेवेताम अरिरेवन्त प. रेवयाञ्चके रेवयाञ्चक्राते रेवयाञ्चक्रिरे आ. रेवयिषीष्ट रेवयिषीयास्ताम् रेवयिषीरन् श्व. रेवयिता रेवयितारौ रेवयितार: भ. रेवयिष्यते रेवयिष्येते रेवयिष्यन्ते क्रि. अरेवयिष्यत अरेवयिष्येताम् अरेवयिष्यन्त ८२९ पवि (पव्) गतौ। ६०० पड् वदूपाणि । ॥ अथ शान्तौ द्वौ ॥ ८३० काशृङ् (काश्) दीप्तौ । परस्मैपद व, काशयति काशयत: काशयन्ति काशयसि काशयथ: काशयथ काशयामि काशयाव: काशयामः स. काशयेत् काशयेताम् काशयेयुः काशये: काशयेतम् काशयेत काशयेयम् काशयेव काशयेम काशयतु/काशयतात् काशयताम् काशयन्तु काशय काशयतात् काशयतम् काशयत काशयानि काशयाव काशयाम ह्य. अकाशयत् अकाशयताम् अकाशयन् अकाशयः अकाशयतम् अकाशयत अकाशयम् अकाशयाव अकाशयाम अ. अचकाशत् अचकाशताम् अचकाशन् अचकाशः अचकाशतम् अचकाशत अचकाशम् अचकाशाव अचकाशाम प. काशयाञ्चकार काशयाञ्चक्रतुः काशयाञ्चक्रुः काशयाञ्चकर्थ काशयाञ्चक्रथुः काशयाञ्चक्र काशयाञ्चकार-चकर काशयाञ्चकृव काशयाञ्चकृम काशयाम्बभूव/काशयामास आ. काश्यात् काश्यास्ताम् काश्यासुः काश्या: काश्यास्तम् काश्यास्त काश्यासम् काश्यास्व काश्यास्म श्व. काशयिता काशयितारा काशयितारः काशयितासि काशयितास्थः काशयितास्थ काशयितास्मि काशयितास्व: काशयितास्मः भ. काशयिष्यति काशयिष्यतः काशयिष्यन्ति काशयिष्यसि काशयिष्यथ: काशयिष्यथ काशयिष्यामि काशयिष्याव: काशयिष्याम: क्रि, अकाशयिष्यत् अकाशयिष्यताम् अकाशयिष्यन् अकाशयिष्यः अकाशयिष्यतम् अकाशयिष्यत अकाशयिष्यम् अकाशयिष्याव अकाशयिष्याम आत्मनेपद व. काशयते काशयेते काशयन्ते काशयसे काशयेथे काशयध्वे काशये काशयावहे काशयामहे स. काशयेत काशयेयाताम् काशयेरन् काशयेथाः काशयेयाथाम् काशयेध्वम् काशयेय काशयेवहि काशयेमहि रेवयेरन् रेवयेताम् Page #370 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (श्वादिगण) 357 प. काशयताम् काशयेताम् काशयन्ताम् काशयस्व काशयेथाम् काशयध्वम् काशयै काशयावहै काशयामहै अकाशयत अकाशयेताम् अकाशयन्त अकाशयथाः अकाशयेथाम् अकाशयध्वम् अकाशये अकाशयावहि अकाशयामहि अ. अचकाशत अचकाशेताम अचकाशन्त अचकाशथा: अचकाशेथाम् अचकाशध्वम् अचकाशे अचकाशावहि ___अचकाशामहि प. काशयाञ्चक्रे काशयाञ्चक्राते काशयाञ्चक्रिरे काशयाञ्चकृषे काशयाञ्चक्राथे काशयाञ्चकृढ्वे काशयाञ्चक्रे काशयाञ्चकृवहे काशयाञ्चकृमहे काशयाम्बभूव/काशयामास आ. काशयिषीष्ट काशयिषीयास्ताम् काशयिषीरन् काशयिषीष्ठाः काशयिषीयास्थाम् काशयिषीढ्वम् काशयिषीध्वम् काशयिषीय काशयिषीवहि काशयिषीमहि श्व. काशयिता काशयितारौ काशयितार: काशयितासे काशयितासाथे काशयिताध्वे काशयिताहे काशयितास्वहे काशयितास्महे भ. काशयिष्यते काशयिष्येते काशयिष्यन्ते काशयिष्यसे काशयिष्येथे काशयिष्यध्वे काशयिष्ये काशयिष्यावहे काशयिष्यामहे क्रि. अकाशयिष्यत . अकाशयिष्येताम् अकाशयिष्यन्त अकाशयिष्यथाः अकाशयिष्येथाम् अकाशयिष्यध्वम् अकाशयिष्ये अकाशयिष्यावहि अकाशयिष्यामहि ८३१ क्लेशि (क्लेश्) विबाधने । परस्मैपद ब. क्लेशयति क्लेशयतः क्लेशयन्ति स. क्लेशयेत् क्लेशयेताम् क्लेशयेयुः प. क्लेशयत क्लेशयतात् क्लेशयताम् क्लेशयन्तु ह्य. अक्लेशयत् अक्लेशयताम् अक्लेशयन् अ. अचिक्लिशत् अचिक्लिशताम् अचिक्लिशन् प. क्लेशयाञ्चकार क्लेशयाञ्चक्रतुः क्लेशयाञ्चक्रुः आ. क्लेश्यात् क्लेश्यास्ताम् क्लेश्यासुः श्व. क्लेशयिता क्लेशयितारौ क्लेशयितार: भ. क्लेशयिष्यति क्लेशयिष्यत: क्लेशयिष्यन्ति क्रि. अक्लेशयिष्यत् अक्लेशयिष्यताम् अक्लेशयिष्यन् आत्मनेपद व. क्लेशयते क्लेशयेते क्लेशयन्ते स. क्लेशयेत क्लेशयेयाताम् क्लेशयेरन् प. क्लेशयताम् क्लेशयेताम् क्लेशयन्ताम् ह्य. अक्लेशयत अक्लेशयेताम् अक्लेशयन्त अ. अचिक्लिशत अचिक्लिशेताम अचिक्लिशन्त प. क्लेशयाञ्चके क्लेशयाञ्चक्राते क्लेशयाञ्चक्रिरे आ. क्लेशयिषीष्ट क्लेशयिषीयास्ताम् क्लेशयिषीरन् श्व. क्लेशयिता क्लेशयितारौ क्लेशयितार: भ. क्लेशयिष्यते क्लेशयिष्येते क्लेशयिष्यन्ते | क्रि. अक्लेशयिष्यत अक्लेशयिष्येताम् अक्लेशयिष्यन्त ॥ अथ षान्ता द्वादश ।। ८३२ भाषिच् (भाष्) व्यक्तायां वाचि । परस्मैपद व. भाषयति भाषयतः भाषयन्ति भाषयसि भाषयथ: भाषयथ भाषयामि भाषयावः भाषयामः स. भाषयेत् भाषयेताम् भाषयेयुः भाषयः भाषयेतम् भाषयेत भाषयेयम् भाषयेव भाषयेम प. भाषयत भाषयतात् भाषयताम् भाषयन्तु भाषय भाषयतात् भाषयतम् भाषयत भाषयाणि भाषयाव भाषयाम अभाषयत् अभाषयताम् अभाषयन् अभाषयः अभाषयतम् अभाषयत अभाषयम् अभाषयाव अभाषयाम अ. अबभाषत् अबभाषताम् अबभाषन् अबभाषः अबभाषतम् अबभाषत Page #371 -------------------------------------------------------------------------- ________________ 358 प. अबभाषम् अब भाषाव अबभाषाम भाषयाञ्चकार भाषयाञ्चक्रतुः भाषयाञ्चक्रुः भाषयाञ्चकर्थ भाषयाञ्चक्रथुः भाषयाञ्चक्र भाषयाञ्चकार-चकर भाषयाञ्चकृव भाषयाञ्चकृम भाषयाम्बभूव/भाषयामास भाष्यास्ताम् भाष्यासुः भाष्यास्तम् भाष्यास्त भाष्यास्व भाष्यास्म भाषयितारौ भाषयितार: भाषयितास्थः भाषयितास्थ भाषयितास्वः भाषयितास्मः भाषयिष्यतः भाषयिष्यन्ति भाषयिष्यथः भाषयिष्यथ भाषयिष्यावः भाषयिष्यामः अभाषयिष्यताम् अभाषयिष्यन् अभाषयिष्यः अभाषयिष्यतम् अभाषयिष्यत अभाषयिष्यम् अभाषयिष्याव अभाषयिष्याम आत्मनेपद आ. भाष्यात् भाष्याः भाष्यासम् श्व. भाषयिता भाषयितासि भाषयितास्मि भ. भाषयिष्यति भाषयिष्यसि भाषयिष्यामि क्रि. अभाषयिष्यत् व. भाषयते भाषयसे भाषये स. भाषयेत भाषयेथाः भाषयेय प. भाषयताम् भाषयस्व भाषयै ह्य. अभाषयत अभाषयथाः अभाषये अ. अबभाषत अबभाषथाः अबभाषे प. भाषयाञ्चक्रे भाषयन्ते भाषयध्वे भाषयामहे भाषयेयाताम् भाषयेरन् भाषयेयाथाम् भाषयेध्वम् भाषयेवहि भाषयेमहि भाषयेताम् भाषयेथाम् भाषावहै भाषयेते भाषयेथे भाषयावहे अभाषताम् अभाषयेथाम् अभाषयावहि अब भाषेताम अब भाषेथाम् अब भाषावहि भाषयाञ्चक्राते भाषयन्ताम् भाषयध्वम् भाषयाम है अभाषयन्त अभाषयध्वम् अभाषयामहि अबभाषन्त अबभाषध्वम् अब भाषामहि भाषयाञ्चक्रिरे धातुरत्नाकर द्वितीय भाग भाषयाञ्चक्राथे भाषयाञ्चकृवे भाषयाञ्चकृषे भाषयाञ्चक्रे भाषयाञ्चकृवहे भाषयाञ्चकृमहे भाषयाम्बभूव/भाषयामास आ. भाषयिषीष्ट भाषयिषीयास्ताम् भाषयिषीरन् भाषयिषीयास्थाम् भाषयिषीद्वम् भाषयिषीष्ठाः भाषयिषीध्वम् भाषयिषीबहि भाषयिषीमहि भाषयितारौ भाषयितारः भाषयितासाथे भाषयिताध्वे भाषयितास्वहे भाषयितास्महे भाषयिष्येते भाषयिष्यन्ते भाषयिष्येथे भाषयिष्यध्वे भाषयिष्यावहे भाषयिष्यामहे अभाषयिष्येताम् अभाषयिष्यन्त अभाषयिष्येथाम् अभाषयिष्यध्वम् अभाषयिष्यावहि अभाषयिष्यामहि भाषयिषीय श्व भाषयिता भाषयितासे भाषयिताहे भ. भाषयिष्यते भाषयिष्यसे भाषयिष्ये क्रि. अभाषयिष्यत अभाषयिष्यथाः अभाषयिष्ये ८३३ ईषि (ईष्) गतिहिंसादर्शनेषु । ८३४ गेषृङ् (गेष्) अन्विच्छायाम् । परस्मैपद व. गेषयति गेषयतः स. गेषयेत् गेषयेताम् प. गेषयतु /गेषयतात गेषयताम् ह्य. अगेषयत् अगेषयताम् अ. अजिषत् अषिताम् प. गेषयाञ्चकार गेषयाञ्चक्रतुः गेष्यास्ताम् गेषयितारौ गेषयिष्यतः आ. गेष्यात् श्व. गेषयिता भ. गेषयिष्यति क्रि. अगेषयिष्यत् व. गेषयते स. गेषयेत प. गेषयताम् ह्य. अगेषयत गेषयन्ति गेषयेयुः गेषयन्तु अगेषयन् अजिगेषन् गेषयाञ्चक्रुः गेष्यासुः गेषयितार: गेषयिष्यन्ति अगेषयिष्यताम् अगेषयिष्यन् आत्मनेपद गेषयेते गेषयन्ते गेषयेयाताम् गेषयेरन् गेषाम् गेषयन्ताम् अषताम् अगेषयन्त Page #372 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (भ्वादिगण) 359 जेषयन्तु अ. अजिगेषत अजिगेषेताम अजिगेषन्त प. गेषयाञ्चक्रे गेषयाञ्चक्राते गेषयाञ्चक्रिरे आ. गेषयिषीष्ट गेषयिषीयास्ताम् गेषयिषीरन् २. गेषयिता गेषयितारौ गेषयितार: भ. गेषयिष्यते गेषयिष्येते गेषयिष्यन्ते क्रि. अगेषयिष्यत अगेषयिष्येताम् अगेषयिष्यन्त ८३५ येषङ् (येष्) प्रयत्ने । जेष्यासुः परस्मैपद येषयेयुः येषयन्तु व, येषयति येषयत: येषयन्ति स. येषयेत् येषयेताम् प. येषयतु/येषयतात् येषयताम् ह्य. अयेषयत् अयेषयताम् अयेषयन् अ. अयियेषत् अयियेषताम् अयियेषन् प. येषयाञ्चकार येषयाञ्चक्रतुः येषयाञ्चक्रुः आ. येष्यात् येष्यास्ताम् येष्यासुः श्व. येषयिता येषयितारौ येषयितारः भ. येषयिष्यति येषयिष्यतः येषयिष्यन्ति क्रि. अयेषयिष्यत् अयेषयिष्यताम् अयेषयिष्यन् आत्मनेपद व. येषयते येषयेते येषयन्ते स. येषयेत येषयेयाताम् येषयेरन् प. येषयताम् येषयेताम् येषयन्ताम् ह्य. अयेषयत अयेषयेताम् अयेषयन्त अ. अयियेषत अयियेषेताम अयियेषन्त प. येषयाञ्चके येषयाञ्चक्राते येषयाञ्चक्रिरे आ. येषयिषीष्ट येषयिषीयास्ताम् येषयिषीरन् श्व. येषयिता येषयितारौ येषयितारः भ. येषयिष्यते येषयिष्येते येषयिष्यन्ते क्रि. अयेषयिष्यत अयेषयिष्येताम अयेषयिष्यन्त ८३६ जेषङ् (जेष्) गतौ । परस्मैपद व. जेषयति जेषयतः जेषयन्ति स. जेषयेत् जेषयेयुः | प. जेषयतु/जेषयतात् जेषयताम् ह्य. अजेषयत् अजेषयताम अजेषयन् अ. अजिजेषत् अजिजेषताम् अजिजेषन् प, जेषयाञ्चकार जेषयाञ्चक्रतुः जेषयाञ्चक्रुः आ. जेष्यात् जेष्यास्ताम् श्व. जेषयिता जेषयितारौ जेषयितार: भ. जेषयिष्यति जेषयिष्यतः जेषयिष्यन्ति क्रि. अजेषयिष्यत् अजेषयिष्यताम् अजेषयिष्यन् आत्मनेपद व. जेषयते जेषयेते जेषयन्ते स. जेषयेत जेषयेयाताम् जेषयेरन् प. जेषयताम् जेषयेताम् जेषयन्ताम् ह्य. अजेषयत अजेषयेताम् अजेषयन्त अ. अजिजेषत अजिजेषेताम अजिजेषन्त प. जेषयाञ्चक्रे जेषयाञ्चक्राते जेषयाञ्चक्रिरे आ. जेषयिषीष्ट जेषयिषीयास्ताम् जेषयिषीरन् श्व, जेषयिता जेषयितारौ जेषयितार: भ. जेषयिष्यते जेषयिष्येते जेषयिष्यन्ते क्रि. अजेषयिष्यत अजेषयिष्येताम अजेषयिष्यन्त ८३७ णेषङ् (नेष्) गतौ । परस्मैपद व. नेषयति नेषयतः नेषयन्ति स, नेषयेत् प. नेषयतु/नेषयतात् नेषयताम् ह्य. अनेषयत् अनेषयताम् अनेषयन् अ. अनिनेषत् अनिनेषताम् अनिनेषन् प. नेषयाञ्चकार नेषयाञ्चक्रतुः आ. नेष्यात् नेष्यास्ताम् नेष्यासुः श्व. नेषयिता नेषयितारौ नेषयितारः भ. नेषयिष्यति नेषयिष्यतः नेषयिष्यन्ति क्रि. अनेषयिष्यत् अनेषयिष्यताम् अनेषयिष्यन् आत्मनेपद | व. नेषयते नेषयेते नेषयन्ते नेषयेताम् नेषयेयुः नेषयन्तु नेषयाञ्चक्रुः जेषयेताम् Page #373 -------------------------------------------------------------------------- ________________ 360 धातुरत्नाकर द्वितीय भाग द्वेषयेयुः द्वेषयन्तु ऐषयन् ऐषिषन् स. नेषयेत नेषयेयाताम् नेषयेरन् प. नेषयताम् नेषयेताम् नेषयन्ताम् ह्य. अनेषयत अनेषयेताम् अनेषयन्त अ. अनिनेषत अनिनेषेताम अनिनेषन्त प. नेषयाञ्चके नेषयाञ्चक्राते नेषयाञ्चक्रिरे आ. नेषयिषीष्ट नेषयिषीयास्ताम् नेषयिषीरन् श्व. नेषयिता नेषयितारौ नेषयितारः भ. नेषयिष्यते नेषयिष्येते नेषयिष्यन्ते क्रि. अनेषयिष्यत अनेषयिष्येताम अनेषयिष्यन्त ८३८ एषङ् (एए) गतौ । परस्मैपद व. एषयति एषयतः एषयन्ति स. एषयेत् एषयेताम एषयेयुः प. एषयतु/एषयतात् एषयताम् एषयन्तु ह्य, ऐषयत् ऐषयताम् अ. ऐषिषत् ऐषिषताम् प. एषयाञ्चकार एषयाञ्चक्रतुः एषयाञ्चक्रुः आ, एष्यात् एष्यास्ताम् एष्यासुः श्रु. एषयिता एषयितारौ एषयितारः भ. एषयिष्यति एषयिष्यतः एषयिष्यन्ति क्रि. ऐषयिष्यत् ऐषयिष्यताम् ऐषयिष्यन् आत्मनेपद व. एषयते एषयन्ते स. एषयेत एषयेयाताम् एषयेरन् प. एषयताम् एषयेताम् एषयन्ताम् ह्य. ऐषयत ऐषयेताम् ऐषयन्त अ. ऐषिषत ऐषिषेताम ऐषिषन्त प. एषयाञ्चके एषयाञ्चक्राते एषयाञ्चक्रिरे आ. एषयिषीष्ट एषयिषीयास्ताम् एषयिषीरन् श्व. एषयिता एषयितारौ एषयितारः भ. एषयिष्यते एषयिष्येते एषयिष्यन्ते क्रि. ऐषयिष्यत ऐषयिष्येताम् ऐषयिष्यन्त ८३९ हेपङ् (हृष्) गतौ। परस्मैपद व. हेषयति हेषयतः हेषयन्ति स. हृषयेत् हेषयेताम् प. द्वेषयतु/हेषयतात् द्वेषयताम् ह्य. अहेषयत् अद्वेषयताम् अद्वेषयन् अ. अजिहेषत् अजिह्वेषताम् अजिह्वेषन् प. हेषयाञ्चकार द्वेषयाञ्चक्रतुः हषयाञ्चक्रुः आ. हेष्यात् हृष्यास्ताम् हृष्यासुः श्व. हेषयिता द्वेषयितारौ हेषयितार: भ. हेषयिष्यति हेषयिष्यतः द्वेषयिष्यन्ति क्रि. अद्वेषयिष्यत् अहेषयिष्यताम् अद्वेषयिष्यन् आत्मनेपद व. हेषयते द्वेषयेते हेषयन्ते स. हेषयेत हेषयेयाताम् हेषयेरन् प. हेषयताम् द्वेषयेताम् हेषयन्ताम् ह्य. अद्वेषयत अहेषयेताम् अद्वेषयन्त अ. अजिह्वेषत अजिहेषेताम अजिह्वेषन्त प. हेषयाञ्चके हेषयाञ्चक्राते हेषयाञ्चक्रिरे आ. द्वेषयिषीष्ट द्वेषयिषीयास्ताम् हेषयिषीरन् श्व. हृषयिता हेषयितारौ द्वेषयितारः भ. हेषयिष्यते हेषयिष्येते हेषयिष्यन्ते क्रि. अहेषयिष्यत अहेषयिष्येताम् अद्वेषयिष्यन्त ८४० रेषङ् (रेष्) अव्यक्ते शब्दे । परस्मैपद व. रेषयति रेषयन्ति स. रेषयेत् रेषयेताम् रेषयेयुः प. रेषयतु/रेषयतात् रेषयताम् । ह्य. अरेषयत् अरेषयताम् अरेषयन् अ. अरिरेषत् अरिरेषताम् अरिरेषन् प. रेषयाञ्चकार रेषयाञ्चक्रतुः रेषयाञ्चक्रुः आ. रेष्यात् रेष्यास्ताम् रेष्यासुः श्व. रेषयिता रेषयितारौ रेषयितारः भ. रेषयिष्यति रेषयिष्यतः रेषयिष्यन्ति एषयेते रेषयतः रेषयन्तु Page #374 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (भ्वादिगण) रेषयेरन् पर्षयेयुः हेषयेयुः क्रि. अरेषयिष्यत् अरेषयिष्यताम् अरेषयिष्यन् आत्मनेपद व. रेषयते रेषयेते रेषयन्ते स. रेषयेत रेषयेयाताम् प. रेषयताम् रेषयेताम् रेषयन्ताम् ह्य. अरेषयत अरेषयेताम् अरेषयन्त अ. अरिरेषत अरिरेषेताम अरिरेषन्त प. रेषयाञ्चके रेषयाञ्चक्राते रेषयाञ्चक्रिरे आ. रेषयिषीष्ट रेषयिषीयास्ताम् रेषयिषीरन् श्व. रेषयिता रेषयितारौ रेषयितारः भ. रेषयिष्यते रेषयिष्येते रेषयिष्यन्ते क्रि. अरेषयिष्यत अरेषयिष्येताम् अरेषयिष्यन्त ८४१ हेर्पङ् (हेष्) अव्यक्ते शब्द। परस्मैपद व. हेषयति हेषयतः हेषयन्ति स. हेषयेत् हेषयेताम् प. हेषयतु/हेषयतात् हेषयताम् हेषयन्तु ह्य. अहेषयत् अहेषयताम् अहेषयन् अ. अजिहेषत् अजिहेषताम् अजिहेषन् प. हेषयाञ्चकार हेषयाञ्चक्रतुः हेषयाञ्चक्रुः आ. हेष्यात् हेष्यास्ताम् हेष्यासुः २. हेषयिता हेषयितारौ हेषयितारः भ. हेषयिष्यति हेषयिष्यतः हेषयिष्यन्ति क्रि. अहेषयिष्यत् अहेषयिष्यताम् अहेषयिष्यन् आत्मनेपद व. हेषयते हेषयेते हेषयन्ते स. हेषयेत हेष्येयाताम् प. हेषयताम् हेषयेताम् हेषयन्ताम् ह्य. अहेषयत अहेषयेताम् अहेषयन्त अ. अजिहेषत अजिहेषेताम अजिहेषन्त प. हषयाञ्चके हेषयाञ्चक्राते हेषयाञ्चक्रिरे आ. हेषयिषीष्ट हेषयिषीयास्ताम् हेषयिषीरन् श्व. हेषयिता हेषयितारौ हेषयितार: भ. हेषयिष्यते हेषयिष्येते हेषयिष्यन्ते क्रि. अहेषयिष्यत अहेषयिष्येताम् अहेषयिष्यन्त ८४२ पर्षि (पर्ष) स्नेहने । परस्मैपद व. पर्षयति पर्षयतः पर्षयन्ति स. पर्षयेत् पर्षयेताम् प. पर्षयतु/पर्षयतात् पर्षयताम् पर्षयन्तु ह्य. अपर्षयत् अपर्षयताम् अपर्षयन् अ. अपपर्षत् अपपर्षताम् अपपर्षन् प. पर्षयाञ्चकार पर्षयाञ्चक्रतुः पर्षयाञ्चक्रुः आ. पात् पास्ताम् पासुः श्व. पर्षयिता पर्षयितारौ पर्षयितारः भ. पर्षयिष्यति पर्षयिष्यतः पर्षयिष्यन्ति क्रि. अपर्षयिष्यत् अपर्षयिष्यताम् अपर्षयिष्यन् आत्मनेपद व. पर्षयते पर्षयेते पर्षयन्ते स. पर्षयेत पर्षयेयाताम् पर्षयेरन् प. पर्षयताम् पर्षयेताम् पर्षयन्ताम् ह्य. अपर्षयत अपर्षयेताम् अपर्षयन्त अ. अपपर्षत अपपर्षताम अपपर्षन्त प. पर्षयाञ्चके पर्षयाञ्चक्राते पर्षयाञ्चक्रिरे आ. पर्षयिषीष्ट पर्षयिषीयास्ताम् पर्षयिषीरन् श्व. पर्षयिता पर्षयितारौ पर्षयितार: भ. पर्षयिष्यते पर्षयिष्येते पर्षयिष्यन्ते क्रि. अपर्षयिष्यत अपर्षयिष्येताम् अपर्षयिष्यन्त ८४३ घुषुङ् (पुंष) कान्तीकरणे। परस्मैपद व. धूषयति धुंषयतः धूषयन्ति स. धुंषयेत् पुंषयेताम् धुंषयेयुः प. पुंषयतु/पुंषयतात् पुंषयताम् घुषयन्तु ह्य. अधूषयत् अघुषयताम् अघुषयन् अ. अजुपुंषत् अजुपुंषताम् अजुधुंषन् | प. पुंषयाञ्चकार घुषयाञ्चक्रतुः घुषयाञ्चक्रुः हेषयेरन् Page #375 -------------------------------------------------------------------------- ________________ 362 धातुरत्नाकर द्वितीय भाग आ. घुष्यात् घुष्यास्ताम् घुष्यासुः श्व. धुंषयिता पुंषयितारौ धुंषयितारः भ. धुंषयिष्यति धूषयिष्यतः धुंषयिष्यन्ति क्रि. अधुषयिष्यत् अपुंषयिष्यताम् अधूषयिष्यन् आत्मनेपद व. धुंषयते Wषयेते Wषयन्ते स. धुंषयेत पुंषयेयाताम् धुंषयेरन् प. पुंषयताम् घुषयेताम् पुंषयन्ताम् ह्य. अधुंषयत अपुंषयेताम् अपुंषयन्त अ. अजुपुंषत अजुधुंषताम अजुधुंषन्त प. पुंषयाञ्चक्रे धुंषयाञ्चक्राते धुंषयाञ्चक्रिरे आ. पुंषयिषीष्ट धुंषयिषीयास्ताम् पुंषयिषीरन् श्व. धूषयिता धूषयितारौ घुषयितारः भ. पुंषयिष्यते घुषयिष्येते धुंषयिष्यन्ते क्रि. अघुषयिष्यत अधूषयिष्येताम् अपुंषयिष्यन्त ॥ अथ सान्तास्त्रयोदश ॥ ८४४ स्रंसूङ् (संस्) प्रमादे । परस्मैपद व. संसयति स्रंसयतः स्रंसयन्ति स्रंसयसि स्रंसयथः स्रंसयथ स्रंसयामि स्रंसयावः स्रंसयामः स. स्रंसयेत् स्रंसयेताम् स्रंसयेयुः स्रंसये: स्रंसयेतम् स्रंसयेत स्रंसयेयम् संसयेव संसयेम प. स्रंसयतु संसयतात् स्रंसयताम् नसयन्तु स्रंसय स्रंसयतात् स्रंसयतम् स्रंसयत स्रंसयानि स्रंसयाव संसयाम ह्य. असंसयत् अस्त्रंसयताम् अस्रंसयन् अख्सयः अस्रंसयतम् अख्सयत अख्सयम् अस्रंसयाव अस्त्रंसयाम अ. असप्रेसत् असलंसताम् असस्रसन् असस्रंसः असलंसतम् असलंसत असतंसम् असत्रेसाव असासाम प. स्रंसयाञ्चकार स्रंसयाञ्चक्रतुः स्रंसयाञ्चक्रुः संसयाञ्चकर्थ स्रंसयाञ्चक्रथुः संसयाञ्चक्र स्रंसयाञ्चकार-चकर संसयाञ्चकृव संसयाञ्चकृम स्रंसयाम्बभूव/संसयामास आ. संस्यात् टेस्यास्ताम् स्रंस्यासुः स्रेस्याः स्रेस्यास्तम् स्रेस्यास्त स्रंस्यासम् स्रेस्यास्व स्रस्यास्म श्व. स्रंसयिता स्रंसयितारौ स्रंसयितारः स्रंसयितासि स्रंसयितास्थः स्रंसयितास्थ संसयितास्मि स्रंसयितास्वः संसयितास्मः | भ. स्रंसयिष्यति स्रंसयिष्यतः स्रंसयिष्यन्ति स्रंसयिष्यसि स्रंसयिष्यथ: स्रंसयिष्यथ संसयिष्यामि स्रंसयिष्याव: संसयिष्यामः क्रि. अत्रंसयिष्यत् अस्रंसयिष्यताम् अस्रंसयिष्यन् अस्रंसयिष्यः असंसयिष्यतम् अस्रंसयिष्यत असंसयिष्यम् असंसयिष्याव असंसयिष्याम आत्मनेपद व. संसयते स्रंसयेते स्रंसयन्ते स्रसयसे स्रंसयेथे स्रंसयध्वे स्रंसये स्रंसयावहे स्रंसयामहे स. स्रंसयेत स्रंसयेयाताम् स्रंसयेरन् स्रंसयेथाः स्रंसयेयाथाम् स्रंसयेध्वम् संसयेय स्रंसयेवहि स्रंसयेमहि प. संसयताम् स्रंसयेताम् संसयन्ताम् स्रंसयस्व स्रंसयेथाम् स्रंसयध्वम् स्रंसयै स्रंसयावहै संसयामहै ह्य. अख्स यत अस्रंसयेताम् अस्रंसयन्त असंसयथाः अख्सयेथाम् अस्रंसयध्वम् असंसये अख्सयावहि असंसयामहि अ. असस्रंसत असत्रंसेताम असलंसन्त असत्रंसथाः असत्रंसेथाम् असलंसध्वम् असस्रंसे असलंसावहि असलंसामहि प. स्रंसयाञ्चक्रे स्रंसयाञ्चक्राते संसयाञ्चक्रिरे स्रंसयाञ्चकृषे स्रंसयाञ्चक्राथे स्रंसयाञ्चकृढ्वे Page #376 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (भ्वादिगण ) स्रंसयाञ्चक्रे स्रंसयाम्बभूव/स्रंसयामास आ. स्रंसयिषीष्ट स्रंसयिषीष्ठाः स्रंसयिषीय श्व स्रंसयिता स्रंसयितासे स्रंसयिताहे भ. स्रंसयिष्यते संसयिष्यसे संसयिष्ये क्रि. अस्रंसयिष्यत अस्त्रसयिष्यथाः अस्रंसयिष्ये व. कासयति स. कासयेत् ८४५ कासृङ् (कास्) शब्दकुत्सायाम् । परस्मैपद आ. कास्यात् श्व कासयिता भ. कासयिष्यति क्रि. अकासयिष्यत् स्रंसयाञ्चकृवहे स्रंसयाञ्चकृमहे त्रसयिषीयास्ताम् स्रंसयिषीरन् स्रंसयिषीयास्थाम् स्स्रंसयिषीवम् स्रंसयिषीध्वम् त्रसयिषीवहि स्रंसयिषीमहि संसयितारौ स्रंसयितारः स्रंसयिताध्वे व. कासयते स. कासयेत प. कासयताम् ह्य. अकासयत अ. अचकासत प. कासयाञ्चक्रे प. कासयतु / कासयतात् कासयताम् ह्य. अकासयत् अ. अचकासत् प. कासयाञ्चकार स्रंसयितासाथे स्रंसयितास्वहे स्रंसयिष्येते स्रंसयिष्येथे स्रंसयिष्यावहे कासयत: कासयन्ति कासयेताम् कासयेयुः कासयन्तु अकासयताम् अकासयन् अचकासताम् अचकासन् कासयाञ्चक्रतुः कासयाञ्चक्रुः कास्यास्ताम् कास्यासुः कासयितारौ कासयितार: कासयिष्यतः कासयिष्यन्ति अकासयिष्यताम् अकासयिष्यन् आत्मनेपद व. भासयति भासयतः त्रसयितास्महे स. भासयेत् भासयेताम् स्रंसयिष्यन्ते प. भारायतु / भासयतात् भासयताम् स्रंसयिष्यध्वे ह्य. अभासयत् अभासयताम् स्रंसयिष्यामहे अ. अबीभसत् अबीभसताम् प. भासयाञ्चकार भासयाञ्चक्रतुः भासयाञ्चक्रुः अस्त्रसयिष्येताम् अस्रंसयिष्यन्त अस्रंसयिष्येथाम् अस्रंसयिष्यध्वम् आ. भास्यात् अस्रंसयिष्यावहि अस्रंसयिष्यामहि भास्यास्ताम् भास्यासुः श्व. भासयिता भासयितारौ भासयितारः भासयिष्यतः भासयिष्यन्ति अभासयिष्यताम् अभासयिष्यन् आत्मनेपद कासयेते कासयन्ते कासयेयाताम् कासयेरन् कासयेताम् कासयन्ताम् अकासयेताम् अकासयन्त अचकासेताम कासयाञ्चक्राते आ. कासयिषीष्ट श्व. कासयिता भ. कासयिष्यते क्रि. अकासयिष्यत अचकासन्त कासयाञ्चक्रिरे भ. भासयिष्यति क्रि. अभासयिष्यत् ८४६ भासि (भास्) दीप्तौ । परस्मैपद व. भासयते स. भासयेत प. भासयताम् ह्य. अभासयत अ. अबीभसत प. भासयाञ्चक्रे आ. भासयिषीष्ट श्व. भासयिता भ. भासयिष्यते क्रि. अभासयिष्यत कासयिषीयास्ताम् कासयिषीरन् कासयितार: कासयिष्यन्ते अकासयिष्येताम् अकासयिष्यन्त व. भ्रासयति स. भ्रासयेत् प. ह्य. कासयितारौ कासयिष्येते भासयन्ति भासयेयुः भासयन्तु अभासयन् अबीभसन् ८४७ टुभ्रासि (भ्रास्) दीप्तौ । परस्मैपद भासयेते भासयन्ते भासयेयाताम् भासयेरन् भासयेताम् भासयन्ताम् अभासयेताम् अभासयन्त अबीभसेताम अबीभसन्त भासयाञ्चक्राते भासयाञ्चक्रिरे भासयिषीयास्ताम् भासयिषीरन् भासयितारौ भासयितारः भासयिष्येते भासयिष्यन्ते अभासयिष्येताम् अभासयिष्यन्त भ्रासयतु / भ्रासयतात् अभ्रासयत् भ्रासयतः भ्रासयन्ति भ्रासयेताम् भ्रासयेयुः भ्रासयताम् भ्रासयन्तु अभ्रासयताम् अभ्रासयन् 363 Page #377 -------------------------------------------------------------------------- ________________ 364 धातुरलाकर द्वितीय भाग अ. अबभ्रासत् अबभ्रासताम् अबभ्रासन् प. भ्रासयाञ्चकार भ्रासयाञ्चक्रतुः भ्रासयाञ्चक्रुः आ. भ्रास्यात् भ्रास्यास्ताम् भ्रास्यासुः श्व. भ्रासयिता भ्रासयितारौ भ्रासयितार: भ. भ्रासयिष्यति भ्रासयिष्यतः भ्रासयिष्यन्ति क्रि. अभ्रासयिष्यत् अभ्रासयिष्यताम् अभ्रासयिष्यन् आत्मनेपद व. भ्रासयते भ्रासयेते भ्रासयन्ते स. भ्रासयेत भ्रासयेयाताम् भ्रासयेरन् भ्रासयताम् भ्रासयेताम् भ्रासयन्ताम् ह्य. अभ्रासयत अभ्रासयेताम् अभ्रासयन्त अ. अबभ्रासत अबभ्रासेताम अबभ्रासन्त प. भ्रासयाञ्चके भ्रासयाञ्चक्राते भ्रासयाञ्चक्रिरे आ. भ्रासयिषीष्ट भ्रासयिषीयास्ताम् भ्रासयिषीरन् श्व. भ्रासयिता भ्रासयितारौ भ्रासयितार: भ. भ्रासयिष्यते भ्रासयिष्येते भ्रासयिष्यन्ते क्रि. अभ्रासयिष्यत अभ्रासयिष्येताम् अभ्रासयिष्यन्त ८४८ टुभ्लासृङ् (भ्लास्) दीप्तौ । परस्मैपद व. भ्लासयति भ्लासयतः भ्लासयन्ति स. भ्लासयेत् भ्लासयेताम् भ्लासयेयुः प. भ्लासयतु/भ्लासयतात् भ्लासयताम् भ्लासयन्तु ह्य. अभ्लासयत् अभ्लासयताम् अभ्लासयन् अ. अबभ्लासत् अबभ्लासताम् अबभ्लासन् भ्लासयाञ्चक्रतुः भ्लासयाञ्चक्रुः आ. भ्लास्यात् भ्लास्यास्ताम् भ्लास्यासुः श्व. भ्लासयिता भ्लासयितारौ भ्लासयितारः भ. भ्लासयिष्यति भ्लासयिष्यतः भ्लासयिष्यन्ति क्रि. अभ्लासयिष्यत् अभ्लासयिष्यताम् अभ्लासयिष्यन् आत्मनेपद व. भ्लासयते भ्लासयेते भ्लासयन्ते स. भ्लासयेत भ्लासयेयाताम् भ्लासयेरन् प. भ्लासयताम् भ्लासयेताम् भ्लासयन्ताम् ह्य. अभ्लासयत अभ्लासयेताम् अभ्लासयन्त अ. अबभ्लासत अबभ्लासेताम अबभ्लासन्त प. भ्लासयाञ्चके भ्लासयाञ्चक्राते भ्लासयाञ्चक्रिरे आ. भ्लासयिषीष्ट भ्लासयिषीयास्ताम् भ्लासयिषीरन् श्व. भ्लासयिता भ्लासयितारौ भ्लासयितार: भ. भ्लासयिष्यते भ्लासयिष्येते भ्लासयिष्यन्ते क्रि. अभ्लासयिष्यत अभ्लासयिष्येताम् अभ्लासयिष्यन्त ८४९ रासृङ् (रास्) शब्दे। परस्मैपद व. रासयति रासयतः रासयन्ति स. रासयेत् रासयेताम् रासयेयुः प. रासयतु/रासयतात् रासयताम् । रासयन्तु ह्य. अरासयत् अरासयताम् अरासयन् अ. अररासत् अररासताम् अररासन् प. रासयाञ्चकार रासयाञ्चक्रतुः रासयाञ्चक्रुः आ. रास्यात् रास्यास्ताम् रास्यासुः श्व. रासयिता रासयितारौ रासयितार: भ. रासयिष्यति रासयिष्यतः रासयिष्यन्ति क्रि. अरासयिष्यत् ___ अरासयिष्यताम् अरासयिष्यन् आत्मनेपद व. रासयते रासयेते रासयन्ते स. रासयेत रासयेयाताम् रासयेरन् प. रासयताम् रासयेताम् रासयन्ताम् ह्य. अरासयत अरासयेताम् अरासयन्त अ. अररासत अररासेताम अररासन्त प. रासयाञ्चके रासयाञ्चक्राते रासयाञ्चक्रिरे आ. रासयिषीष्ट रासयिषीयास्ताम् रासयिषीरन् श्व. रासयिता रासयितारौ रासयितारः भ. रासयिष्यते रासयिष्येते रासयिष्यन्ते क्रि. अरासयिष्यत अरासयिष्येताम् अरासयिष्यन्त ८५० णासृङ् (नास्) शब्दे । परस्मैपद व. नासयति नासयत: नासयन्ति Page #378 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (भ्वादिगण) 365 स. नासयेत् नासयेताम् नासयेयुः प. नासयतु/नासयतात् नासयताम् नासयन्तु ह्य. अनासयत् अनासयताम् अनासयन् अ. अननासत् अननासताम् अननासन् प. नासयाञ्चकार नासयाञ्चक्रतुः नासयाञ्चक्रुः आ. नास्यात् नास्यास्ताम् नास्यासुः श्व. नासयिता नासयितारौ नासयितारः भ. नासयिष्यति नासयिष्यतः नासयिष्यन्ति क्रि. अनासयिष्यत् अनासयिष्यताम् अनासयिष्यन् आत्मनेपद व. नासयते नासयेते नासयन्ते स. नासयेत नासयेयाताम् नासयेरन् प. नासयताम् नासयेताम् नासयन्ताम् ह्य. अनासयत अनासयेताम् अनासयन्त अ. अननासत अननासेताम अननासन्त प. नासयाञ्चक्रे नासयाञ्चक्राते नासयाञ्चक्रिरे आ. नासयिषीष्ट नासयिषीयास्ताम् नासयिषीरन् श्व. नासयिता नासयितारौ नासयितारः भ, नासयिष्यते नासयिष्येते नासयिष्यन्ते क्रि. अनासयिष्यत अनासयिष्येताम् अनासयिष्यन्त ८५१ णसि (नस्) कौटिल्ये । परस्मैपद व. नासयति नासयतः नासयन्ति स. नासयेत् नासयेताम् नासयेयुः प. नासयतु/नासयतात् नासयताम् नासयन्तु ह्य. अनासयत् अनासयताम् अनासयन् अ. अनीनसत् अनीनसताम् अनीनसन् प. नासयाञ्चकार नासयाञ्चक्रतुः नासयाञ्चक्रुः आ. नास्यात् नास्यास्ताम् नास्यासुः श्व. नासयिता नासयितारौ नासयितारः भ. नासयिष्यति नासयिष्यतः नासयिष्यन्ति क्रि. अनासयिष्यत् अनासयिष्यताम् अनासयिष्यन् आत्मनेपद व. नासयते नासयेते नासयन्ते स. नासयेत नासयेयाताम् नासयेरन् प. नासयताम् नासयेताम् नासयन्ताम् ह्य. अनासयत अनासयेताम् अनासयन्त अ. अनीनसत अनीनसेताम अनीनसन्त प. नासयाञ्चक्रे नासयाञ्चक्राते नासयाञ्चक्रिरे आ. नासयिषीष्ट नासयिषीयास्ताम् नासयिषीरन् श्व. नासयिता नासयितारौ नासयितारः भ. नासयिष्यते नासयिष्येते नासयिष्यन्ते क्रि. अनासयिष्यत अनासयिष्येताम अनासयिष्यन्त ८५२ भ्यसि (भ्यस्) भये । परस्मैपद व. भ्यासयति भ्यासयतः भ्यासयन्ति स. भ्यासयेत् भ्यासयेताम् भ्यासयेयुः प. भ्यासयतु/भ्यासयतात् भ्यासयताम् भ्यासयन्तु ह्य. अभ्यासयत् अभ्यासयताम् अभ्यासयन् अ. अबिभ्यसत् अबिभ्यसताम् अबिभ्यसन् प. भ्यासयाञ्चकार भ्यासयाञ्चक्रतुः भ्यासयाञ्चक्रुः आ. भ्यास्यात् भ्यास्यास्ताम् भ्यास्यासुः श्व. भ्यासयिता भ्यासयितारौ भ्यासयितारः भ. भ्यासयिष्यति भ्यासयिष्यतः भ्यासयिष्यन्ति क्रि. अभ्यासयिष्यत् अभ्यासयिष्यताम् अभ्यासयिष्यन् आत्मनेपद व. भ्यासयते भ्यासयेते भ्यासयन्ते स. भ्यासयेत भ्यासयेयाताम् भ्यासयेरन् प. भ्यासयताम् भ्यासयेताम् भ्यासयन्ताम् ह्य. अभ्यासयत अभ्यासयेताम् अभ्यासयन्त अ. अबिभ्यसत अबिभ्यसेताम अबिभ्यसन्त प. भ्यासयाञ्चके भ्यासयाञ्चक्राते भ्यासयाञ्चक्रिरे आ. भ्यासयिषीष्ट भ्यासयिषीयास्ताम् भ्यासयिषीरन् श्व. भ्यासयिता भ्यासयितारौ भ्यासयितारः भ. भ्यासयिष्यते भ्यासयिष्येते भ्यासयिष्यन्ते क्रि. अभ्यासयिष्यत अभ्यासयिष्येताम् अभ्यासयिष्यन्त Page #379 -------------------------------------------------------------------------- ________________ 366 धातुरलाकर द्वितीय भाग ग्रासयै ८५३ आङः शसुङ् (: आ शंस्) इच्छायाम्। ५५० | अग्रासयिष्यम् अग्रासयिष्याव अग्रासयिष्याम शंसूवदूपाणि । आत्मनेपद ग्रासयेते व. ग्रासयते ८५४ ग्रसूङ् (ग्रस्) अदने । ग्रासयन्ते ग्रासयेथे ग्रासयसे ग्रासयध्वे परस्मैपद ग्रासये ग्रासयावहे ग्रासयामहे व. ग्रासयति ग्रासयतः ग्रासयन्ति स. ग्रासयेत ग्रासयेयाताम् ग्रासयेरन् ग्रासयसि ग्रासयथ: ग्रासयथ ग्रासयेथाः ग्रासयेयाथाम् ग्रासयेध्वम् ग्रासयामि ग्रासयावः ग्रासयामः ग्रासयेय ग्रासयेवहि ग्रासयेमहि स. ग्रासयेत् ग्रासयेताम् ग्रासयेयुः ग्रासयताम् ग्रासयेताम् ग्रासयन्ताम् ग्रासयेः ग्रासयेतम् ग्रासयेत ग्रासयस्व ग्रासयेथाम् ग्रासयध्वम् ग्रासयेयम् ग्रासयेव ग्रासयेम ग्रासयावहै ग्रासयामहै प. ग्रासयतु/ग्रासयतात् ग्रासयताम् ग्रासयन्तु अग्रासयत अग्रासयेताम् अग्रासयन्त ग्रासय/ग्रासयतात् ग्रासयतम् ग्रासयत अग्रासयथाः अग्रासयेथाम् अग्रासयध्वम् ग्रासयानि ग्रासयाव ग्रासयाम अग्रासये अग्रासयावहि अग्रासयामहि ह्य. अग्रासयत् अग्रासयताम् अग्रासयन् अ. अजिग्रसत अजिग्रसेताम अजिग्रसन्त अग्रासयः अग्रासयतम् अग्रासयत अजिग्रसथाः अजिग्रसेथाम् अजिग्रसध्वम् अग्रासयम् अग्रासयाव अग्रासयाम अजिग्रसे अजिनसावहि अजिग्रसामहि अ. अजिग्रसत् अजिग्रसताम् अजिग्रसन् प. ग्रासयाञ्चके ग्रासयाञ्चक्राते ग्रासयाञ्चक्रिरे अजिग्रस: अजिग्रसतम् अजिग्रसत ग्रासयाञ्चकृषे ग्रासयाञ्चक्राथे ग्रासयाञ्चकृढ्वे अजिग्रसम् अजिनसाव अजिग्रसाम ग्रासयाञ्चके ग्रासयाञ्चकृवहे ग्रासयाञ्चकृमहे ग्रासयाञ्चकार ग्रासयाञ्चक्रतुः ग्रासयाञ्चक्रुः ग्रासयाम्बभूव/ग्रासयामास ग्रासयाञ्चकर्थ ग्रासयाञ्चक्रथुः । ग्रासयाञ्चक्र आ. ग्रासयिषीष्ट ग्रासयिषीयास्ताम् ग्रासयिषीरन् ग्रासयाञ्चकार/चकर ग्रासयाञ्चकृव ग्रासयाञ्चकृम ग्रासयिषीष्ठाः ग्रासयिषीयास्थाम् ग्रासयिषीढ्वम् ग्रासयाम्बभूव/ग्रासयामास ग्रासयिषीध्वम् आ. ग्रास्यात् ग्रास्यास्ताम् ग्रास्यासुः ग्रासयिषीय ग्रासयिषीवहि ग्रासयिषीमहि ग्रास्याः ग्रास्यास्तम् ग्रास्यास्त | श्व. ग्रासयिता ग्रासयितारौ ग्रासयितार: ग्रास्यासम् ग्रास्यास्व ग्रास्यास्म ग्रासयितासे ग्रासयितासाथे ग्रासयिताध्वे श्व. ग्रासयिता ग्रासयितारौ ग्रासयितारः ग्रासयिताहे ग्रासयितास्वहे ग्रासयितास्महे ग्रासयितासि ग्रासयितास्थः ग्रासयितास्थ भ. ग्रासयिष्यते ग्रासयिष्येते ग्रासयिष्यन्ते ग्रासयितास्मि ग्रासयितास्वः ग्रासयितास्मः ग्रासयिष्यसे ग्रासयिष्येथे ग्रासयिष्यध्वे भ. ग्रासयिष्यति ग्रासयिष्यतः ग्रासयिष्यन्ति ग्रासयिष्ये ग्रासयिष्यावहे ग्रासयिष्यामहे ग्रासयिष्यसि ग्रासयिष्यथ: ग्रासयिष्यथ क्रि. अग्रासयिष्यत अग्रासयिष्येताम् अग्रासयिष्यन्त ग्रासयिष्यामि ग्रासयिष्याव: ग्रासयिष्यामः अग्रासयिष्यथाः अग्रासयिष्येथाम् अग्रासयिष्यध्वम् अग्रासयिष्ये क्रि. अग्रासयिष्यत् अग्रासयिष्यताम् अग्रासयिष्यन् अग्रासयिष्यावहि अग्रासयिष्यामहि अग्रासयिष्यः अग्रासयिष्यतम् अग्रासयिष्यत Page #380 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया ( भ्वादिगण ) ८५५ ग्लसूङ् (ग्लस्) अदने । परस्मैपद व. ग्लासयति स. ग्लासयेत् प. ह्य. अग्लासयत् अग्लासयताम् अग्लासयन् अ. अजिग्लसत् अजिग्लसताम् अजिग्लसन् प. ग्लासयाञ्चकार ग्लासयाञ्चक्रतुः ग्लासयाञ्चक्रुः आ. ग्लास्यात् ग्लास्यास्ताम् ग्लास्यासुः श्व. ग्लासयिता ग्लासयितारौ ग्लासयितारः भ. ग्लासयिष्यति ग्लासयिष्यतः ग्लासयिष्यन्ति क्रि. अग्लासयिष्यत् अग्लासयिष्यताम् अग्लासयिष्यन् आत्मनेपद ग्लासयतु / ग्लासयतात् ग्लासयताम् व. ग्लासयते स. ग्लासयेत प. ग्लासयताम् ह्य. अग्लासयत अ. अजिग्लसत प. ग्लासयाञ्चक्रे आ. ग्लासयिषीष्ट श्व. ग्लासयिता भ. ग्लासयिष्यते क्रि. अग्लासयिष्यत व. स्रंसयति घंसयसि घंसयामि स. घंसयेत् ग्लासयतः ग्लासयेताम् ग्लासयेते ग्लासयन्ते ग्लासयेयाताम् ग्लासयेरन् ग्लासयेताम् ग्लासयन्ताम् अग्लासयेताम् अग्लासयन्त अजिग्लसन्त अजिग्लसेताम ग्लासयाञ्चक्राते ग्लासयाञ्चक्रिरे ग्लासयिषीयास्ताम् ग्लासयिषीरन् ग्लासयितारौ ग्लासयितारः ग्लासयिष्येते ग्लासयिष्यन्ते अग्लासयिष्येताम् अग्लासयिष्यन्त ८५६ घसुङ् (घंस्) करणे । परस्मैपद ग्लासयन्ति ग्लासयेयुः ग्लासयन्तु घंसयतः घंसयथः घंसयावः घंसयेताम् घंसतम् घंसयेव स्रंसयेः घंसयेयम् प. घंसयतु / घंसयतात् घंसयताम् घंसय/घंसयतात् घंसयतम् घंसयन्ति घंसयथ घंसयामः घंसयेयुः घंसयेत घंसयेम घंसयन्तु घंसयत घंसयानि ह्य. अघंसत् अघंसयः अघंसयम् अ. अजघंसत् अजघंसः अजघंसम् प. घंसयाञ्चकार घंसयाञ्चक्रतुः घंसयाञ्चक्रुः घंसयाञ्चकर्थ घंसयाञ्चक्रथुः घंसयाञ्चक्र घंसयाञ्चकार/चकर घंसयाञ्चकृव घंसयाञ्चकृम घंसयाम्बभूव / घंसयामास आ. घंस्यात् घंस्याः घंस्यासम् श्व. घंसयिता घंसयितासि घंसयितास्मि भ. घंसयिष्यति घंसयिष्यसि घंसयिष्यामि क्रि. अघंसयिष्यत् अघंसयिष्यः अघंसयिष्यम् व. घंसयते घंसयसे घंसये स. घंसयेत घंसयेथाः घंसयेय घंसयाव घंसयाम अघंसयताम् अघंसयन् अघंसतम् अघंसयत अघंसयाव अघंसयाम अजघंसताम् अजघंसन् अजघंसतम् अजघंसत अजघंसाव अजघंसाम प. घंसयताम् घंसयस्व घंसयै घंस्यास्ताम् घंस्यास्तम् घंस्यास्व घंस्यास्म घंसयितारौ घंसयितारः घंसयितास्थः घंसयितास्थ घंसयितास्वः घंसयितास्मः घंसयिष्यतः घंसयिष्यन्ति घंसयिष्यथः घंसयिष्यथ घंसयिष्यावः घंसयिष्यामः घंस्यासुः घंस्यास्त अघंसयिष्यताम् अघंसयिष्यन् अघंसयिष्यतम् अघंसयिष्यत अघंसयिष्याव अघंसयिष्याम आत्मनेपद घंसयेते घंसयेथे घंसयाव घंसयेयाताम् घंसयेयाथाम् घंसयेवहि घंसयेताम् घंसयेथाम् घंसयाव है घंसयन्ते घंसयध्वे घंसयामहे घंसयेरन् घंसयेध्वम् घंसयेमहि घंसयन्ताम् घंसयध्वम् घंसयाम है 367 Page #381 -------------------------------------------------------------------------- ________________ 368 धातुरत्नाकर द्वितीय भाग भ. ईहयिष्यति क्रि. ऐहयिष्यत् ईहयिष्यतः ऐहयिष्यताम् ईहयिष्यन्ति ऐहयिष्यन् आत्मनेपद ह्य. अघसयत अघंसयेताम् अघसयन्त अघंसयथाः अघंसयेथाम् अर्घसयध्वम् अघंसये अघंसयावहि अघसयामहि अ. अजघंसत अजघंसेताम अजघंसन्त अजघंसथा: अजघंसेथाम् अजघंसध्वम् अजघंसे अजघंसावहि अजघंसामहि प. घंसयाञ्चके घंसयाञ्चक्राते घंसयाञ्चक्रिरे घंसयाञ्चकृषे घंसयाञ्चक्राथे घंसयाञ्चकृढ्वे घंसयाञ्चक्रे घंसयाञ्चकृवहे घंसयाञ्चकृमहे घंसयाम्बभूव/घंसयामास आ. घंसयिषीष्ट घंसयिषीयास्ताम् घंसयिषीरन् घंसयिषीष्ठा: घंसयिषीयास्थाम् घंसयिषीदवम् घंसयिषीध्वम् घंसयिषीय घंसयिषीवहि घंसयिषीमहि २. घंसयिता घंसयितारौ घंसयितारः घंसयितासे घंसयितासाथे घंसयिताध्वे घंसयिताहे घंसयितास्वहे घंसयितास्महे भ. घंसयिष्यते घंसयिष्येते घंसयिष्यन्ते घंसयिष्यसे घंसयिष्येथे घंसयिष्यध्वे घंसयिष्ये घंसयिष्यावहे घंसयिष्यामहे क्रि. अघंसयिष्यत अघंसयिष्येताम् अघंसयिष्यन्त अघंसयिष्यथाः अघंसयिष्येथाम् अघंसयिष्यध्वम् अघंसयिष्ये अघंसयिष्यावहि अघंसयिष्यामहि ८५७ ईहि (ई) चेष्टायाम् । परस्मैपद व. ईहयति ईहयतः ईहयन्ति स. ईहयेत् ईहयेताम् ईहयेयुः प. ईहयतु/ईहयतात् ईहयताम् ह्य. ऐहयत् ऐहयताम् अ. ऐजिहत् ऐजिहताम् प. ईहयाञ्चकार ईहयाञ्चक्रतुः ईहयाञ्चक्रुः आ. ईह्यात् ईह्यास्ताम् ईह्यासुः श्व. ईहयिता ईहयितारौ ईहयितार: व. ईहयते ईहयेते ईहयन्ते स. ईहयेत ईहयेयाताम् ईहयेरन् प. ईहयताम् ईहयेताम् ईहयन्ताम् ह्य. ऐहयत ऐहयेताम् ऐहयन्त अ. ऐजिहत ऐजिहेताम ऐजिहन्त प. ईहयाञ्चके ईहयाञ्चक्राते ईहयाश्चक्रिरे आ. ईहयिषीष्ट ईहयिषीयास्ताम् ईहयिषीरन् श्व. ईहयिता ईहयितारौ ईहयितारः भ. ईहयिष्यते ईहयिष्येते ईहयिष्यन्ते क्रि. ऐहयिष्यत ऐहयिष्येताम् ऐहयिष्यन्त ८५८ अहुङ् (अंह) गतौ । परस्मैपद व. अंहयति अंहयतः अंहयन्ति स. अंहयेत् अंहयेताम् अंहयेयुः प. अंहयतु/अंहयतात् अंहयताम् अंहयन्तु ह्य. आंहयत् आंहयताम् आंहयन् अ. आंजिहत् आंजिहताम् आंजिहन् प. अंहयाञ्चकार अंहयाञ्चक्रतुः अंहयाञ्चक्रुः आ. अंह्यात् अंह्यास्ताम् अंह्यासुः श्व. अंहयिता अंहयितारौ अंहयितारः भ. अंहयिष्यति अंहयिष्यतः अंहयिष्यन्ति क्रि. आंहयिष्यत् आंहयिष्यताम् आंहयिष्यन् आत्मनेपद व. अंहयते अंहयेते . अंहयन्ते स. अंहयेत अंहयेयाताम् अंहयेरन् प. अंहयताम् अंहयेताम् अंहयन्ताम् ह्य. आंहयत आंहयेताम् आंहयन्त अ. आंजिहत आंजिहेताम आंजिहन्त प. अंहयाञ्चक्रे अंहयाञ्चक्राते अंहयाञ्चक्रिरे आ. अंहयिषीष्ट अंहयिषीयास्ताम् अंहयिषीरन् ईहयन्तु ऐहयन् ऐजिहा Page #382 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (भ्वादिगण) 369 गर्हयेम गर्हयन्तु गर्हयत गर्हयाम अगर्हयन् अगर्हयत अगर्हयाम अजगर्हन् अजगर्हत अजगहीम गर्हयाञ्चक्रुः गर्हयाञ्चक्र गर्हयाञ्चकृम प्लेह्यासुः श्व. अंहयिता अंहयितारौ अंहवितार: भ. अंहयिष्यते अंहयिष्येते अंहयिष्यन्ते क्रि. आंहयिष्यत आंहयिष्येताम् आंहयिष्यन्त ८५९ प्लिहि (प्लिह्) गतौ । परस्मैपद व. प्लेहयति प्लेहयतः प्लेहयन्ति स. प्लेहयेत् प्लेहयेताम् प्लेहयेयुः प. प्लेहयतु/प्लेहयतात् प्लेहयताम् प्लेहयन्तु ह्य. अप्लेहयत् अप्लेहयताम् अप्लेहयन् अ. अपिप्लिहत् अपिप्लिहताम् अपिप्लिहन् प. प्लेहयाञ्चकार प्लेहयाञ्चक्रतुः प्लेहयाञ्चक्रुः आ. प्लेह्यात् प्लेह्यास्ताम् श्व. प्लेहयिता प्लेहयितारौ प्लेहयितारः भ. प्लेहयिष्यति प्लेहयिष्यतः प्लेहयिष्यन्ति क्रि. अप्लेहयिष्यत् अप्लेहयिष्यताम् अप्लेहयिष्यन आत्मनेपद व. प्लेहयते प्लेहयेते प्लेहयन्ते स. प्लेहयेत प्लेहयेयाताम् प्लेहयेरन् प. प्लेहयताम् प्लेहयेताम् प्लेहयन्ताम् ह्य. अप्लेहयत अप्लेहयेताम् अप्लेहयन्त अ. अपिप्लिहत अपिप्लिहेताम अपिप्लिहन्त प. प्लेहयाञ्चक्रे प्लेहयाञ्चक्राते प्लेहयाञ्चक्रिरे आ. प्लेहयिषीष्ट प्लेहयिषीयास्ताम् प्लेहयिषीरन् श्रु. प्लेहयिता प्लेहयितारौ प्लेहयितारः भ. प्लेहयिष्यते प्लेहयिष्येते प्लेहयिष्यन्ते क्रि. अप्लेहयिष्यत अप्लेहयिष्येताम् अप्लेहयिष्यन्त ८६० गर्हि (गर्ह) कुत्सने । परस्मैपद व. गर्हयति गर्हयतः गर्हयन्ति गर्हयसि गर्हयथः गर्हयथ गर्हयामि गर्हयावः गर्हयामः स. गर्हयेत् गर्हयेताम् गर्हयेतम् गर्हयेत गर्हयेयम् गर्हयेव गर्हयतु/गर्हयतात् गर्हयताम् गर्हय/गर्हयतात् गर्हयतम् गर्हयाणि गर्हयाव ह्य. अगहयत् अगर्हयताम् अगर्हयः अगर्हयतम् अगर्हयम् अगर्हयाव अ. अजगर्हत् अजगर्हताम् अजगहः अजगर्हतम् अजगहम् अजगाव प. गर्हयाञ्चकार गर्हयाञ्चक्रतुः गर्हयाञ्चकर्थ गर्हयाञ्चक्रथुः गर्हयाञ्चकार/चकर गर्हयाञ्चकृव गर्हयाम्बभूव/गर्हयामास आ. गात् गर्यास्ताम् श्व. गर्हयिता गर्हयितारौ गर्हयितासि गर्हयितास्थः गर्हयितास्मि गर्हयितास्वः भ. गर्हयिष्यति गर्हयिष्यतः गर्हयिष्यसि गर्हयिष्यथ: गर्हयिष्यामि गर्हयिष्याव: क्रि. अगर्हयिष्यत् अगर्हयिष्यताम् अगर्हयिष्यः अगर्हयिष्यतम् अगर्हयिष्यम् अगर्हयिष्याव आत्मनेपद व. गर्हयते गर्हयसे गर्हयेथे गर्हये गर्हयावहे स. गर्हयेत गर्हयेयाताम् गर्हयेथाः गर्हयेयाथाम् गर्हयेय गर्हयेवहि प. गर्हयताम् गर्हयस्व गर्हयेथाम् गासुः गर्हयितारः गर्हयितास्थ गर्हयितास्मः गर्हयिष्यन्ति गर्हयिष्यथ गर्हयिष्याम: अगर्हयिष्यन् अगर्हयिष्यत अगहयिष्याम गर्हयेते गर्हयन्ते गर्हयध्वे गर्हयामहे गर्हयेरन् गर्हयेध्वम् गर्हयेमहि गर्हयन्ताम् गर्हयध्वम् गर्हयेताम् गर्हयेयुः गहन गर्हये: Page #383 -------------------------------------------------------------------------- ________________ 370 धातुरत्नाकर द्वितीय भाग गर्हयै गर्हयावहै गर्हयामहै ह्य. अगर्हयत अगर्हयेताम् अगर्हयन्त अगर्हयथाः अगर्हयेथाम् अगर्हयध्वम् अगहये अगहयावहि अगहयामहि अ. अजगर्हत अजगहेंताम अजगर्हन्त अजगर्हथाः अजगर्हे थाम् अजगहध्वम् अजगहें अजगहीवहि अजगह महि प. गर्हयाञ्चक्रे गर्हयाश्चक्राते गर्हयाश्चक्रिरे गर्हयाञ्चकृषे गर्हयाञ्चक्राथे गर्हयाञ्चकृढ्वे गर्हयाञ्चक्रे गर्हयाञ्चकृवहे गर्हयाञ्चकृमहे गर्हयाम्बभूव/गर्हयामास आ. गर्हयिषीष्ट गर्हयिषीयास्ताम् गर्हयिषीरन् गर्हयिषीष्ठाः गर्हयिषीयास्थाम् गर्हयिषीढ्वम् गर्हयिषीध्वम् गर्हयिषीय गर्हयिषीवहि गर्हयिषीमहि श्व. गर्हयिता गर्हयितारौ गर्हयितारः गर्हयितासे गर्हयितासाथे गर्हयिताध्वे गर्हयिताहे गर्हयितास्वहे गर्हयितास्महे भ. गर्हयिष्यते गर्हयिष्येते गर्हयिष्यन्ते गर्हयिष्यसे गर्हयिष्यध्वे गर्हयिष्ये गर्हयिष्यावहे गर्हयिष्यामहे क्रि. अगर्हयिष्यत अगर्हयिष्येताम् अगर्हयिष्यन्त अगर्हयिष्यथाः अगर्हयिष्येथाम् अगर्हयिष्यध्वम् अगर्हयिष्ये अगर्हयिष्यावहि अगर्हयिष्यामहि ८६१ गल्हि (गल्ह्) कुत्सने । परस्मैपद व. गल्हयति गल्हयतः गल्हयन्ति स. गल्हयेत् गल्हयेताम् गल्हयेयुः प. गल्हयतु/गल्हयतात् गल्हयताम् गल्हयन्तु ह्य. अगल्हयत् अगल्हयताम् अगल्हयन् अ. अजगल्हत् अजगल्हताम् अजगल्हन् प. गल्हयाञ्चकार गल्हयाञ्चक्रतुः गल्हयाञ्चक्रुः आ. गल्हयात् गल्हयास्ताम् गल्हयासुः श्व. गल्हयिता गल्हयितारौ गल्हयितारः भ. गल्हयिष्यति गल्हयिष्यतः गल्हयिष्यन्ति क्रि. अगल्हयिष्यत् अगल्हयिष्यताम् अगल्हयिष्यन् आत्मनेपद व. गल्हयते गल्हयेते गल्हयन्ते स. गल्हयेत गल्हयेयाताम् गल्हयेरन् प. गल्हयताम् गल्हयेताम् गल्हयन्ताम् ह्य. अगल्हयत अगल्हयेताम् अगल्हयन्त अ. अजगल्हत अजगल्हेताम अजगल्हन्त प. गल्हयाञ्चके गल्हयाञ्चक्राते गल्हयाञ्चक्रिरे आ. गल्हयिषीष्ट गल्हयिषीयास्ताम् गल्हयिषीरन् श्व. गल्हयिता गल्हयितारौ गल्हयितारः भ. गल्हयिष्यते गल्हयिष्येते गल्हयिष्यन्ते क्रि. अगल्हयिष्यत अगल्हयिष्येताम् अगल्हयिष्यन्त ८६२ वर्हि (वर्ह) प्राधान्ये । परस्मैपद व. वहयति वर्हयतः वहयन्ति स. वहयेत् वर्हयेताम् प. वर्हयतु/वर्हयतात् वर्हयताम् वर्हयन्तु ह्य. अवर्हयत् अवर्हयताम् अवर्हयन् अ. अववर्हत् अववर्हताम् अववर्हन् प. वहयाञ्चकार वहयाञ्चक्रतुः वहयाञ्चक्रुः आ. वात् वास्ताम् वासुः श्व. वर्हयिता वर्हयितारौ वहयितार: भ. वर्हयिष्यति वहयिष्यतः वर्हयिष्यन्ति क्रि. अवर्हयिष्यत् अवर्हयिष्यताम् अवर्हयिष्यन् आत्मनेपद व. वहयते वर्हयेते वर्हयन्ते स. वर्हयेत वर्हयेयाताम् वर्हयेरन् प. वहयताम् वर्हयेताम् वर्हयन्ताम् ह्य. अवर्हयत अवर्हयेताम् अवर्हयन्त अ. अववर्हत अववर्हेताम अववर्हन्त प. वहयाञ्चके वर्हयाञ्चक्राते वहयाञ्चक्रिरे वर्हयेयुः गर्हयिष्येथे Page #384 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (भ्वादिगण) 371 आ. वर्हयिषीष्ट वर्हयिषीयास्ताम् वर्हयिषीरन् श्व. वर्हयिता वर्हयितारौ वर्हयितार: भ. वर्हयिष्यते वहयिष्येते वर्हयिष्यन्ते क्रि. अवर्हयिष्यत अवहयिष्येताम अवर्हयिष्यन्त ८६३ वल्हि (वल्ह) प्राधान्ये । परस्मैपद व. वल्हयति वल्हयतः वल्हयन्ति स. वल्हयेत् वल्हयेताम् वल्हयेयुः प. वल्हयतु/वल्हयतात् वल्हयताम् वल्हयन्तु ह्य. अवल्हयत् अवल्हयताम् अवल्हयन् अ. अववल्हत् अववल्हताम् अववल्हन् प. वल्हयाञ्चकार वल्हयाञ्चक्रतुः वल्हयाञ्चक्रुः आ. वल्ह्यात् वल्ह्यास्ताम् वल्ह्यासुः श्व. वल्हयिता वल्हयितारौ वल्हयितारः भ. वल्हयिष्यति वल्हयिष्यतः वल्हयिष्यन्ति क्रि. अवल्हयिष्यत् अवल्हयिष्यताम् अवल्हयिष्यन् आत्मनेपद व. वल्हयते वल्हयेते वल्हयन्ते स. वल्हयेत वल्हयेयाताम् वल्हयेरन् प. वल्हयताम् वल्हयेताम् वल्हयन्ताम् ह्य. अवल्हयत अवल्हयेताम् अवल्हयन्त अ. अववल्हत अववल्हेताम अववल्हन्त प. वल्हयाञ्चके वल्हयाञ्चक्राते वल्हयाञ्चक्रिरे आ. वल्हयिषीष्ट वल्हयिषीयास्ताम् वल्हयिषोरन् श्व. वल्हयिता वल्हयितारौ वल्हयितार: भ. वल्हयिष्यते वल्हयिष्येते वल्हयिष्यन्ते क्रि. अवल्हयिष्यत अवल्हयिष्येताम अवल्हयिष्यन्त ८६४ बर्हि (बई) परिभाषणहिंसाच्छादनेषु । परस्मैपद व. बर्हयति बर्हयतः बर्हयन्ति स. बर्हयेत् बर्हयेताम प. बर्हयतु/बर्हयतात् बर्हयताम् बर्हयन्तु ह्य. अबर्हयत् अबर्हयताम् अबर्हयन् अ. अबबर्हत् अबबर्हताम् अबबर्हन् प. बर्हयाञ्चकार बर्हयाञ्चक्रतुः बर्हयाञ्चक्रुः आ. बात् बास्ताम् बासुः श्व. बर्हयिता बर्हयितारौ बर्हयितार: भ. बर्हयिष्यति बर्हयिष्यतः बर्हयिष्यन्ति क्रि. अबर्हयिष्यत् अबहयिष्यताम् अबर्हयिष्यन् आत्मनेपद व. बर्हयते बर्हयेते बर्हयन्ते स. बर्हयेत बर्हयेयाताम् बर्हयेरन् प. बर्हयताम् बर्हयेताम् बर्हयन्ताम् ह्य. अबर्हयत अबर्हयेताम् अबर्हयन्त अ. अबबर्हत अबबर्हेताम अबबर्हन्त प. बर्हयाञ्चके बर्हयाञ्चक्राते बर्हयाञ्चक्रिरे आ. बर्हयिषीष्ट बर्हयिषीयास्ताम् बर्हयिषीरन् श्व. बर्हयिता बर्हयितारौ बर्हयितार: भ. बर्हयिष्यते बर्हयिष्येते बर्हयिष्यन्ते क्रि. अबर्हयिष्यत अबर्हयिष्येताम् अबर्हयिष्यन्त ८६५ बल्हि (बल्हि) परिभाषणहिंसाच्छादनेषु । परस्मैपद व. बल्हयति बल्हयतः बल्हयन्ति स. बल्हयेत् बल्हयेताम् बल्हयेयुः प. बल्हयतु/बल्हयतात् बल्हयताम् बल्हयन्तु अ. अबबल्हत् अबबल्हताम् अबबल्हन् प. बल्हयाञ्चकार बल्हयाश्चक्रतुः बल्हयाञ्चक्रुः आ. बल्ह्यात् बल्ह्यास्ताम् बल्ह्यासुः श्व. बल्हयिता बल्हयितारौ बल्हयितारः . भ. बल्हयिष्यति बल्हयिष्यत: बल्हयिष्यन्ति क्रि. अबल्हयिष्यत अबल्हयिष्यताम् अबल्हयिष्यन आत्मनेपद व. बल्हयते बल्हयेते बल्हयन्ते स. बल्हयेत बल्हयेयाताम् बल्हयेरन् प. बल्हयताम् बल्हयेताम् बल्हयन्ताम् ह्य. अबल्हयत अबल्हयेताम् अबल्हयन्त बर्हयेयुः Page #385 -------------------------------------------------------------------------- ________________ 372 धातुरत्नाकर द्वितीय भाग जेयासुः ल वेहयेयुः जेहयेरन् अ. अबबल्हत अबबल्हेताम अबबल्हन्त प. बल्हयाञ्चक्रे बल्हयाञ्चक्राते बल्हयाञ्चक्रिरे आ. बल्हयिषीष्ट बल्हयिषीयास्ताम् बल्हयिषीरन् श्व. बल्हयिता बल्हयितारौ बल्हयितारः भ. बल्हयिष्यते बल्हयिष्येते बल्हयिष्यन्ते क्रि. अबल्हयिष्यत अबल्हयिष्येताम् अबल्हयिष्यन्त ८६६ वेहङ् (वेह्) प्रयत्ने । परस्मैपद व. वेहयति वेहयतः वेहयन्ति स. वेहयेत वेहयेताम् प. वेहयतु वेहयतात् वेहयताम् वेहयन्तु ह्य. अवेहयत् अवेहयताम् अवेहयन् अ. अविवेहत् अविवेहताम् अविवेहन् प. वेहयाञ्चकार वेहयाञ्चक्रतुः वेहयाञ्चक्रुः आ. वेयात् वेह्यास्ताम् वेड्यासुः श्व. वेहयिता वेहयितारौ वेहयितारः भ. वेहयिष्यति वेहयिष्यतः वेहयिष्यन्ति क्रि. अवेहयिष्यत् अवेहयिष्यताम् अवेहयिष्यन् आत्मनेपद व. वेहयते वेहयेते वेहयन्ते स. वेहयेत वेहयेयाताम् वेहयेरन् प. वेहयताम् वेहयेताम् वेहयन्ताम् ह्य. अवेहयत अवेहयेताम् अवेहयन्त अ. अविवेहत अविवेहेताम अविवेहन्त प. वेहयाञ्चक्रे वेहयाञ्चक्राते वेहयाञ्चक्रिरे आ. वेहयिषीष्ट वेहयिषीयास्ताम् वेहयिषोरन् श्व. वेहयिता वेहयितारौ वेहयितारः भ. वेहयिष्यते वेहयिष्येते वेहयिष्यन्ते क्रि. अवेहयिष्यत अवेहयिष्येताम् अवेहयिष्यन्त ८६७ जेहङ् (जेह्) प्रयत्ने । परस्मैपद व. जेहयति जेहयतः जेहयन्ति स. जेहयत् जेहयेताम् प. जेहयतु/जेहयतात् जेहयताम् जेहयन्तु ह्य. अजेहयत् अजेहयताम् अजेहयन् अ. अजिजेहत् अजिजेहताम् अजिजेहन् प. जेहयाञ्चकार जेहयाञ्चक्रतुः जेहयाञ्चक्रुः आ. जेयात् जेयास्ताम् श्व. जेहयिता जेहयितारौ जेहयितारः भ. जेहयिष्यति जेहयिष्यतः जेहयिष्यन्ति क्रि. अजेहयिष्यत् अजेहयिष्यताम् अजेहयिष्यन् आत्मनेपद व. जेहयते जेहयेते जेहयन्ते स. जेहयेत जेहयेयाताम् जेहयताम् जेहयेताम् जेहयन्ताम् ह्य. अजेहयत अजेहयेताम् अजेहयन्त अ. अजिजेहत अजिजेहेताम अजिजेहन्त प. जेहयाञ्चक्रे जेहयाञ्चक्राते जेहयाञ्चक्रिरे आ. जेहयिषीष्ट जेहयिषीयास्ताम् जेहयिषीरन् श्व. जेहयिता जेहयितारौ जेहयितारः भ. जेहयिष्यते जेहयिष्येते जेहयिष्यन्ते क्रि. अजेहयिष्यत अजेहयिष्येताम अजेहयिष्यन्त ८६८ वाहृङ् (वाह) प्रयत्ने । परस्मैपद व. वाहयति वाहयतः वाहयन्ति स. वाहयेत् वाहयेताम् वाहयेयुः प. वाहयतु/वाहयतात् वाहयताम् वाहयन्तु ह्य. अवाहयत् अवाहयताम् अवाहयन् अ. अववाहत् अववाहताम् अववाहन् प. वाहयाञ्चकार वाहयाञ्चक्रतुः वाहयाञ्चक्रुः आ. वायात् वायास्ताम् वायासुः श्व. वाहयिता वाहयितारौ वाहयितारः भ. वाहयिष्यति वाहयिष्यतः वाहयिष्यन्ति क्रि. अवाहयिष्यत् अवाहयिष्यताम् अवाहयिष्यन् आत्मनेपद व. वाहयते वाहयेते वाहयन्ते जेहयेयुः Page #386 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (भ्वादिगण) 373 वाशि स. वाहयेत वाहयेयाताम् वाहयेरन् प. वाहयताम् वाहयेताम् वाहयन्ताम् ह्य. अवाहयत अवाहयेताम् अवाहयन्त अ. अववाहत अववाहेताम अववाहन्त प. वाहयाञ्चक्रे वाहयाञ्चक्राते वाहयाञ्चक्रिरे आ. वाहयिषीष्ट वाहयिषीयास्ताम् वाहयिषीरन् श्व. वाहयिता वाहयितारौ वाहयितारः भ. वाहयिष्यते वाहयिष्येते वाहयिष्यन्ते क्रि. अवाहयिष्यत अवाहयिष्येताम् अवाहयिष्यन्त ८६९ द्राहृङ् (द्राह्) निक्षेपे । परस्मैपद व, द्राहयति द्राहयतः द्राहयन्ति स. द्राहयेत् द्राहयेताम् द्राहयेयुः प. द्राहयतु/द्राहयतात् द्राहयताम् । द्राहयन्तु ह्य. अद्राहयत् अद्राहयताम् अद्राहयन् अ. अदद्राहत् अदद्राहताम् अदद्राहन् प. द्राहयाञ्चकार द्राहयाञ्चक्रतुः द्राहयाञ्चक्रुः आ. द्रायात् द्राह्यास्ताम् द्रायासुः श्व. द्राहयिता द्राहयितारौ द्राहयितारः भ. द्राहयिष्यति द्राहयिष्यतः द्राहयिष्यन्ति क्रि. अद्राहयिष्यत् अद्राहयिष्यताम् अद्राहयिष्यन् आत्मनेपद व. द्राहयते द्राहयेते द्राहयन्ते स. द्राहयेत द्राहयेयाताम् द्राहयेरन् प. द्राहयताम् द्राहयेताम् द्राहयन्ताम् ह्य. अद्राहयत अद्राहयेताम् अद्राहयन्त अ. अदद्राहत अदद्राहेताम अदद्राहन्त प. द्राहयाञ्चके द्राहयाञ्चक्राते द्राहयाञ्चक्रिरे आ. द्राहयिषीष्ट द्राहयिषीयास्ताम् द्राहयिषीरन् २. द्राहयिता द्राहयितारौ द्राहयितारः भ. द्राहयिष्यते द्राहयिष्येते द्राहयिष्यन्ते क्रि. अद्राहयिष्यत अद्राहयिष्येताम् अद्राहयिष्यन्त ८७० ऊहि (ऊह्) तर्के। परस्मैपद व. ऊहयति ऊहयतः ऊहयन्ति स. ऊहयेत् ऊहयेताम् ऊहयेयुः प. ऊहयतु/ऊहयतात् ऊहयताम् ऊहयन्तु ह्य. औहयत् औहयताम् औहयन् अ. औजिहत् औजिहताम् औजिहन् प. ऊहयाञ्चकार ऊहयाञ्चक्रतुः ऊहयाञ्चक्रुः आ. ऊह्यात् ऊह्यास्ताम् ऊह्यासुः श्व. ऊहयिता ऊहयितारौ ऊहयितारः भ. ऊहयिष्यति ऊहयिष्यतः ऊहयिष्यन्ति क्रि. औहयिष्यत् औहयिष्यताम् औहयिष्यन् आत्मनेपद व. ऊहयते ऊहयेते ऊहयन्ते स. ऊहयेत ऊहयेयाताम् ऊहयेरन् प. ऊहयताम् ऊहयेताम् ऊहयन्ताम् ह्य. औहयत औहयेताम् औहयन्त अ. औजिहत औजिहेताम औजिहन्त प. ऊहयाञ्चक्रे ऊहयाञ्चक्राते ऊहयाञ्चक्रिरे आ. ऊहयिषीष्ट ऊहयिषीयास्ताम् ऊहयिषीरन् श्व. ऊहयिता ऊहयितारौ ऊहयितार: भ. ऊहयिष्यते ऊहयिष्येते ऊहयिष्यन्ते क्रि. औहयिष्यत औहयिष्येताम् औहयिष्यन्त ८७१ गाहौङ् (गाह्) विलोडने । परस्मैपद व. गाहयति गाहयत: गाहयन्ति स. गाहयेत् गाहयेताम् गाहयेयुः प. गाहयतु/गाहयतात् गाहयताम् गाहयन्तु ह्य. अगाहयत् अगाहयताम् अगाहयन् अ. अजीगहत् अजीगहताम् अजीगहन् प. गाहयाञ्चकार गाहयाञ्चक्रतुः गाहयाञ्चक्रुः आ. गायात् गाह्मास्ताम् गायासुः श्व. गाहयिता गाहयितारौ गाहयितारः भ. गाहयिष्यति गाहयिष्यतः गाहयिष्यन्ति Page #387 -------------------------------------------------------------------------- ________________ 374 धातुरत्नाकर द्वितीय भाग खाए क्रि. अगाहयिष्यत् अगाहयिष्यताम् अगाहयिष्यन् आत्मनेपद व. गाहयते गाहयेते गाहयन्ते स. गाहयेत गाहयेयाताम् गाहयेरन् प. गाहयताम् गाहयेताम् गाहयन्ताम् ह्य. अगाहयत अगाहयेताम् अगाहयन्त अ. अजीगहत अजीगहेताम अजीगहन्त प. गाहयाञ्चक्रे गाहयाञ्चक्राते गाहयाञ्चक्रिरे आ. गाहयिषीष्ट गाहयिषीयास्ताम् गाहयिषीरन् श्व. गाहयिता गाहयितारौ गाहयितारः भ. गाहयिष्यते गाहयिष्येते गाहयिष्यन्ते क्रि. अगाहयिष्यत अगाहयिष्येताम् अगाहयिष्यन्त ८७२ ग्लहौङ् (ग्लह्) ग्रहणे । परस्मैपद व. ग्लाहयति ग्लाहयतः ग्लाहयन्ति स. ग्लाहयेत् ग्लाहयेताम् ग्लाहयेयुः प. ग्लाहयतु/ग्लाहयतात् ग्लाहयताम् ग्लाहयन्तु ह्य. अग्लाहयत् अग्लाहयताम् जग्लाहयन् अ. अजिग्लहत् अजिग्लहताम् अजिग्लहन् प. ग्लाहयाञ्चकार ग्लाहयाञ्चक्रतुः ग्लाहयाञ्चक्रुः आ. ग्लाह्यात् ग्लाह्यास्ताम् ग्लाह्यासुः श्व. ग्लाहयिता ग्लाहयितारौ ग्लाहयितार: भ. ग्लाहयिष्यति ग्लाहयिष्यतः ग्लाहयिष्यन्ति क्रि. अग्लाहयिष्यत् अग्लाहयिष्यताम् अग्लाहयिष्यन् आत्मनेपद व. ग्लाहयते ग्लाहयेते ग्लाहयन्ते स. ग्लाहयेत ग्लाहयेयाताम् ग्लाहयेरन् प. ग्लाहयताम् ग्लाहयेताम् ग्लाहयन्ताम् ह्य. अग्लाहयत अग्लाहयेताम् अग्लाहयन्त अ. अजिग्लहत अजिग्लहेताम अजिग्लहन्त प. ग्लाहयाञ्चके ग्लाहयाञ्चक्राते ग्लाहयाञ्चक्रिरे आ. ग्लाहयिषीष्ट ग्लाहयिषीयास्ताम ग्लाहयिषीरन् श्व. ग्लाहयिता ग्लाहयितारौ ग्लाहयितारः भ. ग्लाहयिष्यते ग्लाहयिष्येते ग्लाहयिष्यन्ते क्रि. अग्लाहयिष्यत अग्लाहयिष्येताम् अग्लाहयिष्यन्त ८७३ बहुङ् (बंह) वृद्धौ । परस्मैपद व. बंहयति बंहयतः बंहयन्ति स. बंहयेत् बंहयेताम् बंहयेयुः प. बंहयतु/बंहयतात् बंहयताम् । बंहयन्तु ह्य. अबंहयत् अबंहयताम् अबंहयन् अ. अबबंहत् अबबंहताम् अबबंहन् प. बंहयाञ्चकार बंहयाञ्चक्रतुः बंहयाञ्चक्रुः आ. बंह्यात् बंद्यास्ताम् बंह्यासुः श्व. बंहयिता बंहयितारौ हयितारः भ. बहयिष्यति बंहयिष्यतः बंहयिष्यन्ति क्रि. अबहयिष्यत् अबंहयिष्यताम् अबंहयिष्यन् आत्मनेपद व. बंहयते बंहयेते बंहयन्ते स. बंहयेत बंहयेयाताम् बंहयेरन् प. बंहयताम् बंहयेताम् बंहयन्ताम् ह्य. अबंहयत अबंहयेताम् अबंहयन्त अ. अबबंहत अबबंहेताम अबबंहन्त प. बंहयाञ्चके बंहयाञ्चक्राते बंहयाञ्चक्रिरे आ. बंहयिषीष्ट बहयिषीयास्ताम् बहयिषीरन् श्व. बंहयिता बंहयितारौ बहयितारः भ. बंहयिष्यते बंहयिष्येते बंहयिष्यन्ते क्रि. अबहयिष्यत अबहयिष्येताम् अबहयिष्यन्त ८७४ महुङ् (मंह्) वृद्धौ । परस्मैपद व. मंहयति मंहयतः मंहयन्ति स. मंहयेत् मंहयेताम् मंहयेयुः प. मंहयतु/मंहयतात् मंहयताम् ह्य. अमंहयत् अमंहयताम् अमंहयन् अ. अममंहत् अममंहताम् अममंहन प. महयाञ्चकार मंहयाञ्चक्रतुः मंहयाञ्चक्रुः महयन्तु Page #388 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (भ्वादिगण) आ. मंह्यात् श्व. महयिता भ. मंहयिष्यति क्रि. अमहयिष्यत् a. मंहयते स. मंहयेत प. मंहयताम् ह्य. अमंहयत अ. अममंहत प. मंहयाञ्चक्रे आ. मंहयिषीष्ट श्व. मंहयिता भ. मंहयिष्यते क्रि. अमहयिष्यत व. दक्षयति दक्षयसि ह्य. अदक्षयत् अदक्षयः मंह्यास्ताम् मंहयितारौ मंहयिष्यतः अदक्षयम् अ. अददक्षत् अददक्षः अददक्षम् मंह्यासुः मंहयितार: मंहयिष्यन्ति अमंहयिष्यताम् अमंहयिष्यन् आत्मनेपद मंहयेते मंहयन्ते मंहयेयाताम् मंहयेरन् मंहयेताम् मंहयन्ताम् अमंहयेताम् अमंहयन्त अममहन्त मंहयाञ्चक्रिरे मंहयिषीयास्ताम् महयिषीरन् मंहयितारौ मंहयितार: मंहयिष्येते मंहयिष्यन्ते अमंहयिष्येताम् अमंहयिष्यन्त ८७५ दक्षि (दक्ष) शैघ्रये च । परस्मैपद अममताम मंहयाञ्चक्राते ॥ अथ क्षान्ता अष्टौ ॥ दक्षयामि स. दक्षयेत् दक्षयेः दक्षयेयम् प. दक्षयतु / दक्षयतात् दक्षयताम् दक्षय दक्षयाणि दक्षयतः दक्षयथः दक्षयावः दक्षताम् दक्षम् दक्षयेव दक्षयतात दक्षयतम् दक्षयन्ति दक्षयथ दक्षयामः दक्षयेयुः दक्षयेत दक्षयेम दक्षयन्तु दक्षयत दक्षयाव दक्षयाम अदक्षयताम् अदक्षयन् अदक्षयतम् अक्षयत अदक्षयाव अदक्षयाम अददक्षताम् अददक्षन् अददक्षतम् अददक्षत अददक्षाव अददक्षाम प. दक्षयाञ्चकार दक्षयाञ्चक्रतुः दक्षयाञ्चक्रुः दक्षयाञ्चकर्थ दक्षयाञ्चक्रथुः दक्षयाञ्चक्र दक्षयाञ्चकार/चकर दक्षयाञ्चकृव दक्षयाञ्चकृम दक्षयाम्बभूव / दक्षयामास आ. दक्ष्यात् दक्ष्याः दक्ष्यासम् श्व दक्षयिता दक्षयितासि दक्षयितास्मि भ. दक्षयिष्यति दक्षयिष्यसि दक्षयिष्यामि क्रि. अदक्षयिष्यत् अदक्षयिष्यः अदक्षयिष्यम् व. दक्षय दक्षयसे दक्षये स. दक्षयेत दक्षयेथाः दक्षयेय प. दक्षयताम् दक्षयस्व दक्षयै ह्य. अदक्षयत अदक्षयथाः अदक्ष अ. अददक्षत अददक्षथाः अददक्षे प. दक्षयाञ्चक्रे दक्षयाञ्चकृषे दक्ष्यास्ताम् दक्ष्यास्तम् दक्ष्यास्व दक्ष्यास्म दक्षयितारौ दक्षयितार: दक्षयितास्थः दक्षयितास्थ दक्षयितास्वः दक्षयितास्मः दक्षयिष्यतः दक्षयिष्यन्ति दक्षयिष्यथः दक्षयिष्यथ दक्षयिष्यावः दक्षयिष्यामः अदक्षयिष्यताम् अदक्षयिष्यन् अदक्षयिष्यतम् अदक्षयिष्यत अदक्षयिष्याव अदक्षयिष्याम आत्मनेपद दक्षयेते दक्षयेथे दक्षयावहे दक्ष्यासुः दक्ष्यास्त दक्षयन्ते दक्षयध्वे दक्षयामहे दक्षयेयाताम् दक्षयेरन् दक्षयेयाथाम् दक्षयेवहि दक्षयेताम् दक्षयेथाम् दक्षया है अदक्षयेताम् अदक्षयेथाम् अक्षयावहि अददक्षेताम अददक्षेथाम् अददक्षावहि दक्षयाञ्चक्राते दक्षयाञ्चक्रा दक्षध्वम् दक्षयेमहि दक्षयन्ताम् दक्षयध्वम् दक्षयाम है अदक्षयन्त अदक्षयध्वम् अदक्षयामहि अददक्षन्त अददक्षध्वम् अदक्षाम दक्षयाञ्चक्रिरे दक्षयाञ्चकृदवे 375 Page #389 -------------------------------------------------------------------------- ________________ 376 दक्षयाञ्चक्रे दक्षयाञ्चकृवहे दक्षयाञ्चकृमहे दक्षयाम्बभूव/दक्षयामास आ. दक्षयिषीष्ट दक्षयिषीष्ठाः दक्षयिषीय श्व. दक्षयिता दक्षयितासे दक्षयिताहे दक्षयितास्व दक्षयितास्महे भ. दक्षयिष्यते दक्षयिष्येते दक्षयिष्यन्ते दक्षयिष्यसे दक्षयिष्येथे दक्षयिष्यध्वे दक्षयिष्ये दक्षयिष्यावहे दक्षयिष्यामहे अदक्षयिष्येताम् अदक्षयिष्यन्त क्रि. अदक्षयिष्यत अदक्षयिष्यथाः अदक्षयिष्येथाम् अदक्षयिष्यध्वम् अदक्षयिष्ये अदक्षयिष्यावहि अदक्षयिष्यामहि ८७६ धुक्षि (धुक्ष) संदीपनकेशनजीवनेषु । आ. धुक्ष्यात् श्व. धुक्षयिता व. धुक्षयति धुक्षयतः स. धुक्षयेत् धुक्षताम् प. धुक्षयतु / धुक्षयतात् धुक्षयताम् ह्य. अधुक्षयत् अधुक्षयताम् अ. अदुधुक्षत् अदुधुक्षताम् प. धुक्षयाञ्चकार धुक्षयाञ्चक्रतुः धुक्ष्यास्ताम् धुक्षयितारौ धुक्षयिष्यतः भ. धुक्षयिष्यति क्रि. अधुक्षयिष्यत् दक्षयिषीयास्ताम् दक्षयिषीरन् दक्षयिषीयास्थाम् दक्षयिषीढ्वम् दक्षयिषीध्वम् दक्षयिषीवहि दक्षयिषीमहि दक्षयितारौ दक्षयितार: दक्षयितासाथे दक्षयिताध्वे व. धुक्षयते स. धुक्षयेत प. धुक्षयताम् ह्य. अधुक्षयत अ. अदुधुक्षत परस्मैपद धुक्षयन्ति धुक्षयेयुः धुक्षयन्तु अधुक्षयन् अदुधुक्षन् धुक्षयाञ्चक्रुः धुक्ष्यासुः धुक्षयितारः धुक्षयिष्यन्ति अधुक्षयिष्यताम् अधुक्षयिष्यन् आत्मनेपद धुक्ष धुक्षयन्ते धुक्षयेयाताम् धुक्षयेरन् धुक्षयेताम् धुक्षयन्ताम् अधुक्षयन्त अदुधुक्षन्त अधुक्ष अधुक्षेत प. धुक्षयाञ्चक्रे आ. धुक्षष्टि श्व. धुक्षयिता भ. धुक्षयिष्यते क्रि. अधुक्षयिष्यत ८७७ धिक्षि (घिक्ष्) संदीपनकेशनजीवनेषु । ह्य. अधिक्षयत् अ. अदिधिक्षत् प. धिक्षयाञ्चकार व. धिक्षयति धिक्षयतः स. धिक्षयेत् धिक्षताम् प. धिक्षयतु/धिक्षयतात् धिक्षयताम् अधिक्षयताम् अधिक्षताम् आ. धिक्ष्यात् श्व. धिक्षयिता भ. धिक्षयिष्यति क्रि. अधिक्षयिष्यत् व. धिक्षयते स. धिक्षयेत प. धिक्षयताम् ह्य. अधिक्षयत अ. अदिधिक्षत प. धिक्षयाञ्चक्रे आ. धिक्षयिषीष्ट श्व. धिक्षयिता भ. धिक्षयिष्यते क्रि. अधिक्षयिष्यत व. वृक्षयति स. वृक्षयेत् धुक्षयाञ्चक्राते धुक्षयाञ्चक्रिरे धुक्षयिषीयास्ताम् धुक्षयिषीरन् धुक्षयित धुक्षयितारः धुक्षयिष्ये धुक्षयिष्यन्ते अधुक्षयिष्येताम् अधुक्षयिष्यन्त परस्मैपद धातुरत्नाकर द्वितीय भाग धिक्षयन्ति धिक्षयेयुः धिक्षयन्तु अधिक्षयन् अधिक्षन् धिक्षयाञ्चक्रुः धिक्षयाञ्चक्रतुः धिक्ष्यासुः धिक्ष्यास्ताम् धिक्षयितारौ धिक्षयितार: धिक्षयिष्यतः धिक्षयिष्यन्ति अधिक्षयिष्यताम् अधिक्षयिष्यन् आत्मनेपद धिक्षयेते धिक्षयन्ते धिक्षयेयाताम् धन् धिक्षयेताम् धिक्षयन्ताम् अधिक्षताम् अधिक्षयन्त अदिधिक्षेताम अधिक्षन्त धिक्षयाञ्चक्राते धिक्षयाञ्चक्रिरे धिक्षयिषीयास्ताम् धिक्षयिषीरन् धिक्षयितारौ धिक्षयितारः धिक्षयिष्यन्ते धिक्षयिष्येते अधिक्षयिष्येताम् अधिक्षयिष्यन्त वृक्षयतः वृक्षयेताम् ८७८ वृक्ष (वृक्ष) वरणे । परस्मैपद वृक्षयन्ति वृक्षयेयुः Page #390 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (भ्वादिगण) 377 प. वृक्षयतु/वृक्षयतात् वृक्षयताम् वृक्षयन्तु ह्य. अवृक्षयत् अवृक्षयताम् अवृक्षयन् अ. अववृक्षत् अववृक्षताम् अववृक्षन् प. वृक्षयाञ्चकार वृक्षयाञ्चक्रतुः वृक्षयाञ्चक्रुः आ. वृक्ष्यात् वृक्ष्यास्ताम् वृक्ष्यासुः व. वृक्षयिता वृक्षयितारौ वृक्षयितारः भ. वृक्षयिष्यति वृक्षयिष्यतः वृक्षयिव्यन्ति क्रि. अवृक्षयिष्यत् अवृक्षयिष्यताम् अवृक्षयिष्यन् आत्मनेपद व. वृक्षयते वृक्षयेते वृक्षयन्ते स. वृक्षयेत वृक्षयेयाताम् वृक्षयेरन् प. वृक्षयताम् वृक्षयेताम् वृक्षयन्ताम् ह्य. अवृक्षयत अवृक्षयेताम् अवृक्षयन्त अ. अववृक्षत अववृक्षेताम अववृक्षन्त प. वृक्षयाञ्चक्र वृक्षयाञ्चक्राते वृक्षयाञ्चक्रिरे आ. वृक्षयिषीष्ट वृक्षयिषीयास्ताम् वृक्षयिषीरन् श्व. वृक्षयिता वृक्षयितारौ वृक्षयितारः भ. वृक्षयिष्यते वृक्षयिष्येते वृक्षयिष्यन्ते क्रि. अवृक्षयिष्यत अवृक्षयिष्येताम् अवृक्षयिष्यन्त ८७९ शिक्षि (शिक्ष) विद्योपादाने । परस्मैपद व. शिक्षयति शिक्षयतः शिक्षयन्ति स. शिक्षयेत् शिक्षयेताम् प. शिक्षयतु/शिक्षयतात् शिक्षयताम् शिक्षयन्तु ह्य. अशिक्षयत् अशिक्षयताम् अशिक्षयन् अ. अशिशिक्षत् अशिशिक्षताम् अशिशिक्षन प. शिक्षयाञ्चकार शिक्षयाञ्चक्रतुः । शिक्षयाञ्चक्रुः आ. शिक्ष्यात् शिक्ष्यास्ताम् श्व. शिक्षयिता शिक्षयितारौ शिक्षयितारः भ. शिक्षयिष्यति शिक्षयिष्यतः शिक्षयिष्यन्ति क्रि. अशिक्षयिष्यत् अशिक्षयिष्यताम् अशिक्षयिष्यन् आत्मनेपद व. शिक्षयते शिक्षयेते शिक्षयन्ते स. शिक्षयेत शिक्षयेयाताम् शिक्षयेरन् प. शिक्षयताम् शिक्षयेताम् शिक्षयन्ताम् ह्य, अशिक्षयत अशिक्षयेताम् अशिक्षयन्त अ. अशिशिक्षत अशिशिक्षेताम अशिशिक्षन्त प. शिक्षयाञ्चके शिक्षयाञ्चक्राते शिक्षयाञ्चक्रिरे आ. शिक्षयिषीष्ट शिक्षयिषीयास्ताम् शिक्षयिषीरन् श्व. शिक्षयिता शिक्षयितारौ शिक्षयितार: भ. शिक्षयिष्यते शिक्षयिष्येते शिक्षयिष्यन्ते क्रि. अशिक्षयिष्यत अशिक्षयिष्येताम् अशिक्षयिष्यन्त ८८० भिक्षि (भिक्ष) याच्चायाम् । परस्मैपद व. भिक्षयति भिक्षयतः भिक्षयन्ति स. भिक्षयेत् भिक्षयेताम् भिक्षयेयुः प. भिक्षयतु/भिक्षयतात् भिक्षयताम् भिक्षयन्तु ह्य. अभिक्षयत् अभिक्षयताम् अभिक्षयन् अ. अबिभिक्षत् अबिभिक्षताम् अबिभिक्षन् प. भिक्षयाञ्चकार भिक्षयाञ्चक्रतुः भिक्षयाञ्चक्रुः आ. भिक्ष्यात् भिक्ष्यास्ताम् भिक्ष्यासुः श्व. भिक्षयिता भिक्षयितारौ भिक्षयितारः । भ. भिक्षयिष्यति भिक्षयिष्यतः भिक्षयिष्यन्ति क्रि. अभिक्षयिष्यत् अभिक्षयिष्यताम् अभिक्षयिष्यन आत्मनेपद व. भिक्षयते भिक्षयेते भिक्षयन्ते स. भिक्षयेत भिक्षयेयाताम् भिक्षयेरन् प. भिक्षयताम् भिक्षयेताम् भिक्षयन्ताम् ह्य. अभिक्षयत अभिक्षयेताम् अभिक्षयन्त अ. अबिभिक्षत अबिभिक्षेताम अबिभिक्षन्त प. भिक्षयाञ्चके भिक्षयाञ्चक्राते भिक्षयाश्चक्रिरे आ. भिक्षयिषीष्ट भिक्षयिषीयास्ताम् भिक्षयिषीरन् श्व. भिक्षयिता भिक्षयितारौ भिक्षयितारः भ. भिक्षयिष्यते भिक्षयिष्येते भिक्षयिष्यन्ते क्रि. अभिक्षयिष्यत अभिक्षयिष्येताम् अभिक्षयिष्यन्त शिक्षयेयुः शिक्ष्यासुः Page #391 -------------------------------------------------------------------------- ________________ 378 धातुरत्नाकर द्वितीय भाग ८८१ दीक्षि (दीक्ष) मौण्डयेज्योपनयननियमव्रतादेशेषु ।। आत्मनेपद परस्मैपद व. दीक्षयते दीक्षयेते दीक्षयन्ते व. दीक्षयति दीक्षयत: दीक्षयन्ति दीक्षयसे दीक्षयेथे दीक्षयध्वे दीक्षयसि दीक्षयथः दीक्षयथ दीक्षये दीक्षयावहे दीक्षयामहे दीक्षयामि दीक्षयावः दीक्षयामः | स. दीक्षयेत दीक्षयेयाताम् दीक्षयेरन् स. दीक्षयेत् दीक्षयेताम् दीक्षयेयुः दीक्षयेथाः दीक्षयेयाथाम् दीक्षयध्वम् दीक्षयः दीक्षयेतम् दीक्षयेत दीक्षयेय दीक्षयेवहि दीक्षयेमहि दीक्षयेयम् दीक्षयेव दीक्षयेम प. दीक्षयताम् दीक्षयेताम् दीक्षयन्ताम् प. दीक्षयतु/दीक्षयतात् दीक्षयताम् । दीक्षयन्तु दीक्षयस्व दीक्षयेथाम् दीक्षयध्वम् दीक्षय दीक्षयतात् दीक्षयतम् दीक्षयत दीक्षयै दीक्षयावहै दीक्षयामहै दीक्षयाणि दीक्षयाव दीक्षयाम ह्य. अदीक्षयत अदीक्षयेताम् अदीक्षयन्त ह्य. अदीक्षयत् अदीक्षयताम् अदीक्षयन् अदीक्षयथाः अदीक्षयेथाम् अदीक्षयध्वम् अदीक्षयः अदीक्षयतम् अदीक्षयत अदीक्षये अदीक्षयावहि अदीक्षयामहि अदीक्षयम् अदीक्षयाव अदीक्षयाम अ. अदिदीक्षत अदिदीक्षेताम अदिदीक्षन्त अ. अदिदीक्षत् अदिदीक्षताम् अदिदीक्षन् अदिदीक्षथाः अदिदीक्षेथाम अदिदीक्षध्वम् अदिदीक्षः अदिदीक्षतम् अदिदीक्षत अदिदीक्षे अदिदीक्षावहि अदिदीक्षामहि अदिदीक्षम् अदिदीक्षाव अदिदीक्षाम दीक्षयाञ्चक्रे दीक्षयाञ्चक्राते दीक्षयाञ्चक्रिरे प. दीक्षयाञ्चकार दीक्षयाञ्चक्रतुः दीक्षयाञ्चक्रुः दीक्षयाञ्चकृषे दीक्षयाञ्चक्राथे दीक्षयाञ्चकृट्वे दीक्षयाञ्चकर्थ दीक्षयाचक्रथुः दीक्षयाञ्चक्र दीक्षयाञ्चक्रे दीक्षयाञ्चकृवहे दीक्षयाञ्चकृमहे दीक्षयाञ्चकार/चकर दीक्षयाञ्चकृव दीक्षयाञ्चकृम दीक्षयाम्बभूव/दीक्षयामास दीक्षयाम्बभूव/दीक्षयामास आ. दीक्षयिषीष्ट दीक्षयिषीयास्ताम् दीक्षयिषीरन आ. दीक्ष्यात् दीक्ष्यास्ताम् दीक्ष्यासुः दीक्षयिषीष्ठाः दीक्षयिषीयास्थाम् दीक्षयिषीढ्वम् दीक्ष्याः दीक्ष्यास्तम् दीक्ष्यास्त दीक्षयिषीध्वम् दीक्ष्यासम् दीक्ष्यास्व दीक्ष्यास्म दीक्षयिषीय दीक्षयिषीवहि दीक्षयिषीमहि श्व. दीक्षयिता दीक्षयितारौ दीक्षयितारः श्व. दीक्षयिता दीक्षयितारौ दीक्षयितार: दीक्षयितासि दीक्षयितास्थः दीक्षयितास्थ दीक्षयितासे दीक्षयितासाथे दीक्षयिताध्वे दीक्षयितास्मि दीक्षयितास्वः दीक्षयितास्मः दीक्षयिताहे दीक्षयितास्वहे दीक्षयितास्महे भ. दीक्षयिष्यति दीक्षयिष्यतः दीक्षयिष्यन्ति भ. दीक्षयिष्यते दीक्षयिष्येते दीक्षयिष्यन्ते दीक्षयिष्यसि दीक्षयिष्यथ: दीक्षयिष्यथ दीक्षयिष्यसे दीक्षयिष्येथे दीक्षयिष्यध्वे दीक्षयिष्यामि दीक्षयिष्यामः दीक्षयिष्ये दीक्षयिष्यावहे दीक्षयिष्यामहे क्रि. अदीक्षयिष्यत् अदीक्षयिष्यताम् अदीक्षयिष्यन क्रि. अदीक्षयिष्यत अदीक्षयिष्येताम् अदीक्षयिष्यन्त अदीक्षयिष्यः अदीक्षयिष्यतम् अदीक्षयिष्यत अदीक्षयिष्यथाः अदीक्षयिष्येथाम् अदीक्षयिष्यध्वम् अदीक्षयिष्यम् अदीक्षयिष्याव अदीक्षयिष्याम अदीक्षयिष्ये अदीक्षयिष्यावहि अदीक्षयिष्यामहि Page #392 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (भ्वादिगण) 379 ८८२ ईक्षि (ईश्) दर्शने । परस्मैपद व. ईक्षयति ईक्षयतः ईक्षयन्ति स. ईक्षयेत ईक्षयेताम् ईक्षयेयुः प, ईक्षयतु/ईक्षयतात् ईक्षयताम् ईक्षयन्तु ह्य. ऐक्षयत् ऐक्षयताम् ऐक्षयन् अ. ऐचिक्षत् ऐचिक्षताम् ऐचिक्षन् प. ईक्षयाञ्चकार ईक्षयाञ्चक्रतुः ईक्षयाञ्चक्रुः आ. ईक्ष्यात् ईक्ष्यास्ताम् ईक्ष्यासुः २. ईक्षयिता ईक्षयितारौ ईक्षयितार: भ. ईक्षयिष्यति ईक्षयिष्यतः ईक्षयिष्यन्ति क्रि. ऐक्षयिष्यत् ऐक्षयिष्यताम् ऐक्षयिष्यन् आत्मनेपद व. ईक्षयते ईक्षयेते ईक्षयन्ते स. ईक्षयेत ईक्षयेयाताम् ईक्षयेरन् प. ईक्षयताम् ईक्षयेताम् ईक्षयन्ताम् ह्य. ऐक्षयत ऐक्षयेताम् ऐक्षयन्त अ. ऐचिक्षत ऐचिक्षेताम ऐचिक्षन्त प. ईक्षयाञ्चक्रे ईक्षयाञ्चक्राते ईक्षयाञ्चक्रिरे आ. ईक्षयिषीष्ट ईक्षयिषीयास्ताम् ईक्षयिषीरन् श्व. ईक्षयिता ईक्षयितारौ ईक्षयितारः भ. ईक्षयिष्यते ईक्षयिष्येते ईक्षयिष्यन्ते क्रि. ऐक्षयिष्यत ऐक्षयिष्येताम् ऐक्षयिष्यन्त ८८३ श्रिग् (श्रि) सेवायाम्। परस्मैपद व. श्राययति श्राययतः श्राययन्ति स. श्राययेत् श्राययेताम् श्राययेयुः प. श्राययतु/श्राययतात् श्राययताम् श्राययन्तु ह्य. अश्राययत् अश्राययताम् अश्राययन् अ. अशिश्रयत् अशिश्रयताम् प. श्राययाञ्चकार श्राययाञ्चक्रतुः श्राययाञ्चक्रुः आ. श्राय्यात् श्राय्यास्ताम् श्राय्यासुः श्व. श्राययिता श्राययितारौ श्राययितारः भ. श्राययिष्यति श्राययिष्यतः श्राययिष्यन्ति क्रि, अश्राययिष्यत् अश्राययिष्यताम् अश्राययिष्यन् आत्मनेपद व. श्राययते श्राययेते श्राययन्ते स. श्राययेत श्राययेयाताम् श्राययेरन् प. श्राययताम् श्राययेताम् श्राययन्ताम् ह्य. अश्राययत अश्राययेताम् अश्राययन्त अ. अशिश्रयत अशिश्रयेताम अशिश्रयन्त प. श्राययाञ्चक्रे श्राययाञ्चक्राते श्राययाञ्चक्रिरे आ. श्राययिषीष्ट श्राययिषीयास्ताम् श्राययिषीरन् श्व. श्राययिता श्राययितारौ श्राययितारः भ. श्राययिष्यते श्राययिष्येते श्राययिष्यन्ते क्रि. अश्राययिष्यत अश्राययिष्येताम् अश्राययिष्यन्त ८८४ णींग (नी) नये। ७८४ नयि वदूपाणि । ॥ अथ ऋदन्ताश्चत्वारः ॥ ८८५ हंग् (ह) हरणे। परस्मैपद | व. हारयति हारयत: हारयन्ति हारयसि हारयथः हारयथ हारयामि हारयाव: हारयाम: स. हारयेत् हारयेताम् हारयेयुः हारये: हारयेतम् हारयेत हारयेयम् हारयेव हारयेम प. हारयतु/हारयतात् हारयताम् हारयन्तु हारय हारयतात् हारयतम् । हारयत हारयाणि हारयाव हारयाम ह्य. अहारयत् अहारयताम् अहारयन् अहारयः अहारयतम् अहारयत अहारयम् अहारयाव अहारयाम अ. अजीहरत् अजीहरताम् अजीहरन् अजीहरः अजीहरतम् अजीहरत अजीहरम् अजीहराव अजीहराम प. हारयाञ्चकार हारयाञ्चक्रतुः हारयाञ्चक्रुः हारयाञ्चकर्थ हारयाञ्चक्रथुः हारयाञ्चक्र अशिश्रयन् Page #393 -------------------------------------------------------------------------- ________________ 380 हारयाञ्चकार/चकर हारयाञ्चकृव हारयाञ्चकृम हारयाम्बभूव / हारयामास आ. हार्यात् हार्याः सम् श्व. हारयिता हारयितासि हारयितास्मि भ. हारयिष्यति हारयिष्यसि हारयिष्यामि क्रि. अहारयिष्यत् अहारयिष्यः अहारयिष्यम् व. हारयते हारयसे हारये स. हारयेत हारयेथा: हारयेय प. हारयताम् हारयस्व हायै ह्य. अहारयत अहारयथाः अहारये अ. अजीहरत अजीहरथाः अजीहरे प. हारयाञ्चक्रे हारयाञ्चकृषे हारयाञ्चक्रे हार्यास्ताम् हार्यासुः र्यास्तम् हार्यास्त हार्यास्म हारयितार: हारयितास्थः हारयितास्थ हारयितास्वः हारयितास्मः हारयिष्यतः हारयिष्यन्ति हारयिष्यथः हारयिष्यथ हारयिष्यामः हारयिष्यावः अहारयिष्यताम् अहारयिष्यन् अहारयिष्यतम् अहारयिष्यत अहारयिष्याव अहारयिष्याम आत्मनेपद हार्यास्व हारयितारौ हारयेते हारयेथे हारयाव हारयेयाताम् हारयेयाथाम् हारयेवहि हारयेताम् हारयेथाम् हारया है अहारयेताम् हाथ अहारयावहि अजीहरेताम अजीहरेथाम् अजीहरावहि हारयाञ्चक्राते हारयाञ्चक्राथे हारयाम्बभूव / हारयामास आ. हारयिषीष्ट हारयन्ते हारयध्वे हारयामहे हारयेरन् हारयेध्वम् हर महि हारयन्ताम् हारयध्वम् हारयामहै अहारयन्त अजीहरध्वम् अजहरामहि हारयाञ्चक्रिरे हारयाञ्चकृवे हारयाञ्चकृवहे हारयाञ्चकृमहे हारयिषीयास्ताम् हारयिषीरन् अहारयध्वम् अहारयामहि अजीहरन्त हारयिषीष्ठाः हारयिषीय श्व. हारयिता हारयितासे हारयिताहे भ. हारयिष्यते हारयिष्यसे हारयिष्ये क्रि. अहारयिष्यत अहारयिष्यथाः अहारयिष्ये व. भारयति भारयतः स. भारयेत् भारयेताम् प. भारयतु / भारयतात् भारयताम् ह्य. अभारयत् अभारयताम् अ. अबीभत् अबीभरताम् प. भारयाञ्चकार आ. भार्यात् श्व. भारयिता भ. भारयिष्यति क्रि. अभारयिष्यत् व. भारयते स. भारयेत प. भारयताम् ह्य. अभारयत अ. अबीभरत प. भारयाञ्चक्रे आ. भारयिषीष्ट श्व. भारयिता ८८६ भृंग् (भृ) हरणे । परस्मैपद धातुरत्नाकर द्वितीय भाग हारयिषीयास्थाम् हारयिषीढ्वम् हारयिषीध्वम् हारयिषीवहि हारयिषीमहि हारयितारौ हारयितार: हारयितासाथे हारयिताध्वे हारयितास्वहे हारयितास्महे हारयिष्येते हारयिष्यन्ते हारयिष्येथे हारयिष्यध्वे हारयिष्यावहे हारयिष्यामहे अहारयिष्येताम् अहारयिष्यन्त अहारयिष्येथाम् अहारयिष्यध्वम् अहारयिष्यावहि अहारयिष्यामहि भारयन्ति भारयेयुः भारयन्तु अभारयन् अबीभरन् भारयाञ्चक्रतुः भारयाञ्चक्रुः भार्यास्ताम् भार्यासुः भारयितारौ भारयितारः भारयिष्यतः भारयिष्यन्ति अभारयिष्यताम् अभारयिष्यन् आत्मनेपद भारयेते भारयन्ते भारयेयाताम् भारयेरन् भारयेताम् भारयन्ताम् अभारम् अभारयन्त अबीभरेताम अबीभरन्त भारयाञ्चक्राते भारयाञ्चक्रिरे भारयिषीयास्ताम् भारयिषीरन् भारयितारौ भारयितार: Page #394 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (भ्वादिगण) 381 भ. भारयिष्यते भारयिष्येते भारयिष्यन्ते क्रि. अभारयिष्यत अभारयिष्येताम् अभारयिष्यन्त ८८७ धृग् (धृ) धारणे। ६०२ , वदूपाणि । ८८८ डुबंग् (कृ) करणे । परस्मैपद व. कारयति कारयत: कारयन्ति स. कारयेत् कारयेताम कारयेयुः प. कारयतु/कारयतात् कारयताम् कारयन्तु ह्य. अकारयत् अकारयताम् अकारयन् अ. अचीकरत् अचीकरताम् अचीकरन् प. कारयाञ्चकार कारयाञ्चक्रतुः कारयाञ्चक्रुः आ. कार्यात् कार्यास्ताम् कार्यासुः श्व. कारयिता कारयितारौ कारयितारः भ. कारयिष्यति कारयिष्यतः कारयिष्यन्ति क्रि. अकारयिष्यत् अकारयिष्यताम् अकारयिष्यन् आत्मनेपद व. कारयते कारयेते कारयन्ते स. कारयेत कारयेयाताम् कारयेरन् कारयताम् कारयेताम् कारयन्ताम् ह्य. अकारयत अकारयेताम् अकारयन्त अ. अचीकरत अचीकरेताम अचीकरन्त प. कारयाञ्चक्रे कारयाञ्चक्राते कारयाञ्चक्रिरे आ. कारयिषीष्ट कारयिषीयास्ताम् कारयिषीरन् श्व. कारयिता कारयितारौ कारयितारः भ. कारयिष्यते कारयिष्येते कारयिष्यन्ते क्रि. अकारयिष्यत अकारयिष्येताम् अकारयिष्यन्त ८८९ हिक्कि (हिक्क्) अव्यक्ते शब्दे । परस्मैपद व. हिक्कयति हिक्कयतः हिक्कयन्ति स. हिक्कयेत् हिक्कयेताम् हिक्कयेयुः प. हिक्कयतु/हिक्कयतात् हिक्कयताम् हिक्कयन्तु ह्य. अहिक्कयत् अहिक्कयताम् अहिक्कयन् अ. अजिहिक्कत् अजिहिक्कताम् अजिहिक्कन् प. हिक्कयाञ्चकार हिक्कयाञ्चक्रतुः हिक्कयाञ्चक्रुः आ. हिक्क्यात् हिक्क्यास्ताम् हिक्क्यासुः श्व. हिक्कयिता हिक्कयितारौ हिक्कयितार: भ. हिक्कयिष्यति हिक्कयिष्यतः हिक्कयिष्यन्ति क्रि. अहिक्कयिष्यत् अहिक्कयिष्यताम् अहिक्कयिष्यन् आत्मनेपद व. हिक्कयते हिक्कयेते हिक्कयन्ते स. हिक्कयेत हिक्कयेयाताम् हिक्कयेरन् प. हिक्कयताम् हिक्कयताम् हिक्कयन्ताम् ह्य. अहिक्कयत अहिक्कयेताम् अहिक्कयन्त अ. अजिहिक्कत अजिहिक्केताम अजिहिक्कन्त प. हिक्कयाञ्चक्रे हिक्कयाञ्चक्राते हिक्कयाञ्चक्रिरे आ. हिक्कयिषीष्ट हिक्कयिषीयास्ताम् हिक्कयिषीरन् श्व. हिक्कयिता हिक्कयितारौ हिक्कयितार: भ. हिक्कयिष्यते हिक्कयिष्यते हिक्कयिष्यन्ते क्रि. अहिक्कयिष्यत अहिक्कयिष्येताम् अहिक्कयिष्यन्त ८९० अग् (अञ्च) गतौ। अञ्चू १०५ वदूपाणि । ८९१ डुयाग् (याच्) याच्वायाम् । परस्मैपद व. याचयति याचयतः याचयन्ति स. याचयेत् याचयेताम् याचयेयुः प. याचयतु/याचयतात्याचयताम् याचयन्तु ह्य. अयाचयत् अयाचयताम् अयाचयन् अ. अययाचत् अययाचताम् अययाचन् प. याचयाञ्चकार याचयाञ्चक्रतुः याचयाञ्चक्रुः आ. याच्यात् याच्यास्ताम् याच्यासुः श्व. याचयिता याचयितारौ याचयितार: भ. याचयिष्यति याचयिष्यतः याचयिष्यन्ति क्रि. अयाचयिष्यत् अयाचयिष्यताम् अयाचयिष्यन् आत्मनेपद व. याचयते याचयेते याचयन्ते स. याचयेत याचयेयाताम् याचयेरन् प. याचयताम् याचयेताम् याचयन्ताम् RF : Page #395 -------------------------------------------------------------------------- ________________ 382. धातुरत्नाकर द्वितीय भाग अप राजयः ह्य, अयाचयत अयाचयेताम् अयाचयन्त अ. अययाचत अययाचेताम अययाचन्त प. याचयाञ्चके याचयाञ्चक्राते याचयाञ्चक्रिरे आ. याचयिषीष्ट याचयिषीयास्ताम् याचयिषीरन् श्व. याचयिता याचयितारौ याचयितारः भ. याचयिष्यते याचयिष्येते याचयिष्यन्ते क्रि. अयाचयिष्यत अयाचयिष्येताम् अयाचयिष्यन्त ८९२ डुपचीष् (पच्) पाके । परस्मैपद व. पाचयति पाचयतः पाचयन्ति स. पाचयेत् पाचयेताम् पाचयेयुः प. पाचयतु/पाचयतात् पाचयताम् पाचयन्तु ह्य. अपाचयत् अपाचयताम् अपाचयन् अ. अपीपचत् अपीपचताम् अपीपचन् प. पाचयाञ्चकार पाचयाञ्चक्रतुः पाचयाञ्चक्रुः आ. पाच्यात् पाच्यास्ताम् पाच्यासुः श्र. पाचयिता पाचयितारौ पाचयितार: भ. पाचयिष्यति पाचयिष्यतः पाचयिष्यन्ति क्रि. अपाचयिष्यत् अपाचयिष्यताम् अपाचयिष्यन् आत्मनेपद व. पाचयते पाचयेते पाचयन्ते स. पाचयेत पाचयेयाताम् पाचयेरन प. पाचयताम् पाचयेताम् पाचयन्ताम् ह्य. अपाचयत अपाचयेताम् अपाचयन्त अ. अपीपचत अपीपचेताम अपीपचन्त प. पाचयाञ्चके पाचयाञ्चक्राते पाचयाञ्चक्रिरे आ. पाचयिषीष्ट पाचयिषीयास्ताम् पाचयिषीरन् शु. पाचयिता पाचयितारौ पाचयितारः भ. पाचयिष्यते पाचयिष्येते पाचयिष्यन्ते क्रि. अपाचयिष्यत अपाचयिष्येताम अपाचयिष्यन्त ॥ अथ जान्ताश्चत्वारः ॥ ८९३ राजृग् (राज्) दीप्तौ । परस्मैपद व. राजयति राजयतः राजयन्ति राजयसि राजयथः राजयथ राजयामि राजयावः राजयाम: स. राजयेत् राजयेताम् राजयेयुः राजयेतम् राजयेत राजयेयम् राजयेव राजयेम | प. राजयतु/राजयतात् राजयताम् राजयन्तु राजय राजयतात् राजयतम् राजयत राजयानि राजयाव राजयाम ह्य. अराजयत् अराजयताम् अराजयन् अराजयः अराजयतम् अराजयत अराजयम् अराजयाव अराजयाम अ. अरराजत् अरराजताम् अरराजन् अरराजः अरराजतम् अरराजत अरराजम् अरराजाव अरराजाम राजयाञ्चकार राजयाञ्चक्रतुः राजयाञ्चक्रुः राजयाञ्चकर्थ राजयाञ्चक्रथुः राजयाञ्चक्र राजयाञ्चकार-चकर राजयाञ्चकव राजयाचकृम राजयाम्बभूव/राजयामास आ. राज्यात् राज्यास्ताम् राज्यासुः राज्या : राज्यास्तम् राज्यास्त राज्यासम् राज्यास्व राज्यास्म | श्व. राजयिता राजयितारौ राजयितारः राजयितासि राजयितास्थः राजयितास्थ राजयितास्मि राजयितास्वः राजयितास्मः भ. राजयिष्यति राजयिष्यतः राजयिष्यन्ति राजयिष्यसि राजयिष्यथ: राजयिष्यथ राजयिष्यामि राजयिष्याव: राजयिष्याम: क्रि. अराजयिष्यत् अराजयिष्यताम् अराजयिष्यन् अराजयिष्यः अराजयिष्यतम् अराजयिष्यत अराजयिष्यम् अराजयिष्याव अराजयिष्याम आत्मनेपद व. राजयते राजयते राजयन्ते राजयसे राजयेथे राजयध्वे Page #396 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (भ्वादिगण) 383 राजये राजय राजयावहे राजयामहे स. राजयेत राजयेयाताम् राजयेरन् राजयेथाः राजयेयाथाम् राजयध्वम् राजयेय राजयेवहि राजयेमहि प. राजयताम् राजयेताम् राजयन्ताम् राजयस्व राजयेथाम् राजयध्वम् राजयावहै राजयामहै ह्य. अराजयत अराजयेताम् अराजयन्त अराजयथाः अराजयेथाम् अराजयध्वम् अराजये अराजयावहि अराजयामहि अ. अरराजत अरराजेताम अरराजन्त अरराजथा: अरराजेथाम् अरराजध्वम् अरराजे अरराजावहि अरराजामहि प. राजयाञ्चके राजयाञ्चक्राते राजयाञ्चक्रिरे राजयाञ्चकृषे राजयाञ्चक्राथे राजयाञ्चकृढवे राजयाञ्चक्रे राजयाञ्चकृवहे राजयाञ्चकृमहे राजयाम्बभूव/राजयामास आ. राजयिषीष्ट राजयिषीयास्ताम् राजयिषीरन् राजयिषीष्ठाः राजयिषीयास्थाम् राजयिषीढ्वम् राजयिषीध्वम् राजयिषीय राजयिषीवहि राजयिषीमहि श्व. राजयिता राजयितारौ राजयितार: राजयितासे राजयितासाथे राजयिताध्वे राजयिताहे राजयितास्वहे राजयितास्महे भ. राजयिष्यते राजयिष्येते राजयिष्यन्ते राजयिष्यसे राजयिष्येथे राजयिष्यध्वे राजयिष्ये राजयिष्यावहे राजयिष्यामहे क्रि. अराजयिष्यत अराजयिष्येताम् अराजयिष्यन्त अराजयिष्यथाः अराजयिष्येथाम् अराजयिष्यध्वम् अराजयिष्ये अराजयिष्यावहि अराजयिष्यामहि ८९४ टुभ्राजि (भ्राज्) दीप्तौ । ६६१ भ्राजि वदूपाणि । ८९५ भजी (भज्) सेवायाम् । परस्मैपद व. भाजयति भाजयतः भाजयन्ति स. भाजयेत् भाजयेताम् भाजयेयुः प. भाजयतु/भाजयतात् भाजयताम् भाजयन्तु ह्य. अभाजयत् अभाजयताम् अभाजयन् अ. अबीभजत् अबीभजताम् अबीभजन् प. भाजयाञ्चकार भाजयाञ्चक्रतुः भाजयाञ्चक्रुः आ. भाज्यात् भाज्यास्ताम् भाज्यासुः श्व. भाजयिता भाजयितारौ भाजयितारः भ. भाजयिष्यति भाजयिष्यतः भाजयिष्यन्ति क्रि. अभाजयिष्यत् अभाजयिष्यताम् अभाजयिष्यन् आत्मनेपद व. भाजयते भाजयेते भाजयन्ते स. भाजयेत भाजयेयाताम् भाजयेरन् प. भाजयताम् भाजयेताम् भाजयन्ताम् ह्य. अभाजयत अभाजयेताम् अभाजयन्त अ. अबीभजत अबीभजेताम अबीभजन्त प. भाजयाञ्चक्रे भाजयाञ्चक्राते भाजयाञ्चक्रिरे आ. भाजयिषीष्ट भाजयिषीयास्ताम् भाजयिषीरन् श्व. भाजयिता भाजयितारौ भाजयितार: भ. भाजयिष्यते भाजयिष्येते भाजयिष्यन्ते क्रि. अभाजयिष्यत अभाजयिष्येताम अभाजयिष्यन्त ८९६ रञ्जी (रअ) रागे। परस्मैपद रञ्जयन्ति रञ्जयेयुः रञ्जयन्तु अरञ्जयन् व. रञ्जयति रञ्जयतः स. रञ्जयेत् रञ्जयेताम् प. रञ्जयतु/रञ्जयतात् रञ्जयताम् ह्य. अरञ्जयत् अरञ्जयताम् अ. अररञ्जत् अररञ्जताम् प. रञ्जयाञ्चकार रञ्जयाञ्चक्रतुः आ. रयात् रज्यास्ताम् श्व. रञ्जयिता रञ्जयितारौ भ. रञ्जयिष्यति रञ्जयिष्यतः क्रि. अरञ्जयिष्यत् अरञ्जयिष्यताम् अररञ्जन् रञ्जयाञ्चक्रुः रङ्यासुः रञ्जयितार: रञ्जयिष्यन्ति अरञ्जयिष्यन् 1 Page #397 -------------------------------------------------------------------------- ________________ 384 व. रञ्जयते स. रञ्जयेत प. रञ्जयताम् ह्य. अरञ्जयत अ. अररञ्जत प. रञ्जयाञ्चक्रे आ. रञ्जयिषीष्ट श्व रञ्जयिता भ. रञ्जयिष्यते क्रि. अरञ्जयिष्यत व. रेटयति रेटयसि रेटयामि स. रेटयेत् रेटये: ॥ अथ टान्तः ॥ ८९७ रेट्टग् (रेट्) परिभाषणयाचनयोः । रेटयानि ह्य. अरेटयत् अरेटयः रेटयत: रेटयथ: रेटयाव: रेटयेताम् रेटयेतम् रेटयेयम् रेटयेव प. रेटयतु / रेटयतात् रेटयताम् रेटय रेटयतात् रेटयतम् रेटयाव अरेटयम् अ. अरिरेटत् अरिरेट: अरिरेटम् प. रेटयाञ्चकार आत्मनेपद रञ्जयेते रञ्जयेयाताम् रञ्जयेताम् अरञ्जयेताम् अररञ्जेताम अररञ्जन्त रञ्जयाञ्चक्राते रञ्जयाञ्चक्रिरे रञ्जयिषीयास्ताम् रञ्जयिषीरन् रञ्जयितार: रञ्जयिष्यन्ते अरञ्जयिष्यन्त रञ्जयितारौ रञ्जयिष्येते अरज्ञ्जयिष्येताम् आ. रेट्यात् परस्मैपद अाम् अम् अरेटयाव अरिरेटताम् अरिरेटम् अरिरेटाव रेटयाम्बभूव / रेटयामास अरिरेटाम रेटयाञ्चक्रतुः रेटयाञ्चक्रुः रेटयाञ्चकर्थ रेटयाञ्चक्रथुः रेटयाञ्चक्र रेटयाञ्चकार-चकर रेटयाञ्चकृव रेटयाञ्चकृम रञ्जयन्ते रञ्जयेरन् रञ्जयन्ताम् अरञ्जयन्त रेट्यास्ताम् रेटयन्ति रेटयथ रेटयामः रेटयेयुः रेटयेत रेटयेम रेटयन्तु रेटयत रेटयाम अरेटयन् अरेटयत अरेटयाम अरिरेटन् अरिरेटत रेट्यासुः रेट्याः रेट्यासम् श्व. रेटयिता रेटयतासि रेटयितास्मि भ. रेटयिष्यति रेटयिष्यसि रेटयिष्यामि क्रि. अरेटयिष्यत् अरेटयिष्यः अरेटयिष्यम् व. रेटयते रेटयसे रेटये स. रेटयेत रेटयेथाः रेटयेय प. रेटयताम् रेटयस्व रेटयै ह्य. अरेटयत अरेटयथाः अरेटये अ. अरिरेटत आ. रेटयिषीष्ट रेटयिषीष्ठाः धातुरत्नाकर द्वितीय भाग रेट्यास्तम् रेट्यास्त रेट्यास्व रेट्यास्म रेटयितारौ रेटयितार: रेटयितास्थः रेटयितास्थ रेटयितास्वः रेटयितास्मः रेटयिष्यतः रेटयिष्यन्ति रेटयिष्यथः रेटयिष्यथ रेटयिष्यावः रेटयिष्यामः अरेटयिष्यताम् अरेटयिष्यन् अरेयिष्यतम् अरेटयिष्यत अरेटयिष्याव अरेटयिष्याम आत्मनेपद रेटयेते रेटयेथे रेटयावहे रेटयन्ते रेटयध्वे रेटयामहे रेटयेयाताम् रेटयेरन् रेटयेयाथाम् रेटयेध्वम् रेटयेवहि रेटयेमहि रेटयेताम् येथाम् रेटयावहै अरेटयेताम् अरेटयेथाम् अरेटयावहि अरिरेटेताम अरिरेटथा: अरिरेटेथाम् अरिरेटध्वम् अरिरेटे अरिरेटावहि अरिरेटामहि प. रेटयाञ्चक्रे रेटयाञ्चक्राते रेटयाञ्चक्रिरे रेटयाञ्चकृषे रेटयाञ्चक्रा रेटयाञ्चकृवे रेटयाञ्चक्रे रेटयाञ्चकृवहे रेटयाञ्चकृमहे रेटयाम्बभूव/रेटयामास रेटयन्ताम् रेयध्वम् रेटयाम है अरेटयन्त अरेटयध्वम् अरेटयामहि अरिरेटन्त रेटयिषीयास्ताम् रेटयिषीरन् रेटयिषीयास्थाम् रेटयिषीढ्वम् रेटयिषीध्वम् Page #398 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (भ्वादिगण) 385 रेटयिषीय श्व. रेटयिता रेटयितासे रेटयिताहे भ. रेटयिष्यते रेटयिष्यसे रेटयिष्ये क्रि. अरेटयिष्यत अरेटयिष्यथाः अरेटयिष्ये रेटयिषीवहि रेटयितारौ रेटयितासाथे रेटयितास्वहे रेटयिष्येते रेटयिष्येथे रेटयिष्यावहे अरेटयिष्येताम् अरेटयिष्येथाम् अरेटयिष्यावहि रेटयिषीमहि रेटयितार: रेटयिताध्वे रेटयितास्महे रेटयिष्यन्ते रेटयिष्यध्वे रेटयिष्यामहे अरेटयिष्यन्त अरेटयिष्यध्वम् अरेटयिष्यामहि वेणयेताम् वेण्या: वेण्यास्तम् वेण्यास्त वेण्यासम् वेण्यास्व वेण्यास्म श्व. वेणयिता वेणयितारौ वेणयितारः वेणयितासि वेणयितास्थः वेणयितास्थ वेणयितास्मि वेणयितास्वः वेणयितास्मः भ. वेणयिष्यति वेणयिष्यतः वेणयिष्यन्ति वेणयिष्यसि वेणयिष्यथ: वेणयिष्यथ वेणयिष्यामि वेणयिष्यावः वेणयिष्यामः क्रि. अवेणयिष्यत् अवेणयिष्यताम् अवेणयिष्यन् अवेणयिष्यः अवेणयिष्यतम् अवेणयिष्यत अवेणयिष्यम् अवेणयिष्याव अवेणयिष्याम आत्मनेपद व. वेणयते वेणयेते वेणयन्ते वेणयसे वेणयेथे वेणयध्वे वेणये वेणयावहे वेणयामहे स. वेणयेत वेणयेयाताम् वेणयेरन् वेणयेथाः वेणयेयाथाम् वेणयध्वम् वेणयेय वेणयेवहि वेणयेमहि प. वेणयताम वेणयेताम् वेणयन्ताम् वेणयस्व वेणयेथाम वेणयध्वम् वेणयै वेणयावहै वेणयामहै ह्य. अवेणयत अवेणयेताम् अवेणयन्त अवेणयथाः अवेणयेथाम् अवेणयध्वम् अवेणये अवेणयावहि अवेणयामहि अ. अविवेणत अविवेणेताम अविवेणन्त अविवेणथाः अविवेणेथाम् अविवेणध्वम् अविवेणे अविवेणावहि अविवेणामहि वेणयाञ्चके वेणयाञ्चक्राते वेणयाञ्चक्रिरे वेणयाञ्चकृषे वेणयाञ्चक्राथे वेणयाञ्चकृढ्वे वेणयाञ्चके वेणयाञ्चकृवहे वेणयाञ्चकृमहे वेणयाम्बभूव/वेणयामास आ. वेणयिषीष्ट वेणयिषीयास्ताम् वेणयिषीरन् वेणयिषीष्ठाः वेणयिषीयास्थाम् वेणयिषीढ्वम् वेणयिषीध्वम् वेणयिषीय वेणयिषीवहि वेणयिषीमहि वेणयेयुः ॥ अथ णान्तः ॥ ८९८ वेतृण (वेण्) गतिज्ञानचिन्तानिशामनवादित्रग्रहणेषु । परस्मैपद व. वेणयति वेणयतः वेणयन्ति वेणयसि वेणयथः वेणयथ वेणयामि वेणयावः वेणयाम: स. वेणयेत् वेणय: वेणयेतम् वेणयेत वेणयेयम् वेणयेव वेणयेम प. वेणयतु/वेणयतात् वेणयताम् ___ वेणय वेणयतात् वेणयतम् वेणयत वेणयानि वेणयाव वेणयाम ह्य. अवेणयत् अवेणयताम् अवेणयन् अवेणयः अवेणयतम् अवेणयाव अवेणयाम अ. अविवेणत् अविवेणताम् अविवेणन् अविवेण: अविवेणतम् अविवेणत अविवेणम अविवेणाव अविवेणाम प. वेणयाञ्चकार वेणयाञ्चक्रतुः वेणयाञ्चक्रुः वेणयाञ्चकर्थ वेणयाञ्चक्रथुः वेणयाञ्चक्र वेणयाञ्चकार चकर वेणयाञ्चकृव वेणयाञ्चकृम वेणयाम्बभूव/वेणयामास आ. वेण्यात् वेण्यास्ताम् वेणयन्तु अवेणयत अवेणयम् वेण्यासुः Page #399 -------------------------------------------------------------------------- ________________ 386 धातुरत्नाकर द्वितीय भाग श्व. वेणयिता वेणयितारौ वेणयितार: वेणयितासे वेणयितासाथे वेणयिताध्वे वेणयिताहे वेणयितास्वहे वेणयितास्महे भ. वेणयिष्यते वेणयिष्येते वेणयिष्यन्ते वेणयिष्यसे वेणयिष्येथे वेणयिष्यध्वे वेणयिष्ये वेणयिष्यावहे वेणयिष्यामहे क्रि. अवेणयिष्यत अवेणयिष्येताम् अवेणयिष्यन्त अवेणयिष्यथाः अवेणयिष्येथाम् अवेणयिष्यध्वम् अवेणयिष्ये अवेणयिष्यावहि अवेणयिष्यामहि ॥ अथ तान्तः ॥ ८९९ चतेग् (चत्) याचने । परस्मैपद व. चातयति चातयतः चातयन्ति चातयसि चातयथ: चातयथ चातयामि चातयावः चातयामः स. चातयेत् चातयेताम् चातयेयुः चातयः चातयेतम् चातयेत चातयेयम् चातयेव चातयेम प. चातयतु/चातयतात् चातयताम् चातयन्तु चातय चातयतात् चातयतम् चातयत चातयानि चातयाव चातयाम अचातयत् अचातयताम् अचातयन् अचातयः अचातयतम् अचातयत अचातयम् अचातयाव अचातयाम अ. अचीचतत् अचीचतताम् अचीचतन् अचीचतः अचीचततम् अचीचतत अचीचतम् अचीचताव अचीचताम चातयाञ्चकार चातयाञ्चक्रतुः चातयाञ्चक्रुः चातयाञ्चकर्थ चातयाञ्चक्रथुः । चातयाञ्चक्र चातयाञ्चकार-चकर चातयाञ्चकृव चातयाञ्चकम चातयाम्बभूव/चातयामास आ. चात्यात् चात्यास्ताम् चात्यासुः चात्या: चात्यास्तम् चात्यास्त चात्यासम चात्यास्व चात्यास्म | श्व. चातयिता चातयितारौ चातयितार: चातयितासि चातयितास्थः चातयितास्थ चातयितास्मि चातयितास्वः चातयितास्मः भ. चातयिष्यति चातयिष्यतः चातयिष्यन्ति चातयिष्यसि चातयिष्यथ: चातयिष्यथ चातयिष्यामि ___ चातयिष्याव: चातयिष्याम: क्रि. अचातयिष्यत् अचातयिष्यताम् अचातयिष्यन् अचातयिष्यः अचातयिष्यतम् अचातयिष्यत अचातयिष्यम् अचातयिष्याव अचातयिष्याम आत्मनेपद | व. चातयते चातयेते चातयन्ते चातयसे चातयेथे चातयध्वे | चातये चातयावहे चातयामहे स. चातयेत चातयेयाताम् चातयेरन् चातयेथाः चातयेयाथाम् चातयेध्वम् चातयेय चातयेवहि चातयेमहि चातयताम् चातयेताम् चातयन्ताम् चातयस्व चातयेथाम् चातयध्वम् चातयै चातयावहै चातयामहै ह्य. अचातयत अचातयेताम् अचातयन्त अचातयथाः अचातयेथाम् अचातयध्वम् अचातये अचातयावहि अचातयामहि अ. अचीचतत अचीचतेताम अचीचतन्त अचीचतथाः अचीचतेथाम् अचीचतध्वम् अचीचते अचीचतावहि अचीचतामहि प. चातयाञ्चक्रे चातयाञ्चक्राते चातयाञ्चक्रिरे चातयाञ्चकृषे ___चातयाञ्चक्राथे चातयाञ्चकृढ्वे चातयाञ्चके चातयाञ्चकृवहे चातयाञ्चकृमहे चातयाम्बभूव/चातयामास आ. चातयिषीष्ट चातयिषीयास्ताम् चातयिषीरन् चातयिषीष्ठाः चातयिषीयास्थाम् चातयिषीढ्वम् चातयिषीध्वम् चातयिषीय चातयिषीवहि चातयिषीमहि श्व. चातयिता चातयितारौ चातयितारः चातयितासे चातयितासाथे चातयिताध्वे Page #400 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (भ्वादिगण) 387 प्रोथयतः चातयिताहे चातयितास्वहे चातयितास्महे चातयिष्यते चातयिष्येते चातयिष्यन्ते चातयिष्यसे चातयिष्येथे चातयिष्यध्वे चातयिष्ये चातयिष्यावहे चातयिष्यामहे क्रि. अचातयिष्यत अचातयिष्येताम् अचातयिष्यन्त अचातयिष्यथाः अचातयिष्येथाम् अचातयिष्यध्वम् अचातयिष्ये अचातयिष्यावहि अचातयिष्यामहि ।। अथ थान्तास्त्रयः ।। ९०० प्रोफ़्ग् (प्रोथ्) पर्याप्तौ । परस्मैपद व. प्रोथयति प्रोथयन्ति प्रोथयसि प्रोथयथः प्रोथयथ प्रोथयामि प्रोथयावः प्रोथयामः स. प्रोथयेत् प्रोथयेताम् प्रोथयेयुः प्रोथये: प्रोथयेतम् प्रोथयेत प्रोथयेयम् प्राथयेव प्रोथयेम प्रोथयतु/प्रोथयतात् प्रोथयताम्। प्रोथयन्तु प्रोथय प्रोथयतात् प्रोथयतम् प्रोथयत प्रोथयानि प्रोथयाव प्रोथयाम ह्य. अप्रोथयत् अप्रोथयताम् अप्रोथयन् अप्रोथय: अप्रोथयतम् अप्रोथयत अप्रोथयम् अप्रोथयाव अप्रोथयाम अ. अपुप्रोथत् अपुप्रोथताम् अपुप्रोथन् अपुप्रोथ: अपुप्रोथतम् अपुप्रोथत अपुप्रोथम् अपुप्रोथाव अपुप्रोथाम प. प्रोथयाञ्चकार प्रोथयाञ्चक्रतुः प्रोथयाञ्चक्रुः प्रोथयाञ्चकर्थ प्रोथयाञ्चक्रथुः प्रोथयाञ्चक्र प्रोथयाञ्चकार-चकर प्रोथयाञ्चकृव प्रोथयाञ्चकृम प्रोथयाम्बभूव/प्रोथयामास आ. प्रोथ्यात् प्रोथ्यास्ताम् प्रोथ्यासुः प्रोथ्याः प्रोथ्यास्तम् प्रोथ्यास्त प्रोथ्यासम् प्रोथ्यास्व प्रोथ्यास्म श्र. प्रोथयिता प्रोथयितारौ प्रोथयितारः प्राथयितासि प्रोथयितास्थः प्रोथयितास्थ प्रोथयितास्मि प्रोथयितास्वः प्रोथयितास्मः भ. प्रोथयिष्यति प्रोथयिष्यत: प्रोथयिष्यन्ति प्रोथयिष्यसि प्रोथयिष्यथ: प्रोथयिष्यथ प्रोथयिष्यामि प्रोथयिष्याव: प्रोथयिष्यामः क्रि. अप्रोथयिष्यत् अप्रोथयिष्यताम् अप्रोथयिष्यन् अप्रोथयिष्यः अप्रोथयिष्यतम् अप्रोथयिष्यत अप्रोथयिष्यम् अप्रोथयिष्याव अप्रोथयिष्याम आत्मनेपद व. प्रोथयते प्रोथयेते प्रोथयन्ते प्रोथयसे प्रोथयेथे प्रोथयध्वे प्रोथये प्रोथयावहे प्रोथयामहे स. प्रोथयेत प्रोथयेयाताम् प्रोथयेरन् प्रोथयेथाः प्रोथयेयाथाम् प्रोथयेध्वम् प्रोथयेय प्रोथयेवहि प्रोथयेमहि प्रोथयताम् प्रोथयेताम् प्रोथयन्ताम् प्रोथयस्व प्रोथयेथाम् प्रोथयध्वम् प्रोथयै प्रोथयावहै प्रोथयामहै ह्य. अप्रोथयत अप्रोथयेताम् अप्रोथयन्त अप्रोथयथाः अप्रोथयेथाम् अप्रोथयध्वम् अप्रोथये अप्रोथयावहि अप्रोथयामहि | अ. अपुप्रोथत अपुप्रोथेताम अपुप्रोथन्त अपुप्रोथथाः अपुप्रोथेथाम् अपुप्रोथध्वम् अपुप्रोथे अपुप्रोथावहि अपुप्रोथामहि प. प्रोथयाञ्चक्रे प्रोथयाञ्चक्राते प्रोथयाश्चक्रिरे प्रोथयाञ्चकृषे प्रोथयाञ्चक्राथे प्रोथयाञ्चकृट्वे प्रोथयाञ्चक्रे प्रोथयाञ्चकृवहे प्रोथयाञ्चकृमहे प्रोथयाम्बभूव/प्रोथयामास आ. प्रोथयिषीष्ट प्रोथयिषीयास्ताम् प्रोथयिषीरन् प्रोथयिषीष्ठाः प्रोथयिषीयास्थाम् प्रोथयिषीढ्वम् प्रोथयिषीध्वम् प्रोथयिषीय प्रोथयिषीवहि प्रोथयिषीमहि श्व. प्रोथयिता प्रोथयितारौ प्रोथयितार: प्रोथयितासे प्रोथयितासाथे प्रोथयिताध्वे प्रोथयिताहे प्रोथयितास्वहे प्रोथयितास्महे | भ. प्रोथयिष्यते प्रोथयिष्येते प्रोथयिष्यन्ते Page #401 -------------------------------------------------------------------------- ________________ 388 प्रोथयिष्यसे प्रोथयिष्ये क्रि. अप्रोथयिष्यत अप्रोथयिष्यथाः अप्रोथयिष्ये अप्रोथयिष्यावहि अप्रोथयिष्यामहि ९०१ मिश्रृग् (मिथ्) मेधाहिंसयो: । परस्मैपद व. मेथयति मेथयतः स. मेथयेत् मेथाम् प. मेथयतु / मेथयतात् मेथयताम् अमिमेथताम् मेथयाञ्चक्रतुः मेथ्यास्ताम् मेथयितारौ मेथयिष्यतः अ. अमित् प. मेथयाञ्चकार आ. मेथ्यात् श्व. मेथयिता भ. मेथयिष्यति क्रि. अमेथयिष्यत् प्रोथयिष्येथे प. चादयतु/चादयतात् चादयताम् प्रोथयिष्यध्वे प्रोथयिष्यावहे प्रोथयिष्यामहे अप्रोथयिष्येताम् अप्रोथयिष्यन्त अ. अच ह्य. अचादयत् अप्रोथयिष्येथाम् अप्रोथयिष्यध्वम् प. चादयाञ्चकार व. मेथयते स. मेथयेत प. मेथयताम् ह्य. अमेथयत अ. अमिमेथत प. मेथयाञ्चक्रे आ. मेथयिषीष्ट श्व. मेथयिता भ. मेथयिष्यते क्रि. अमेथयिष्यत व. चादयति स. चादयेत् मेथयन्ति मेथयेयुः मेथयन्तु अमिमेथन् मेथयाञ्चक्रुः मेथ्यासुः मेथयितार: मेथयिष्यन्ति अमेथयिष्यताम् अमेथयिष्यन् आत्मनेपद मेथयेते मेथयन्ते मेथाम् मेथयेरन् मेथाम् मेथयन्ताम् अमेथाम् अमेथयन्त अमिताम अमिमेथन्त मेथयाञ्चक्राते मेथयाञ्चक्रिरे मेथयिषीयास्ताम् मेथयिषीरन् मेथयितारः मेथयिष्यन्ते अमेथयिष्येताम् अमेथयिष्यन्त ९०२ मेग् (मेथ्) संगमे च । ९०१ मिश्रृग् वद्रूपाणि । ॥ अथ दान्ताः षट् || ९०३ चदेग् (चद्) याचने । परस्मैपद मेथयितारौ मेथयिष्ये चादयतः चादयेताम् चादयन्ति चादयेयुः आ. चाद्यात् श्व. चादयिता भ. चादयिष्यति क्रि. अचादयिष्यत् व. चादयते स. चादयेत प. चादयताम् ह्य. अचादयत अ. अचीचदत प. चादयाञ्चक्रे आ. चादयिषीष्ट श्व. चादयिता भ. चादयिष्यते क्रि. अचादयिष्यत व. बुन्दयति स. न्दत् अचादयताम् अचीचदताम् . स. बुन्द चादयाञ्चक्रतुः चादयाञ्चक्रुः चाद्यास्ताम् चाद्यासुः चादयितारौ चादयितारः चादयिष्यतः चादयिष्यन्ति अचादयिष्यताम् अचादयिष्यन् आत्मनेपद चादयेते चादयन्ते चादयेयाताम् चादयेरन् चादयेताम् चादयन्ताम् अचाद अचादयन्त अचीचदेताम अचीचदन्त चादयाञ्चक्राते चादयाञ्चक्रिरे चादयिषीयास्ताम् चादयिषीरन् चादयितारौ चादयितारः चादयिष्येते चादयिष्यन्ते अचादयिष्येताम् अचादयिष्यन्त ९०४ ऊबुन्दृग् (बुन्द्) निशामने । परस्मैपद धातुरत्नाकर द्वितीय भाग चादयन्तु अचादयन् अचीचदन् बुन्दयतः बुन्दताम् प. बुन्दयतु/बुन्दयतात् बुन्दयताम् ह्य. अबुन्दयत् अबुन्दयताम् अ. अबुबुन्दत् अबुबुन्दताम् प. बुन्दयाञ्चकार बुन्दयाञ्चक्रतुः आ. बुन्द्यात् बुन्द्यास्ताम् श्व. बुन्दयिता बुन्दयितारौ भ. बुन्दयिष्यति क्रि. अबुन्दयिष्यत् बुन्दयेयाताम् बुन्दयन्ति बुन्दयेयुः बुन्दयन्तु अबुन्दयन् अबुबुन्दन् बुन्दयाञ्चक्रुः बुन्द्यासुः बुन्दयितारः बुन्दयिष्यतः बुन्दयिष्यन्ति अबुन्दयिष्यताम् अबुन्दयिष्यन् आत्मनेपद बुन्दयन्ते बुन्दयेरन् Page #402 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (भ्वादिगण) 389 मेदयन्तु मेद्यासुः नेदयेयुः नेदयन्तु प. बुन्दयताम् बुन्दयेताम् बुन्दयन्ताम् ह्य. अबुन्दयत अबुन्दयेताम् अबुन्दयन्त अ. अबुबुन्दत अबुबुन्देताम अबुबुन्दन्त प. बुन्दयाञ्चक्रे बुन्दयाञ्चक्राते बुन्दयाञ्चक्रिरे आ. बुन्दयिषीष्ट बुन्दयिषीयास्ताम् बुन्दयिषीरन् 0. बुन्दयिता बुन्दयितारौ बुन्दयितार: भ. बुन्दयिष्यते बुन्दयिष्येते बुन्दयिष्यन्ते क्रि. अबुन्दयिष्यत अबुन्दयिष्येताम् अबुन्दयिष्यन्त ९०५ णिदृग् (निद्) कुत्सासन्निकर्षयोः । परस्मैपद व. नेदयति नेदयतः नेदयन्ति स. नेदयेत् नेदयेताम् प. नेदयतु/नेदयतात् नेदयताम् ह्य. अनेदयत् अनेदयताम् अनेदयन् अ. अनिनेदत् अनिनेदताम् अनिनेदन् प. नेदयाञ्चकार नेदयाञ्चक्रतुः नेदयाञ्चक्रुः आ. नेद्यात् नेद्यास्ताम् श्व. नेदयिता नेदयितारौ नेदयितारः भ. नेदयिष्यति नेदयिष्यतः नेदयिष्यन्ति क्रि. अनेदयिष्यत् अनेदयिष्यताम् अनेदयिष्यन् आत्मनेपद व. नेदयते नेदयेते नेदयन्ते स. नेदयेत नेदयेयाताम् नेदयेरन् प. नेदयताम् नेदयेताम् नेदयन्ताम् ह्य. अनेदयत अनेदयेताम् अनेदयन्त अ. अनिनेदत अनिनेदेताम अनिनेदन्त प. नेदयाञ्चके नेदयाञ्चक्राते नेदयाञ्चक्रिरे आ. नेदयिषीष्ट नेदयिषीयास्ताम् नेदयिषीरन् श्व. नेदयिता नेदयितारौ नेदयितार: भ. नेदयिष्यते नेदयिष्येते नेदयिष्यन्ते क्रि. अनेदयिष्यत अनेदयिष्येताम् अनेदयिष्यन्त ९०६ णेदृग् (नेद्) कुत्सासन्निकर्षयोः । ९०५ णिदृग् वदूपाणि । नेद्यासुः ९०७ मिदृग् (मिद्) मेधाहिंसयोः । परस्मैपद व. मेदयति मेदयतः मेदयन्ति स. मेदयेत् मेदयेताम् मेदयेयुः प. मेदयतु/मेदयतात् मेदयताम् । ह्य. अमेदयत् अमेदयताम् अमेदयन् अ. अमिमेदत् अमिमेदताम् अमिमेदन प. मेदयाञ्चकार मेदयाञ्चक्रतुः मेदयाञ्चक्रुः आ. मेद्यात् मेद्यास्ताम् श्व. मेदयिता मेदयितारौ मेदयितारः भ. मेदयिष्यति मेदयिष्यतः मेदयिष्यन्ति क्रि. अमेदयिष्यत् अमेदयिष्यताम् अमेदयिष्यन् आत्मनेपद व. मेदयते मेदयेते मेदयन्ते स. मेदयेत मेदयेयाताम् मेदयेरन् प. मेदयताम् मेदयेताम् मेदयन्ताम् ह्य. अमेदयत अमेदयेताम् अमेदयन्त अ. अमिमेदत अमिमेदेताम अमिमेदन्त प. मेदयाञ्चक्रे मेदयाञ्चक्राते मेदयाञ्चक्रिरे आ. मेदयिषीष्ट मेदयिषीयास्ताम् मेदयिषीरन् श्व. मेदयिता मेदयितारौ मेदयितार: भ, मेदयिष्यते मेदयिष्येते मेदयिष्यन्ते क्रि. अमेदयिष्यत अमेदयिष्येताम् अमेदयिष्यन्त ९०८ मेदृग् (मेद्) मेधाहिंसयोः । ९०७ मिदृग् वद्रूपाणि । ॥ अथ धान्ताश्चत्वारः ॥ ९०९ मेधृग् (मेध्) संगमे च । परस्मैपद व. मेधयति मेधयतः मेधयन्ति मेधयसि मेधयथः मेधयथ मेधयावः मेधयाम: | स. मेधयेत् मेधयेयुः मेधयः मेधयेतम् मेधयेत मेधयेयम् मेधयेव मेधयेम | प. मेधयतु/मेधयतात् मेधयताम् मेधयन्तु मेधयामि मेधयेताम् Page #403 -------------------------------------------------------------------------- ________________ 390 धातुरलाकर द्वितीय भाग अमेधयन् अ. मित्र मेधय मेधयतात् मेधयतम् मेधयत मेधयानि मेधयाव मेधयाम ह्य. अमेधयत् अमेधयताम् अमेधयः अमेधयतम् अमेधयत अमेधयम् अमेधयाव अमेधयाम अ. अमिमेधत अमिमेधताम् अमिमेधन् अमिमेधः अमिमेधतम् अमिमेधत अमिमेधम् अमिमेधाव अमिमेधाम मेधयाञ्चकार मेधयाञ्चक्रतुः मेधयाञ्चक्रुः मेधयाञ्चकर्थ मेधयाञ्चक्रथुः मेधयाञ्चक्र मेधयाञ्चकार-चकर मेधयाञ्चकृव मेधयाञ्चकृम मेधयाम्बभूव/मेधयामास आ. मेध्यात् मेध्यास्ताम् मेध्याः मेध्यास्तम् मेध्यास्त मेध्यासम् मेध्यास्व मेध्यास्म श्व. मेधयिता मेधयितारौ मेधयितारः मेधयितासि मेधयितास्थः मेधयितास्थ मेधयितास्मि मेधयितास्वः मेधयितास्मः भ. मेधयिष्यति मेधयिष्यतः मेधयिष्यन्ति मेधयिष्यसि मेधयिष्यथः मेधयिष्यथ मेधयिष्यामि मेधयिष्याव: मेधयिष्यामः क्रि. अमेधयिष्यत् अमेधयिष्यताम् अमेधयिष्यन् अमेधयिष्यः अमेधयिष्यत अमेधयिष्यम् अमेधयिष्याव अमेधयिष्याम आत्मनेपद व. मेधयते मेधयेते मेधयन्ते मेधयसे मेधयेथे मेधयध्वे मेधये मेधयावहे मेधयामहे स. मेधयेत मेधयेयाताम् मेधयेरन् मेधयेथाः मेधयेयाथाम् मेधयेध्वम् मेधयेय मेधयेवहि मेधयेमहि प. मेधयताम् मेधयन्ताम् मेधयस्व मेधयेथाम् मेधयध्वम् मेधयै मेधयावहै मेधयामहै ह्य. अमेधयत अमेधयेताम् अमेधयन्त अमेधयथाः अमेधयेथाम् अमेधयध्वम् अमेधये अमेधयावहि अमेधयामहि अमिमेधत अमिमेधेताम अमिमेधन्त अमिमेधथाः अमिमेधेथाम् अमिमेधध्वम् अमिमेधे अमिमेधावहि अमिमेधामहि मेधयाञ्चके मेधयाञ्चक्राते मेधयाञ्चक्रिरे मेधयाञ्चकृषे मेधयाञ्चक्राथे मेधयाञ्चकृढ्वे मेधयाञ्चक्रे मेधयाञ्चकृवहे मेधयाञ्चकृमहे मेधयाम्बभूव/मेधयामास आ. मेधयिषीष्ट मेधयिषीयास्ताम् मेधयिषीरन् मेधयिषीष्ठाः मेधयिषीयास्थाम् मेधयिषीढ्वम् मेधयिषीध्वम् मेधयिषीय मेधयिषीवहि मेधयिषीमहि श्व. मेधयिता मेधयितारौ मेधयितारः मेधयितासे मेधयितासाथे मेधयिताध्वे मेधयिताहे मेधयितास्वहे मेधयितास्महे भ. मेधयिष्यते मेधयिष्येते मेधयिष्यन्ते मेधयिष्यसे मेधयिष्येथे मेधयिष्यध्वे मेधयिष्ये मेधयिष्यावहे मेधयिष्यामहे क्रि. अमेधयिष्यत अमेधयिष्येताम् अमेधयिष्यन्त अमेधयिष्यथाः । अमेधयिष्येथाम् अमेधयिष्यध्वम् अमेधयिष्ये अमेधयिष्यावहि अमेधयिष्यामहि मेध्यासुः MITTIINIT MUUT ९१० शृधूग् (शृध्) उन्दे । परस्मैपद व. शर्धयति शर्धयतः शर्धयन्ति स. शर्धयेत् शर्धयेताम् शर्धयेयुः प. शर्धयतु/शर्धयतात् शर्धयताम् शर्धयन्तु ह्य. अशर्धयत् अशर्धयताम् अशर्धयन् अ. अशीशृधत् अशीशृधताम् अशीशृधन् प. शर्धयाञ्चकार शर्धयाञ्चक्रतुः शर्धयाञ्चक्रुः आ. शर्ध्यात् शास्ताम् शासुः श्व. शर्धयिता शर्धयितारौ शर्धयितारः भ. शर्धयिष्यति शर्धयिष्यत: शर्धयिष्यन्ति मेधयेताम् Page #404 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (भ्वादिगण) क्रि. अशर्धयिष्यत् व. शर्धयते स. शर्धयेत प. शर्धयताम् ह्य. अशर्धयत अ. अशीशृधत प. शर्धयाञ्चक्रे आ. शर्धयिषीष्ट श्व. शर्धयिता भ. शर्धयिष्यते क्रि. अशर्धयिष्यत अशर्धयिष्यताम् अशर्धयिष्यन् आत्मनेपद आ. मर्ध्यात् श्व मर्धयिता भ. मर्धयिष्यति क्रि. अमर्धयिष्यत् व. मर्धयते स. मर्धयेत प. मर्धयताम् ह्य अमर्धयत अ. अमीमृधत प. मर्धयाञ्चक्रे आ. मर्धयिषीष्ट श्व मर्धयिता शर्धयेते शर्धयन्ते शर्धयेयाताम् शर्धयेरन् शर्धयेताम् शर्धयन्ताम् अर्धाम् अशर्धयन्त शर्धाञ्चक्राते शर्धयाञ्चक्रिरे शर्धयिषीयास्ताम् शर्धयिषीरन् शर्धयितारः शर्धयिष्यन्ते अशर्धयिष्येताम् अशर्धयिष्यन्त ९११ गृधूग् (मृध्) उन्दे । परस्मैपद व. मर्धयति मर्धयतः स. मर्धयेत् मर्धयेताम् प. मर्धयतु/मर्धयतात् मर्धयताम् अमर्धयताम् शर्धयितारौ शर्धयिष्येते ह्य अमर्धयत् अ. अमीमृधत् अमीमृधताम् प. मर्धयाञ्चकार मर्धयाञ्चक्रतुः मर्ध्याताम् मर्धयितारौ मर्धयिष्यतः मर्धयिष्यन्ति अमर्धयिष्यताम् अमर्धयिष्यन् आत्मनेपद मर्धयन्ति मर्धयेयुः मर्धयन्तु अमर्धयन् अमीमृधन् मर्धयाञ्चक्रुः मर्धयेते मर्धयेयाताम् मर्ध्यासुः मर्धयितारः मर्धयन्ते मर्धयेरन् मर्धयन्ताम् अमर्धयन्त अर्धम् अमृता अमृत मर्धयाञ्चक्राते मर्धयाञ्चक्रिरे मर्धयिषीयास्ताम् मर्धयिषीरन् मर्धयितारौ मर्धयितार: भ. मर्धयिष्यते क्रि. अमर्धयिष्यत व. बोधयति स. प. ह्य. अबोधयत् बोधयतः बोधयेत् बोधताम् बोधयतु / बोधयतात् बोधयताम् अबोधयताम् अ. अबूबुधत् प. बोधयाञ्चकार ९१२ बुधृग् (बुध्) बोधने । परस्मैपद आ. बोध्यात् श्व. बोधयिता भ. बोधयिष्यति क्रि. अबोधयिष्यत् व. बोधयते स. बोधयेत प. बोधयताम् ह्य. अबोधयत अ. अबूबुधत प. बोधयाञ्चक्रे आ. बोधयिषीष्ट श्व. बोधयिता भ. बोधयिष्यते क्रि. अबोधयिष्यत मर्धयिष्येते मर्धयिष्यन्ते अमर्धयिष्येताम् अमर्धयिष्यन्त व. खानयति खानयसि खानयामि स. खानयेत् खानयेः बोधयन्ति बोधयेयुः बोधयन्तु अबोधयन् अबूबुधताम् अबूबुधन् बोधयाञ्चक्रतुः बोधयाञ्चक्रुः बोध्यास्ताम् बोध्यासुः बोधयित बोधयितार: बोधयिष्यतः बोधयिष्यन्ति अबोधयिष्यताम् अबोधयिष्यन् आत्मनेपद बोधयेते बोधयन्ते बोधयेयाताम् बोरन् बोधताम् बोधयन्ताम् अबोधयेताम् अबोधयन्त अबूबुधेताम अबूबुधन्त बोधयाञ्चक्राते बोधयाञ्चक्रिरे ॥ अथ नान्तास्त्रयः ॥ ९१३ खनूग् (खन्) अवदारणे । परस्मैपद बोधयिषीयास्ताम् बोधयिषीरन् बोधयिता बोधयितारः बो बोधयिष्यन्ते अबोधयिष्येताम् अबोधयिष्यन्त खानयतः खानयथः खानयाव: खानयेताम् खान 391 खानयन्ति खानयथ खानयामः खानयेयुः खानयेत Page #405 -------------------------------------------------------------------------- ________________ 392 धातुरत्नाकर द्वितीय भाग खानयेयम् खानयेव खानयेम प. खानयतु/खानयतात् खानयताम् खानयन्तु खानय खानयतात् खानयतम् खानयत खानयानि खानयाव खानयाम ह्य. अखानयत् अखानयताम् अखानयन् अखानयः अखानयतम् अखानयत अखानयम् अखानयाव अखानयाम अ. अचीखनत् अचीखनताम् अचीखनन् अचीखनः अचीखनतम् अचीखनत अचीखनम् अचीखनाव अचीखनाम प. खानयाञ्चकार खानयाञ्चक्रतुः खानयाञ्चक्रुः खानयाञ्चकर्थ खानयाञ्चक्रथः खानयाञ्चक्र खानयाञ्चकार-चकर खानयाञ्चकृव खानयाञ्चकृम खानयाम्बभूव/खानयामास आ. खान्यात् खान्यास्ताम् खान्यासुः खान्या: खान्यास्तम् खान्यास्त खान्यासम् खान्यास्व खान्यास्म २. खानयिता खानयितारौ खानयितारः खानयितासि खानयितास्थः खानयितास्थ खानयितास्मि खानयितास्वः खानयितास्मः भ. खानयिष्यति खानयिष्यतः खानयिष्यन्ति खानयिष्यसि खानयिष्यथ: खानयिष्यथ खानयिष्यामि खानयिष्याव: खानयिष्यामः क्रि. अखानयिष्यत् अखानयिष्यताम् अखानयिष्यन् अखानयिष्यः अखानयिष्यतम अखानयिष्यत अखानयिष्यम् अखानयिष्याव अखानयिष्याम आत्मनेपद व. खानयते खानयेते खानयन्ते खानयसे खानयेथे खानयध्वे खानये खानयावहे खानयामहे स. खानयेत खानयेयाताम् खानयेरन् खानयेथाः खानयेयाथाम् खानयेध्वम् खानयेय खानयेवहि खानयेमहि प. खानयताम् खानयेताम् खानयन्ताम् खानयस्व खानयेथाम् खानयध्वम् खानयै खानयावहै खानयामहै अखानयत अखानयेताम् अखानयन्त अखानयथाः अखानयेथाम् अखानयध्वम् अखानये अखानयावहि अखानयामहि अ. अचीखनत अचीखनेताम अचीखनन्त अचीखनथा: अचीखनेथाम् अचीखनध्मम् अचीखने अचीखनावहि अचीखनामहि प. खानयाञ्चके खानयाञ्चक्राते खानयाञ्चक्रिरे खानयाञ्चकृषे खानयाञ्चक्राथे खानयाञ्चकृट्वे खानयाञ्चके खानयाञ्चकृवहे खानयाञ्चकमहे खानयाम्बभूव/खानयामास आ. खानयिषीष्ट खानयिषीयास्ताम् खानयिषीरन् खानयिषीष्ठाः खानयिषीयास्थाम् खानयिषीदवम् खानयिषीध्वम् खानयिषीय खानयिषीवहि खानयिषीमहि | श्व. खानयिता खानयितारौ खानयितारः खानयितासे खानयितासाथे खानयिताध्वे खानयिताहे खानयितास्वहे खानयितास्महे भ. खानयिष्यते खानयिष्येते खानयिष्यन्ते खानयिष्यसे खानयिष्येथे खानयिष्यध्वे खानयिष्ये खानयिष्यावहे खानयिष्यामहे क्रि. अखानयिष्यत अखानयिष्येताम् अखानयिष्यन्त अखानयिष्यथाः अखानयिष्येथाम् अखानयिष्यध्वम् अखानयिष्ये अखानयिष्यावहि अखानयिष्यामहि ९१४ दानी (दान्) अवदारणे। परस्मैपद व. दानयति दानयतः दानयन्ति स. दानयेत् दानयेताम् दानयेयुः प. दानयतु/दानयतात् दानयताम् दानयन्तु ह्य. अदानयत् अदानयताम् अदानयन् अ. अदीदनत् अदीदनताम् अदीदनन् प. दानयाञ्चकार दानयाञ्चक्रतुः दानयाञ्चक्रुः | आ. दान्यात् दान्यास्ताम् दान्यासुः Page #406 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (भ्वादिगण ) श्र. दानयिता दानयितारौ भ. दानयिष्यति दानयिष्यतः क्रि. अदानयिष्यत् व. दानयते स. दानयेत प. दानयताम् ह्य. अदानयत अ. अदीदनत प. दानयाञ्चक्रे आ. दानयिषीष्ट श्व दानयिता भ. दानयिष्यते क्रि. अदानयिष्यत आ. शान्यात् श्व. शानयिता भ. शानयिष्यति क्रि. अशानंयिष्यत् दानयितार: दानयिष्यन्ति अदानयिष्यताम् अदानयिष्यन् आत्मनेपद ९१५ शानी (शान्) तेजने । परस्मैपद दानयेते दानयन्ते दानयेयाताम् दानन् दानाम् दानयन्ताम् अदायेताम् अदानयन्त अदीदनेताम अदीदनन्त दानयाञ्चक्राते दानयाञ्चक्रिरे दानयिषीयास्ताम् दानयिषीरन् दानयितारः दानयिष्यन्ते अदानयिष्येताम् अदानयिष्यन्त व. शानयति शानयतः शानयन्ति स. शानयेत् शायेताम् शानयेयुः प. शानयतु / शानयतात् शानयताम् शानयन्तु अशानयन् ह्य. अशानयत् अशानयताम् अ. अशीशनत् अशीशनताम् अशीशनन् प. शानयाञ्चकार शानयाञ्चक्रतुः शानयाञ्चक्रुः शान्यास्ताम् शान्यासुः शानयितारौ शानयितार: शानयिष्यतः शानयिष्यन्ति व. शानयते स. शानयेत प. शानयताम् दानयिता दानयिष्येते शानयेते शानयन्ते शानयेयाताम् शानयेरन् शानयेताम् शानयन्ताम् ह्य. अशानयत अशानयेताम् अशानयन्त अ. अशोशनत अशीशनेताम अशीशनन्त प. शानयाञ्चक्रे शानयाञ्चक्राते शानयाञ्चक्रिरे अशानयिष्यताम् अशानयिष्यन् आत्मनेपद आ. शानयिषीष्ट श्व. शानयिता भ. शानयिष्यते क्रि. अशानयिष्यत व. शापयति शापयसि शापयामि स. शापयेत् शापयेः शापयेयम् ॥ अथ पान्तः ॥ ९१६ शपींग् (शाप्) आक्रोशे । परस्मैपद शाम् शापयेव प. शापयतु/शापयतात् शापयताम् प. ह्य. अशापयत् अशापयः शापय शापयतात् शापयतम् शापयानि अ. अशीशपत् अशीशप शापयाव अशापयताम् अशापयतम् अशापयाव अशापयम् शीशम् शापयाञ्चकार शापयाञ्चकर्थ शानयिषीयास्ताम् शानयिषीरन् शानयितारौ शानयितार: शानयिष्येते शानयिष्यन्ते अशानयिष्येताम् अशानयिष्यन्त आ. शाप्यात् शाप्या: शापयतः शापयथः शापयाव: शापयेताम् शाप्यासम् श्व. शापयिता शापयाम्बभूव / शापयामास शापयाञ्चक्रतुः शापयाञ्चक्रुः शापयाञ्चक्रथुः शापयाञ्चक्र शापयाञ्चकार-चकर शापयाञ्चकृव शापयाञ्चकृम शापयितासि शापयितास्मि भ. शापयिष्यति अशापयाम अशीशपताम् अशीशपन् अशीशपतम् अशीशपत अशीशपाव अशीशपाम शापयन्ति शापयथ शापयामः शापयेयुः शापयेत शापयेम शापयन्तु शापयत शापयाम अशापयन् अशापयत शाप्यास्ताम् शाप्यास्तम् शाप्यास्व शापयितारौ शापयितास्थः शापयितास्वः शापयिष्यतः शाप्यासुः शाप्यास्त शाप्यास्म शापयितार: शापयितास्थ शापयितास्मः शापयिष्यन्ति 393 Page #407 -------------------------------------------------------------------------- ________________ 394 धातुरलाकर द्वितीय भाग शापयिष्यसि शापयिष्यथः शापयिष्यथ शापयिष्यामि शापयिष्याव: शापयिष्यामः क्रि. अशापयिष्यत् अशापयिष्यताम् अशापयिष्यन् अशापयिष्यः अशापयिष्यतम् अशापयिष्यत अशापयिष्यम् अशापयिष्याव अशापयिष्याम आत्मनेपद व. शापयते शापयेते शापयन्ते शापयसे शापयेथे शापयध्वे शापये शापयावहे शापयामहे स. शापयेत शापयेयाताम् शापयेरन् शापयेथाः शापयेयाथाम् । शापयेध्वम् शापयेय शापयेवहि शापयेमहि शापयताम् शापयेताम् शापयन्ताम् शापयस्व शापयेथाम् शापयध्वम् शापयै शापयावहै शापयामहै ह्य. अशापयत अशापयेताम् अशापयन्त अशापयथाः अशापयेथाम् अशापयध्वम् अशापये अशापयावहि अशापयामहि अ. अशीशपत अशीशपेताम अशीशपन्त अशीशपथाः अशीशपेथाम् अशीशपध्वम् अशीशपे अशीशपावहि अशीशपामहि शापयाञ्चके शापयाञ्चक्राते शापयाञ्चक्रिरे शापयाञ्चकृषे शापयाञ्चक्राथे शापयाञ्चकृट्वे शापयाञ्चक्रे शापयाञ्चकृवहे शापयाञ्चकृमहे शापयाम्बभूव/शापयामास आ. शापयिषीष्ट शापयिषीयास्ताम् शापयिषीरन् शापयिषीष्ठाः शापयिषीयास्थाम् शापविषीदवम् शापयिषीध्वम् शापयिषीय शापयिषीवहि शापयिषीमहि श्व. शापयिता शापयितारौ शापयितारः शापयितासे शापयितासाथे शापयिताध्वे शापयिताहे शापयितास्वहे शापयितास्महे भ. शापयिष्यते शापयिष्येते शापयिष्यन्ते शापयिष्यसे शापयिष्येथे शापयिष्यध्वे शापयिष्ये शापयिष्यावहे शापयिष्यामहे | क्रि. अशापयिष्यत अशापयिष्येताम् अशापयिष्यन्त अशापयिष्यथाः अशापयिष्येथाम् अशापयिष्यध्वम् अशापयिष्ये अशापयिष्यावहि अशापयिष्यामहि ॥ अथ यान्तौ ॥ ९१७ चायग् (चाय) पूजानिशामनयोः । परस्मैपद व, चाययति चाययतः चाययन्ति चाययसि चाययथ: चाययथ चाययामि चाययावः चाययाम: स. चाययेत् चाययेताम् चाययेयुः चायये: चाययेतम् चाययेत चाययेयम् चाययेव चाययेम प. चाययतु/चाययतात्चाययताम् ययतातचाययताम् चाययन्तु चायय चाययतात् चाययतम् चाययत चाययानि चाययाव चाययाम ह्य. अचाययत् अचाययताम् अचाययन् अचाययः अचाययतम् अचाययत अचाययम् अचाययाव अचाययाम अ. अचचायत् अचचायताम् अचचायन् अचचायः अचचायतम् अचचायत अचचायम् अचचायाव अचचायाम चाययाञ्चकार चाययाञ्चक्रतुः चाययाञ्चक्रुः चाययाञ्चकर्थ चाययाञ्चक्रथुः चाययाञ्चक्र चाययाञ्चकार-चकर चाययाञ्चकृव चाययाञ्चकृम चाययाम्बभूव/चाययामास आ. चाय्यात् चाय्यास्ताम् चाय्यासुः चाय्याः चाय्यास्तम् चाय्यास्त चाय्यासम् चाय्यास्व. चाय्यास्म चाययिता चाययितारौ चाययितारः चाययितासि चाययितास्थः चाययितास्थ चाययितास्मि चाययितास्वः चाययितास्मः भ. चाययिष्यति चाययिष्यतः चाययिष्यन्ति चाययिष्यसि चाययिष्यथ: चाययिष्यथ Page #408 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (भ्वादिगण) चाययिष्यामि क्रि. अचाययिष्यत् अचाययिष्यः अचाययिष्यम् व. चाययते चाययसे चायये स. चाययेत चाययेथाः चाययेय प. चाययताम् चाययस्व चाययै ह्य. अचाययत अचाययथाः अचायये अ. अचचायत अचचायथाः अचचाये प. चाययाञ्चक्रे चाययाञ्चकृषे चाययाञ्चक्रे चाययिषीय श्व. चाययिता चाययिष्यावः चाययिष्यामः अचाययिष्यताम् अचाययिष्यन् अचाययिष्यतम् अचाययिष्यत अचाययिष्याव अचाययिष्याम आत्मनेपद चाययिष्यसे चाययिष्ये क्रि. अचाययिष्यत चाययेते चाययेथे चाययावहे चाययेयाताम् चाययेयाथाम् चाययेवहि चाययेताम् चाययेथाम् चाययावहै चाययाम्बभूव / चाययामास आ. चाययिषीष्ट चाययिषीष्ठाः चाययन्ताम् चाययध्वम् चाययामहै अचाययन्त अचाययध्वम् अचाययावहि अचाययामहि अचचायेताम अचचायन्त अचचायध्वम् अचचायामहि अचाययेताम् अचाययेथाम् चाययिषीयास्ताम् चाययिषीरन् चाययिषीयास्थाम् चाययिषीढ्वम् चाययिषीध्वम् चाययिषीवहि चाययिषीमहि चाययितारौ चाययितारः चाययितासे चाययितासाथे चाययिताध्वे चाययिताहे चाययितास्वहे चाययितास्महे भ. चाययिष्यते चाययिष्येते चाययिष्यन्ते चाययिष्येथे चाययिष्यध्वे चाययिष्यावहे चाययिष्यामहे अचाययिष्येताम् अचाययिष्यन्त चाययन्ते चाययध्वे चाययामहे चाययेरन् चायध्वम् चाययेमहि अचचायेथाम् अचचायावहि चाययाञ्चक्राते चाययाञ्चक्रिरे चाययाञ्चक्राथे चाययाञ्चकृवे चाययाञ्चकृवहे चाययाञ्चकृमहे अचाययिष्यथाः अचाययिष्येथाम् अचाययिष्यध्वम् अचाययिष्ये अचाययिष्यावहि अचाययिष्यामहि व. व्याययति स. व्याययेत् प. व्याययतु / व्याययतात् ह्य. अव्याययत् अ. अविव्ययत् प. व्याययाञ्चकार आ. व्याय्यात् श्व व्याययिता ९१८ व्ययी (व्यय्) गतौ । परस्मैपद भ. व्याययिष्यति क्रि. अव्याययिष्यत् व. व्याययते स. व्याययेत प. व्याययताम् ह्य. अव्याययत अ. अविव्ययत प. व्याययाञ्चक्रे आ. व्याययिषीष्ट श्व. व्याययिता भ. व्याययिष्यते क्रि. अव्याययिष्यत व. आलयति आलयसि आलयामि स. आलयेत् आलयेः व्याययतः व्याययन्ति व्याययेताम् व्याययेयुः व्याययताम् व्याययन्तु अव्याययताम् अव्याययन् अविव्ययताम् अविव्ययन् व्याययाञ्चक्रतुः व्याय्यास्ताम् व्याययितारौ व्याययाञ्चक्रुः व्याय्यासुः व्याययितारः व्याययिष्यतः व्याययिष्यन्ति अव्याययिष्यताम् अव्याययिष्यन् आत्मनेपद व्याययन्ते व्याययेते व्याययेयाताम् व्याययेरन् व्यायाम् व्याययन्ताम् अव्याययेताम् अविव्ययेताम ॥ अथ लान्तः सेट् च ॥ ९१९ अली (अल्) भूषणपर्याप्तिवारणेषु । अव्याययन्त अविव्ययन्त व्याययाञ्चक्राते व्याययाञ्चक्रिरे व्याययिषीयास्ताम् व्याययिषीरन् व्याययितारौ व्याययितारः व्याययिष्येते व्याययिष्यन्ते अव्याययिष्येताम् अव्याययिष्यन्त परस्मैपद आलयतः आलयथः आलयावः आलयेताम् आलम् 395 आलयन्ति आलयथ आलयामः आलयेयुः आलयेत * Page #409 -------------------------------------------------------------------------- ________________ 396 आलयेयम् आलयेव आलयेम प. आलयतु/आलयतात् आलयताम् आलयन्तु आलयतात् आलयतम् आलयत आलयाम आलयन् आलयत ह्य. आलयत् आलय: आलय आलयानि आलयम् अ. आलिलत् आलिल: आलिलम् प. आलयाञ्चकार आलयाञ्चकर्थ आ. आल्यात् आल्याः व. आलयाञ्चकार-चकर आलयाञ्चकृव आलयाम्बभूव/आलयामास आल्यासम् श्व. आलयिता आल्यास्ताम् आल्यासुः आल्यास्तम् आल्यास्त आल्यास्व आल्यास्म आलयितारौ आलयितारः आलयितासि आलयितास्थः आलयितास्थ आलयितास्मि आलयितास्वः आलयितास्मः भ. आलयिष्यति आलयिष्यतः आलयिष्यन्ति आलयिष्यसि आलयिष्यथ आलयिष्यथः आलयिष्यावः आलयिष्यामः आलयिष्यामि क्रि. आलयिष्यत् आलयिष्यताम् आलयिष्यन् आलयिष्यः आलयिष्यतम् आलयिष्यत आलयिष्यम् आलयिष्याव आलयिष्याम आत्मनेपद आलयते आलयसे आलये स. आलयेत आलयाव आलयताम् आलयतम् आलयाव आलयाम आलिलताम् आलिलन् आलिलतम् आलिलत आलिलाव आलिलाम आलयेथाः आलयेय प. आलयताम् आलयाञ्चक्रतुः आलयाञ्चक्रुः आलयाञ्चक्रथुः आलयाञ्चक्र आलयाञ्चकृम आलयेते आलयेथे आलयावहे आलयन्ते आलयध्वे आलयामहे आलयेयाताम् आन् आलयेयाथाम् आलयेध्वम् आलयेवहि आलयेमहि आम् आलयन्ताम् आलयस्व आलयै ह्य. आलयत आलयथाः आलये अ. आलिलत आलिलथाः आलिले प. आलयाञ्चक्रे आलयाञ्चकृषे आलयाञ्चक्रे आलयिषीय आलयाम्बभूव / आलयामास आ. आलयिषीष्ट आलयिषीष्ठाः श्व. आलयिता आलयितासे आलयिता भ. आलयिष्यते आलयिष्यसे आलयिष्ये क्रि. आलयिष्यत आलयिष्यथाः आलयिष्ये व. धावयति धावयसि धावयामि आलयेथाम् आलया है स. धावत् धावयेः धावयेयम् धातुरत्नाकर द्वितीय भाग आलयेताम् आलयेथाम् आलयावहि आलिलेताम आलिलेथाम् आलिलध्वम् आलिलावहि आलिलामहि आलयाञ्चक्राते आलयाञ्चक्रिरे आलयाञ्चक्राथे आलयाञ्चकृढ्वे आलयाञ्चकृवहे आलयाञ्चकृमहे ॥ अथ वान्तो ॥ ९२० धावूग् (धाव्) गतिशुद्धयोः । परस्मैपद आलयध्वम् आलयामहै आलयन्त आलयध्वम् आलयामहि आलिलन्त आलयिषीयास्ताम् आलयिषीरन् आलयिषीयास्थाम् आलयिषीद्वम् आलयिषीध्वम् आलयिषीवहि आलयिषीमहि आलयितारौ आलयितारः आलयितासाथे आलयिताध्वे आलयितास्वहे आलयितास्महे आलयिष्येते आलयिष्यन्ते आलयिष्येथे आलयिष्यध्वे आलयिष्यावहे आलयिष्यामहे आलयिष्येताम् आलयिष्यन्त आलयिष्येथाम् आलयिष्यध्वम् आलयिष्यावहि आलयिष्यामहि धावयतः धावयथः धावयावः धावताम् धावतम् धावयेव धावयन्ति धावयथ धावयामः धावयेयुः धावयेत धावयेम Page #410 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (भ्वादिगण) प. धावयतु / धावयतात् धावयताम् धावय धावयानि ह्य. अधावयत् अधावयः अधावयम् अ. अदीधवत् अदीधवः अदीधवम् प. धावयाञ्चकार धावयाञ्चकर्थ आ. धाव्यात् धाव्याः भ्राव्यासम् धावयाञ्चकार-चकर धावयाञ्चकृव धावयाम्बभूव/धावयामास श्व. धावयिता धावयतात् धावयतम् क्रि. अधावयिष्यत् अधावयिष्यः अधावयिष्यम् व. धावयते श्रावयसे धावये स. धावयेत धावयेथाः धावयेय धावयितासि धावयितास्थः धावयितास्मि धावयितास्वः भ. धावयिष्यति धावयिष्यतः धावयिष्यसि धावयिष्यथः धावयिष्यामि धावयिष्यावः प. धावयताम् धावयस्व धावयाव अधावयताम् अधावयतम् अधावयाव अधावयाम अदीधवताम् अदीधवन् अदीधवतम् अदीधवत अदीधवाव अदीधवाम धावयाञ्चक्रतुः धावयाञ्चक्रुः धावयाञ्चक्रथुः धावयाञ्चक्र धावयाञ्चकृम धावयन्तु धावयत धावयाम अधावपन् अधावयत धाव्यास्ताम् धाव्यासुः धाव्यास्तम् धाव्यास्त धाव्यास्व धावयितारौ धाव्यास्म धावयितार: धावयितास्थ धावयितास्मः धावयिष्यन्ति धावयिष्यथ धावयिष्यामः अधावयिष्यताम् अधावयिष्यन् अधावयिष्यतम् अधावयिष्यत अधावयिष्याव अधावयिष्याम आत्मनेपद धावयेते धावयेथे धावयावहे धावयन्ते धावयध्वे धावयामहे धावयेयाताम् धावयेरन् धावयेयाथाम् धावयेध्वम् धावयेवहि धावयेमहि धावयेताम् धावयेथाम् धावयन्ताम् धावयध्वम् धावयै ह्य. अधावयत अधावयथाः अधावये अ. अदीधवत अदीधवथाः अदीधवे प. धावयाञ्चक्रे धावयाञ्चक्राथे धावयाञ्चकृवे धावयाञ्चकृषे धावयाञ्चक्रे धावयाञ्चकृवहे धावयाञ्चकृमहे धावयाम्बभूव/धावयामास आ. धावयिषीष्ट धावयिषीयास्ताम् धावयिषीरन् धावयिषीष्ठाः धावयिषीयास्थाम् धावयिषीढ्वम् धावयिषीध्वम् धावयिषीय धावयामहै धावयावहै अधावयेताम् अधावयन्त अधावयेथाम् अधावयध्वम् अधावयावहि अधावयामहि अदीधवेताम अदीधवन्त अदीधवेथाम् अदीधवध्वम् अदीधवावहि अदीधवामहि धावयाञ्चक्राते धावयाञ्चक्रिरे श्व. धावयिता धावयिषीवहि धावयिषीमहि धावयितारौ धावयितारः धावयितासे धावयितासाथे धावयिताध्वे धावयिताहे भ. धावयिष्यते धावयितास्वहे धावयितास्महे धावयिष्येते धावयिष्यन्ते धावयिष्येथे धावयिष्यध्वे धावयिष्यसे धावयिष्ये धावयिष्यावहे धावयिष्यामहे क्रि. अधावयिष्यत अधावयिष्येताम् अधावयिष्यन्त अधावयिष्यथाः अधावयिष्येथाम् अधावयिष्यध्वम् अधावयिष्ये अधावयिष्यावहि अधावयिष्यामहि ९२१ चीवृग् (चीव्) झषीवत् । परस्मैपद व. चीवयति चीवयतः स. चीवयेत् चीवताम् प. चीवयतु /चीवयतात् चीवयताम् ह्य. अचीवयत् अचीवताम् अ. अचिचीवत् अचिचीवताम् प. चीवयाञ्चकार आ. चीव्यात् श्व. चीवयिता चीवयन्ति चीवयेयुः चीवयन्तु अचीवयन् 397 अचिचीवन् चीत्रयाञ्चक्रतुः चीवयाञ्चक्रुः चीव्यास्ताम् चीव्यासुः चीवयितारौ चीवयितारः Page #411 -------------------------------------------------------------------------- ________________ 398 धातुरत्नाकर द्वितीय भाग चीवयेरन् भ. चीवयिष्यति चीवयिष्यतः चीवयिष्यन्ति क्रि. अचीवयिष्यत् अचीवयिष्यताम् अचीवयिष्यन् आत्मनेपद व. चीवयते चीवयेते चीवयन्ते स. चीवयेत चीवयेयाताम् प. चीवयताम् चीवयेताम् चीवयन्ताम् ह्य. अचीवयत अचीवयेताम् अचीवयन्त अ. अचिचीवत अचिचीवेताम अचिचीवन्त प. चीवयाच चीवयाञ्चक्राते चीवयाश्चक्रिरे आ. चीवयिषीष्ट चीवयिषीयास्ताम् चीवयिषीरन् श्व. चीवयिता चीवयितारौ चीवयितारः भ. चीवयिष्यते चीवयिष्यते चीवयिष्यन्ते क्रि. अचीवयिष्यत अचीवयिष्येताम अचीवयिष्यन्त ॥ अथ शान्तः ॥ ९२२ दाशृग् (दाश्) दाने । परस्मैपद व. दाशयति दाशयत: दाशयन्ति दाशयसि दाशयथः दाशयथ दाशयामि दाशयाव: दाशयाम: स. दाशयेत् दाशयेताम् दाशयेयुः दाशयः दाशयेतम् दाशयेत दाशयेयम् दाशयेव दाशयेम दाशयतु/दाशयतात् दाशयताम् दाशयन्तु दाशय दाशयतात् दाशयतम् दाशयत दाशयानि दाशयाव दाशयाम ह्य. अदाशयत् अदाशयताम् अदाशयन् अदाशयः अदाशयतम् अदाशयत अदाशयम् अदाशयाव अदाशयाम अ. अददाशत् अददाशताम् अददाशन् अददाश: अददाशतम् अददाशत अददाशम् अददाशाव अददाशाम दाशयाञ्चकार दाशयाञ्चक्रतुः दाशयाञ्चक्रुः दाशयाञ्चकर्थ दाशयाञ्चक्रथुः दाशयाञ्चक्र दाशयाञ्चकार-चकर दाशयाञ्चकृव दाशयाञ्चकृम दाशयाम्बभूव/दाशयामास आ. दाश्यात् दाश्यास्ताम् दाश्यासुः दाश्याः दाश्यास्तम् दाश्यास्त दाश्यासम् दाश्यास्व दाश्यास्म श्व. दाशयिता दाशयितारौ दाशयितारः दाशयितासि दाशयितास्थः दाशयितास्थ दाशयितास्मि दाशयितास्वः दाशयितास्मः भ. दाशयिष्यति दाशयिष्यत: दाशयिष्यन्ति दाशयिष्यसि दाशयिष्यथ: दाशयिष्यथ दाशयिष्यामि दाशयिष्याव: दाशयिष्याम: क्रि. अदाशयिष्यत् अदाशयिष्यताम् अदाशयिष्यन् अदाशयिष्यः अदाशयिष्यतम् अदाशयिष्यत अदाशयिष्यम् अदाशयिष्याव अदाशयिष्याम आत्मनेपद व. दाशयते दाशयेते दाशयन्ते दाशयसे दाशयेथे दाशयध्वे दाशयावहे दाशयामहे | स. दाशयेत दाशयेयाताम् दाशयेरन् दाशयेथाः दाशयेयाथाम् दाशयेध्वम् दाशयेय दाशयेवहि दाशयेमहि प. दाशयताम् दाशयेताम् दाशयन्ताम् दाशयस्व दाशयेथाम् दाशयध्वम् दाशयै दाशयावहै दाशयामहै ह्य. अदाशयत अदाशयेताम् अदाशयन्त अदाशयथाः अदाशयेथाम् अदाशयध्वम् अदाशये अदाशयावहि अदाशयामहि अ. अददाशत अददाशेताम अददाशन्त अददाशथाः अददाशेथाम् अददाशध्वम् अददाशे अददाशावहि अददाशामहि दाशयाश्चक्रे दाशयाञ्चक्राते दाशयाञ्चक्रिरे दाशयाञ्चकृषे दाशयाञ्चक्राथे दाशयाञ्चकृढ्वे दाशयाञ्चके दाशयाञ्चकृवहे दाशयाञ्चकमहे दाशयाम्बभूव/दाशयामास दाशये प. Page #412 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (भ्वादिगण) 399 भ्रेषयेयुः भ्रेषयन्तु भ्रेष्यासुः आ. दाशयिषीष्ट दाशयिषीयास्ताम् दाशयिषीरन् आ. भेषयिषीष्ट भेषयिषीयास्ताम् भेषयिषीरन् दाशयिषीष्ठाः दाशयिषीयास्थाम् दाशयिषीढ्वम् श्व. भेषयिता भेषयितारौ भेषयितारः दाशयिषीध्वम् भ. भेषयिष्यते भेषयिष्येते भेषयिष्यन्ते दाशयिषीय दाशयिषीवहि दाशयिषीमहि क्रि, अभेषयिष्यत अभेषयिष्येताम् अभेषयिष्यन्त श्व. दाशयिता दाशयितारौ दाशयितारः ९२५ भ्रषग् (भ्रेष्) चलने च । दाशयितासे दाशयितासाथे दाशयिताध्वे परस्मैपद दाशयिताहे दाशयितास्वहे दाशयितास्महे व. भ्रषयति भ्रेषयतः भ्रेषयन्ति भ. दाशयिष्यते दाशयिष्येते दाशयिष्यन्ते दाशयिष्यसे दाशयिष्येथे दाशयिष्यध्वे स. भ्रषयेत् भ्रेषयेताम् दाशयिष्ये दाशयिष्यावहे दाशयिष्यामहे प. श्रेषयतु/भ्रेषयतात् भ्रषयताम् क्रि. अदाशयिष्यत अदाशयिष्येताम अदाशयिष्यन्त ह्य. अभ्रेषयत् अभ्रेषयताम् अभ्रेषयन् अदाशयिष्यथाः अदाशयिष्येथाम् अदाशयिष्यध्वम् अ. अबिभ्रेषत् अबिभ्रेषताम् अबिभ्रेषन् अदाशयिष्ये अदाशयिष्यावहि अदाशयिष्यामहि प. भ्रषयाञ्चकार भ्रेषयाश्चक्रतुः भ्रेषयाञ्चक्रुः वद्रूपाणि ।९२३ झषी (झए) आदानसंवरणयोः। आ. भ्रष्यात् भ्रेष्यास्ताम् ५१० झष श्व. भ्रषयिता भ्रेषयितारौ भ्रेषयितारः ९२४ भेषम् (भेष्) भये । भ. भ्रेषयिष्यति भ्रेषयिष्यतः भ्रेषयिष्यन्ति क्रि. अभ्रेषयिष्यत् अभ्रेषयिष्यताम् अभ्रेषयिष्यन परस्मैपद व. भेषयति भेषयन्ति आत्मनेपद स. भेषयेत् व. भ्रषयते भेषयेताम् भ्रेषयेते भ्रेषयन्ते प. भेषयतु/भेषयतात् भेषयताम् स. भ्रषयेत भ्रेषयेयाताम् भ्रेषयेरन् ह्य. अभेषयत् अभेषयन् भ्रेषयेताम् अभेषयताम् प. भ्रषयताम् भ्रेषयन्ताम् अ. अबिभेषत् अबिभेषताम् अबिभेषन् ह्य. अभ्रेषयत अभ्रेषयेताम् अभ्रेषयन्त प. भेषयाञ्चकार भेषयाञ्चक्रतुः अ. अबिभ्रेषत अबिभ्रेषताम अबिभ्रेषन्त आ. भेष्यात् प. भ्रषयाञ्चके भ्रेषयाञ्चक्राते भ्रषयाञ्चक्रिरे भेष्यास्ताम् श्व. भेषयिता भेषयितारौ भेषयितारः आ. भ्रषयिषीष्ट भ्रेषयिषीयास्ताम् भ्रषयिषीरन् भ. भेषयिष्यति भेषयिष्यतः भेषयिष्यन्ति भ्रेषयितारौ श्व. भ्रषयिता भ्रेषयितारः क्रि. अभेषयिष्यत् भ. भ्रषयिष्यते भ्रेषयिष्येते भ्रेषयिष्यन्ते अभेषयिष्यताम् अभेषयिष्यन् आत्मनेपद क्रि. अभ्रेषयिष्यत अभ्रेषयिष्येताम् अभ्रेषयिष्यन्त व. भेषयते भेषयेते भेषयन्ते ९२६ पषा (पष्) बाधनस्पर्शनयोः । स. भेषयेत भेषयेयाताम् भेषयेरन् परस्मैपद प. भेषयताम् भेषयेताम् भेषयन्ताम् व. पाषयति पाषयत: पाषयन्ति ह्य. अभेषयत अभेषयेताम् अभेषयन्त स. पाषयेत् पाषयेताम् पाषयेयुः अ. अबिभेषत अबिभेषेताम अबिभेषन्त प. पाषयतु/पाषयतात् पाषयताम् पाषयन्तु प. भेषयाञ्चक्रे भेषयाञ्चक्राते भेषयाञ्चक्रिरे ह्य. अपाषयत् अपाषयताम् अपाषयन् भेषयतः भेषयेयुः भेषयन्तु भेषयाञ्चक्रुः भेष्यासुः Page #413 -------------------------------------------------------------------------- ________________ 400 धातुरत्नाकर द्वितीय भाग अ. अपीपषत् अपीपषताम् अपीपषन् प. पाषयाञ्चकार पाषयाञ्चक्रतुः पाषयाञ्चक्रुः आ. पाष्यात् पाष्यास्ताम् पाष्यासुः श्व. पाषयिता पाषयितारौ पाषयितार: भ. पाषयिष्यति पाषयिष्यतः पाषयिष्यन्ति क्रि. अपाषयिष्यत् अपाषयिष्यताम् अपाषयिष्यन् आत्मनेपद व. पाषयते पाषयेते पाषयन्ते स. पाषयेत पाषयेयाताम् पाषयेरन प. पाषयताम् पाषयेताम् पाषयन्ताम् ह्य. अपाषयत अपाषयेताम् अपाषयन्त अ. अपीपषत अपीपषताम अपीपषन्त प. पाषयाञ्चके पाषयाञ्चक्राते पाषयाञ्चक्रिरे आ. पाषयिषीष्ट पाषयिषीयास्ताम् पाषयिषीरन् श्व. पाषयिता पाषयितारौ पाषयितार: भ. पाषयिष्यते पाषयिष्येते पाषयिष्यन्ते क्रि. अपाषयिष्यत अपाषयिष्येताम् अपाषयिष्यन्त ९२७ लषी (लष्) कान्तौ । परस्मैपद व. लाषयति लाषयत: लाषयन्ति स. लाषयेत् लाषयेताम् लाषयेयुः प. लाषयतु/लाषयतात्लाषयताम् लाषयन्तु ह्य. अलाषयत् अलाषयताम् अलाषयन् अ. अलीलषत् अलीलषताम् अलीलषन् प. लाषयाञ्चकार लाषयाञ्चक्रतुः लाषयाञ्चक्रुः आ. लाष्यात् लाष्यास्ताम् लाष्यासुः श्व. लाषयिता लाषयितार: भ. लाषयिष्यति लाषयिष्यतः लाषयिष्यन्ति क्रि. अलाषयिष्यत् अलाषयिष्यताम् अलाषयिष्यन् आत्मनेपद व. लाषयते लाषयेते लाषयन्ते स. लाषयेत लाषयेयाताम् लाषयेरन् प. लाषयताम् लाषयेताम् लाषयन्ताम् ह्य. अलाषयत अलाषयेताम् अलाषयन्त अ. अलीलषत अलीलप्ताम अलीलषन्त प. लाषयाञ्चके लाषयाञ्चक्राते लाषयाञ्चक्रिरे आ. लाषयिषीष्ट लाषयिषीयास्ताम् लाषयिषीरन् श्व. लालयिता लाषयितारौ लाषयितारः भ. लाषयिष्यते लाषयिष्येते लापयिष्यन्ते क्रि. अलाषयिष्यत अलाषयिष्येताम् अलाषयिष्यन्त ___ ९२८ चषी (चष्) भक्षणे । ५१९ चषवद्रूपाणि । ९२९ छषी (छष्) हिंसायाम् । परस्मैपद व. छाषयति छाषयतः छाषयन्ति स. छाषयेत् छाषयेताम् छाषयेयुः प. छाषयतु/छाषयतात्छाषयताम् छाषयन्तु ह्य. अच्छाषयत् अच्छाषयताम् अच्छाषयन् अ. अचिच्छषत् अचिच्छषताम् अचिच्छषन् प. छाषयाञ्चकार छाषयाञ्चक्रतुः छाषयाञ्चक्रुः आ. छाष्यात् छाष्यास्ताम् छाष्यासुः श्व. छाषयिता छाषयितारौ छाषयितार: भ. छाषयिष्यति छाषयिष्यत: छाषयिष्यन्ति क्रि. अच्छाषयिष्यत् अच्छाषयिष्यताम् अच्छाषयिष्यन् आत्मनेपद व. छाषयते छाषयेते छाषयन्ते स. छाषयेत छाषयेयाताम् छाषयेरन् प. छाषयताम् छाषयेताम् छाषयन्ताम् ह्य. अच्छाषयत अच्छाषयेताम् अच्छाषयन्त अ. अचिच्छषत अचिच्छषेताम अचिच्छषन्त प. छाषयाञ्चक्रे छाषयाञ्चक्राते छाषयाञ्चक्रिरे आ. छाषयिषीष्ट छाषयिषीयास्ताम् छाषयिषीरन् श्व. छाषयिता छाषयितारौ छाषयितारः भ. छाषयिष्यते छाषयिष्येते छाषयिष्यन्ते क्रि. अच्छाषयिष्यत अच्छाषयिष्येताम अच्छाषयिष्यन्त लाषयितारौ Page #414 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (भ्वादिगण) ९३० त्विषीं (त्विष्) दीप्तौ । परस्मैपद व. त्वेषयति त्वेषयत: त्वेषयन्ति स. त्वेषयेत् वेषयेताम् त्वेषयेयुः प. त्वेषयतु / त्वेषयतात् त्वेषयताम् त्वेषयन्तु ह्य. अत्वेषयत् अत्वेषयताम् अत्वेषयन् अ. अतित्विषत् अतित्विषताम् अतित्विषन् प. त्वेषयाञ्चकार त्वेषयाञ्चक्रतुः त्वेषयाञ्चक्रुः त्वेष्यास्ताम् वेष्यासुः त्वेषयितारौ त्वेषयितार: त्वेषयिष्यतः त्वेषयिष्यन्ति अत्वेषयिष्यताम् अत्वेषयिष्यन् आत्मनेपद आ. त्वेष्यात् श्व त्वेषयिता भ. त्वेषयिष्यति क्रि. अत्वेषयिष्यत् व. त्वेषयते स. त्वेषयेत प. त्वेषयताम् ह्य. अत्वेषयत अ. अतित्विषत प. त्वेषयाञ्चक्रे आ. त्वेषयिषीष्ट श्र. त्वेषयिता भ. त्वेषयिष्यते क्रि. अत्वेषयिष्यत त्वेषयेते त्वेषयन्ते त्वेषयेयाताम् त्वेषयेरन् त्वेषयेताम् वेषयन्ताम् अत्वेषाम् अत्वेषयन्त अतित्विषेताम अतित्विषन्त त्वेषयाञ्चक्राते ९३१ अषी (अष्) गतायदानयोश्च । परस्मैपद ह्य. आषयत् अ. आषिषत् प. आषयाञ्चकार आ. आष्यात् त्वेषयाञ्चक्रिरे त्वेषयिषीयास्ताम् त्वेषयिषीरन् त्वेषयितारौ त्वेषयितारः त्वेषयिष्यन्ते त्वेषयिष्येते अत्वेषयिष्येताम् अत्वेषयिष्यन्त व. आषयति आषयतः स. आषयेत् आषयेताम् प. आषयतु/आषयतात् आषयताम् आषयन्ति आषयेयुः आषयन्तु आषयताम् आषयन् आषिषताम् आषिषन् आषयाञ्चक्रतुः आष्यास्ताम् आषयाञ्चक्रुः आष्यासुः श्व. आषयिता भ. आषयिष्यति क्रि. आषयिष्यत् व. आषयते स. आषयेत प. आषयताम् ह्य. आषयत अ. आषिषत प. आषयाञ्चक्रे आ. आषयिषीष्ट श्व. आषयिता भ. आषयिष्यते क्रि. आषयिष्यत व. आसयति आसयसि आसयामि आषयितारौ आषयितारः आषयिष्यतः आषयिष्यन्ति ह्य. आसयत् आसय: आषयिष्यताम् आषयिष्यन् आत्मनेपद आसयम् अ. आसिसत् आसिस: आसिसम् प. आसयाञ्चकार आषयन्ते आषयेरन् आषयन्ताम् आषताम् आषयन्त आषिषेताम आषिषन्त ॥ अथ सान्तौ ॥ ९३२ असी (अस्) गत्यादानयोश्च । परस्मैपद आषयेते आसयन्ति आसयथ आसयामः आसयेयुः आसयेत आसम आसयताम् आसयन्तु आसय आसयतात् आसयतम् आसयत आसयानि आसयाव आसयाम आसयताम् आसयन् आसयतम् आसयत आसयाव आसयाम आसिसताम् आसिसन् आसिसतम् आसिसत आसिसाव आसिसाम आसयाञ्चक्रतुः आसयाञ्चक्रुः आम् आषये ताम् आषयाञ्चक्राते आषयाञ्चक्रिरे आषयिषीयास्ताम् आषयिषीरन् आषयितारौ आषयितारः आयिष्यन्ते आषयिष्ये आषयिष्येताम् आषयिष्यन्त स. आसयेत् आसयेः आसयेयम् प. आसयतु / आसयतात् आसयतः आसयथः आसयावः आसाम् आसम् आसव 401 Page #415 -------------------------------------------------------------------------- ________________ 402 धातुरत्नाकर द्वितीय भाग it आसयाम्बभूव/आसयामास आ. आसयिषीष्ट आसयिषीयास्ताम् आसयिषीरन् आसयिषीष्ठाः आसयिषीयास्थाम् आसयिषीढ्वम् आसयिषीध्वम् आसयिषीय आसयिषीवहि आसयिषीमहि श्व. आसयिता आसयितारौ आसयितार: आसयितासे आसयितासाथे आसयिताध्वे आसयिताहे आसयितास्वहे आसयितास्महे आसयिष्यते आसयिष्येते आसयिष्यन्ते आसयिष्यसे आसयिष्येथे आसयिष्यध्वे आसयिष्ये आसयिष्यावहे आसयिष्यामहे क्रि. आसयिष्यत आसयिष्येताम् आसयिष्यन्त आसयिष्यथाः आसयिष्येथाम् आसयिष्यध्वम् आसयिष्ये आसयिष्यावहि आसयिष्यामहि आसयाञ्चकर्थ आसयाञ्चक्रथुः आसयाञ्चक्र आसयाञ्चकार-चकर आसयाञ्चकृव आसयाञ्चकृम आसयाम्बभूव/आसयामास आ. आस्यात् आस्यास्ताम् आस्यासुः आस्याः आस्यास्तम् आस्यास्त आस्यासम् आस्यास्व आस्यास्म श्व. आसयिता आसयितारौ आसयितार: आसयितासि आसयितास्थ: आसयितास्थ आसयितास्मि आसयितास्व: आसयितास्मः भ. आसयिष्यति आसयिष्यतः आसयिष्यन्ति आसयिष्यसि आसयिष्यथ: आसयिष्यथ आसयिष्यामि आसयिष्याव: आसयिष्यामः क्रि. आसयिष्यत् आसयिष्यताम् आसयिष्यन् आसयिष्यः आसयिष्यतम् आसयिष्यत आसयिष्यम् आसयिष्याव आसयिष्याम आत्मनेपद व. आसयते आसयेते आसयन्ते आसयसे आसयेथे आसयध्वे आसयावहे आसयामहे स. आसयेत आसयेयाताम् आसयेरन् आसयेथाः आसयेयाथाम् आसयेध्वम् आसयेय आसयेवहि आसयेमहि प. आसयताम् आसयेताम् आसयन्ताम् आसयस्व आसयेथाम् आसयध्वम् आसयावहै आसयामहै ह्य. आसयत आसयेताम् आसयन्त आसयथाः आसयेथाम् आसयध्वम् आसये आसयावहि आसयामहि अ. आसिसत आसिसेताम आसिसन्त आसिसथाः आसिसेथाम् आसिसध्वम् आसिसे आसिसावहि आसिसामहि आसयाञ्चके आसयाञ्चक्राते आसयाञ्चक्रिरे आसयाञ्चकृषे आसयाञ्चक्राथे आसयाञ्चकृढ्वे आसयाञ्चके आसयाञ्चकृवहे आसयाञ्चकृमहे आसये आसयै ९३३ दासृग् (दास्) दाने । परस्मैपद व. दासयति दासयतः दासयन्ति स. दासयेत् दासयेताम् दासयेयुः प. दासयतु/दासयतात् दासयताम् दासयन्तु ह्य. अदासयत् अदासयताम् अदासयन् अ. अददासत् अददासताम् अददासन् प. दासयाञ्चकार दासयाञ्चक्रतुः दासयाञ्चक्रुः आ. दास्यात् दास्यास्ताम् दास्यासुः श्व. दासयिता दासयितारौ दासयितारः भ. दासयिष्यति दासयिष्यतः दासयिष्यन्ति क्रि. अदासयिष्यत् अदासयिष्यताम् अदासयिष्यन् आत्मनेपद व. दासयते दासयेते दासयन्ते स. दासयेत दासयेयाताम् दासयेरन् प. दासयताम् दासयेताम् दासयन्ताम् ह्य. अदासयत अदासयेताम् अदासयन्त अ. अददासत अददासेताम अददासन्त प. दासयाञ्चके दासयाञ्चक्राते दासयाञ्चक्रिरे आ. दासयिषीष्ट दासयिषीयास्ताम् दासयिषीरन् Page #416 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (भ्वादिगण) श्व. दासयिता भ. दासयिष्यते क्रि. अदासयिष्यत व. माहयति माहयसि माहयामि स. महत् माहये: माहयेयम् आ. माह्यात् माह्याः माह्यासम् श्व माहयिता दासयितारौ दासयिष्येते ॥ अथ हान्तौ ९३४ माहग् (माह्) माने । परस्मैपद दासयितार: दासयिष्यन्ते अदासयिष्येताम् अदासयिष्यन्त प. माहयतु / माहयतात् माहयताम् माहयन्तु माहय माहयतात् माहयतम् माहयत माहयानि माहयाव माहयाम ह्य. अमाहयत् अमाहयताम् अमाहयन् अमाहयः अमाहयतम् अमाहयत अमाहयम् अमाहयाव अमाहयाम अ. अममाहत् अममाहन् अममाहः अममाहत अममाहम् अममाहाम प. माहयाञ्चकार माहयाञ्चक्रतुः माहयाञ्चक्रुः माहयाञ्चकर्थ माहयाञ्चक्रथुः माहयाञ्चक्र माहयाञ्चकार-चकर माहयाञ्चकृव माहयाञ्चकृम माहयाम्बभूव / माहयामास माहयितासि माहयितास्मि भ. माहयिष्यति माहयिष्यसि माहयतः माहयथः माहयावः माह माहतम् माहव अममाहताम् अममाहतम् अममाहाव माहयन्ति माहयथ माहयाम माहयेयुः माहयेत मायेम माह्यास्ताम् माह्यास्तम् माह्यास्व माहयितारौ माहयितास्थः माहयितास्वः माहयिष्यतः माहयिष्यथः माह्यासुः माह्यास्त माह्यास्म माहयितार: माहयितास्थ माहयितास्मः माहयिष्यन्ति माहयिष्यथ माहयिष्यामि क्रि. अमाहयिष्यत् अमाहयिष्यः अमाहयिष्यम् व. माहयते माहयसे माहये स. माहयेत माहयेथाः माहयेय प. माहयताम् माहयस्व माहयै ह्य. अमाहयत अमाहयथाः अमाहये अ. अममाहत अममाहथाः अममाहे प. माहयाञ्चक्रे माहयाञ्चकृ माहयाञ्चक्रे आ. माहयिषीष्ट माहयिषीष्ठाः माहयिषीय श्व. माहयिता माहयितासे माहयिताहे भ. माहयिष्यते माहयिष्यसे माहयिष्ये क्रि. अमाहयिष्यत माहयिष्यावः माहयिष्यामः अमाहयिष्यताम् अमाहयिष्यन् अमाहयिष्यतम् अमाहयिष्यत अमाहयिष्याव अमाहयिष्याम आत्मनेपद माहयाम्बभूव / माहयामास माह माहवेथे माहयावहे माहयेयाताम् माहरन् माहयेयाथाम् माहयेध्वम् मायेवहि माहयेमहि माहाम् माहयेथाम् माहयावहै अमाहयेताम् अमाहयेथाम् अमाहयावहि अममाहेताम माहयन्ते माहयध्वे माहयामहे माहयन्ताम् माहयध्वम् माहयाम है अमाहयन्त अमाहयध्वम् अमाहयामहि अममाहन्त अममाहध्वम् अममाहामहि अममाहेथाम् अममाहावहि माहयाञ्चक्राते माहयाञ्चक्रिरे माहयाञ्चक्राथे माहयाञ्चकृवे माहयाञ्चकृवहे माहयाञ्चकृमहे 403 माहयिषीयास्ताम् माहयिषीरन् माहयिषीयास्थाम् माहयिषीढ्वम् माहयिषीध्वम् माहयिषीमहि माहयिषीवहि माहवितारौ माहयितार: माहयितासाथे माहयिताध्वे माहयितास्वहे माहयितास्महे माहयिष्येते माहयिष्यन्ते माहयिष्येथे माहयिष्यध्वे माहयिष्याव माहयिष्यामहे अमाहयिष्येताम् अमाहयिष्यन्त Page #417 -------------------------------------------------------------------------- ________________ 404 धातुरत्नाकर द्वितीय भाग अमाहयिष्यथाः अमाहयिष्येथाम् अमाहयिष्यध्वम् अमाहयिष्ये अमाहयिष्यावहि अमाहयिष्यामहि ९३५ गुहौग् (गुह्) संवरणे । परस्मैपद व. गृहयति गृहयतः गूहयन्ति स. गूहयेत् गृहयेताम् गृहयेयुः प. गृहयतु/गूहयतात् गृहयताम् गृहयन्तु ह्य. अगूहयत् अगूहयताम् अगूहयन् अ. अजूगुहत् अजूगुहताम् अजूगुहन् प. गूहयाञ्चकार गृहयाञ्चक्रतुः गृहयाञ्चक्रुः आ. गूह्यात् गूह्यास्ताम् गूह्यासुः श्व. गृहयिता गृहयितारौ गृहयितारः भ, गृहयिष्यति गृहयिष्यतः गृहयिष्यन्ति क्रि. अगूहयिष्यत् अगूहयिष्यताम् अगूहयिष्यन् आत्मनेपद व. गृहयते गृहयन्ते स. गृहयेत गृहयेयाताम् गृहयेरन् प. गृहयताम् गृहयेताम् गृहयन्ताम् ह्य. अगूहयत अगूहयेताम् अगूहयन्त अ. अजूगुहत अजूगुहेताम अजूगुहन्त प. गृहयाञ्चक्रे गृहयाञ्चक्राते गृहयाञ्चक्रिरे आ. गृहयिषीष्ट गृहयिषीयास्ताम् गृहयिषीरन् श्व. गृहयिता गृहयितारौ गृहयितारः भ, गृहयिष्यते गृहयिष्येते गृहयिष्यन्ते क्रि. अगृहयिष्यत अगूहयिष्येताम् अगूहयिष्यन्त ॥ अथ क्षान्तः ॥ ९३६ भ्लक्षी (लक्ष्) भक्षणे । परस्मैपद व. भ्लक्षयति भ्लक्षयतः भ्लक्षयन्ति भ्लक्षयसि भ्लक्षयथः भ्लक्षयथ भ्लक्षयामि भ्लक्षयावः भ्लक्षयामः स. भ्लक्षयेत् भ्लक्षयेताम् भ्लक्षयेयुः भ्लक्षये: भ्लक्षयेतम् भ्लक्षयेत भ्लक्षयेयम् भ्लक्षयेव भ्लक्षयेम | प. भ्लक्षयतु/भ्लक्षयतात् भ्लक्षयताम् भ्लक्षयन्तु भ्लक्षय भ्लक्षयतात् भ्लक्षयतम् भ्लक्षयत भ्लक्षयानि भ्लक्षयाव भ्लक्षयाम ह्य. अभ्लक्षयत् अभ्लक्षयताम् अभ्लक्षयन् अभ्लक्षयः अभ्लक्षयतम् अभ्लक्षयत अभ्लक्षयम् अभ्लक्षयाव अभ्लक्षयाम अ. अबभ्लक्षत् अबभ्लक्षताम् अबभ्लक्षन् अबभ्लक्षः अबभ्लक्षतम् अबभ्लक्षत अबभ्लक्षम् अबभ्लक्षाव अबभ्लक्षाम प, भ्लक्षयाञ्चकार भ्लक्षयाञ्चक्रतुः भ्लक्षयाञ्चक्रुः भ्लक्षयाञ्चकर्थ भ्लक्षयाश्चक्रथुः भ्लक्षयाञ्चक्र भ्लक्षयाञ्चकार-चकर भ्लक्षयाञ्चकृव भ्लक्षयाञ्चकृम भ्लक्षयाम्बभूव/भ्लक्षयामास आ. भ्लक्ष्यात् भ्लक्ष्यास्ताम् भ्लक्ष्यासुः भ्लक्ष्याः भ्लक्ष्यास्तम् भ्लक्ष्यास्त भलक्ष्यासम् भ्लक्ष्यास्व भ्लक्ष्यास्म श्व. भ्लक्षयिता भ्लक्षयितारौ भ्लक्षयितारः भ्लक्षयितासि भ्लक्षयितास्थः भ्लक्षयितास्थ भ्लक्षयितास्मि भ्लक्षयितास्वः भ्लक्षयितास्मः भ. भ्लक्षयिष्यति भ्लक्षयिष्यतः भ्लक्षयिष्यन्ति भ्लक्षयिष्यसि भ्लक्षयिष्यथ: भ्लक्षयिष्यथ भ्लक्षयिष्यामि भ्लक्षयिष्याव: भ्लक्षयिष्यामः क्रि. अभ्लक्षयिष्यत् अभ्लक्षयिष्यताम् अभ्लक्षयिष्यन् अभ्लक्षयिष्यः अभ्लक्षयिष्यतम् अभ्लक्षयिष्यत अभ्लक्षयिष्यम् अभ्लक्षयिष्याव अभ्लक्षयिष्याम गृहयेते आत्मनेपद व. भ्लक्षयते भ्लक्षयसे भ्लक्षये स. भ्लक्षयेत भ्लक्षयेथाः भ्लक्षयेय भ्लक्षयेते भ्लक्षयन्ते भ्लक्षयेथे भ्लक्षयध्वे भ्लक्षयावहे भ्लक्षयामहे भ्लक्षयेयाताम् भ्लक्षयेरन् भ्लक्षयेयाथाम् भ्लक्षयेध्वम् भ्लक्षयेवहि भ्लक्षयेमहि भ्लक्षयेताम् भ्लक्षयन्ताम् | प. भ्लक्षयताम् Page #418 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (भ्वादिगण) 405 पदा प. द्योत्यासुः द्योत्याः भ्लक्षयस्व भ्लक्षयेथाम् भ्लक्षयध्वम् भ्लक्षयै भ्लक्षयावहै भ्लक्षयामहै ह्य. अभ्लक्षयत अभ्लक्षयेताम् अभ्लक्षयन्त अभ्लक्षयथाः अभ्लक्षयेथाम् अभ्लक्षयध्वम् अभ्लक्षये अभ्लक्षयावहि अभ्लक्षयामहि अ. अबभ्लक्षत अबभ्लक्षेताम अबभ्लक्षन्त अबभ्लक्षथाः अबभ्लक्षेथाम् अबभ्लक्षध्वम् अबभ्लक्षे अबभ्लक्षावहि अबभ्लक्षामहि भ्लक्षयाञ्चके भ्लक्षयाञ्चक्राते भ्लक्षयाञ्चक्रिरे भ्लक्षयाञ्चकृषे भ्लक्षयाञ्चक्राथे भ्लक्षयाञ्चकृट्वे भ्लक्षयाञ्चके भ्लक्षयाञ्चकृवहे भ्लक्षयाञ्चकृमहे भ्लक्षयाम्बभूव/भ्लक्षयामास आ. भ्लक्षयिषीष्ट भ्लक्षयिषीयास्ताम् भ्लक्षयिषीरन् भ्लक्षयिषीष्ठाः भ्लक्षयिषीयास्थाम् भ्लक्षयिषीदवम् भ्लक्षयिषीध्वम् भ्लक्षयिषीय भ्लक्षयिषीवहि भ्लक्षयिषीमहि श्व. भ्लक्षयिता भ्लक्षयितारौ भ्लक्षयितार: भ्लक्षयितासे भ्लक्षयितासाथे भ्लक्षयिताध्वे भ्लक्षयिताहे भ्लक्षयितास्वहे भ्लक्षयितास्महे भ. भ्लक्षयिष्यते भ्लक्षयिष्यते भ्लक्षयिष्यन्ते भ्लक्षयिष्यसे भ्लक्षयिष्येथे भ्लक्षयिष्यध्वे भ्लक्षयिष्ये भ्लक्षयिष्यावहे भ्लक्षयिष्यामहे क्रि. अभ्लक्षयिष्यत अभ्लक्षयिष्येताम् अभ्लक्षयिष्यन्त अभ्लक्षयिष्यथाः अभ्लक्षयिष्येथाम् अभ्लक्षयिष्यध्वम् अभ्लक्षयिष्ये अभ्लक्षयिष्यावहि अभ्लक्षयिष्यामहि ॥ अथ द्युतादयः ।। ९३७ द्युति (द्युत्) दीप्तौ । परस्मैपद व. द्योतयति द्योतयतः द्योतयन्ति द्योतयसि द्योतयथः द्योतयथ द्योतयामि द्योतयावः द्योतयाम: स. द्योतयेत् द्योतयेताम् द्योतयेयुः द्योतयेतम् द्योतयेत द्योतयेयम् द्योतयेव द्योतयेम प. द्योतयतु/द्योतयतात् द्योतयताम् द्योतयन्तु द्योतय द्योतयतात् द्योतयतम् द्योतयत द्योतयानि द्योतयाव द्योतयाम ह्य. अद्योतयत् अद्योतयताम् अद्योतयन् अद्योतयः अद्योतयतम् अद्योतयत अद्योतयम् अद्योतयाव अद्योतयाम अ. अदिद्युतत् अदिद्युतताम् अदिद्युतन् अदिद्युतः अदिद्युततम् अदिद्युतत अदिद्युतम् अदिद्युताव अदिद्युताम | प. द्योतयाञ्चकार द्योतयाञ्चक्रुः द्योतयाञ्चकर्थ द्योतयाञ्चक्रथुः । द्योतयाञ्चक्र द्योतयाञ्चकार-चकर द्योतयाञ्चकृव द्योतयाञ्चकृम द्योतयाम्बभूव/द्योतयामास आ. द्योत्यात् द्योत्यास्ताम् द्योत्यास्तम् द्योत्यास्त द्योत्यासम् द्योत्यास्व द्योत्यास्म श्व. द्योतयिता द्योतयितारौ द्योतयितारः द्योतयितासि द्योतयितास्थ: द्योतयितास्थ द्योतयितास्मि द्योतयितास्व: द्योतयितास्मः भ. द्योतयिष्यति द्योतयिष्यतः द्योतयिष्यन्ति द्योतयिष्यसि ___द्योतयिष्यथ: द्योतयिष्यथ द्योतयिष्यामि द्योतयिष्याव: द्योतयिष्याम: क्रि. अद्योतयिष्यत् __ अद्योतयिष्यताम् अद्योतयिष्यन् अद्योतयिष्यः अद्योतयिष्यतम् अद्योतयिष्यत अद्योतयिष्यम् अद्योतयिष्याव अद्योतयिष्याम आत्मनेपद व. द्योतयते द्योतयेते द्योतयन्ते द्योतयझे द्योतयेथे द्योतयध्वे द्योतये द्योतयावहे द्योतयामहे स. द्योतयेत द्योतयेयाताम् द्योतयेरन् द्योतयेथाः द्योतयेयाथाम् द्योतयेध्वम् द्योतयेय द्योतयेवहि द्योतयेमहि प. द्योतयताम् द्योतयेताम द्योतयन्ताम् द्योतयस्व द्योतयेथाम् द्योतयध्वम् द्योतयः द्या Page #419 -------------------------------------------------------------------------- ________________ 406 धातुरत्नाकर द्वितीय भाग द्योतयै द्योतयावहै द्योतयामहै ह्य. अद्योतयत अद्योतयेताम् अद्योतयन्त अद्योतयथाः अद्योतयेथाम् अद्योतयध्वम् अद्योतये अद्योतयावहि अद्योतयामहि अ. अदिद्युतत अदिद्युतेताम अदिद्युतन्त अदिद्युतथाः अदिद्युतेथाम् अदिद्युतध्वम् अदिद्युते अदिद्युतावहि अदिद्युतामहि प. द्योतयाञ्चके द्योतयाञ्चक्राते द्योतयाञ्चक्रिरे द्योतयाञ्चकृषे द्योतयाञ्चकाथे द्योतयाञ्चकृढ्वे द्योतयाञ्चक्रे द्योतयाञ्चकृवहे द्योतयाञ्चकृमहे द्योतयाम्बभूव/द्योतयामास आ. द्योतयिषीष्ट द्योतयिषीयास्ताम् द्योतयिषीरन् द्योतयिषीष्ठाः द्योतयिषीयास्थाम् द्योतयिषीढ्वम् द्योतयिषीध्वम् द्योतयिषीय द्योतयिषीवहि द्योतयिषीमहि श्व. द्योतयिता द्योतयितारौ द्योतयितारः द्योतयितासे द्योतयितासाथे द्योतयिताध्वे द्योतयिताहे द्योतयितास्वहे द्योतयितास्महे भ. द्योतयिष्यते द्योतयिष्येते द्योतयिष्यन्ते द्योतयिष्यसे द्योतयिष्येथे द्योतयिष्यध्वे द्योतयिष्ये द्योतयिष्यावहे द्योतयिष्यामहे क्रि. अद्योतयिष्यत अद्योतयिष्येताम् अद्योतयिष्यन्त अद्योतयिष्यथाः अद्योतयिष्येथाम् अद्योतयिष्यध्वम् अद्योतयिष्ये अद्योतयिष्यावहि अद्योतयिष्यामहि ९३८ रुचि (रुच्) अभिप्रीत्यां च । परस्मैपद व. रोचयति रोचयतः रोचयन्ति स. रोचयेत् रोचयेताम् रोचयेयुः प. रोचयतु/रोचयतात् रोचयताम् ह्य. अरोचयत् अरोचयताम् अरोचयन् अ. अरूरुचत् अरूरुचताम् अरूरुचन् प. रोचयाञ्चकार रोचयाञ्चक्रतुः रोचयाञ्चक्रुः आ. रोच्यात् रोच्यास्ताम् रोच्यासुः श्व. रोचयिता रोचयितारौ रोचयितारः भ. रोचयिष्यति रोचयिष्यतः रोचयिष्यन्ति क्रि. अरोचयिष्यत् अरोचयिष्यताम् अरोचयिष्यन् आत्मनेपद व. रोचयते रोचयेते रोचयन्ते स. रोचयेत रोचयेयाताम् रोचयेरन् प. रोचयताम् रोचयेताम् रोचयन्ताम् ह्य. अरोचयत अरोचयेताम् अरोचयन्त अ. अरूरुचत अरूरुचेताम अरूरुचन्त प. रोचयाञ्चक्रे रोचयाञ्चक्राते रोचयाञ्चक्रिरे आ. रोचयिषीष्ट रोचयिषीयास्ताम् रोचयिषीरन् श्व. रोचयिता रोचयितारौ रोचयितारः भ. रोचयिष्यते रोचयिष्येते रोचयिष्यन्ते क्रि. अरोचयिष्यत अरोचयिष्येताम अरोचयिष्यन्त ॥ अथ टान्तात्रयः ॥ ९३९ घुटि (घुट) परिवर्तने । परस्मैपद व. घोटयति घोटयत: घोटयन्ति घोटयसि घोटयथः घोटयथ घोटयामि घोटयामः स. घोटयेत् घोटयेयुः घोटये: घोटयेत घोटयेव घोटयेम | प. घोटयतु/घोटयतात् घोटयताम् घोटय घोटयतात् घोटयतम् घोटयत घोटयानि घोटयाव घोटयाम ह्य. अघोटयत् अघोटयताम् अघोटयन् अघोटयः अघोटयतम् । अघोटयत अघोटयम् अघोटयाव अघोटयाम अ. अजूघुटत् अजूघुटताम् अजूघुटन् अजूघुटः अजूघुटतम् अजूघुटत अजूघुटम् अजूघुटाव अजूघुटाम प. घोटयाञ्चकार घोटयाञ्चक्रतुः घोटयाश्चक्रुः घोटयाञ्चकर्थ घोटयाञ्चक्रथः घोटयाञ्चक घोटयाञ्चकार-चकर घोटयाञ्चकव घोटयाञ्चकम घोटयाम्बभूव/घोटयामास घोटयाव: घोटयेताम् घोटयेतम् घोटयेयम् घोटयन्तु रोचयन्तु Page #420 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (भ्वादिगण) आ. घोट्यात् घोट्याः घोट्यासम् श्व. घोटयिता घोटयितासि घोटयितास्मि भ. घोटयिष्यति घोटयिष्यसि घोटयिष्यामि क्रि. अघोटयिष्यत् अघोटयिष्यः अघोटयिष्यम् व. घोटयते घोटयसे घोटये स. घोटयेत घोटयेथाः घोटयेय प. घोटयताम् घोटयस्व घोटयै ह्य. अघोटयत अघोटयथाः अघोटये अ. अजूघुटत अजूघुटथा: अजूघुटे प. घोटयाञ्चक्रे घोट्यास्ताम् घोट्यासुः घोट्यास्तम् घोट्यास्त घोट्यास्व घोट्यास्म घोटयितारौ घोटयितारः घोटयितास्थः घोटयितास्थ घोटयितास्वः घोटयितास्मः घोटयिष्यतः घोटयिष्यन्ति घोटयिष्यथः घोटयिष्यथ घोटयिष्यावः घोटयिष्यामः अघोटयिष्यताम् अघोटयिष्यन् अघोटयिष्यतम् अघोटयिष्यत अघोटयिष्याव अघोटयिष्याम आत्मनेपद घोटयेते घोटयेथे घोटयावहे घोटयेयाताम् घोटयेरन् घोटयेयाथाम् घोटयेध्वम् घोटयेवहि घोटयेमहि घोटयेताम् घोटयन्ताम् घोटयेथाम् घोटयध्वम् घोटयावहै घोटयाम है अघोटयन्त घोटयन्ते घोटयध्वे घोटयाम अघोटताम् घोटा अघोटयावहि अजूघुटेताम अजूघुटेथाम् अघोटयध्वम् अघोटयामहि अजूघुटन्त अजूघुटध्वम् अजूघुटाव अजू घोटयाञ्चक्राते घोटयाञ्चक्रिरे घोटयाञ्चकृढ्वे घोटयाञ्चकृषे घोटयाञ्चक्राथे घोटयाञ्चक्रे घोटयाञ्चकृवहे घोटयाञ्चकृमहे घोटयाम्बभूव/घोटयामास आ. घोटयिषीष्ट घोटयिषीयास्ताम् घोटयिषीरन् घोटयिषीष्ठाः घोटयिषीयास्थाम् घोटयिषीढ्वम् घोटयिषीध्वम् घोटयिषीय घोटयिषीवहि घोटयिषीमहि घोटयितारौ घोटयितार: घोटयितासाथे घोरयिताध्वे श्व. घोटयिता घोटयितासे घोटयिताहे भ. घोटयिष्यते घोटयिष्यसे घोटयिष्ये क्रि. अघोटयिष्यत अघोटयिष्यथाः अघोटयिष्ये ९४० रुटि (रुट्) प्रतीघाते । परस्मैपद व. रोटयति रोटयतः स. रोटयेत् रोयेताम् प. रोटयतु/रोटयतात् रोटयताम् ह्य. अरोटयत् अरोटयताम् अ. अरूरुटत् प. रोटयाञ्चकार आ. रोट्यात् श्व. रोटयिता भ. रोटयिष्यति क्रि. अरोटयिष्यत् व. रोटयते स. रोटयेत प. रोटयताम् ह्य. अरोटयत अ. अरूरुटत प. रोटयाञ्चक्रे आ. रोटयिषीष्ट श्व. रोटयिता भ. रोटयिष्यते क्रि. अरोटयिष्यत घोटयितास्वहे घोटयितास्महे घोटयिष्यन्ते घोटयिष्येते घोटयिष्येथे घोटयिष्यध्वे घोटयिष्यावहे घोटयिष्यामहे अघोटयिष्येताम् अघोटयिष्यन्त अघोटयिष्येथाम् अघोटयिष्यध्वम् अघोटयिष्यावहि अघोटयिष्यामहि रोटयन्ति रोटयेयुः रोटयन्तु अरोटयन् अरूरुटताम् अरूरुटन् रोटयाञ्चक्रतुः रोटयाञ्चक्रुः रोट्यास्ताम् रोट्यासुः रोटयितारौ रोटयितारः रोटयिष्यतः रोयिष्यन्ति अरोटयिष्यताम् अरोटयिष्यन् आत्मनेपद रोटयेते रोयेयाताम् रोटयेताम् रोटयन्ते रोटयेरन् रोटयन्ताम् अरोटयन्त अम् अरूरुटेताम अरूरुटन्त रोटयाञ्चक्राते रोटयाञ्चक्रिरे 407 रोटयिषीयास्ताम् रोटयिषीरन् रोटयितारौ रोटयितार: रोटयिष्यन्ते रोटयिष्येते अरोटयिष्येताम् अरोटयिष्यन्त Page #421 -------------------------------------------------------------------------- ________________ 408 धातुरत्नाकर द्वितीय भाग श्वेतयेयुः प. श्वेतयन्तु ९४१ लुटि (लुट्) प्रतीघाते । १९० लुटवदूपाणि। | अश्वेतयिष्यः अश्वेतयिष्यतम् अश्वेतयिष्यत ९४२ लुठि (लु) प्रतीघाते । २२० लुठवद्रूपाणि ।। अश्वेतयिष्यम् अश्वेतयिष्याव अश्वेतयिष्याम ॥ अथ तान्त ॥ आत्मनेपद ९४३ श्विताङ् (श्वित्) वर्णे। व. श्वेतयते श्वेतयेते श्वेतयन्ते परस्मैपद श्वेतयसे श्वेतयेथे श्वेतयध्वे व. श्वेतयति श्वेतयतः श्वेतयन्ति श्वेतये श्वेतयावहे श्वेतयामहे श्वेतयसि श्वेतयथः श्वेतयथ स. श्वेतयेत श्वेतयेयाताम् श्वेतयेरन् श्वेतयामि श्वेतयावः श्वेतयामः श्वेतयेथाः श्वेतयेयाथाम् श्वेतयेध्वम् स. श्वेतयेत् श्वेतयेताम् श्वेतयेय श्वेतयेवहि श्वेतयेमहि श्वेतयः श्वेतयेतम् श्वेतयेत श्वेतयताम् श्वेतयेताम् श्वेतयन्ताम् श्वेतयेयम् श्वेतयेव श्वेतयेम श्वेतयस्व श्वेतयेथाम् श्वेतयध्वम् श्वेतयतु/श्वेतयतात् श्वेतयताम् श्वेतयै श्वेतयावहै श्वेतयामहै श्वेतय श्वेतयतात् श्वेतयतम् श्वेतयत ह्य. अश्वेतयत अश्वेतयेताम् अश्वेतयन्त श्वेतयानि श्वेतयाव श्वेतयाम अश्वेतयथाः अश्वेतयेथाम् अश्वेतयध्वम् ह्य. अश्वेतयत् अश्वेतयताम् अश्वेतयन अश्वेतये अश्वेतयावहि अश्वेतयामहि अश्वेतयः अश्वेतयतम् अश्वेतयत अ. अशिश्वितत अशिश्वितेताम अशिश्वितन्त अश्वेतयम् अश्वेतयाव अश्वेतयाम अशिश्वितथाः अशिश्वितेथाम् अशिश्वितध्वम् अ. अशिश्वितत् अशिश्वितताम् अशिश्वितन् अशिश्विते अशिश्वितावहि अशिश्वितामहि अशिश्वितः अशिश्विततम् अशिश्वितत श्वेतयाञ्चके श्वेतयाञ्चक्राते श्वेतयाञ्चक्रिरे अशिश्वितम् अशिश्विताव अशिश्विताम श्वेतयाञ्चकषे श्वेतयाञ्चक्राथे श्वेतयाञ्चकृट्वे श्वेतयाञ्चकार श्वेतयाञ्चक्रतुः श्वेतयाञ्चक्रुः श्वेतयाञ्चक्रे श्वेतयाञ्चकृवहे श्वेतयाञ्चकृमहे श्वेतयाञ्चकर्थ श्वेतयाञ्चक्रथुः श्वेतयाञ्चक्र श्वेतयाम्बभूव/श्वेतयामास श्वेतयाञ्चकार-चकर श्वेतयाञ्चकव श्वेतयाञ्चकृम आ. श्वेतयिषीष्ट श्वेतयिषीयास्ताम् श्वेतयिषीरन् श्वेतयाम्बभूव/श्वेतयामास श्वेतयिषीष्ठाः श्वेतयिषीयास्थाम् श्वेतयिषीदवम् आ. श्वेत्यात् श्वेत्यास्ताम् श्वेत्यासुः श्वेतयिषीध्वम् श्वेत्याः श्वेत्यास्तम् श्वेत्यास्त श्वेतयिषीय श्वेतयिषीवहि श्वेतयिषीमहि श्वेत्यासम् श्वेत्यास्व श्वेत्यास्म श्व. श्वेतयिता श्वेतयितारौ श्वेतयितारः श्व. श्वेतयिता श्वेतयितारौ श्वेतयितारः श्वेतयितासे श्वेतयितासाथे श्वेतयिताध्वे श्वेतयितासि श्वेतयितास्थः श्वेतयितास्थ श्वेतयिताहे श्वेतयितास्वहे श्वेतयितास्महे श्वेतयितास्मि श्वेतयितास्वः श्वेतयितास्मः भ. श्वेतयिष्यते श्वेतयिष्येते श्वेतयिष्यन्ते भ. श्वेतयिष्यति श्वेतयिष्यतः श्वेतयिष्यन्ति श्वेतयिष्यसे श्वेतयिष्येथे श्वेतयिष्यध्वे श्वेतयिष्यसि श्वेतयिष्यथ: श्वेतयिष्यथ श्वेतयिष्ये श्वेतयिष्यावहे श्वेतयिष्यामहे श्वेतयिष्यामि श्वेतयिष्याव: श्वेतयिष्यामः क्रि. अश्वेतयिष्यत __अश्वेतयिष्येताम् अश्वेतयिष्यन्त क्रि. अश्वेतयिष्यत् अश्वेतयिष्यताम् अश्वेतयिष्यन् अश्वेतयिष्यथाः अश्वेतयिष्येथाम अश्वेतयिष्यध्वम् Page #422 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (भ्वादिगण ) अश्वेतयिष्ये व. मेदयति मेदयसि मेदयामि स. मेदयेत् मेदयेः ॥ अथ दान्तास्त्रयः ॥ ९४४ ञिमिदाङ् (मिद्) स्नेहने । मेदयानि ह्य. अमेदयत् अमेदयः दयेयम् मेदयेव प. मेदयतु / मेदयतात् मेदयताम् मेदय अमेयम् अ. अमीमिदत् अमीमिदः अमीमिदम् प. मेदयाञ्चकार मेदयाञ्चकर्थ आ. मेद्यात् मेद्याः अश्वेतयिष्यावहि अश्वेतयिष्यामहि मेद्यासम् श्व मेदयिता परस्मैपद मेदयतात् मेदयतम् मेदयतः मेदयथः मेदयाव: मेदयेताम् दम् मेदयितासि मेदयितास्मि मेदयाञ्चकार-चकर मेदयाञ्चकृव मेदयाम्बभूव/मेदयामास मेदयाव अमेदयताम् अमेदयतम् अदयाव अमी मदताम् अमीमिदतम् अमीमिदाव मेद्यास्ताम् मेद्यासुः मेद्यास्तम् मेद्यास्त मेधास्व मेद्यास्म मेदयितारौ मेदयितारः मेदथितास्थः मेदयितास्थ मेदयितास्वः मेदयितास्मः भ. मेदयिष्यति मेदयिष्यतः मेदयिष्यन्ति मेदयिष्यसि मेदयिष्यथः मेदयिष्यथ मेदयिष्यामि मेदयिष्यावः मेदयिष्यामः क्रि. अमेदयिष्यत् अमेदयिष्यताम् अमेदयिष्यन् मेदयन्ति मेदयथ अमेदयन् अमेदयत अमेदयाम अमीमिदन् अमीमिदत अमीमिदाम मेदयाञ्चक्रतुः मेदयाञ्चक्रुः मेदयाञ्चक्रथुः मेदयाञ्चक्र मेदयाञ्चकृम मेदयामः मेदयेयुः मेदयेत मेदयेम मेदयन्तु मेदयत मेदयाम अमेदयिष्यतम् अमेदयिष्यत अमेदयिष्यः अमेदयिष्यम् अमेदयिष्याव अमेदयिष्याम आत्मनेपद व. मेदयते मेदयसे मेदये स. मेदयेत मेदयेाः मेदयेय प. मेदयताम् मेदयस्व मेदयै ह्य. अमेय अमेदयथाः अमेदये अ. अमीमिदत अमीमिदथा: अमीमिदे प. मेदयाञ्चक्रे मेदयाञ्चकृषे मेदयाञ्चक्रे आ. मेदयिषीष्ट मेदयिषीष्ठाः मेदयाम्बभूव / मेदयामास मेदयिषीय श्व मेदयिता मेदयितासे मेदयिता भ. मेदयिष्यते मेदयिष्यसे मेदयिष्ये क्रि. अमेदयिष्यत अमेदयिष्यथाः अमेदयिष्ये मेदयेते मेदयेथे दयाव मेदयेयाताम् मेयाथाम् वह मेदयन्ते मेदयध्वे मेदयामहे मेदयेरन् मेदयेध्वम् मे महि मेदयन्ताम् मेदयध्वम् मेदयामहै अमेदयन्त मेदयेताम् मेदयेथाम् मेदया है अमेदाम् अदम् अमेदयध्वम् अमेदयावहि अमेदयामहि अमीमिदेताम अमीमदन्त अमीमिदेथाम् अमीमिदध्वम् अमीमिदावहि अमीमिदामहि मेदयाञ्चक्राते मेदयाञ्चक्रिरे मेदयाञ्चक्रा मेदयाञ्चकृवे मेदयाञ्चकृवहे मेदयाञ्चकृमहे 409 मेदयिषीयास्ताम् मेदयिषीरन् मेदयिषीयास्थाम् मेदयिषीढ्वम् मेदयिषीध्वम् मेदयिषीवहि मेदयिषीमहि मेदयितारौ मेदयितार: मेदयितासाथे मेदयिताध्वे मेदयितास्व मेदयितास्महे मेदयिष्येते मेदयिष्यन्ते मेदयिष्येथे मेदयिष्यध्वे मेदयिष्यावहे मेदयिष्यामहे अमेदयिष्येताम् अमेदयिष्यन्त अमेदयिष्येथाम् अमेदयिष्यध्वम् अमेदयिष्यावहि अमेदयिष्यामहि Page #423 -------------------------------------------------------------------------- ________________ 410 ९४५ ञिक्ष्विदाङ् (क्ष्विद्) मोचने च । ३०० ञिविदाव वदूपाणि । ९४६ ञिष्विदाङ् (स्विद् ) मोचने च । आ. स्वेद्यात् श्व. स्वेदयिता व. स्वेदयति स. स्वेदयेत् प. स्वेदयतु / स्वेदयतात् ह्य अस्वेदयत् अस्वेदाम् अ. असिष्विदत् असिष्विदताम् प. स्वेदयाञ्चकार स्वेदयाञ्चक्रतुः स्वेद्यास्ताम् स्वेदयितारौ स्वेदयिष्यतः भ. स्वेदयिष्यति क्रि. अस्वेदयिष्यत् व. स्वेदयते स. स्वेदयेत प. स्वेदयताम् ह्य अस्वेदयत अ. असिष्विदत प. स्वेदयाञ्चक्रे आ. स्वेदयिषीष्ट श्व. स्वेदयिता भ. स्वेदयिष्यते क्रि. अस्वेदयिष्यत व. शोभयति शोभयसि शोभयामि स. शोभयेत् शोभयेः शोभयेयम् परस्मैपद स्वेदयतः स्वेदयेताम् स्वेदयन्ति स्वेदयेयुः स्वेदयताम् स्वेदयन्तु अस्वेदयन् असिष्विदन् स्वेदयाञ्चक्रुः स्वेद्यासुः स्वेदयितारः स्वेदयिष्यन्ति अस्वेदयिष्यताम् अस्वेदयिष्यन् आत्मनेपद स्वेदयेते स्वेदयन्ते स्वेदयेयाताम् स्वेदयेरन् स्वेदयेताम् अस्वेदयेताम् असिष्विदन्त असिष्विदेताम स्वेदयाञ्चक्राते स्वेदयाञ्चक्रिरे स्वेदयिषीयास्ताम् स्वेदयिषीरन् स्वेदयितारौ स्वेदयितार: स्वेदयिष्येते स्वेदयिष्यन्ते अस्वेदयिष्येताम् अस्वेदयिष्यन्त ॥ अथ भान्ताः पञ्च ॥ ९४७ शुभि (शुभ) दीप्तौ । परस्मैपद स्वेदयन्ताम् अस्वेदयन्त शोभयतः शोभयथः शोभयाव: शोभयन्ति शोभयथ शोभयामः शोभयेताम् शोभयेयुः शोभतम् शोभयेत शोभयेव शोभयेम प. शोभयतु/शोभयतात् शोभय शोभयानि ह्य. अशोभयत् अशोभयः अशोभयम् अ. अशूशुभत् अशूशुभ: अशूशुभम् प. शोभयाञ्चकार शोभयाञ्चक आ. शोभयात् शोभ्याः शोभयाञ्चकार-चकर शोभयाञ्चकृव शोभाम्बभूव/शोभयामास शोभ्याम् श्व. शोभयिता शोभयताम् शोभयन्तु शोभयतात् शोभयतम् शोभयत शोभयाव शोभयाम अशोभयताम् अशोभयन् अशोभयतम् अशोभयत अशोभयाव अशोभयाम शोभयितासि शोभयितास्मि भ. शोभयिष्यति शोभयिष्यसि शोभयिष्यामि क्रि. अशोभयिष्यत् अशोभयिष्यः अशोभयिष्यम् व. शोभयते शोभयसे शोभये स. शोभयेत शोभयेथाः शोभयेय प. शोभयताम् शोभयस्व धातुरत्नाकर द्वितीय भाग अशूशुभताम् अशूशुभन् अशूशुभम् अशूशुभत अशूशुभाव अशूशुभाम शोभयाञ्चक्रतुः शोभयाञ्चक्रुः शोभयाञ्चक्रथुः शोभयाञ्चक्र शोभयाञ्चकृम शोभ्यास्ताम् शोभ्यास्तम् शोभ्यास्व शोभ शोभ्यासुः शोभ्यास्त शोभ्याम शोभयितारः शोभयितास्थः शोभयितास्थ शोभयितास्वः शोभयितास्मः शोभयिष्यतः शोभयिष्यन्ति शोभयिष्यथः शोभयिष्यथ शोभयिष्यावः शोभयिष्यामः अशोभयिष्यताम् अशोभयिष्यन् अशोभयिष्यतम् अशोभयिष्यत अशोभयिष्याव अशोभयिष्याम आत्मनेपद शोभयेते शोभयेथे शोभयावहे शोभयन्ते शोभयध्वे शोभयामहे शोभयेयाताम् शोभयेरन् शोभयेयाथाम् शोभयेध्वम् शोभयेवहि शोभयेमहि शोभाम् शोभयन्ताम् शोभयेथाम् शोभयध्वम् Page #424 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (भ्वादिगण) शोभयै ह्य. अशोभयत अशोभयथाः अशोभये अ. अशूशुभत अशूशुभन्त अशूशुभध्वम् अशुभ शोभयाञ्चक्रिरे शोभयाञ्चकृवे शोभयाञ्चकृषे शोभयाञ्चक्राथे शोभयाञ्चक्रे शोभयाञ्चकृवहे शोभयाञ्चकृम शोभयाम्बभूव/शोभयामास अशूशुभथा: शुभे प. शोभयाञ्चक्रे शोभयाञ्चक्राते आ. शोभयिषीष्ट शोभयिषीयास्ताम् शोभयिषीरन् शोभयिषीयास्थाम् शोभयिषीद्वम् शोभयिषीष्ठाः शोभयिषीध्वम् शोभयिषीवहि शोभयिषीमहि शोभयितारौ शोभयितारः शोभयितासाथे शोभयिताध्वे शोभयितास्वहे शोभयितास्महे शोभयिष्येते शोभयिष्यन्ते शोभयिष्येथे शोभयिष्यध्वे शोभयिष्यावहे शोभयिष्यामहे अशोभयिष्येताम् अशोभयिष्यन्त अशोभयिष्यथाः अशोभयिष्येथाम् अशोभयिष्यध्वम् अशोभयिष्ये अशोभयिष्यावहि अशोभयिष्यामहि शोभयिषीय श्व. शोभयिता शोभयितासे शोभयिताहे भ. शोभयिष्यते शोभयिष्यसे शोभयिष्ये क्रि. अशोभयिष्यत शोभयावहै शोभयाम है अशोभयेताम् अशोभयन्त अशोभयेथाम् अशोभयध्वम् अशोभयावहि अशोभयामहि शुभे शुभेथाम् ९४८ क्षुभि (क्षुभ्) सञ्चलने । परस्मैपद अ. अचुक्षुभत् प. क्षोभयाञ्चकार व. क्षोभयति स. क्षोभयेत् प. क्षोभयतु / क्षोभयतात् ह्य. अक्षोभयत् आ. क्षोभ्यात् श्र. क्षोभयिता क्षोभयतः क्षोभयन्ति क्षोभाम् क्षोभयेयुः क्षोभयताम् क्षोभयन्तु अक्षोभयताम् अक्षोभयन् अचुक्षुभताम् क्षोभयाञ्चक्रतुः क्षोभ्यास्ताम् क्षोभयितारौ अचुक्षुभन् क्षोभयाञ्चक्रुः क्षोभ्यासुः क्षोभयितारः भ. क्षोभयिष्यति क्रि. अक्षोभयिष्यत् व. क्षोभयते स. क्षोभयेत प. क्षोभयताम् ह्य. अक्षोभयत अ. अचुक्षुभत प. क्षोभयाञ्चक्रे आ. क्षोभयिषीष्ट श्व. क्षोभयिता भ. क्षोभयिष्यते क्रि. अक्षोभयिष्यत ह्य. अनाभयत् अ. अनीनभत् प. नाभयाञ्चकार आ. नाभ्यात् श्व. नाभयिता भ. नाभयिष्यति क्रि. अनाभयिष्यत् ९४९ णभि (नभ्) हिंसायाम् । परस्मैपद व. नाभयते स. नाभयेत प. नाभयताम् क्षोभयिष्यतः क्षोभयिष्यन्ति अक्षोभयिष्यताम् अक्षोभयिष्यन् आत्मनेपद ह्य. अनाभयत अ. अनीनभत प. नाभयाञ्चक्रे आ. नाभयिषीष्ट क्षोभयेते क्षोभयन्ते क्षोभयेयाताम् क्षोभयेरन् क्षोभयेताम् क्षोभयन्ताम् अक्षोभाम् अक्षोभयन्त व. नाभयति स. नाभयेत् प. नाभयतु / नाभयतात् नाभयताम् अनाभयताम् अनाभयन् अनीनभताम् अनीनभन् नाभयाञ्चक्रतुः नाभयाञ्चक्रुः नाभ्यास्ताम् नाभ्यासुः नाभयितारौ नाभयितारः नाभयिष्यतः नाभयिष्यन्ति अनाभयिष्यताम् अनाभयिष्यन् आत्मनेपद अचुक्षुभेताम अचुक्षुभन्त क्षोभयाञ्चक्राते क्षोभयाञ्चक्रिरे क्षोभयिषीयास्ताम् क्षोभयिषीरन् क्षोभयितारौ क्षोभयितारः क्षोभयिष्येते क्षोभयिष्यन्ते अक्षोभयिष्येताम् अक्षोभयिष्यन्त नाभयतः नाभयेताम् नाभयेते नाभयन्ति नाभयेयुः नाभयन्तु नाभयन्ते नाभयेरन् नाभयन्ताम् अनाभयन्त अनीनभन्त नाभयाञ्चक्रिरे नाभयिषीयास्ताम् नाभयिषीरन् भातम् भ अनाभ अनीनभेताम नाभयाञ्चक्राते 411 Page #425 -------------------------------------------------------------------------- ________________ 412 धातुरत्नाकर द्वितीय भाग तोभयतः श्व. नाभयिता नाभयितारौ नाभयितारः भ. नाभयिष्यते नाभयिष्येते नाभयिष्यन्ते क्रि. अनाभयिष्यत अनाभयिष्येताम् अनाभयिष्यन्त ९५० तुभि (तुभ्) हिंसायाम् । परस्मैपद व. तोभयति तोभयन्ति स. तोभयेत् तोभयेताम् तोभयेयुः प. तोभयतु/तोभयतात् तोभयताम् तोभयन्तु ह्य. अतोभयत् अतोभयताम् अतोभयन् अ. अतूतुभत् अतूतुभताम् अतूतुभन् प. तोभयाञ्चकार तोभयाञ्चक्रतुः तोभयाञ्चक्रुः आ. तोभ्यात् तोभ्यास्ताम् तोभ्यासुः श्व. तोभयिता तोभयितारौ तोभयितार: भ. तोभयिष्यति तोभयिष्यतः तोभयिष्यन्ति क्रि. अतोभयिष्यत् अतोभयिष्यताम अतोभयिष्यन आत्मनेपद व. तोभयते तोभयेते तोभयन्ते स. तोभयेत तोभयेयाताम् तोभयेरन प. तोभयताम् तोभयेताम् तोभयन्ताम् ह्य. अतोभयत अतोभयेताम् अतोभयन्त अ. अतूतुभत अतूतुभेताम अतूतुभन्त प. तोभयाञ्चके तोभयाञ्चक्राते तोभयाञ्चक्रिरे आ. तोभयिषीष्ट तोभयिषीयास्ताम् तोभयिषीरन् श्व. तोभयिता तोभयितारौ तोभयितार: भ. तोभयिष्यते तोभयिष्येते तोभयिष्यन्ते क्रि. अतोभयिष्यत अतोभयिष्येताम अतोभयिष्यन्त ९५१ सम्भूङ् (स्रम्भ) विश्वासे । परस्मैपद व. सम्भयति सम्भयतः सम्भयन्ति स. सम्भयेत् सम्भयेताम् सम्भयेयुः सम्भयतु/स्रम्भयतात् सम्भयताम् सम्भयन्तु ह्य. असम्भयत् असम्भयताम् असम्भयन् अ. असत्रम्भत् असत्रम्भताम् असत्रम्भन् प. सम्भयाश्चकार सम्भयाञ्चक्रतुः सम्भयाञ्चक्रुः आ. सम्भ्यात् सम्भ्यास्ताम् सम्भ्यासुः श्व. सम्भयिता सम्भयितारौ सम्भयितार: भ. सम्भयिष्यति सम्भयिष्यतः सम्भयिष्यन्ति क्रि. असम्भयिष्यत् असम्भयिष्यताम् असम्भयिष्यन् आत्मनेपद व, सम्भयते सम्भयेते सम्भयन्ते स. सम्भयेत सम्भयेयाताम् सम्भयेरन प. सम्भयताम् सम्भयेताम् स्रम्भयन्ताम् ह्य. असम्भयत असम्भयेताम् असम्भयन्त अ. असस्रम्भत असस्रम्भेताम असस्रम्भन्त प. सम्भयाञ्चके सम्भयाञ्चक्राते सम्भयाञ्चक्रिरे आ. सम्भयिषीष्ट सम्भयिषीयास्ताम् सम्भयिषीरन् श्व. सम्भयिता सम्भयितारौ सम्भयितार: भ. सम्भयिष्यते सम्भयिष्येते सम्भयिष्यन्ते क्रि. असम्भयिष्यत असम्भयिष्येताम असम्भयिष्यन्त ॥अथ शान्तः ॥ ९५२ भ्रंशूङ् (भ्रंश) अवस्रंसने । परस्मैपद व. भ्रंशयति भ्रंशयतः भ्रंशयन्ति भ्रंशयसि भ्रंशयथः भ्रंशयथ भ्रंशयामि भ्रंशयामः स. भ्रंशयेत् भ्रंशयेताम् भ्रंशयेयुः भ्रंशयः भ्रंशयेतम् भ्रंशयेत भ्रंशयेयम् भ्रंशयेव भ्रंशयेम भ्रंशयतु/भ्रंशयतात् भ्रंशयताम् भ्रंशयन्तु भ्रंशय भ्रंशयतात् भ्रंशयतम् । भ्रंशयत भ्रंशयानि भ्रंशयाव भ्रंशयाम ह्य. अभ्रंशयत् अभ्रंशयताम् अभ्रंशयन् अभ्रंशयः अभ्रंशयतम् अभ्रंशयत अभ्रंशयम् अभ्रंशयाव अभ्रंशयाम अ. अबभ्रंशत् अबभ्रंशताम् अबभ्रंशन् अबभ्रंशः अबभ्रंशतम् अबभ्रंशत भ्रंशयाव: Page #426 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (भ्वादिगण) 413 अबभ्रंशम् अबभ्रंशाम प. भंशयाञ्चकार भ्रंशयाञ्चक्रतुः भ्रंशयाञ्चक्रुः भ्रंशयाञ्चकर्थ भ्रंशयाञ्चक्रथुः भ्रंशयाञ्चक्र भ्रंशयाञ्चकार/चकरभ्रंशयाञ्चकृव भ्रंशयाञ्चकम भ्रंशयाम्बभूव/भ्रंशयामास आ. भ्रंश्यात् भ्रंश्यास्ताम् भ्रंश्यासुः भ्रंश्याः भ्रंश्यास्तम् भ्रंश्यास्त भ्रंश्यासम् भ्रंश्यास्व भ्रंश्यास्म श्व. भ्रंशयिता भ्रंशयितारौ भ्रंशयितार: भ्रंशयितासि भ्रंशयितास्थ: भ्रंशयितास्थ भ्रंशयितास्मि भ्रंशयितास्वः भ्रंशयितास्मः भ. भ्रंशयिष्यति भ्रंशयिष्यतः भ्रंशयिष्यन्ति भ्रंशयिष्यसि भ्रंशयिष्यथ: भ्रंशयिष्यथ भ्रंशयिष्यामि भ्रंशयिष्याव: भ्रंशयिष्यामः क्रि. अभ्रंशयिष्यत् अभ्रंशयिष्यताम् अभ्रंशयिष्यन् अभ्रंशयिष्यः अभ्रंशयिष्यतम् अभ्रंशयिष्यत अभ्रंशयिष्यम् अभ्रंशयिष्याव अभ्रंशयिष्याम आत्मनेपद व. भंशयते भ्रंशयेते भ्रंशयन्ते भ्रंशयसे भ्रंशयेथे भ्रंशयध्वे भ्रंशये भ्रंशयावहे भ्रंशयामहे स. भ्रंशयेत भ्रंशयेयाताम् भ्रंशयेरन् भ्रंशयेथाः भ्रंशयेयाथाम् भ्रंशयेय भ्रंशयेवहि भ्रंशयेमहि प. भ्रंशयताम् भ्रंशयेताम् भ्रंशयन्ताम् भ्रंशयस्व भ्रंशयेथाम् भ्रंशयध्वम् भ्रंशयै भ्रंशयावहै भ्रंशयामहै ह्य. अभ्रंशयत अभ्रंशयेताम् अभ्रंशयन्त अभ्रंशयथाः अभ्रंशयेथाम् अभ्रंशयध्वम् अभ्रंशये अभ्रंशयावहि अभ्रंशयामहि अ. अबभ्रंशत अबभ्रंशेताम अबभ्रंशन्त अबभ्रंशथाः अबभ्रंशेथाम् अबभ्रंशध्वम् अबभ्रंशे अबभ्रंशावहि अबभ्रंशामहि प. भ्रंशयाञ्चके भ्रंशयाञ्चक्राते भ्रंशयाञ्चक्रिरे भ्रंशयाशकृषे भ्रंशयाञ्चक्राथे भ्रंशयाञ्चकृढ्वे भ्रंशयाञ्चक्रे भ्रंशयाञ्चकृवहे भ्रंशयाञ्चकृमहे भ्रंशयाम्बभूव/भ्रंशयामास आ. भ्रंशयिषीष्ट भ्रंशयिषीयास्ताम् भ्रंशयिषीरन् भ्रंशयिषीष्ठाः भ्रंशयिषीयास्थाम् भ्रंशयिषीढ्वम् भ्रंशयिषीध्वम् भ्रंशयिषीय भ्रंशयिषीवहि भ्रंशयिषीमहि श्व. भ्रंशयिता भ्रंशयितारौ भ्रंशयितार: भ्रंशयितासे भ्रंशयितासाथे भ्रंशयिताध्वे भ्रंशयिताहे भ्रंशयितास्वहे भ्रंशयितास्महे भ. भ्रंशयिष्यते भ्रंशयिष्येते भ्रंशयिष्यन्ते भ्रंशयिष्यसे भ्रंशयिष्येथे भ्रंशयिष्यध्वे भ्रंशयिष्ये भ्रंशयिष्यावहे भ्रंशयिष्यामहे क्रि. अभ्रंशयिष्यत अभ्रंशयिष्येताम् अभ्रंशयिष्यन्त अभ्रंशयिष्यथाः अभ्रंशयिष्येथाम् अभ्रंशयिष्यध्वम् अभ्रंशयिष्ये अभ्रंशयिष्यावहि अभ्रंशयिष्यामहि ९५३ संसूङ् (संस्) अवलंसने । ८४४ स्रंसू वद्रूपाणि । ९५४ ध्वंसङ् (ध्वंस्) गतौ च । परस्मैपद व. ध्वंसयति ध्वंसयतः ध्वंसयन्ति स., ध्वंसयेत् ध्वंसयेताम् ध्वंसयेयुः प. ध्वंसयतु ध्वंसयतात् ध्वंसयताम् ध्वंसयन्तु ह्य. अध्वंसयत् अध्वंसयताम् अध्वंसयन् अ. अदध्वंसत् अदध्वंसताम् अदध्वंसन् प. ध्वंसयाञ्चकार ध्वंसयाञ्चक्रतुः ध्वंसयाञ्चक्रुः आ. ध्वंस्यात् ध्वंस्यास्ताम् ध्वंस्यासुः श्व. ध्वंसयिता ध्वंसयितारौ ध्वंसयितार: भ. ध्वंसयिष्यति ___ध्वंसयिष्यतः ध्वंसयिष्यन्ति क्रि, अध्वंसयिष्यत् अध्वंसयिष्यताम् अध्वंसयिष्यन् आत्मनेपद व. ध्वंसयते ध्वंसयेते ध्वंसयन्ते स. ध्वंसयेत ध्वंसयेयाताम् ध्वंसयेरन् प. ध्वंसयताम् ध्वंसयेताम् ध्वंसयन्ताम् भ्रंशयेध्वम् | Page #427 -------------------------------------------------------------------------- ________________ 414 धातुरत्नाकर द्वितीय भाग जमा वर्तये ह्य. अध्वंसयत अध्वंसयेताम् अध्वंसयन्त अ. अदध्वंसत अदध्वंसेताम अदध्वंसन्त प. ध्वंसयाञ्चक्रे ध्वंसयाञ्चक्राते ध्वंसयाञ्चक्रिरे आ. ध्वंसयिषीष्ट ध्वंसयिषीयास्ताम् ध्वंसयिषीरन् श्व. ध्वंसयिता ध्वंसयितारौ ध्वंसयितार: भ. ध्वंसयिष्यते ध्वंसयिष्येते ध्वंसयिष्यन्ते क्रि. अध्वंसयिष्यत अध्वंसयिष्येताम् अध्वंसयिष्यन्त ॥ अथ द्युताद्यन्तर्गणो वृतादिः पञ्चकः ।। ९५५ वृतूङ् (वृत्) वर्तने । परस्मैपद व. वर्तयति वर्तयतः वर्तयन्ति वर्तयसि वर्तयथः वर्तयथ वर्तयामि वर्तयावः वर्तयामः स. वर्तयेत् वर्तयेताम् वर्तयेयुः . वर्तयः वर्तयेतम् वर्तयेत वर्तयेयम् वर्तयेव वर्तयेम प. वर्तयतु/वर्तयतात् वर्तयताम् वर्तयन्तु वर्तय वर्तयतात् वर्तयतम् । वर्तयानि वर्तयाव वर्तयाम ह्य. अवर्तयत् अवर्तयताम् अवर्तयन् अवर्तयः अवर्तयतम् अवर्तयत अवर्तयम् अवर्तयाव अवर्तयाम अ. अवीवृतत् अवीवृतताम् अवीवृतन् अवीवृतः अवीवृततम् अवीवृतत अवीवृतम् अवीवृताव अवीवृताम प. वर्तयाञ्चकार वर्तयाञ्चक्रतुः वर्तयाञ्चक्रुः वर्तयाञ्चकर्थ वर्तयाञ्चक्रथुः वर्तयाञ्चक्र वर्तयाञ्चकार/चकर वर्तयाञ्चकृव वर्तयाञ्चकृम वर्तयाम्बभूव/वर्तयामास आ. वात् वास्ताम् वासुः वाः वास्तम् वास्त वासम् वास्व वास्म श्व. वर्तयिता वर्तयितारौ वर्तयितारः वर्तयितासि वर्तयितास्थ: वर्तयितास्थ वर्तयितास्मि वर्तयितास्वः वर्तयितास्मः भ. वर्तयिष्यति वर्तयिष्यतः वर्तयिष्यन्ति वर्तयिष्यसि वर्तयिष्यथ: वर्तयिष्यथ वर्तयिष्यामि वर्तयिष्याव: वर्तयिष्याम: क्रि. अवर्तयिष्यत् अवर्तयिष्यताम् अवर्तयिष्यन् अवर्तयिष्यः अवर्तयिष्यतम् अवर्तयिष्यत अवर्तयिष्यम् अवर्तयिष्याव अवर्तयिष्याम आत्मनेपद व. वर्तयते वर्तयेते वर्तयन्ते वर्तयसे वर्तयेथे वर्तयध्वे वर्तयावहे वर्तयामहे वर्तयेत वर्तयेयाताम् वर्तयेरन् वर्तयेथाः वर्तयेयाथाम् वर्तयेध्वम् वर्तयेय वर्तयेवहि वर्तयेमहि प. वर्तयताम् वर्तयेताम् वर्तयन्ताम् वर्तयस्व वर्तयेथाम् वर्तयध्वम् वर्तयै वर्तयावहै वर्तयामहै ह्य. अवर्तयत अवर्तयेताम् अवर्तयन्त अवर्तयथाः अवर्तयेथाम् अवर्तयध्वम् अवर्तये अवर्तयावहि अवर्तयामहि अ. अवीवृतत अवीवृतेताम अवीवृतन्त अवीवृतथाः अवीवृतेथाम् अवीवृतध्वम् अवीवृते अवीवृतावहि अवीवृतामहि वर्तयाञ्चके वर्तयाञ्चक्राते वर्तयाञ्चक्रिरे वर्तयाञ्चकृषे वर्तयाञ्चक्राथे वर्तयाञ्चकृढ्वे वर्तयाञ्चक्रे वर्तयाञ्चकृवहे वर्तयाञ्चकृमहे वर्तयाम्बभूव/वर्तयामास आ. वर्तयिषीष्ट वर्तयिषीयास्ताम् वर्तयिषीरन् वर्तयिषीष्ठाः वर्तयिषीयास्थाम् वर्तयिषीढ्वम् वर्तयिषीध्वम् वर्तयिषीय वर्तयिषीवहि वर्तयिषीमहि श्व. वर्तयिता वर्तयितारौ वर्तयितार: वर्तयितासे वर्तयितासाथे वर्तयिताध्वे वर्तयिताहे वर्तयितास्वहे वर्तयितास्महे भ. वर्तयिष्यते वर्तयिष्येते वर्तयिष्यन्ते तयतम् वर्तयत Page #428 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (भ्वादिगण ) वर्तयिष्यसे वर्तयिष्येथे वर्तयिष्यध्वे वर्तयिष्ये क्रि. अवर्तयिष्यत अवर्तयिष्यथाः वर्तयिष्यावहे वर्तयिष्यामहे अवर्तयिष्येताम् अवर्तयिष्यन्त अवर्तयिष्येथाम् अवर्तयिष्यध्वम् अवर्तयिष्ये अवर्तयिष्यावहि अवर्तयिष्यामहि वृत् वर्तनम् । वृत् द्युतादिः २३ वृतादि ५ श्चान्तर्गणौ समाप्तावित्यर्थः वृधे: क्विपि वृत् वर्धितौ पूर्णावित्येके । ९५६ स्यन्दौङ् (स्यन्द्) स्रवणे । परस्मैपद व. स्यन्दयति स. स्यन्दयेत् प. ह्य. अस्यन्दयत् अ. असस्यन्दत् असस्यन्दताम् प. स्यन्दयाञ्चकार स्यन्दयाञ्चक्रतुः आ. स्यन्द्यात् स्यन्द्यास्ताम् स्यन्द्यासुः श्व स्यन्दयिता स्यन्दयितारौ स्यन्दयितारः भ. स्यन्दयिष्यति स्यन्दयिष्यतः स्यन्दयिष्यन्ति क्रि. अस्यन्दयिष्यत् अस्यन्दयिष्यताम् अस्यन्दयिष्यन् आत्मनेपद व. स्यन्दयते स. स्यन्दयेत स्यन्दयतु / स्यन्दयतात् प. स्यन्दयताम् ह्य. अस्यन्दयत अ. असस्यन्दत प. स्यन्दयाञ्चक्रे आ. स्यन्दयिषीष्ट श्व स्यन्दयिता भ. स्यन्दयिष्यते क्रि. अस्यन्दयिष्यत स्यन्दयन्ति स्यन्दयेयुः स्यन्दयताम् स्यन्दयन्तु अस्यन्दयताम् अस्यन्दयन् असस्यन्दन् स्यन्दयाञ्चक्रुः व. वर्धयति स्यन्दयतः स्यन्दयेताम् स्यन्दयेते स्यन्दयन्ते स्यन्दयेयाताम् स्यन्दयेरन् स्यन्दयेताम् स्यन्दयन्ताम् अस्यन्दयेताम् अस्यन्दयन्त असस्यन्देताम असस्यन्दन्त स्यन्दयाञ्चक्राते स्यन्दयाञ्चक्रिरे स्यन्दयिषीयास्ताम् स्यन्दयिषीरन् स्यन्दयितारौ स्यन्दयितारः स्यन्दयिष्येते स्यन्दयिष्यन्ते अस्यन्दयिष्येताम् अस्यन्दयिष्यन्त ॥ अथ धान्तौ ॥ ९५७ वृधूङ् (वृध्) वृद्धौ । परस्मैपद वर्धयतः वर्धयन्ति वर्धयसि वर्धयामि स. वर्धयेत् वर्धयेः वर्धयेयम् प. वर्धयतु / वर्धयतात् वर्धयताम् वर्धयानि ह्य. अवर्धयत् अवर्धयः वर्धय वर्धात् वर्धयतम् अर्धम् अ. अवीवृधत् अवीवृधः अवीवृधम् प. वर्धयाञ्चकार आ. वर्ध्यात् वर्ध्याः वर्ध्यासम् वर्धयथः वर्धयावः वर्धयेताम् वर्धम् वर्धयेव अवीवृधाम अवीवृधाव वर्धयाञ्चक्रतुः वर्धयाञ्चक्रुः वर्धयाञ्चकर्थ वर्धयाञ्चक्रथुः वर्धयाञ्चक्र वर्धयाञ्चकार-चकर वर्धयाञ्चकृव वर्धयाञ्चकृम वर्धयाम्बभूव / वर्धयामास श्व. वर्धयिता वर्धयितासि वर्धयितास्मि भ. वर्धयिष्यति वर्धयिष्यसि वर्धयिष्यामि क्रि. अवर्धयिष्यत् अवर्धयिष्यः अवर्धयिष्यम् व. वर्धयते वर्धयसे वर्धये वर्धयन्तु वर्धयत वर्धयाव वर्धयाम अवर्धयताम् अवर्धयन् अवर्धयतम् अवर्धयत अवर्धयाव अवर्धयाम अवीवृधताम् अवीवृधन् अवीवृधतम् अवीवृधत वर्धयथ वर्धयामः वर्धयेयुः वर्धयेत वर्धयेम वर्ध्यास्ताम् वर्ध्यास्तम् वर्ध्यास्व वर्धयितारौ वर्ध्यासुः वर्ध्यात वर्ध्यास्म वर्धयितार: वर्धयितास्थः वर्धयितास्थ वर्धयितास्वः वर्धयितास्मः वर्धयिष्यतः वर्धयिष्यन्ति वर्धयिष्यथः वर्धयिष्यथ वर्धयिष्यावः वर्धयिष्यामः अवर्धयिष्यताम् अवर्धयिष्यन् अवर्धयिष्यतम् अवर्धयिष्यत अवर्धयिष्याव अवर्धयिष्याम आत्मनेपद वर्धयेते वर्धयेथे वर्धयावहे वर्धयन्ते वर्धयध्वे वर्धयामहे 415 Page #429 -------------------------------------------------------------------------- ________________ 416 स. वर्धयेत वर्धयेथाः वर्धयेय प. वर्धयताम् वर्धयस्व वर्धयै हा अवर्धयत अवर्धयथाः अवर्धये अ. अवीवृधत अवीवृधथाः अवीवृधे प. वर्धयाञ्चक्रे वर्धयाञ्चकृषे वर्धयाञ्चक्रे वर्धयिषीय व वर्धयिता वर्धयेयाताम् वर्धयेयाथाम् वर्धयेवहि वर्धयेताम् वर्धथाम् वर्धया है वर्धयाम्बभूव / वर्धयामास आ. वर्धयिषीष्ट वर्धयिषीष्ठाः अवर्धयेताम् अवर्धयेथाम् अवर्धयावहि व. कल्पयति स. कल्पयेत् वर्धयेरन् वर्धयेध्वम् वर्धयेमहि वर्धयन्ताम् वर्धयध्वम् वर्ध अवीवृधेताम वृधेथाम् अवीवृधावहि वर्धयाञ्चक्राते वर्धयाञ्चक्रा वर्धाञ्चकृवे वर्धयाञ्चकृवहे वर्धयाञ्चकृमहे वर्धयिषीयास्ताम् वर्धयिषीरन् वर्धयिषीयास्थाम् वर्धयिषीढ्वम् वर्धयिषीध्वम् वर्धयिषीवहि वर्धयिषीमहि वर्धयितारौ वर्धयितारः वर्धयितासे वर्धयितासाथे वर्धयिताध्वे वर्धयिता वर्धयितास्वहे वर्धयितास्महे भ. वर्धयिष्यते वर्धयिष्येते वर्धयिष्यन्ते वर्धयिष्यसे वर्धयिष्येथे वर्धयिष्यध्वे वर्धयिष्ये वर्धयिष्यावहे वर्धयिष्यामहे क्रि. अवर्धयिष्यत अवर्धयिष्येताम् अवर्धयिष्यन्त अवर्धयिष्यथाः अवर्धयिष्येथाम् अवर्धयिष्यध्वम् अवर्धयिष्ये अवर्धयिष्यावहि अवर्धयिष्यामहि अवर्धयन्त अवर्धयध्वम् अवर्धयामहि ९५८ शृधूङ् (शृध्) शब्दकुत्सायाम्। ९१० शृधूग् वद्रूपाणि ९५९ कृपौङ् (कृप्) सामर्थ्ये । परस्मैपद कल्पयतः कल्पयेताम् अवीवृधन्त अवीवृधध्वम् अवीवृधा वर्धयाञ्चक्रिरे कल्पयन्ति कल्पयेयुः प. कल्पयतु/कल्पयतात् कल्पयताम् कल्पयन्तु ह्य. अकल्पयत् अकल्पयताम् अकल्पयन् अचीक्लृपताम् अचीक्लृपन् अ. अचीक्लृपत् प. कल्पयाञ्चकार कल्पयाञ्चक्रतुः कल्पयाञ्चक्रुः कल्प्यास्ताम् कल्प्यासुः कल्पयितारौ कल्पयितारः कल्पयिष्यतः कल्पयिष्यन्ति अकल्पयिष्यताम् अकल्पयिष्यन् आत्मनेपद आ. कल्प्यात् श्व कल्पयिता भ. कल्पयिष्यति क्रि. अकल्पयिष्यत् व. कल्पयते स. कल्पयेत प. कल्पयताम् ह्य. अकल्पयत अ. अचीक्लृपत प. कल्पयाञ्चक्रे आ. कल्पयिषीष्ट श्व. कल्पयिता भ. कल्पयिष्यते क्रि. अकल्पयिष्यत व. ज्वलयति ज्वलयसि ज्वलयामि कल्पयेते कल्पयन्ते कल्पयेयाताम् कल्पयेरन् ह्य. अज्वलयत् अज्वलयः अज्वलयम् धातुरत्नाकर द्वितीय भाग कल्प कल्पयन्ताम् अकल्पयेताम् अकल्पयन्त अचीक्लृपेताम अचीक्लृपन्त कल्पयाञ्चक्राते कल्पयाञ्चक्रिरे कल्पयिषीयास्ताम् कल्पयिषीरन् कल्पयितारौ कल्पयितारः कल्पयिष्येते कल्पयिष्यन्ते अकल्पयिष्येताम् अकल्पयिष्यन्त ॥ अथ ज्वलादिः ॥ ९६० ज्वल (ज्वल्) दीप्तौ । परस्मैपद स. ज्वलयेत् ज्वलयेः ज्वयम् प. ज्वलयतु / ज्वलयतात् ज्वलयताम् ज्वलयतः ज्वलयथः ज्वलयावः ज्वलताम् ज्वलम् ज्वलयेव ज्वलयन्तु ज्वलय ज्वलयतात् ज्वलयतम् ज्वलयत ज्वलयानि ज्वलयाम अज्वलयन् अज्वलयत अज्वलयाम ज्वलयाव अज्वलयताम् अज्वलयतम् अज्वलयाव ज्वलयन्ति ज्वलयथ ज्वलयामः ज्वलयेयुः ज्वलत ज्वलम Page #430 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (भ्वादिगण) 417 अ. अजिज्वलत् अजिज्वलताम् अजिज्वलन् अजिज्वलः अजिज्वलतम् अजिज्वलत अजिज्वलम् अजिज्वलाव अजिज्वलाम ज्वलयाञ्चकार ज्वलयाञ्चक्रतुः ज्वलयाञ्चक्रुः ज्वलयाञ्चकर्थ ज्वलयाञ्चक्रथुः ज्वलयाञ्चक्र ज्वलयाञ्चकार/चकरज्वलयाञ्चकृव ज्वलयाञ्चकम ज्वलयाम्बभूव/ज्वलयामास आ. ज्वल्यात् ज्वल्यास्ताम् ज्वल्यासुः ज्वल्या: ज्वल्यास्तम् ज्वल्यास्त ज्वल्यासम् ज्वल्यास्व ज्वल्यास्म 0. ज्वलयिता ज्वलयितारौ ज्वलयितारः ज्वलयितासि ज्वलयितास्थ: ज्वलयितास्थ ज्वलयितास्मि ज्वलयितास्वः ज्वलयितास्मः ज्वलयिष्यति ज्वलयिष्यतः ज्वलयिष्यन्ति ज्वलयिष्यसि ज्वलयिष्यथः ज्वलयिष्यथ ज्वलयिष्यामि ज्वलयिष्याव: ज्वलयिष्यामः क्रि. अज्वलयिष्यत् अज्वलयिष्यताम् अज्वलयिष्यन् अज्वलयिष्यः अज्वलयिष्यतम् अज्वलयिष्यत अज्वलयिष्यम् अज्वलयिष्याव अज्वलयिष्याम आत्मनेपद व. ज्वलयते ज्वलयेते ज्वलयन्ते ज्वलयसे ज्वलयेथे ज्वलयध्वे ज्वलये ज्वलयावहे ज्वलयामहे स. ज्वलयेत ज्वलयेयाताम् ज्वलयेरन् ज्वलयेथाः ज्वलयेयाथाम् ज्वलयेध्वम् ज्वलयेय ज्वलयेवहि ज्वलयेमहि प. ज्वलयताम् ज्वलयेताम् ज्वलयन्ताम् ज्वलयस्व ज्वलयेथाम् ज्वलयध्वम् ज्वलयै ज्वलयावहै ज्वलयामहै ह्य. अज्वलयत अज्वलयेताम् अज्वलयन्त अज्वलयथाः अज्वलयेथाम् अज्वलयध्वम् अज्वलये अज्वलयावहि अज्वलयामहि अ. अजिज्वलत अजिज्वलेताम अजिज्वलन्त अजिज्वलथाः अजिज्वलेथाम् अजिज्वलध्वम् अजिज्वले अजिज्वलावहि अजिज्वलामहि | प. ज्वलयाञ्चके ज्वलयाञ्चक्राते ज्वलयाञ्चक्रिरे ज्वलयाञ्चकृषे ज्वलयाञ्चक्राथे ज्वलयाञ्चकृट्वे ज्वलयाञ्चक्रे ज्वलयाञ्चकृवहे ज्वलयाञ्चकृमहे ज्वलयाम्बभूव/ज्वलयामास आ. ज्वलयिषीष्ट ज्वलयिषीयास्ताम् ज्वलयिषीरन् ज्वलयिषीष्ठाः ज्वलयिषीयास्थाम् ज्वलयिषीढ्वम् ज्वलयिषीध्वम् ज्वलयिषीय ज्वलयिषीवहि ज्वलयिषीमहि . ज्वलयिता ज्वलयितारौ ज्वलयितार: ज्वलयितासे ज्वलयितासाथे ज्वलयिताध्वे ज्वलयिताहे ज्वलयितास्वहे ज्वलयितास्महे भ. ज्वलयिष्यते ज्वलयिष्येते ज्वलयिष्यन्ते ज्वलयिष्यसे ज्वलयिष्येथे ज्वलयिष्यध्वे ज्वलयिष्ये ज्वलयिष्यावहे ज्वलयिष्यामहे क्रि. अज्वलयिष्यत अज्वलयिष्येताम् अज्वलयिष्यन्त अज्वलयिष्यथाः अज्वलयिष्येथाम् अज्वलयिष्यध्वम् अज्वलयिष्ये अज्वलयिष्यावहि अज्वलयिष्यामहि ९६० ज्वल (ज्वल्) दीप्तौ । परस्मैपद व. ज्वालयति ज्वालयतः ज्वालयन्ति स. ज्वालयेत् ज्वालयेताम् ज्वालयेयुः प. ज्वालयतु/ज्वालयतात् ज्वालयताम् ज्वालयन्तु ह्य. अज्वालयत् अज्वालयताम् अज्वालयन् अ. अजिज्वलत् अजिज्वलताम् अजिज्वलन् प. ज्वालयाञ्चकार ज्वालयाञ्चक्रतुः ज्वालयाञ्चक्रुः आ. ज्वाल्यात् ज्वाल्यास्ताम् ज्वाल्यासुः श्व. ज्वालयिता ज्वालयितारौ ज्वालयितारः भ. ज्वालयिष्यति ज्वालयिष्यतः ज्वालयिष्यन्ति क्रि. अज्वालयिष्यत अज्वालयिष्यताम् अज्वालयिष्यन आत्मनेपद व. ज्वालयते ज्वालयेते ज्वालयन्ते स. ज्वालयेत ज्वालयेयाताम् ज्वालयेरन् प. ज्वालयताम् ज्वालयेताम् ज्वालयन्ताम् Page #431 -------------------------------------------------------------------------- ________________ 418 धातुरत्नाकर द्वितीय भाग ह्य. अज्वालयत अज्वालयेताम् अज्वालयन्त अ. अजिज्वलत अजिज्वलेताम अजिज्वलन्त प. ज्वालयाञ्चक्रे ज्वालयाञ्चक्राते ज्वालयाञ्चक्रिरे आ. ज्वालयिषीष्ट ज्वालयिषीयास्ताम् ज्वालयिषीरन् श्व. ज्वालयिता ज्वालयितारौ ज्वालयितार: भ. ज्वालयिष्यते ज्वालयिष्येते ज्वालयिष्यन्ते क्रि. अज्वालयिष्यत अज्वालयिष्येताम् अज्वालयिष्यन्त ९६१ कुच (कुच्) संपर्चनकौटिल्यप्रतिष्टम्भविलेखनेषु, १०० कुच वद्रूपाणि । ९६२ पल्लू (पत्) गतौ । परस्मैपद व. पातयति पातयत: पातयन्ति स. पातयेत् पातयेताम् पातयेयुः प. पातयतु/पातयतात् पातयताम् पातयन्तु ह्य. अपातयत् अपातयताम् अपातयन् अ. अपीपतत् अपीपतताम् अपीपतन प. पातयाञ्चकार पातयाञ्चक्रतुः पातयाञ्चक्रुः आ. पात्यात् पात्यास्ताम् श्व. पातयिता पातयितारौ पातयितार: भ. पातयिष्यति पातयिष्यतः पातयिष्यन्ति क्रि. अपातयिष्यत् अपातयिष्यताम अपातयिष्यन आत्मनेपद व. पातयते पातयेते स. पातयेत पातयेयाताम् पातयेरन् प. पातयताम् पातयेताम् पातयन्ताम् ह्य. अपातयत अपातयेताम् अपातयन्त अ. अपीपतत अपीपतेताम अपीपतन्त प. पातयाञ्चक्रे पातयाञ्चक्राते पातयाञ्चक्रिरे आ. पातयिषीष्ट पातयिषीयास्ताम् पातयिषीरन् श्व. पातयिता पातयितारौ पातयितारः भ. पातयिष्यते पातयिष्येते पातयिष्यन्ते क्रि. अपातयिष्यत अपातयिष्येताम अपातयिष्यन्त ९६३ पथै (पथ्) गतौ । परस्मैपद व. पाथयति पाथयतः पाथयन्ति स. पाथयेत् पाथयेताम् पाथयेयुः प. पाथयतु/पाथयतात् पाथयताम् पाथयन्तु ह्य. अपाथयत् अपाथयताम् अपाथयन् अ. अपीपथत् अपीपथताम् अपीपथन् प. पाथयाञ्चकार पाथयाञ्चक्रतुः पाथयाञ्चक्रुः आ. पाथ्यात् पाथ्यास्ताम् पाथ्यासुः श्व. पाथयिता पाथयितारौ पाथयितारः भ. पाथयिष्यति पाथयिष्यतः पाथयिष्यन्ति क्रि. अपाथयिष्यत् अपाथयिष्यताम् अपाथयिष्यन् आत्मनेपद व. पाथयते पाथयेते पाथयन्ते स. पाथयेत पाथयेयाताम् पाथयेरन् प. पाथयताम् पाथयेताम् पाथयन्ताम् ह्य. अपाथयत अपाथयेताम् अपाथयन्त अ. अपीपथत अपीपथेताम अपीपथन्त प. पाथयाञ्चक्रे पाथयाञ्चक्राते पाथयाञ्चक्रिरे आ. पाथयिषीष्ट पाथयिषीयास्ताम् पाथयिषीरन् श्व. पाथयिता पाथयितारौ पाथयितारः भ. पाथयिष्यते पाथयिष्येते पाथयिष्यन्ते क्रि. अपाथयिष्यत अपाथयिष्येताम् अपाथयिष्यन्त ९६४ कथे (कथ्) निष्पाके । परस्मैपद व. क्वाथयति क्वाथयतः क्वाथयन्ति स. क्वाथयेत् क्वाथयेताम् क्वाथयेयुः प. क्वाथयतु/क्वाथयतात् क्वाथयताम् क्वाथयन्तु ह्य. अक्वाथयत् अक्वाथयताम् अक्वाथयन् अ. अचिक्वथत् अचिक्वथताम् अचिक्वथन् प. क्वाथयाञ्चकार क्वाथयाञ्चक्रतुः क्वाथयाञ्चक्रुः आ. क्वाथ्यात् क्वाथ्यास्ताम् क्वाथ्यासुः श्व. क्वाथयिता क्वाथयितारौ क्वाथयितारः भ. क्वाथयिष्यति क्वाथयिष्यतः क्वाथयिष्यन्ति पात्यासुः पात पातयन्ते Page #432 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (भ्वादिगण) 419 क्रि. अक्वाथयिष्यत् अक्वाथयिष्यताम अक्वाथयिष्यन् आत्मनेपद व. क्वाथयते क्वाथयेते क्वाथयन्ते स. क्वाथयेत क्वाथयेयाताम् क्वाथयेरन् प. क्वाथयताम् क्वाथयेताम् क्वाथयन्ताम् ह्य. अक्वाथयत अक्वाथयेताम् अक्वाथयन्त अ. अचिक्वथत अचिक्वथेताम अचिक्वथन्त प. क्वाथयाञ्चके क्वाथयाञ्चक्राते क्वाथयाञ्चक्रिरे आ. क्वाथयिषीष्ट क्वाथयिषीयास्ताम् क्वाथयिषीरन् श्व. क्वाथयिता क्वाथयितारौ क्वाथयितार: भ. क्वाथयिष्यते क्वाथयिष्येते क्वाथयिष्यन्ते क्रि. अक्वाथयिष्यत अक्वाथयिष्येताम् अक्वाथयिष्यन्त ९६५ मथे (मथ्) विलोडने । परस्मैपद व. माथयति माथयतः माथयन्ति स. माथयेत् माथयेताम् माथयेयुः प. माथयतु/माथयतात्माथयताम् माथयन्तु ह्य, अमाथयत् अमाथयताम् अमाथयन् अ. अमीमथत् अमीमथताम् अमीमथन् प. माथयाञ्चकार माथयाञ्चक्रतुः माथयाञ्चक्रुः आ. माथ्यात् माथ्यास्ताम् माथ्यासुः श्व. माथयिता माथयितारौ माथयितारः भ. माथयिष्यति माथयिष्यतः माथयिष्यन्ति क्रि. अमाथयिष्यत् अमाथयिष्यताम् अमाथयिष्यन् आत्मनेपद व. माथयते माथयेते माथयन्ते स. माथयेत माथयेयाताम् माथयेरन प. माथयताम् माथयेताम् माथयन्ताम् ह्य. अमाथयत अमाथयेताम् अमाथयन्त अ. अमीमथत अमीमथेताम अमीमथन्त प. माथयाञ्चके माथयाञ्चक्राते माथयाञ्चक्रिरे आ. माथयिषीष्ट माथयिषीयास्ताम् माथयिषीरन् श्व. माथयिता माथयितारौ माथयितारः भ. माथयिष्यते माथयिष्येते माथयिष्यन्ते क्रि. अमाथयिष्यत अमाथयिष्येताम् अमाथयिष्यन्त ॥ अथ दान्तौ ॥ ९६६ षद्लू (सद्) विशरणगत्यवसादनेषु । परस्मैपद व. सादयति सादयत: सादयन्ति सादयसि सादयथः सादयथ सादयामि सादयावः सादयामः स. सादयेत् सादयेताम् सादयेयुः सादये: सादयेतम् सादयेत सादयेयम् सादयेव सादयेम प. सादयतु/सादयतात् सादयताम् सादयन्तु सादय सादयतात् सादयतम् सादयत सादयानि सादयाव सादयाम | ह्य. असादयत् असादयताम् असादयन् असादयः असादयतम् असादयत असादयम् असादयाव असादयाम अ. असीषदत् असीषदताम् असीषदन् असीषदः असीषदतम् असीषदत असीषदम् असीषदाव असीषदाम प. सादयाञ्चकार सादयाञ्चक्रतुः सादयाञ्चक्रुः सादयाञ्चकर्थ सादयाञ्चक्रथुः सादयाञ्चक्र सादयाञ्चकार-चकर सादयाञ्चकृव सादयाञ्चकृम सादयाम्बभूव/सादयामास आ. साद्यात् साधास्ताम् साधासुः साद्याः साधास्तम् साद्यास्त साधासम् साधास्व साधास्म श्व. सादयिता सादयितारौ सादयितारः सादयितासि सादयितास्थ: सादयितास्थ सादयितास्मि सादयितास्वः सादयितास्मः सादयिष्यति सादयिष्यतः सादयिष्यन्ति सादयिष्यसि सादयिष्यथ: सादयिष्यथ सादयिष्यामि सादयिष्यावः सादयिष्यामः | क्रि. असादयिष्यत् असादयिष्यताम् असादयिष्यन् Page #433 -------------------------------------------------------------------------- ________________ 420 धातुरत्नाकर द्वितीय भाग सादयेते सादयेथे असादयिष्यः असादयिष्यतम् असादयिष्यत असादयिष्यम् असादयिष्याव असादयिष्याम आत्मनेपद व. सादयते सादयन्ते सादयसे सादयध्वे सादये सादयावहे सादयामहे स. सादयेत सादयेयाताम् सादयेरन् सादयेथाः सादयेयाथाम् सादयेध्वम् सादयेय सादयेवहि सादयेमहि सादयताम् सादयेताम् सादयन्ताम् सादयस्व सादयेथाम् सादयध्वम् सादयै सादयावहै सादयामहै . ह्य. असादयत असादयेताम् असादयन्त असादयथाः असादयेथाम् असादयध्वम् असादये असादयावहि असादयामहि अ. असीषदत असीषदेताम असीषदन्त असीषदथाः असीषदेथाम् असीषदध्वम् असीषदे असीषदावहि असीषदामहि सादयाञ्चके सादयाञ्चक्राते सादयाञ्चक्रिरे सादयाञ्चकषे सादयाञ्चकाथे सादयाञ्चकृढ़वे सादयाञ्चक्रे सादयाञ्चकृवहे सादयाञ्चकृमहे सादयाम्बभूव/सादयामास आ. सादयिषीष्ट सादयिषीयास्ताम् सादयिषीरन् सादयिषीष्ठाः सादयिषीयास्थाम् सादयिषीढ्वम् सादयिषीध्वम् सादयिषीय सादयिषीवहि सादयिषीमहि श्व. सादयिता सादयितारौ सादयितारः सादयितासे सादयितासाथे __सादयिताध्वे सादयिताहे सादयितास्वहे सादयितास्महे भ. सादयिष्यते सादयिष्येते सादयिष्यन्ते सादयिष्यसे सादयिष्येथे सादयिष्यध्वे सादयिष्ये सादयिष्यावहे सादयिष्यामहे क्रि. असादयिष्यत असादयिष्येताम् असादयिष्यन्त असादयिष्यथाः असादयिष्येथाम् असादयिष्यध्वम् असादयिष्ये असादयिष्यावहि असादयिष्यामहि ९६७ शद्लू (शद्) शातने। तत्र गतौ । परस्मैपद व. शादयति शादयत: शादयन्ति स. शादयेत् शादयेताम् शादयेयुः प. शादयतु/शादयतात् शादयताम् । शादयन्तु ह्य. अशादयत् अशादयताम् अशादयन् अ. अशीशदत् अशीशदताम् अशीशदन् प. शादयाञ्चकार शादयाञ्चक्रतुः । शादयाञ्चक्रुः आ. शाद्यात् शाद्यास्ताम् शाद्यासुः श्व. शादयिता शादयितारौ शादयितारः भ. शादयिष्यति शादयिष्यतः शादयिष्यन्ति क्रि. अशादयिष्यत् अशादयिष्यताम् अशादयिष्यन् आत्मनेपद व. शादयते शादयेते शादयन्ते स. शादयेत शादयेयाताम् शादयेरन् प. शादयताम् शादयेताम् शादयन्ताम् ह्य. अशादयत अशादयेताम् अशादयन्त अ. अशीशदत अशीशदेताम अशीशदन्त प. शादयाञ्चके शादयाञ्चक्राते शादयाञ्चक्रिरे आ. शादयिषीष्ट शादयिषीयास्ताम् शादयिषीरन् श्व. शादयिता शादयितारौ शादयितारः भ. शादयिष्यते शादयिष्येते शादयिष्यन्ते क्रि. अशादयिष्यत अशादयिष्येताम अशादयिष्यन्त ९६८ बुध (बुध्) अवगमने। ९१२ बुधृग् वदूपाणि । ॥ अथ मान्तौ ॥ ९६९ टुवमू (वम्) उद्गिरणे । परस्मैपद व. वामयति वामयत: वामयन्ति वामयसि वामयथः वामयथ वामयामि वामयावः वामयामः स. वामयेत् वामयेताम् वामयेयुः वामये: वामयेतम् वामयेत वामयेयम् वामयेव वामयेम Page #434 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (भ्वादिगण) 421 प. वामयतु/वामयतात् वामयताम् वामयन्तु वामय वामयतात् वामयतम् वामयत वामयानि वामयाव वामयाम ह्य. अवामयत् अवामयताम् अवामयन् अवामयः अवामयतम् अवामयत अवामयम् अवामयाव अवामयाम अ. अवीवमत् अवीवमताम् अवीवमन् अवीवमः अवीवमतम् अवीवमत अवीवमम् अवीवमाव अवीवमाम प. वामयाञ्चकार वामयाञ्चक्रतुः वामयाञ्चक्रुः वामयाञ्चकर्थ वामयाञ्चक्रथुः वामयाञ्चक्र वामयाञ्चकार-चकर वामयाञ्चकृव वामयाञ्चकृम वामयाम्बभूव/वामयामास आ. वाम्यात् वाम्यास्ताम् वाम्यासुः वाम्या: वाम्यास्तम् वाम्यास्त वाम्यासम् वाम्यास्व वाम्यास्म श्व. वामयिता वामयितारौ वामयितारः वामयितासि वामयितास्थः वामयितास्थ वामयितास्मि वामयितास्वः वामयितास्मः भ. वामयिष्यति वामयिष्यतः वामयिष्यन्ति वामयिष्यसि वामयिष्यथ: वामयिष्यथ वामयिष्यामि वामयिष्याव: वामयिष्यामः क्रि. अवामयिष्यत् अवामयिष्यताम् अवामयिष्यन् अवामयिष्यः अवामयिष्यतम् अवामयिष्यत अवामयिष्यम् अवामयिष्याव अवामयिष्याम आत्मनेपद व. वामयते वामयेते वामयसे वामयेथे वामयध्वे वामये वामयावहे वामयामहे स. वामयेत वामयेयाताम् वामयेरन् वामयेथाः वामयेयाथाम् वामयेध्वम् वामयेय वामयेवहि वामयेमहि प. वामयताम् वामयेताम् वामयन्ताम् वामयस्व वामयेथाम् वामयध्वम् वामयै वामयावहै वामयामहै ह्य. अवामयत अवामयेताम् अवामयन्त अवामयथाः अवामयेथाम् अवामयध्वम् अवामये अवामयावहि अवामयामहि अ. अवीवमत अवीवमेताम अवीवमन्त अवीवमथा: अवीवमेथाम् अवीवमध्वम् अवीवमे अवीवमावहि अवीवमामहि प. वामयाञ्चके वामयाञ्चक्राते वामयाञ्चक्रिरे वामयाञ्चकृषे वामयाञ्चक्राथे वामयाञ्चकृढ्वे वामयाञ्चक्रे वामयाञ्चकृवहे वामयाञ्चकृमहे वामयाम्बभूव/वामयामास | आ. वामयिषीष्ट वामयिषीयास्ताम् वामयिषीरन् वामयिषीष्ठाः वामयिषीयास्थाम् वामयिषीदवम् वामयिषीध्वम् वामयिषीय वामयिषीवहि वामयिषीमहि श्व. वामयिता वामयितारौ वामयितारः वामयितासे वामयितासाथे वामयिताध्वे वामयिताहे वामयितास्वहे वामयितास्महे भ. वामयिष्यते वामयिष्येते वामयिष्यन्ते वामयिष्यसे वामयिष्येथे वामयिष्यध्वे वामयिष्ये वामयिष्यावहे वामयिष्यामहे क्रि. अवामयिष्यत अवामयिष्येताम् अवामयिष्यन्त अवामयिष्यथाः अवामयिष्येथाम अवामयिष्यध्वम् अवामयिष्ये अवामयिष्यावहि अवामयिष्यामहि ९७० भ्रमू (भ्रम्) चलने । परस्मैपद व. भ्रमयति भ्रमयत: भ्रमयन्ति स. भ्रमयेत् भ्रमयेताम् भ्रमयेयुः प. भ्रमयतु/भ्रमयतात् भ्रमयताम् भ्रमयन्तु ह्य. अभ्रमयत् अभ्रमयताम् अभ्रमयन् अ. अबिभ्रमत् अबिभ्रमताम् अबिभ्रमन् प. भ्रमयाञ्चकार भ्रमयाञ्चक्रतुः भ्रमयाञ्चक्रुः आ. भ्रम्यात् भ्रम्यास्ताम् भ्रम्यासुः श्व. भ्रमयिता भ्रमयितारौ भ्रमयितार: वामयन्ते | Page #435 -------------------------------------------------------------------------- ________________ 422 धातुरलाकर द्वितीय भाग विष्यथ: भ. भ्रमयिष्यति भ्रमयिष्यतः भ्रमयिष्यन्ति क्रि. अभ्रमयिष्यत् अभ्रमयिष्यताम् अभ्रमयिष्यन् आत्मनेपद व. भ्रमयते भ्रमयेते भ्रमयन्ते स. भ्रमयेत भ्रमयेयाताम् भ्रमयेरन् प. भ्रमयताम् भ्रमयेताम् भ्रमयन्ताम् ह्य. अभ्रमयत अभ्रमयेताम् अभ्रमयन्त अ. अबिभ्रमत अबिभ्रमेताम अबिभ्रमन्त प. भ्रमयाञ्चक्रे भ्रमयाञ्चक्राते भ्रमयाञ्चक्रिरे आ. भ्रमयिषीष्ट भ्रमयिषीयास्ताम् भ्रमयिषीरन् श्व. भ्रमयिता भ्रमयितारौ भ्रमयितारः भ. भ्रमयिष्यते भ्रमयिष्येते भ्रमयिष्यन्ते क्रि. अभ्रमयिष्यत अभ्रमयिष्येताम् अभ्रमयिष्यन्त ॥ अथ रान्तः ॥ ९७१क्षर (क्षर) सञ्चलने । परस्मैपद व. क्षारयति क्षारयतः क्षारयन्ति क्षारयसि क्षारयथः क्षारयथ क्षारयामि क्षारयाव: क्षारयामः स. क्षारयेत् क्षारयेताम् क्षारयेयुः क्षारये: क्षारयेतम् क्षारयेत क्षारयेयम् क्षारयेव क्षारयेम प. क्षारयतु/क्षारयतात् क्षारयताम् क्षारयन्तु क्षारय क्षारयतात् क्षारयतम् क्षारयत क्षारयाणि क्षारयाव क्षारयाम अक्षारयत् अक्षारयताम् अक्षारयन् अक्षारयः अक्षारयतम् अक्षारयत अक्षारयम् अक्षारयाव अक्षारयाम अचिक्षरत् अचिक्षरताम् अचिक्षरन् अचिक्षरः अचिक्षरतम् अचिक्षरत अचिक्षरम् अचिक्षराव अचिक्षराम क्षारयाञ्चकार क्षारयाञ्चक्रतुः क्षारयाञ्चक्रुः क्षारयाञ्चकर्थ क्षारयाञ्चक्रथुः क्षारयाञ्चक्र क्षारयाञ्चकार-चकर क्षारयाञ्चकृव क्षारयाञ्चकृम क्षारयाम्बभूव/क्षारयामास आ. क्षार्यात् क्षार्यास्ताम् क्षार्यासुः क्षार्याः क्षार्यास्तम् क्षार्यास्त क्षार्यासम् क्षार्यास्व क्षार्यास्म श्व. क्षारयिता क्षारयितारौ क्षारयितारः क्षारयितासि क्षारयितास्थः क्षारयितास्थ क्षारयितास्मि क्षारयितास्वः क्षारयितास्मः भ. क्षारयिष्यति क्षारयिष्यतः क्षारयिष्यन्ति क्षारयिष्यसि क्षारयिष्यथ: क्षारयिष्यथ क्षारयिष्यामि क्षारयिष्याव: क्षारयिष्यामः क्रि. अक्षारयिष्यत् अक्षारयिष्यताम् अक्षारयिष्यन् अक्षारयिष्यः अक्षारयिष्यतम् अक्षारयिष्यत अक्षारयिष्यम् अक्षारयिष्याव अक्षारयिष्याम आत्मनेपद व. क्षारयते क्षारयेते क्षारयन्ते क्षारयसे क्षारयेथे क्षारयध्वे क्षारयावहे क्षारयामहे क्षारयेत क्षारयेयाताम् क्षारयेरन् क्षारयेथाः क्षारयेयाथाम् क्षारयेध्वम् क्षारयेवहि क्षारयेमहि क्षारयताम् क्षारयेताम् क्षारयन्ताम् क्षारयस्व क्षारयेथाम् क्षारयध्वम् क्षारयावहै क्षारयामहै अक्षारयत अक्षारयेताम् अक्षारयन्त अक्षारयथाः अक्षारयेथाम् अक्षारयध्वम् अक्षारये अक्षारयावहि अक्षारयामहि अ. अचिक्षरत अचिक्षरेताम . अचिक्षरन्त अचिक्षरथाः अचिक्षरेथाम् अचिक्षरध्वम् अचिक्षरे अचिक्षरावहि अचिक्षरामहि प. क्षारयाञ्चके क्षारयाञ्चक्राते क्षारयाञ्चक्रिरे क्षारयाञ्चकृषे क्षारयाञ्चक्राथे क्षारयाञ्चकृढ्वे क्षारयाञ्चक्रे क्षारयाञ्चकृवहे क्षारयाञ्चकृमहे क्षारयाम्बभूव/क्षारयामास क्षारये क्षारयेय क्षारयै Page #436 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (भ्वादिगण) 423 आ. क्षारयिषीष्ट क्षारयिषीयास्ताम् क्षारयिषीरन् क्षारयिषीष्ठाः क्षारयिषीयास्थाम् क्षारयिषीढ्वम् क्षारयिषीध्वम् क्षारयिषीय क्षारयिषीवहि क्षारयिषीमहि श्व. क्षारयिता क्षारयितारौ क्षारयितारः क्षारयितासे क्षारयितासाथे क्षारयिताध्वे क्षारयिताहे क्षारयितास्वहे क्षारयितास्महे भ. क्षारयिष्यते क्षारयिष्येते क्षारयिष्यन्ते क्षारयिष्यसे क्षारयिष्येथे क्षारयिष्यध्वे क्षारयिष्ये क्षारयिष्यावहे क्षारयिष्यामहे क्रि. अक्षारयिष्यत अक्षारयिष्येताम् अक्षारयिष्यन्त अक्षारयिष्यथाः अक्षारयिष्येथाम् अक्षारयिष्यध्वम् अक्षारयिष्ये अक्षारयिष्यावहि अक्षारयिष्यामहि ॥ अथ लान्ताश्चतुर्दश ॥ ९७२ चल (चल्) कम्पने । परस्मैपद व. चलयति चलयतः चलयन्ति चलयसि चलयथः चलयथ चलयामि चलयावः चलयामः स. चलयेत् चलयेताम् चलयेयुः चलयः चलयेतम् चलयेत चलयेयम् चलयेव चलयेम चलयतु/चलयतात् चलयताम् चलयन्तु चलय चलयतात् चलयतम् चलयत चलयानि चलयाव चलयाम ह्य. अचलयत् अचलयताम् अचलयन् अचलयः अचलयतम् अचलयत अचलयम् अचलयाव अचलयाम अ. अचीचलत् अचीचलताम् अचीचलन् अचीचल: अचीचलतम् अचीचलत अचीचलम् अचीचलाव अचीचलाम प. चलयाञ्चकार चलयाञ्चक्रतुः चलयाञ्चक्रुः चलयाञ्चकर्थ चलयाञ्चक्रथुः चलयाञ्चक्र चलयाञ्चकार-चकर चलयाञ्चकृव चलयाञ्चकृम चलयाम्बभूव/चलयामास आ. चल्यात् चल्यास्ताम् चल्यासुः चल्या : चल्यास्तम् चल्यास्त चल्यासम् चल्यास्व चल्यास्म श्व. चलयिता चलयितारौ चलयितारः चलयितासि चलयितास्थः चलयितास्थ चलयितास्मि चलयितास्वः चलयितास्मः भ. चलयिष्यति चलयिष्यतः चलयिष्यन्ति चलयिष्यसि चलयिष्यथ: चलयिष्यथ चलयिष्यामि चलयिष्याव: चलयिष्यामः क्रि. अचलयिष्यत् अचलयिष्यताम् अचलयिष्यन् अचलयिष्यः अचलयिष्यतम् अचलयिष्यत अचलयिष्यम् अचलयिष्याव अचलयिष्याम आत्मनेपद व. चलयते चलयेते चलयन्ते चलयसे चलयेथे चलयध्वे चलये चलयावहे चलयामहे स. चलयेत चलयेयाताम् चलयेरन् चलयेथाः चलयेयाथाम् चलयेध्वम् चलयेय चलयेवहि चलयेमहि चलयताम् चलयेताम् चलयन्ताम् चलयस्व चलयेथाम् चलयध्वम् चलयै चलयावहै चलयामहै अचलयत अचलयेताम् अचलयन्त अचलयथाः अचलयेथाम् अचलयध्वम् अचलये अचलयावहि अचलयामहि अ. अचीचलत अचीचलेताम अचीचलन्त अचीचलथाः अचीचलेथाम् अचीचलध्वम् अचीचले अचीचलावहि अचीचलामहि प. चलयाञ्चक्रे चलयाञ्चक्राते चलयाञ्चक्रिरे चलयाञ्चकृषे चलयाञ्चक्राथे चलयाञ्चकृढ्वे चलयाञ्चक्रे चलयाञ्चकृवहे चलयाञ्चकृमहे चलयाम्बभूव/चलयामास आ. चलयिषीष्ट चलयिषीयास्ताम् चलयिषीरन् चलयिषीष्ठाः चलयिषीयास्थाम् चलयिषीदवम् Page #437 -------------------------------------------------------------------------- ________________ 424 चलयिषीध्वम् चलयिषीय चलयिषीवहि चलयिषीमहि श्व. चलयिता चलयितारौ चलयितारः चलयितासे चलयितासाथे चलयिताध्वे चलयिताहे चलयितास्वहे चलयितास्महे भ. चलयिष्यते चलयिष्येते चलयिष्यन्ते चलयिष्यसे चलयिष्येथे चलयिष्यध्वे चलयिष्ये चलयिष्यावहे चलयिष्यामहे क्रि. अचलयिष्यत अचलयिष्येताम् अचलयिष्यन्त अचलयिष्यथाः अचलयिष्येथाम् अचलयिष्यध्वम् अचलयिष्ये अचलयिष्यावहि अचलयिष्यामहि ९७३ जल (जल्) घात्ये । परस्मैपद व. जालयति जालयतः जालयन्ति स. जालयेत् जालयेताम् जालयेयुः प. जालयतु/जालयतात् जालयताम् जालयन्तु ह्य. अजालयत् अजालयताम् अजालयन् अ. अजीजलत् अजीजलताम् अजीजलन् प. जालयाञ्चकार जालयाञ्चक्रतुः जालयाञ्चक्रुः आ. जाल्यात् जाल्यास्ताम् जाल्यासुः श्व. जालयिता जालयितारौ जालयितारः भ. जालयिष्यति जालयिष्यतः जालयिष्यन्ति क्रि. अजालयिष्यत् अजालयिष्यताम् अजालयिष्यन् आत्मनेपद व. जालयते जालयेते जालयन्ते स. जालयेत जालयेयाताम् जालयेरन् प. जालयताम् जालयेताम् जालयन्ताम् ह्य. अजालयत अजालयेताम् अजालयन्त अ. अजीजलत अजीजलेताम अजीजलन्त प. जालयाञ्चक्रे जालयाञ्चक्राते जालयाञ्चक्रिरे आ. जालयिषीष्ट जालयिषीयास्ताम् जालयिषीरन् श्व. जालयिता जालयितारौ जालयितारः भ. जालयिष्यते जालयिष्येते जालयिष्यन्ते क्रि. अजालयिष्यत अजालयिष्येताम् अजालयिष्यन्त धातुरत्नाकर द्वितीय भाग ९७४ टल (टल्) वैकल्ये। परस्मैपद व. टालयति टालयत: टालयन्ति स. टालयेत् टालयेताम् टालयेयुः प. टालयतु/टालयतात् टालयताम् टालयन्तु ह्य. अटालयत् अटालयताम् अटालयन् अ. अटीटलत् अटीटलताम् अटीटलन् प. टालयाञ्चकार टालयाञ्चक्रतुः टालयाञ्चक्रुः आ. टाल्यात् टाल्यास्ताम् टाल्यासुः श्व. टालयिता टालयितारौ टालयितारः भ. टालयिष्यति टालयिष्यतः टालयिष्यन्ति क्रि. अटालयिष्यत् अटालयिष्यताम् अटालयिष्यन् आत्मनेपद व. टालयते टालयेते टालयन्ते स. टालयेत टालयेयाताम् टालयेरन् प. टालयताम् टालयेताम् टालयन्ताम् ह्य. अटालयत अटालयेताम् अटालयन्त अ. अटीटलत अटीटलेताम अटीटलन्त प. टालयाञ्चके टालयाञ्चक्राते टालयाञ्चक्रिरे आ. टालयिषीष्ट टालयिषीयास्ताम् टालयिषीरन् श्व. रालयिता टालयितारौ टालयितारः भ. टालयिष्यते टालयिष्येते टालयिष्यन्ते क्रि. अटालयिष्यत अटालयिष्येताम् अटालयिष्यन्त ९७५ ट्वल (ट्वल्) वैक्लव्ये । परस्मैपद व. ट्वालयति ट्वालयतः ट्वालयन्ति स. ट्वालयेत् ट्वालयेताम् ट्वालयेयुः प. ट्वालयतु/ट्वालयतात् ट्वालयताम् ट्वालयन्तु ह्य. अट्वालयत् अट्वालयताम् अट्वालयन् अ. अटिट्वलत् अटिट्वलताम् अटिट्वलन् प. ट्वालयाञ्चकार ट्वालयाञ्चक्रतुः ट्वालयाञ्चक्रुः आ. ट्वाल्यात् ट्वाल्यास्ताम् ट्वाल्यासुः श्व. ट्वालयिता ट्वालयितारौ ट्वालयितार: Page #438 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (भ्वादिगण) भ. ट्वालयिष्यति वालयिष्यतः ट्वालयिष्यन्ति क्रि. अट्वालयिष्यत् अट्वालयिष्यताम् अट्वालयिष्यन् आत्मनेपद ट्वाल वालयन्ते ट्वालयेयाताम् ट्वालयेरन् ट्वालाम् ट्वालयन्ताम् अटवाल अवालयन्त अटिट्वताम अट्विलन्त वालयाञ्चक्राते ट्वालयाञ्चक्रिरे आ. ट्वालयिषीष्ट ट्वालयिषीयास्ताम् ट्वालयिषीरन् श्व ट्वालयिता ट्वालयितारौ ट्वालयितारः भ. ट्वालयिष्यते ट्वालयिष्येते ट्वालयिष्यन्ते क्रि. अट्वालयिष्यत अट्वालयिष्येताम् अट्वालयिष्यन्त ९७६ ष्ठल (स्थल्) स्थाने । परस्मैपद व. ट्वालयते स. वालयेत प. ट्वालयताम् ह्य. अट्वालयत अ. अटिट्वलत प. ट्वालयाञ्चक्रे स्थालयतः स्थालयन्ति स्थालयेताम् थालयेयुः प. स्थालयतु / स्थालयतात् स्थालयताम् स्थालयन्तु ह्य. अस्थालयत् अस्थालयताम् अस्थालयन् अ. अतिष्ठत् अतिष्ठताम् अतिष्ठन् प. स्थालयाञ्चकार व. स्थालयति स. स्थालयेत् आ. स्थाल्यात् स्थाल्यास्ताम् श्व स्थालयिता स्थालयितारौ भ. स्थालयिष्यति क्रि. अस्थालयिष्यत् व. स्थालयते स. स्थालयेत प. स्थालयताम् ह्य. अस्थालयत अ. अतिष्ठलत प. स्थालयाञ्चक्रे आ. स्थालयिषीष्ट स्थालयाञ्चक्रतुः स्थालयाञ्चक्रुः स्थाल्यासुः स्थालयितारः स्थालयिष्यतः स्थालयिष्यन्ति अस्थालयिष्यताम् अस्थालयिष्यन् आत्मनेपद स्थालयेते स्थालयन्ते स्थालयेयाताम् स्थालयेरन् स्थालयेताम् स्थालयन्ताम् अस्थालयेताम् अस्थालयन्त अतिष्ठताम अतिष्ठन्त स्थालयाञ्चक्राते स्थालयाञ्चक्रिरे स्थालयिषीयास्ताम् स्थालयिषीरन् श्व. स्थालयिता भ. स्थालयिष्यते क्रि. अस्थालयिष्यत ९७७ हल (हल् ) विलेखने । परस्मैपद व. हालयति हालयतः स. हाल हाम् प. हालयतु/हालयतात् हालयताम् ह्य. अहालयत् अ. अजीहलत् प. हालयाञ्चकार आ. हाल्यात् श्व. हालयिता भ. हालयिष्यति क्रि. अहालयिष्यत् व. हालयते स. हालयेत प. हालयताम् ह्य. अहालयत अ. अजीहलत प. हालयाञ्चक्रे आ. हालयिषीष्ट श्व. हालयिता भ. हालयिष्यते क्रि. अहालयिष्यत स्थालयितारः स्थालयितारौ स्थालयिष्येते स्थालयिष्यन्ते अस्थालयिष्येताम् अस्थालयिष्यन्त हालयन्ति हालयेयुः हालयन्तु अहालयताम् अहालयन् अजीहलताम् अजीहलन् हालयाञ्चक्रतुः हालयाञ्चक्रुः हाल्यास्ताम् हाल्यासुः हालयितारौ हालयितार: हालयिष्यतः हालयिष्यन्ति अहालयिष्यताम् अहालयिष्यन् आत्मनेपद हालयेते हालयन्ते हायाताम् हालयेरन् हाम् हालयन्ताम् अहाल अहालयन्त अजीहताम अजीहलन्त हालयाञ्चक्रिरे हालयाञ्च हालयिषीयास्ताम् हालयिषीरन् हालयितारौ हालयितार: हालयिष्येते हालयिष्यन्ते अहालयिष्येताम् अहालयिष्यन्त ९७८ णल (ल्) गन्धे । परस्मैपद व. नालयति स. नालयेत् प. नालयतु/नालयतात् नालयताम् ह्य. अनालयत् अ. अनीनत् नालयतः नालयेताम् अनालयताम् अनीनलताम् 425 नालयन्ति नालयेयुः नालयन्तु अनालयन् अनीनलन् Page #439 -------------------------------------------------------------------------- ________________ 426 नालयाञ्चकार प. आ. नाल्यात् श्व नालयिता भ. नालयिष्यति क्रि. अनालयिष्यत् व. नालयते स. नालयेत प. नालयताम् ह्य. अनालयत अ. अनीनलत प. नालयाञ्चक्रे आ. नालयिषीष्ट श्व नालयिता भ. नालयिष्यते क्रि. अनालयिष्यत व. बालयति स. बालयेत् प. ह्य. अबालयत् अ. अबीबलत् प बालयाञ्चकार ९७९ बल (बल्) प्राणनधान्यावरोधयोः । आ. बाल्यात् श्व. बालयिता भ. बालयिष्यति क्रि. अबालयिष्यत् नालयाञ्चक्रुः नाल्यासुः नालयितारः नालयिष्यन्ति अनालयिष्यताम् अनालयिष्यन् आत्मनेपद व. बालयते स. बालयेत प. बालयताम् ह्य. अबालयत नालयाञ्चक्रतुः नाल्यास्ताम् नालयितारौ नालयिष्यतः नालयेते नालयन्ते नालयेयाताम् नालयेरन् नालयेताम् नालयन्ताम् अनालयेताम् अनालयन्त अनीनलन्त अनीनलेताम नालयाञ्चक्राते नालयाञ्चक्रिरे नालयिषीयास्ताम् नालयिषीरन् नालयितारः नालयिष्यन्ते अनालयिष्येताम् अनालयिष्यन्त बालयतु / बालयतात् नालयितारौ नालयिष्येते परस्मैपद बालयतः बालयन्ति बातम् बालयेयुः बालयताम् बालयन्तु अबालयताम् अबालयन् अबीबलताम् अबीबलन् बालयाञ्चक्रतुः बालयाञ्चक्रुः बाल्यास्ताम् बाल्यासुः बालयितारौ बालयितार: बालयिष्यतः बालयिष्यन्ति अबालयिष्यताम् अबालयिष्यन् आत्मनेपद बालयेते बालयन्ते बालयेयाताम् बालन् बालयेताम् बालयन्ताम् अबलम् अबालयन्त अ. अबीबलत प. बालयाञ्चक्रे आ. बालयिषीष्ट श्व. बालयिता भ. बालयिष्यते क्रि. अबालयिष्यत व. पोलयति पोलयत: स. पोलयेत् पोलयेताम् प. पोलयतु / पोलयतात् पोलयताम् ह्य. अपोलयत् अपोलयताम् अ. अपूपुलत् प. पोलयाञ्चकार आ. पोल्यात् श्व. पोलयिता ९८० पुल (पुल) महत्त्वे । परस्मैपद भ. पोलयिष्यति क्रि. अपोलयिष्यत् व. पोलयते स. पोलयेत प. पोलयताम् ह्य. अपोलयत धातुरत्नाकर द्वितीय भाग अबीबलेताम अबीबलन्त बालयाञ्चक्राते बालयाञ्चक्रिरे बालयिषीयास्ताम् बालयिषीरन् बालयितारौ बालयितार: बालयिष्येते बालयिष्यन्ते अबालयिष्येताम् अबालयिष्यन्त व. कोलयति स. कोलयेत् पोलयन्ति पोलयेयुः पोलयन्तु अपोलयन् अपूपुलन् अपूपुलताम् पोलयाञ्चक्रतुः पोलयाञ्चक्रुः पोल्यास्ताम् पोल्यासुः पोलयितारौ पोलयितार: पोलयिष्यतः पोलयिष्यन्ति अपोलयिष्यताम् अपोलयिष्यन् आत्मनेपद अ. अपूपुलत प. पोलयाञ्चक्रे आ. पोलयिषीष्ट पोलयिषीयास्ताम् पोलयिषीरन् श्व. पोलयिता पोलयितारौं पोलयितारः भ. पोलयिष्यते पोलयिष्येते पोलयिष्यन्ते क्रि. अपोलयिष्यत अपोलयिष्येताम् अपोलयिष्यन्त ९८१ कुल (कुल्) संस्त्यानयोः । परस्मैपद पोलयेते पोलयन्ते पोलयेयाताम् पोलयेरन् पोलयेताम् पोलयन्ताम् अपोलयेताम् अपोलयन्त अपूपुलेताम अपूपुलन्त पोलयाञ्चक्राते पोलयाञ्चक्रिरे कोलयतः कोलयेताम् कोलयन्ति येयुः Page #440 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (भ्वादिगण) होलयेयुः प. कोलयतु/कोलयतात् कोलयताम् कोलयन्तु ह्य. अकोलयत् अकोलयताम् अकोलयन् अ. अचूकुलत् अचूकुलताम् अचूकुलन् प. कोलयाञ्चकार कोलयाञ्चक्रतुः कोलयाञ्चक्रुः आ. कोल्यात् कोल्यास्ताम् कोल्यासुः श्व. कोलयिता कोलयितारौ कोलयितारः भ. कोलयिष्यति कोलयिष्यतः कोलयिष्यन्ति क्रि. अकोलयिष्यत् अकोलयिष्यताम् अकोलयिष्यन् आत्मनेपद व. कोलयते कोलयेते कोलयन्ते स. कोलयेत कोलयेयाताम् कोलयेरन् प. कोलयताम् कोलयेताम् कोलयन्ताम् ह्य. अकोलयत अकोलयेताम् अकोलयन्त अ. अचूकुलत अचूकुलेताम अचूकुलन्त प. कोलयाञ्चक्रे कोलयाञ्चक्राते कोलयाश्चक्रिरे आ. कोलयिषीष्ट कोलयिषीयास्ताम् कोलयिषीरन् श्व, कोलयिता कोलयितारौ कोलयितारः भ. कोलयिष्यते कोलयिष्येते कोलयिष्यन्ते क्रि. अकोलयिष्यत अकोलयिष्येताम अकोलयिष्यन्त ९८२ पल (पल्) गतौ । परस्मैपद व. पालयति पालयत: पालयन्ति स. पालयेत् पालयेताम् पालयेयुः प. पालयतु/पालयतात् पालयताम् पालयन्तु ह्य. अपालयत् अपालयताम् अपालयन् अ. अपीपलत् अपीपलताम् अपीपलन् प. पालयाञ्चकार पालयाञ्चक्रतुः पालयाञ्चक्रुः आ. पाल्यात् पाल्यास्ताम् पाल्यासुः श्व. पालयिता पालयितारौ पालयितार: भ. पालयिष्यति पालयिष्यत: पालयिष्यन्ति क्रि. अपालयिष्यत् अपालयिष्यताम् अपालयिष्यन् आत्मनेपद व. पालयते पालयेते पालयन्ते स. पालयेत पालयेयाताम् पालयेरन प. पालयताम् पालयेताम् पालयन्ताम् ह्य. अपालयत अपालयेताम् अपालयन्त अ. अपीपलत अपीपलेताम अपीपलन्त प. पालयाश्चके पालयाञ्चक्राते पालयाञ्चक्रिरे आ. पालयिषीष्ट पालयिषीयास्ताम् पालयिषीरन् श्. पालयिता पालयितारौ पालयितारः भ. पालयिष्यते पालयिष्येते पालयिष्यन्ते क्रि. अपालयिष्यत अपालयिष्येताम् अपालयिष्यन्त ९८३ फल (फल) गतौ। ४१४ जिफलावदूपाणि । | ९८४ शल (शल्) गतौ। ८०९ शलिवद्रूपाणि । ९८५ हुल (हुल्) हिंसासंवरणयोः । परस्मैपद व. होलयति होलयतः होलयन्ति स. होलयेत् होलयेताम् | प. होलयतु/होलयतात्होलयताम् होलयन्तु ह्य. अहोलयत् अहोलयताम् अहोलयन् अ. अजूहुलत् अजूहुलताम् अजूहुलन् प. होलयाञ्चकार होलयाञ्चक्रतुः होलयाञ्चक्रुः । आ. होल्यात् होल्यास्ताम् होल्यासुः श्व. होलयिता होलयितारौ होलयितार: भ. होलयिष्यति होलयिष्यतः होलयिष्यन्ति क्रि. अहोलयिष्यत् अहोलयिष्यताम् अहोलयिष्यन् आत्मनेपद व. होलयते होलयेते होलयन्ते स. होलयेत होलयेयाताम् होलयेरन् प. होलयताम् होलयेताम् होलयन्ताम् ह्य. अहोलयत अहोलयेताम् अहोलयन्त अ. अजूहुलत अजूहलेताम अजूहुलन्त प. होलयाञ्चके होलयाञ्चक्राते होलयाञ्चक्रिरे आ. होलयिषीष्ट होलयिषीयास्ताम् होलयिषीरन् श्व. होलयिता होलयितारौ होलयितारः भ. होलयिष्यते होलयिष्येते होलयिष्यन्ते क्रि. अहोलयिष्यत अहोलयिष्येताम् अहोलयिष्यन्त Page #441 -------------------------------------------------------------------------- ________________ 428 धातुरत्नाकर द्वितीय भाग ९८६ कुंश (कुश्) आह्वानरोदनयोः । परस्मैपद व. क्रोशयति क्रोशयतः क्रोशयन्ति स. क्रोशयेत् क्रोशयेताम् क्रोशयेयुः प. क्रोशयतु/क्रोशयतात् क्रोशयताम् क्रोशयन्तु ह्य. अक्रोशयत् अक्रोशयताम् अक्रोशयन् अ. अचुक्रुशत् अचुक्रुशताम् अचुक्रुशन् प. क्रोशयाञ्चकार क्रोशयाञ्चक्रतुः क्रोशयाञ्चक्रुः आ. क्रोश्यात् क्रोश्यास्ताम् क्रोश्यासुः श्व. क्रोशयिता क्रोशयितारौ क्रोशयितार: भ. क्रोशयिष्यति क्रोशयिष्यतः क्रोशयिष्यन्ति क्रि. अक्रोशयिष्यत् अक्रोशयिष्यताम् अक्रोशयिष्यन् आत्मनेपद व. क्रोशयते क्रोशयेते क्रोशयन्ते स. क्रोशयेत क्रोशयेयाताम् क्रोशयेरन् प. क्रोशयताम् क्रोशयेताम् क्रोशयन्ताम् ह्य. अक्रोशयत अक्रोशयेताम् अक्रोशयन्त अ. अचुक्रुशत अचुक्रुशेताम अचुक्रुशन्त प. क्रोशयाञ्चक्रे क्रोशयाञ्चक्राते क्रोशयाञ्चक्रिरे आ. क्रोशयिषीष्ट क्रोशयिषीयास्ताम् क्रोशयिषीरन् श्व. क्रोशयिता क्रोशयितारौ क्रोशयितार: भ. क्रोशयिष्यते क्रोशयिष्येते क्रोशयिष्यन्ते क्रि. अक्रोशयिष्यत अक्रोशयिष्येताम् अक्रोशयिष्यन्त ९८७ कम (कस्) गतौ । परस्मैपद व. कासयति कासयतः कासयन्ति स. कासयेत् कासयेताम् कासयेयुः प. कासयतु/कासयतात् कासयताम् कासयन्तु ह्य. अकासयत् अकासयताम् अकासयन् अ. अचीकसत् अचीकसताम् अचीकसन् प. कासयाञ्चकार कासयाञ्चक्रतुः कासयाञ्चक्रुः आ. कास्यात् कास्यास्ताम् कास्यासुः श्व. कासयिता कासयितारौ कासयितारः भ. कासयिष्यति कासयिष्यतः कासयिष्यन्ति क्रि. अकासयिष्यत् अकासयिष्यताम् अकासयिष्यन् आत्मनेपद व. कासयते कासयेते कासयन्ते स. कासयेत कासयेयाताम् कासयेरन् प. कासयताम् कासयेताम् कासयन्ताम् ह्य. अकासयत अकासयेताम् अकासयन्त अ. अचीकसत अचीकसेताम अचीकसन्त प. कासयाञ्चके कासयाञ्चक्राते कासयाञ्चक्रिरे आ. कासयिषीष्ट कासयिषीयास्ताम् कासयिषीरन् श्व. कासयिता कासयितारौ कासयितार: भ. कासयिष्यते कासयिष्येते कासयिष्यन्ते क्रि. अकासयिष्यत अकासयिष्येताम् अकासयिष्यन्त ९८८ रुहं (रुह्) जन्मनि । परस्मैपद व. रोहयति रोहयतः रोहयन्ति | स. रोहयेत् रोहयेयुः प. रोहयतु/रोहयतात् रोहयताम् रोहयन्तु ह्य. अरोहयत् अरोहयताम् अरोहयन् अ. अरूरुहत् अरूरुहताम् अरूरुहन् प. रोहयाञ्चकार रोहयाञ्चक्रतुः रोहयाञ्चक्रुः आ. रोह्यात् रोह्यास्ताम् रोह्यासुः श्व. रोहयिता रोहयितारौ रोहयितार: भ. रोहयिष्यति रोहयिष्यतः रोहयिष्यन्ति क्रि. अरोहयिष्यत् अरोहयिष्यताम् अरोहयिष्यन् आत्मनेपद व. रोहयते रोहयेते रोहयन्ते स. रोहयेत रोहयेयाताम् रोहयेरन् प. रोहयताम् रोहयेताम् रोहयन्ताम् ह्य. अरोहयत अरोहयेताम् अरोहयन्त अ. अरूरुहत अरूरुहेताम अरूरुहन्त प. रोहयाञ्चके रोहयाञ्चक्राते रोहयाञ्चक्रिरे आ. रोहयिषीष्ट रोहयिषीयास्ताम् रोहयिषीरन् रोहयेताम् Page #442 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया ( भ्वादिगण ) श्व. रोहयिता भ. रोहयिष्यते क्रि. अरोहयिष्यत रमयाञ्चकार आ. रम्यात् श्व रमयिता व. रमयति स. रमयेत् प. रमयतु / रमयतात् रमयताम् ह्य. अरमयत् अ. अरीरमत् प. पक्षे रोपयति अरूरूपत् ९८९ रमिं (रम्) क्रीडायाम् । परस्मैपद भ. रमयिष्यति क्रि. अरमयिष्यत् व. रमयते स. रमयेत प. रम्यताम् ह्य. अरमयत अ. अरीरमत प. रमयाञ्चक्रे आ. रमयिषीष्ट श्व. रमयिता भ. रमयिष्यते कि. अरमयिष्यत व. साहयति स. साहयेत् रोहयितारौ रोहयिष्येते रोहयितार: रोहयिष्यन्ते अरोहयिष्येताम् अरोहयिष्यन्त रमयन्ति रमयेयुः रमयन्तु अरमयन् अरीरमन् रमयाञ्चक्रुः रम्यासुः रमयितार: रमयिष्यन्ति अरमयिष्यताम् अरमयिष्यन् आत्मनेपद रमयतः रमयेताम् अरमयताम् अरीरमताम् रमयाञ्चक्रतुः रम्यास्ताम् रमयितारौ रमयिष्यतः रमयेते रमयेयाताम् रमताम् रमयन्ताम् अरमयेताम् अरमयन्त अरीरमेताम अरीरमन्त रमयाञ्चक्राते रमयाञ्चक्रिरे रमयिषीयास्ताम् रमयिषीरन् रमयितारौ रमयितार: रमयिष्यन्ते अरमयिष्येताम् अरमयिष्यन्त रमयिष्येते ९९० षहि (सह) मर्षणे । परस्मैपद साहयतः साहयेताम् प. साहयतु/ साहयतात् साहयताम् हा असाहयत् असाहयताम् रमयन्ते रमयेरन् साहयन्ति साहयेयुः साहयन्तु असाहयन् अ. असीषहत् प. साहयाञ्चकार आ. साह्यात् श्व. साहयिता भ. साहयिष्यति क्रि. असाहयिष्यत् व. साहयते स. साह प. साहयताम् ह्य. असाहयत अ. असीषहत प. साहयाञ्चक्रे आ. साहयिषीष्ट श्व. साहयिता भ. साहयिष्यते क्रि. असाहयिष्यत असीषहताम् साहयाञ्चक्रतुः साह्यास्ताम् साह्यासुः साहयितारौ साहयितारः साहयिष्यतः साहयिष्यन्ति असाहयिष्यताम् असाहयिष्यन् आत्मनेपद साहयेते साहयेयाताम् ह्य. अयाजयत् अयाजयः अयाजयम् अ. अयीयजत् साह साहयन्ताम् असाहयेताम् असाहयन्त असीषहेताम असीषहन्त साहयाञ्चक्राते साहयाञ्चक्रिरे ॥ अथ यजादिः ॥ ९९१ यजीं (यज्) देवपूजासंगतिकरणदानेषु । व. याजयति याजयसि याजयामि स. याजयेत् याजये: याजयेयम् प. याजयतु / याजयतात्याजयताम् याजय याजयानि साहयिषीयास्ताम् साहयिषीरन् साहयितारौ साहयितार: साहयिष्येते साहयिष्यन्ते असाहयिष्येताम् असाहयिष्यन्त परस्मैपद असीषहन् साहयाञ्चक्रुः याजयतः याजयथः याजयावः याजयेताम् याजयेतम् याजयेव याजयतात् याजयतम् साहयते साहयेरन् याजयाव अयाजयताम् अयाजयतम् अयाजयाव अयीयजताम् याजयन्ति याजयथ याजयामः याजयेयुः याजयेत याजयेम याजयन्तु याजयत याजयाम अयाजयन् अयाजयत अयाजयाम अयीयजन् 429 Page #443 -------------------------------------------------------------------------- ________________ 430 धातुरलाकर द्वितीय भाग अपायजः अयीयजः अयीयजतम् अयीयजत अयीयजम् अयीयजाव अयीयजाम याजयाञ्चकार याजयाञ्चक्रतुः याजयाञ्चक्रुः याजयाञ्चकर्थ याजयाञ्चक्रथुः याजयाञ्चक्र याजयाञ्चकार-चकर याजयाञ्चकृव याजयाञ्चकृम याजयाम्बभूव/याजयामास आ. याज्यात् याज्या: याज्यासम् श्व. याजयिता याजयितासि याजयितास्मि भ. याजयिष्यति याजयिष्यसि याजयिष्यामि क्रि. अयाजयिष्यत् अयाजयिष्यः अयाजयिष्यम् याजयाञ्चकृषे याजयाञ्चक्राथे याजयाञ्चकृट्वे याजयाञ्चक्रे याजयाञ्चकृवहे याजयाञ्चकृमहे याजयाम्बभूव/याजयामास आ. याजयिषीष्ट याजयिषीयास्ताम् याजयिषीरन् याजयिषीष्ठाः याजयिषीयास्थाम् याजयिषीढ्वम् याजयिषीध्वम् याजयिषीय याजयिषीवहि याजयिषीमहि श्व. याजयिता याजयितारौ याजयितार: याजयितासे याजयितासाथे याजयिताध्वे याजयिताहे याजयितास्वहे याजयितास्महे भ. याजयिष्यते याजयिष्येते याजयिष्यन्ते याजयिष्यसे याजयिष्येथे याजयिष्यध्वे याजयिष्ये याजयिष्यावहे याजयिष्यामहे क्रि. अयाजयिष्यत अयाजयिष्येताम् अयाजयिष्यन्त अयाजयिष्यथाः अयाजयिष्येथाम् अयाजयिष्यध्वम् अयाजयिष्ये अयाजयिष्यावहि अयाजयिष्यामहि ॥अथैदन्तास्त्रयः ॥ ९९२ वेंग् (वे) तन्तुसंताने । ७९१ वयिवदूपाणि । ९९३ व्यग् (व्ये) संवरणे। ९१८ व्ययीवद्रूपाणि । ९९४ द्वेग् (हे) स्पर्द्धाशब्दयोः । परस्मैपद व. ह्वाययति बाययतः ह्वाययन्ति ह्वाययसि ह्वाययथः ह्वाययथ ह्वाययामि ह्वाययावः ह्वाययामः स. ह्वाययेत् ह्वाययेताम् ह्वाययेयुः ह्वाययेः ह्वाययेतम् ह्वाययेत ह्वाययेयम् ह्वाययेव ह्वाययेम ह्वाययतु/ह्वाययतात् ह्वाययताम् ह्वाययन्तु ह्वायय ह्वाययतात् ह्वाययतम् ह्वाययत ह्वाययानि ह्वाययाव ह्वाययाम ह्य. अह्वाययत् अह्वाययताम् अह्वाययन् अह्वाययः अह्वाययतम् अह्वाययत अह्वाययम् अह्वाययाव अह्वाययाम अ. अजूहवत् अजूहवताम् अजूहवन् अजूहवः अजूहवतम् अजूहवत याज्यास्ताम् याज्यासुः याज्यास्तम् याज्यास्त याज्यास्व याज्यास्म याजयितारौ याजयितारः याजयितास्थ: याजयितास्थ याजयितास्वः याजयितास्मः याजयिष्यतः याजयिष्यन्ति याजयिष्यथः याजयिष्यथ याजयिष्याव: याजयिष्यामः अयाजयिष्यताम् अयाजयिष्यन् अयाजयिष्यतम् अयाजयिष्यत अयाजयिष्याव अयाजयिष्याम आत्मनेपद याजयेते याजयन्ते याजयेथे याजयध्वे याजयावहे याजयामहे याजयेयाताम् याजयेरन् याजयेयाथाम् याजयेध्वम् याजयेवहि याजयेमहि याजयेताम् याजयन्ताम् याजयेथाम् याजयध्वम् याजयावहै याजयामहै अयाजयेताम् अयाजयन्त अयाजयेथाम् अयाजयध्वम् अयाजयावहि अयाजयामहि अयीयजेताम अयीयजन्त अयीयजेथाम् अयीयजध्वम् अयीयजावहि अयीयजामहि याजयाञ्चक्राते याजयाञ्चक्रिरे व. याजयते याजयसे याजये स, याजयेत याजयेथाः याजयेय प. याजयताम् याजयस्व याजयै ह्य. अयाजयत अयाजयथाः अयाजये अ. अयीयजत अयीयजथाः अयीयजे प. याजयाचके Page #444 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया ( भ्वादिगण ) प. अजूहवम् अजूहवाव अजूहवाम ह्वाययाञ्चकार ह्वाययाञ्चक्रतुः ह्वाययाञ्चक्रुः ह्राययाञ्चकर्थ ह्वाययाञ्चक्रथुः ह्वाययाञ्चक्र ह्वाययाञ्चकार-चकर ह्वाययाञ्चकृव ह्वाययाञ्चकृम ह्वाययाम्बभूव / ह्वाययामास आ. ह्वाय्यात् ह्वाय्याः ह्वाय्यासम् श्व. ह्वाययिता ह्वाययितास हाययितास्मि भ. ह्वाययिष्यति ह्वाय्यास्म ह्वाययितार: ह्वाययितास्थः ह्वाययितास्थ ह्वाययितास्वः ह्वाययितास्मः ह्वाययिष्यतः ह्वाययिष्यन्ति ह्वाययिष्यथः ह्वाययिष्यथ ह्वाययिष्यसि ह्वाययिष्यामि ह्वाययिष्यावः ह्वाययिष्यामः अह्वाययिष्यताम् अह्वाययिष्यन् अह्वाययिष्यः अह्वाययिष्यतम् अह्वाययिष्यत अह्वाययिष्यम् अह्वाययिष्याव अह्वाययिष्याम आत्मनेपद क्रि. अह्वाययिष्यत् व. ह्वाययते ह्वायसे ह्वायये स. ह्वाययेत ह्वाययेथाः ह्वाययेय प. ह्वाययताम् ह्वाययस्व ह्वाययै ह्य. अह्वाययत अह्वाययथा: अह्वायये अ. अजूहवत अजूहवथा: अजूह प. ह्वाययाञ्चक्रे ह्वाययाञ्चकृषे ह्वाय्यास्ताम् ह्वाय्यास्तम् ह्वाय्यास्व ह्वाययितारौ ह्वा ह्वाय्यासुः ह्वाय्यास्त ह्वा ह्वाययेथे ह्वाव ह्वायाम ह्वाययेयाताम् ह्वाययेरन् ह्वाययेयाथाम् ह्वाययेध्वम् ह्वाययेवहि ह्वाययेमहि ह्वाययेताम् ह्वाययन्ताम् ह्वाययेथाम् ह्वाययध्वम् ह्वायया है अह्वाययन्त अह्वाययध्वम् अह्वाययामहि अजूहवन्त अजूहवध्वम् अजूहवामहि ह्वाययाञ्चक्रिरे ह्वाययाञ्चकृवे ह्वा अह्वाययेथाम् अह्वाययावहि अजूहवेताम अजूहवेथाम् अजूहवावहि ह्वाययाञ्चक्राते ह्वाययाञ्चक्राथे ह्वाययन्ते ह्वावे ह्वाययाञ्चक्रे ह्वाययाञ्चकृवहे ह्वाययाञ्चकृमहे ह्वाययिषीयास्ताम् ह्वाययिषीरन् ह्वाययिषीयास्थाम् ह्वाययिषीवम् ह्वाययाम्बभूव/ह्वाययामास आ. ह्वाययिषीष्ट ह्वाययिषीष्ठाः वाययिषीय श्व. ह्वाययिता ह्वाययिता वाययिता भ. ह्वाययिष्यते ह्वाययिष्यसे ह्वाययिष्ये व. वाहयति वाहयसि वाहयामि स. वाहयेत् वाहये: क्रि. अह्वाययिष्यत अह्वाययिष्यथाः अह्वाययिष्ये ९९५ डुवपिं (वप्) बीजसंताने ओवैं ४८ वद्रूपाणि । ॥ अथ हान्तः ॥ ९९६ वहीं (वह) प्रापणे । परस्मैपद ह्वाययिषीध्वम् ह्वाययिषीवहि ह्राययिषीमहि ह्वाययितारौ ह्वाययितार: ह्वाययितासाथे वाययिताध्वे ह्य. अवाहयत् अवाहयः अवायम् अ. अवीवहत् अवीवहः अवीवहम् ह्वाययितास्व ह्वाययितास्महे ह्वाययिष्यन्ते ह्वाययिष्येते ह्राययिष्येथे ह्वाययिष्यध्वे ह्वाष्याव ह्वाययिष्यामहे अह्वाययिष्येताम् अह्वाययिष्यन्त अह्वाययिष्येथाम् अह्वाययिष्यध्वम् अह्वाययिष्यावहि अह्वाययिष्यामहि वाहयतः वाहयथ: प. वाहयतु/ वाहयतात् वाहयताम् वाहय वाहयानि वाहयावः वाहाम् वाहतम् वाहयेव वाहयतात् वाहयतम् वाहयन्तु वाहयत वाहयाम वाहयाव अवाहयताम् अवाहयन् अवाहयतम् अवाहयत अवाहयाव अवाहयाम अवीवताम् अवीवहन् अवीवहनम् अवीवहत अवीवहाव अवीवहाम 431 वाहयन्ति वाहयथ वाहयामः वाहयेयुः वाहयेत वाहयेम Page #445 -------------------------------------------------------------------------- ________________ 432 प. वाहयाञ्चकार वाहयाञ्चक्रतुः वाहयाञ्चकर्थ वाहयाञ्चकार-चकर वाहयाञ्चकृव वाहयाम्बभूव/ वाहयामास आ. वाह्यात् वाह्याः वाह्यासम् श्र. वाहयिता व. वाहयते वाहयसे वाहये स. वाहयेत वाह्यास्व वाह्यास्म वाहयितारौ वाहयितार: वाहयितासि वाहयितास्थः वाहयितास्थ वाहयितास्मि वाहयितास्वः वाहयितास्मः भ. वाहयिष्यति वाहयिष्यतः वाहयिष्यन्ति वाहयिष्यसि वाहयिष्यथः वाहयिष्यथ वाहयिष्यामि क्रि. अवाहयिष्यत् वाहयिष्यावः वाहयिष्यामः अवाहयिष्यताम् अवाहयिष्यन् अवाहयिष्यतम् अवाहयिष्यत अवाहयिष्यः अवाहयिष्यम् अवाहयिष्याव अवाहयिष्याम आत्मनेपद वाहयेथाः वाहयेय प. वाहयताम् वाहयस्व वाहयै ह्य. अवाहयत वाहयाञ्चक्रुः वाहयाञ्चक्रथुः वाहयाञ्चक्र वाहयाञ्चकृम अवाहयथाः अवाहये अ. अवीवहत वाह्यास्ताम् वाह्यास्तम् वाहये वाहयेथे वाहयन्ते वाहयध्वे वाहाव वाहयाम वाहयेयाताम् वाहन् वाहयेयाथाम् वाहयेध्वम् वाहयेवहि वाहयेमहि वाहयेताम् वाहयन्ताम् वाहयध्वम् वाहयाम है अवाहयन्त अवाहाम् अवाहयेथाम् अवाहयावहि अवीवहेताम अवीवहथा: अवीवथाम् अवीवहे अवीवहावहि प. वाहयाञ्चक्रे वाहयाञ्चक्राते वाहाम् वाया है वाह्यासुः वाह्यास्त वायाञ्चकृषे वाहयाञ्चक्रा अवाहयध्वम् अवाहयामहि अवीवहन्त अवीवहध्वम् अवीवहामहि वाहयाञ्चक्रिरे वाहयाञ्चकृवे वाहयाञ्चक्रे वाहयाम्बभूव/ वाहयामास आ. वाहयिषीष्ट वाहयिषीष्ठाः वाहयिषीय श्व. वाहयिता वाहयितासे वाहयिताहे भ. वाहयिष्यते वाहयिष्यसे वाहयिष्ये प. वाहयिष्यावहे वाहयिष्यामहे क्रि. अवाहयिष्यत अवाहयिष्येताम् अवाहयिष्यन्त अवाहयिष्यथाः अवाहयिष्येथाम् अवाहयिष्यध्वम् अवाहयिष्ये अवाहयिष्यावहि अवाहयिष्यामहि ९९७ ट्वाश्वि (श्वि) गतिवृद्धयोः । परस्मैपद ह्य. अश्वाययत् अ. अशूशुवत् प. श्वाययाञ्चकार व. श्वाययति श्वाययतः स. श्वाययेत् श्वाययेताम् श्वाययतु / श्वाययतात् श्वाययताम् अश्वाययताम् अशूशुवताम् श्वाययाञ्चक्रतुः श्वाय्यास्ताम् श्वाय्यासुः श्वाययितारौ श्वाययितारः श्वाययिष्यतः श्वाययिष्यन्ति आ. श्वाय्यात् श्व. श्वाययिता भ. श्वाययिष्यति क्रि. अश्वाययिष्यत् व. श्वाययते स. श्वाययेत वाहयाञ्चकृव प. श्वाययताम् ह्य. अश्वाययत अ. अशूशुवत धातुरत्नाकर द्वितीय भाग वाहयाञ्चकृमहे वाहयिषीयास्ताम् वाहयिषीरन् वाहयिषीयास्थाम् वाहयिषीवम् वाहयिषीध्वम् वाहयिषीवहि वाहयिषीमहि वाहयितारौ वाहयितार: वाहयितासाथे वाहयिताध्वे वाहयितास्वहे वाहयितास्महे वाहयिष्येते वाहयिष्यन्ते वाहयिष्येथे वाहयिष्यध्वे श्वाययन्ति श्वाययेयुः श्वाययन्तु अश्वाययन् अशूशुवन् श्वाययाञ्चक्रुः अश्वाययिष्यताम् अश्वाययिष्यन् आत्मनेपद श्वाययेते श्वाययन्ते श्वाययेयाताम् श्वाययेरन् श्वाययेताम् श्वाययन्ताम् अश्वाययेताम् अश्वाययन्त अशु अशूशुवन्त Page #446 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (भ्वादिगण ) प. श्वाययाञ्चक्रे आ. श्राययिषीष्ट श्व. श्वाययिता भ. श्वाययिष्यते क्रि. अश्वाययिष्यत व. वादयति स. वादयेत् 2 4 244 प. ९९८ वद (वद्) व्यक्तायां वाचि । परस्मैपद ह्य. अवादयत् अ. अवीवदत् वादयतः वादयेताम् वादयतु/ वादयतात् वादयताम् प. वादयाञ्चकार आ. वाद्यात् श्व. वादयिता भ. वादयिष्यति क्रि. अवादयिष्यत् व. वादयते स. वादयेत प. वादयताम् ह्य अवादयत अ. अवीवदत प. वादयाञ्चक्रे श्वाययाञ्चक्राते श्वाययाञ्चक्रिरे श्वाययिषीयास्ताम् श्वाययिषीरन् श्वाययितारः श्वाययिष्यन्ते अश्वाययिष्येताम् अश्वाययिष्यन्त आ. वादयिषीष्ट श्व वादयिता भ. वादयिष्यते क्रि. अवादयिष्यत श्वाययितारौ श्वाययिष्येते वादयन्ति वादयेयुः वादयन्तु अवादयन् अवीवदन् वादयाञ्चक्रतुः वादयाञ्चक्रुः वाद्यास्ताम् वाद्यासुः वादयितारौ वादयितार: वादयिष्यतः वादयिष्यन्ति अवादयिष्यताम् अवादयिष्यन् आत्मनेपद अवादयताम् अवीवदताम् वादयेते वादयन्ते वादयेयाताम् वादयेरन् वादयेताम् वादयन्ताम् अवादयेताम् अवादयन्त अवीवदेताम अवीवदन्त वादयाञ्चक्राते वादयाञ्चक्रिरे वादयिषीयास्ताम् वादयिषीरन् वादयितारौ वादयिष्येते वादयितार: वादयिष्यन्ते अवादयिष्येताम् अवादयिष्यन्त ९९९ वसं (वस्) निवासे । परस्मैपद व. वासयति वासयतः स. वासयेत् वासयेताम् प. वासयतु, वासयतात् वासयताम् वासयन्ति वासयेयुः वासयन्तु ह्य. अवासयत् अ. अवीवसत् प. वासयाञ्चकार वासयाञ्चक्रतुः वासयाञ्चक्रुः आ. वास्यात् श्व. वासयिता भ. वासयिष्यति क्रि. अवासयिष्यत् व. वासयते स. वासयेत प. वासयताम् ह्य. अवासयत अ. अवीवसत प. वासयाञ्चक्रे आ. वासयिषीष्ट श्व. वासयिता भ. वासयिष्यते क्रि. अवासयिष्यत अवासयताम् अवासयन् अवीवसताम् अवीवसन् घटय/घटयतात् घटयानि ह्य. अघटयत् अघटयः अघटयम् वास्यास्ताम् वास्यासुः वासयितारौ वासयितारः वासयिष्यतः वासयिष्यन्ति अवापयिष्यताम् अवासयिष्यन् आत्मनेपद ॥ अथ घटादिः ॥ १००० घटिषू (घट्) चेष्टायाम् । परस्मैपद वासयेते वासयन्ते वासयेयाताम् वासयेरन् वासयेताम् वासयन्ताम् अवासयेताम् अवासयन्त अवीवसेताम अवीवसन्त वासयाञ्चक्राते वासयाञ्चक्रिरे वासयिषीयास्ताम् वासयिषीरन् वासयितारः वासयितारौ वासयिष्येते वासयिष्यन्ते अवासयिष्येताम् अवासयिष्यन्त व. घटयति घटयसि घटयामि स. घटयेत् घटयेः घटयेयम् प. घटयतु/ घटयतात् घटयताम् घटयतम् घटयाव घटयतः घटयथः घटयावः घटयेताम् घटतम् घटयेव अघटयताम् अघटयतम् अघटयाव घटयन्ति घटयथ घटयामः घटयेयुः घटयेत घटयेम घटयन्तु घटयत घटयाम अघटयन् अघटयत अघटयाम 433 Page #447 -------------------------------------------------------------------------- ________________ 434 अ. अजीघटत् अजीघटः अजीघटम् प. आ. घट्यात् घट्या: घटयाञ्चकार घटयाञ्चक्रतुः घटयाञ्चक्रुः घटयाञ्चकर्थ घटयाञ्चक्रथुः घटयाञ्चक्र घटयाञ्चकार-चकर घटयाञ्चकृव घटयाञ्चकृम घटयाम्बभूव/ घटयामास घट्यासम् श्व घटयिता प. घटयितासि घटयितास्मि भ. घटयिष्यति घटयिष्यसि घटयिष्यामि क्रि. अघटयिष्यत् अघटयिष्यः अघटयिष्यम् व. घटयते घटयसे घटये स. घटयेत घटयेथाः घटयेय घटयताम् घटयस्व घट्यै ह्य. अघटयत अघटयथाः अघटये अ. अजीवटत अजीघटताम् अजीघटतम् अजीघटाव अजीघटाम अजीघटथाः घट्यास्ताम् घट्यास्तम् घट्यास्व घटयितारौ अजीघटन् अजीघटत घटयेते घटयेथे घटयावहे घट्यास्म घटयितार: घटयितास्थः घटयितास्थ घटयितास्वः घटयितास्मः घटयिष्यतः घटयिष्यन्ति घटयिष्यथः घटयिष्यथ घटयिष्यावः घटयिष्यामः अघयिष्यताम् अघटयिष्यन् अघटयिष्यतम् अघटयिष्यत अघटयिष्याव अघटयिष्याम आत्मनेपद घट्यासुः घट्यास्त घटताम् घटयेथाम् घटयावहै घटयन्ते घटयध्वे घटयामहे घटयेयाताम् घटयेरन् घटयेयाथाम् घटयेध्वम् घटयेवहि घटयेमहि घटयन्ताम् घटयध्वम् घटयाम है अघटताम् अघटयन्त अघटयेथाम् अघटयध्वम् अघटयावहि अघटयामहि अजीघटेताम अजीघटत अजघटेथाम् अजीघटध्वम् अजीघटे प. घटयाञ्चक्रे घटयाञ्चकृषे घटयाञ्चक्रे घटयाम्बभूव / घटयामास आ. घटयिषीष्ट घटयिषीष्ठाः घटयिषीय श्व. घटयिता घटयितासे घटयिताहे भ. घटयिष्यते घटयिष्यसे घटयिष्ये क्रि. अघटयिष्यत अघटयिष्यथाः अघटयिष्ये व. क्षञ्जयति क्षञ्जयसि क्षञ्जयामि स. क्षञ्जयेत् क्षञ्जयेः क्षञ्जयेयम् धातुरत्नाकर द्वितीय भाग अजीघटावहि अजीघटामहि घटयाञ्चक्राते घटयाञ्चक्रिरे घटयाञ्चक्राथे घटयाञ्चकृदवे घटयाञ्चकृवहे घटयाञ्चकृमहे १००१ क्षजुङ् (क्ष) गतिदानयोः । परस्मैपद ह्य. अक्षञ्जयत् अक्षञ्जयः अक्षञ्जयम् अ. अचक्षञ्जत् अचक्षजः घटयिषीयास्ताम् घटयिषीरन् घटयिषीयास्थाम् घटयिषीढ्वम् घटयिषीध्वम् घटयिषीवहि घटयिषीमहि घटयितारौ घटयितारः घटयितासाथे घटयिताध्वे घटयितास्वहे घटयितास्महे घटयिष्येते घटयिष्यन्ते घटयिष्येथे घटयिष्यध्वे घटयिष्यावहे घटयिष्यामहे अघटयिष्येताम् अघटयिष्यन्त अघटयिष्येथाम् अघटयिष्यध्वम् अघटयिष्यावहि अघटयिष्यामहि प. क्षञ्जयतु / क्षञ्जयतात् क्षञ्जयताम् क्षञ्जय / क्षञ्जयतात् क्षञ्जयतम् क्षञ्जयानि क्षञ्जयाव क्षञ्जयतः क्षञ्जयथ: क्षञ्जयाव: क्षञ्जयेताम् क्षञ्जतम् क्षञ्जव अक्षञ्जयताम् अक्षञ्जयतम् अक्षञ्जयाव अचक्षञ्जताम् अचक्षञ्जतम् क्षञ्जयन्ति क्षञ्जयथ क्षञ्जयामः क्षञ्जयेयुः क्षञ्जयेत क्षञ्जयेम क्षञ्जयन्तु क्षञ्जयत क्षञ्जयाम अक्षञ्जयन् अक्षञ्जयत अक्षञ्जयाम अचक्षजन् अचक्षञ्जत Page #448 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (भ्वादिगण ) अचक्षञ्जाव अचक्षजाम क्षञ्जयाञ्चक्रतुः क्षञ्जयाञ्चक्रुः क्षञ्जयाञ्चकर्थ क्षजयाञ्चक्रथुः क्षञ्जयाञ्चक्र क्षञ्जयाञ्चकार/चकर क्षञ्जयाञ्चकृव क्षञ्जयाञ्चकृम क्षञ्जयाम्बभूव/क्षञ्जयामास अचक्षञ्जम् प. क्षञ्जयाञ्चकार आ. क्षयात् क्षञ्ज्याः क्षयासम् श्र. क्षञ्जयिता व. क्षञ्जयते क्षञ्जयसे क्षञ्जये स. क्षञ्जयेत क्षञ्जयितासि क्षञ्जयितास्थः क्षञ्जयितास्मि क्षञ्जयितास्वः भ. क्षञ्जयिष्यति क्षञ्जयिष्यतः क्षञ्जयिष्यसि क्षञ्जयिष्यामि क्रि. अक्षञ्जयिष्यत् अक्षञ्जयिष्यः अक्षञ्जयिष्यम् क्षञ्जयेथाः क्षञ्जयेय प. क्षञ्जयताम् क्षञ्जयस्व क्षञ्जयै ह्य. अक्षञ्जयत अक्षञ्जयथा: अक्षञ्ज अ. अचक्षञ्जत अचक्षञ्जथाः अचक्ष क्षञ्ज्यास्ताम् क्षयास्तम् क्षयास्व क्षञ्जयितारौ क्षयास्म क्षञ्जयितारः क्षञ्जयितास्थ क्षञ्जयितास्मः क्षञ्जयिष्यन्ति क्षञ्जयिष्यथः क्षञ्जयिष्यथ क्षञ्जयिष्यावः क्षञ्जयिष्यामः अक्षञ्जयिष्यताम् अक्षञ्जयिष्यन् अक्षञ्जयिष्यतम् अक्षञ्जयिष्यत अक्षञ्जयिष्याव अक्षञ्जयिष्याम आत्मनेपद क्षञ्ज्यासुः क्षञ्ज्यास्त क्षञ्जयेते क्षञ्जयेथे क्षञ्जयावहे क्षञ्जयन्ते क्षञ्जयध्वे क्षञ्जयामहे क्षञ्जयेयाताम् क्षञ्जयेरन् क्षञ्जयेयाथाम् क्षञ्जयेध्वम् क्षजयेवहि क्षञ्जयेमहि क्षञ्जयेताम् क्षञ्जयेथाम् क्षञ्जयावहै क्षञ्जयन्ताम् क्षञ्जयध्वम् क्षञ्जयामहै अक्षञ्जयेताम् अक्षञ्जयन्त अक्षञ्जयेथाम् अक्षञ्जयध्वम् अक्षञ्जयावहि अक्षञ्जयामहि अचक्षजेताम अचक्षञ्जन्त अक्षजेथाम् अक्षञ्जाव अचक्षञ्जध्वम् अचक्षञ्जामहि क्षञ्जयाञ्चक्राते क्षञ्जयाञ्चक्रिरे क्षञ्जयाञ्चकृषे क्षञ्जयाञ्चक्रा क्षञ्जयाञ्चकृवे क्षञ्जयाञ्चक्रे क्षञ्जयाञ्चकृवहे क्षञ्जयाञ्चकृमहे प. क्षञ्जयाञ्चक्रे क्षञ्जयाम्बभूव/क्षञ्जयामास आ. क्षञ्जयिषीष्ट क्षञ्जयिषीयास्ताम् क्षञ्जयिषीरन् क्षञ्जयिषीष्ठाः क्षञ्चयिषीयास्थाम् क्षञ्जयिषीढ्वम् क्षञ्जयिषीध्वम् क्षञ्जयिषीमहि क्षञ्जयिषीय श्व. क्षञ्जयिता क्षञ्जयितासे क्षञ्जयिता भ. क्षञ्जयिष्यते क्षञ्जयिष्यसे क्षञ्जयिष्ये क्रि. अक्षञ्जयिष्यत अक्षञ्जयिष्यथाः अक्षञ्जयिष्ये ॥ अथ थान्तौ ॥ १००२ व्यथिष् (व्यथ्) भयचलनयोः । परस्मैपद व. व्यथयति व्यथयसि व्यथयामि स. व्यथयेत् व्यथयेः व्यथयेयम् ह्य. अव्यथयत् अव्यथयः प. व्यथयतु / व्यथयतात् व्यथयताम् व्यथय / व्यथयतात् व्यथयतम् व्यथयानि व्यथयाव अव्यथयम् अ. अविव्यथत् अविव्यथः क्षयिषीवहि क्षञ्जयितारौ क्षञ्जयितार: क्षञ्जयितासाथे क्षञ्जयिताध्वे क्षञ्जयितास्वहे क्षञ्जयितास्महे क्षञ्जयिष्यन्ते क्षञ्जयिष्येते क्षञ्जयिष्येथे क्षञ्जयिष्यध्वे क्षञ्जयिष्यावहे क्षञ्जयिष्यामहे अक्षञ्जयिष्येताम् अक्षञ्जयिष्यन्त अक्षञ्जयिष्येथाम् अक्षञ्जयिष्यध्वम् अक्षञ्जयिष्यावहि अक्षञ्जयिष्यामहि व्यथयतः व्यथयथः व्यथयावः व्यथयेताम् व्यथयेतम् व्यथयेव अव्यथयताम् अव्यथयतम् अव्यथयाव अविव्यथताम् अविव्यथ व्यथयन्ति व्यथयथ व्यथयामः व्यथयेयुः व्यथयेत व्यथयेम व्यथयन्तु व्यथयत व्यथयाम अव्यथयन् अव्यथयत 435 अव्यथयाम अविव्यथन् अविव्यथत Page #449 -------------------------------------------------------------------------- ________________ 436 अविव्यथम् अविव्यथाव अविव्यथाम प. व्यथयाञ्चकार व्यथयाञ्चक्रतुः व्यथयाञ्चक्रुः व्यथयाञ्चकर्थ व्यथयाञ्चक्रथुः व्यथयाञ्चक्र व्यथयाञ्चकार/चकर व्यथयाञ्चकव व्यथयाञ्चकृम व्यथयाम्बभूव/व्यथयामास आ. व्यथ्यात् व्यथ्यास्ताम् व्यथ्यासुः व्यथ्याः व्यथ्यास्तम् व्यथ्यास्त व्यथ्यासम् व्यथ्यास्व व्यथ्यास्म श्व. व्यथयिता व्यथयितारौ व्यथयितार: व्यथयितासि व्यथयितास्थः व्यथयितास्थ व्यथयितास्मि व्यथयितास्वः व्यथयितास्मः भ. व्यथयिष्यति व्यथयिष्यतः व्यथयिष्यन्ति व्यथयिष्यसि व्यथयिष्यथ: व्यथयिष्यथ व्यथयिष्यामि व्यथयिष्याव: व्यथयिष्यामः क्रि. अव्यथयिष्यत् अव्यथयिष्यताम् अव्यथयिष्यन् अव्यथयिष्यः अव्यथयिष्यतम् अव्यथयिष्यत अव्यथयिष्यम् अव्यथयिष्याव अव्यथयिष्याम आत्मनेपद व. व्यथयते व्यथयेते व्यथयन्ते व्यथयसे व्यथयेथे व्यथयध्वे व्यथये व्यथयावहे व्यथयामहे स. व्यथयेत व्यथयेयाताम् व्यथयेरन् व्यथयेथाः व्यथयेयाथाम् व्यथयेध्वम् व्यथयेय व्यथयेवहि व्यथयेमहि प. व्यथयताम् व्यथयेताम् व्यथयन्ताम् व्यथयस्व व्यथयेथाम् व्यथयध्वम् व्यथयै व्यथयावहै व्यथयामहै ह्य. अव्यथयत अव्यथयेताम् अव्यथयन्त अव्यथयथाः अव्यथयेथाम् अव्यथयध्वम् अव्यथये अव्यथयावहि अव्यथयामहि अ. अविव्यथत अविव्यथेताम् अविव्यथन्त अविव्यथथाः अविव्यथेथाम् अविव्यथध्वम् अविव्यथे अविव्यथावहि अविव्यथामहि प. व्यथयाञ्जत्रे व्यथयाञ्चक्राते व्यथयाञ्चक्रिरे व्यथयाञ्चकृषे व्यथयाञ्चक्राथे व्यथयाञ्चकृट्वे धातुरत्नाकर द्वितीय भाग व्यथयाञ्चक्रे व्यथयाञ्चकृवहे व्यथयाञ्चकृमहे व्यथयाम्बभूव/व्यथयामास आ. व्यथयिषीष्ट व्यथयिषीयास्ताम् व्यथयिषीरन व्यथयिषीष्ठाः व्यथयिषीयास्थाम् व्यथयिषीदवम् व्यथयिषीध्वम् व्यथयिषीय व्यथयिषीवहि व्यथयिषीमहि श्व. व्यथयिता व्यथयितारौ व्यथयितार: व्यथयितासे व्यथयितासाथे व्यथयिताध्वे व्यथयिताहे व्यथयितास्वहे व्यथयितास्महे भ. व्यथयिष्यते व्यथयिष्येते व्यथयिष्यन्ते व्यथयिष्यसे व्यथयिष्येथे व्यथयिष्यध्वे व्यथयिष्ये व्यथयिष्यावहे व्यथयिष्यामहे क्रि. अव्यथयिष्यत अव्यथयिष्येताम् अव्यथयिष्यन्त अव्यथयिष्यथाः अव्यथयिष्येथाम् अव्यथयिष्यध्वम् अव्यथयिष्ये अव्यथयिष्यावहि अव्यथयिष्यामहि १००३ प्रथिषु (प्रथ्) प्रख्याने । परस्मैपद व. प्रथयति प्रथयतः प्रथयन्ति प्रथयसि प्रथयथः प्रथयथ प्रथयामि प्रथयाव: प्रथयाम: स. प्रथयेत् प्रथयेताम् प्रथयेयुः प्रथये: प्रथयेतम् प्रथयेत प्रथयेयम् प्रथयेव प्रथयेम प. प्रथयतु/प्रथयतात् प्रथयताम् प्रथयन्तु प्रथय प्रथयतात् प्रथयतम् प्रथयत प्रथयानि प्रथयाव प्रथयाम ह्य. अप्रथयत् अप्रथयताम् । अप्रथयन् अप्रथयः अप्रथयतम् अप्रथयत अप्रथयम् अप्रथयाव अप्रथयाम अपप्रथत् अपप्रथताम् अपप्रथन् अपप्रथः अपप्रथतम् अपप्रथत अपप्रथम् अपप्रथाव अपप्रथाम | प. प्रथयाञ्चकार प्रथयाञ्चक्रतुः प्रथयाञ्चक्रुः अ. Page #450 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (भ्वादिगण) 437 प्रथयाञ्चकर्थ प्रथयाञ्चक्रथुः प्रथयाञ्चक्र प्रथयाञ्चकार-चकर प्रथयाञ्चकृव प्रथयाञ्चकृम प्रथयाम्बभूव/प्रथयामास आ. प्रथ्यात् प्रथ्यास्ताम् प्रथ्यासुः प्रध्या: प्रथ्यास्तम् प्रथ्यास्त प्रथ्यासम् . प्रथ्यास्व प्रथ्यास्म श्र. प्रथयिता प्रथयितारौ प्रथयितार: प्रथयितासि प्रथयितास्थः प्रथयितास्थ प्रथयितास्मि प्रथयितास्वः प्रथयितास्मः प्रथयिष्यति प्रथयिष्यतः प्रथयिष्यन्ति प्रथयिष्यसि प्रथयिष्यथ: प्रथयिष्यथ प्रथयिष्यामि प्रथयिष्याव: प्रथयिष्यामः क्रि. अप्रथयिष्यत् अप्रथयिष्यताम् अप्रथयिष्यन् अप्रथयिष्यः अप्रथयिष्यतम् अप्रथयिष्यत अप्रथयिष्यम् अप्रथयिष्याव अप्रथयिष्याम आत्मनेपद व. प्रथयते प्रथयेते प्रथयन्ते प्रथयसे प्रथयेथे प्रथयध्वे प्रथये प्रथयावहे प्रथयामहे स. प्रथयत प्रथयेयाताम् प्रथयेरन् प्रथयेथाः प्रथयेयाथाम् प्रथयेध्वम् प्रथयेय प्रथयेवहि प्रथयेमहि प. प्रथयताम् प्रथयेताम् प्रथयन्ताम् प्रथयस्व प्रथयेथाम् प्रथयध्वम् प्रथयै प्रथयावहै प्रथयामहै ह्य. अप्रथयत अप्रथयेताम् अप्रथयन्त अप्रथयथाः अप्रथयेथाम् अप्रथयध्वम् अप्रथये अप्रथयावहि अप्रथयामहि अ. अपप्रथत अपप्रथेताम अपप्रथन्त अपप्रथथाः अपप्रथेथाम् अपप्रथध्वम् अपप्रथे अपप्रथावहि अपप्रथामहि प. प्रथयाञ्चके प्रथयाञ्चक्राते प्रथयाञ्चक्रिरे प्रथयाञ्चकृषे प्रथयाञ्चक्राथे प्रथयाञ्चकृट्वे प्रथयाञ्चक्रे प्रथयाञ्चकृवहे प्रथयाञ्चकृमहे प्रथयाम्बभूव/प्रथयामास आ. प्रथयिषीष्ट प्रथयिषीयास्ताम् प्रथयिषीरन् प्रथयिषीष्ठाः प्रथयिषीयास्थाम् प्रथयिषीढ्वम् प्रथयिषीध्वम् प्रथयिषीय प्रथयिषीवहिं प्रथयिषीमहि श्व. प्रथयिता प्रथयितारौ प्रथयितार: प्रथयितासे प्रथयितासाथे प्रथयिताध्वे प्रथयिताहे प्रथयितास्वहे प्रथयितास्महे भ. प्रथयिष्यते प्रथयिष्येते प्रथयिष्यन्ते प्रथयिष्यसे प्रथयिष्येथे प्रथयिष्यध्वे प्रथयिष्ये प्रथयिष्यावहे प्रथयिष्यामहे क्रि. अप्रथयिष्यत अप्रथयिष्येताम् अप्रथयिष्यन्त अप्रथयिष्यथाः अप्रथयिष्येथाम् अप्रथयिष्यध्वम् अप्रथयिष्ये अप्रथयिष्यावहि अप्रथयिष्यामहि ॥ अथ दान्ताः पञ्च ॥ १००४ म्रदिष् (म्रद्) मर्दने । परस्मैपद व. म्रदयति म्रदयतः म्रदयन्ति म्रदयसि म्रदयथ: म्रदयथ म्रदयामि म्रदयाव: म्रदयामः स. म्रदयेत् म्रदयेताम् म्रदयेयुः म्रदये: म्रदयेतम् प्रदयेत मृदयेयम् मृदयेव म्रदयेम प. प्रदयतु/म्रदयतात् म्रदयताम् म्रदयन्तु म्रदय म्रदयतात् म्रदयतम् म्रदयत मृदयानि म्रदयाव मृदयाम अम्रदयत् अम्रदयताम् अम्रदयन् अम्रदयः अम्रदयतम् अम्रदयत अम्रदयम् अम्रदयाव अम्रदयाम अ. अमम्रदत् अमम्रदताम् अमम्रदन् अमम्रदः अमम्रदतम् अमम्रदत अमम्रदम् अमम्रदाव अमम्रदाम म्रदयाञ्चकार म्रदयाञ्चक्रतुः म्रदयाञ्चक्रुः प्रदयाञ्चकर्थ म्रदयाश्चक्रथुः म्रदयाश्चक्र प. Page #451 -------------------------------------------------------------------------- ________________ 438 धातुरत्नाकर द्वितीय भाग म्रदयाञ्चकृम आ. म्रदयिषीष्ट म्रदयिषीष्ठाः म्रद्यासुः म्रद्यास्त म्रद्यास्म म्रदयितार: म्रदयितास्थ प्रदयितास्मः प्रदयिष्यन्ति प्रदयिष्यथ प्रदयिष्यामः अम्रदयिष्यन् अम्रदयिष्यत अम्रदयिष्याम प्रदयिषीय श्व. म्रदयिता प्रदयितासे प्रदयिताहे भ. म्रदयिष्यते प्रदयिष्यसे प्रदयिष्ये क्रि. अम्रदयिष्यत अम्रदयिष्यथाः अम्रदयिष्ये म्रदयिषीयास्ताम् प्रदयिषीरन् म्रदयिषीयास्थाम् म्रदयिषीदवम् म्रदयिषीध्वम् म्रदयिषीवहि प्रदयिषीमहि प्रदयितारौ म्रदयितारः प्रदयितासाथे प्रदयिताध्वे प्रदयितास्वहे म्रदयितास्महे म्रदयिष्येते म्रदयिष्यन्ते प्रदयिष्येथे प्रदयिष्यध्वे म्रदयिष्यावहे म्रदयिष्यामहे अम्रदयिष्येताम् अम्रदयिष्यन्त अम्रदयिष्येथाम् अम्रदयिष्यध्वम् अम्रदयिष्यावहि अम्रदयिष्यामहि तयः म्रदयेते म्रदयाञ्चकार-चकर म्रदयाञ्चकव म्रदयाम्बभूव/म्रदयामास आ. म्रद्यात् म्रद्यास्ताम् म्रद्या: म्रद्यास्तम् म्रद्यासम् म्रद्यास्व श्व. प्रदयिता म्रदयितारौ प्रदयितासि म्रदयितास्थ: प्रदयितास्मि म्रदयितास्वः भ. म्रदयिष्यति प्रदयिष्यतः म्रदयिष्यसि म्रदयिष्यथ: म्रदयिष्यामि प्रदयिष्याव: क्रि. अम्रदयिष्यत् अम्रदयिष्यताम् अम्रदयिष्यः अम्रदयिष्यतम् अम्रदयिष्यम् अम्रदयिष्याव आत्मनेपद व. म्रदयते म्रदयसे म्रदयेथे म्रदये म्रदयावहे स. म्रदयेत प्रदयेयाताम् मृदयेथाः मृदयेयाथाम् म्रदयेय म्रदयेवहि म्रदयताम् म्रदयेताम् म्रदयस्व म्रदयेथाम् प्रदयै प्रदयावहै ह्य. अम्रदयत अम्रदयेताम् अम्रदयथाः अम्रदयेथाम् अम्रदये अम्रदयावहि अ. अमम्रदत अमम्रदेताम अमम्रदथाः अमम्रदेथाम् अमम्रदे अमम्रदावहि म्रदयाञ्चके म्रदयाञ्चक्राते मृदयाञ्चकृषे मृदयाञ्चक्राथे मृदयाञ्चके म्रदयाञ्चकृवहे म्रदयाम्बभूव/म्रदयामास मृदयन्ते मृदयध्वे म्रदयामहे प्रदयेरन् म्रदयेध्वम् म्रदयेमहि म्रदयन्ताम् मृदयध्वम् म्रदयामहै अम्रदयन्त अम्रदयध्वम् अम्रदयामहि अमम्रदन्त अमम्रदध्वम् अमम्रदामहि म्रदयाञ्चक्रिरे प्रदयाञ्चकृढ्वे म्रदयाञ्चकृमहे १००५ स्खदिष् (स्खद्) स्खदने । परस्मैपद व. स्खदयति स्खदयत: स्खदयन्ति स. स्खदयेत् स्खदयेताम् स्खदयेयः प. स्खदयतु/स्खदयतात् स्खदयताम् स्खदयन्तु ह्य. अस्खदयत् अस्खदयताम् अस्खदयन् अ. अचिस्खदत् अचिस्खदताम् अचिस्खदन् प. स्खदयाञ्चकार स्खदयाश्चक्रतुः स्खदयाञ्चक्रुः आ. स्खद्यात् स्खद्यास्ताम् स्खद्यासुः श्व. स्खदयिता स्खदयितारौ स्खदयितारः भ, स्खदयिष्यति स्खदयिष्यतः स्खदयिष्यन्ति क्रि. अस्खदयिष्यत् अस्खदयिष्यताम् अस्खदयिष्यन् आत्मनेपद व. स्खदयते स्खदयेते. स्खदयन्ते स. स्खदयेत स्खदयेयाताम् स्खदयेरन् प. स्खदयताम् स्खदयेताम् स्खदयन्ताम् ह्य. अस्खदयत अस्खदयेताम् अस्खदयन्त अ. अचिस्खदत अचिस्खदेताम अचिस्खदन्त प. स्खदयाञ्चक्रे स्खदयाञ्चक्राते स्खदयाञ्चक्रिरे आ. स्खदयिषीष्ट स्खदयिषीयास्ताम् स्खदयिषीरन् श्व. स्खदयिता स्खदयितारौ स्खदयितार: Page #452 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (भ्वादिगण) 439 क्रपयेयुः क्रपयेतम् भ. स्खदयिष्यते स्खदयिष्येते स्खदयिष्यन्ते क्रि, अस्खदयिष्यत अस्खदयिष्येताम् अस्खदयिष्यन्त १००६ कदुङ् (कन्द्)। ३१५ कदु वदूपाणि । १००७ क्रदुङ् (क्रन्द्)। ३१६ ऋदु वदूपाणि । १००८ क्लदुङ् (क्लन्द्) वैकव्ये । ३१७ क्लदुवज्ञेयानि वद्रूपाणि। || अथ पान्तः ॥ १००९ क्रपि (क्रप्) कृपायाम् । परस्मैपद व. क्रपयति क्रपयतः क्रपयन्ति क्रपयसि क्रपयथः क्रपयथ क्रपयामि क्रपयावः क्रपयामः स. क्रपयेत् क्रपयेताम् क्रपये: क्रपयेत क्रपयेयम् क्रपयेव क्रपयेम प. क्रपयतु/क्रपयतात् क्रपयताम् क्रपयन्तु क्रपय/क्रपयतात् क्रपयतम् क्रपयत क्रपयाणि क्रपयाव क्रपयाम ह्य. अक्रपयत् अक्रपयताम् अक्रपयन् अक्रपयः अक्रपयतम् अक्रपयत अक्रपयम् अक्रपयाव अक्रपयाम अ. अचिक्रपत् अचिक्रपताम् अचिक्रपन् अचिक्रपः अचिक्रपतम् अचिक्रपत अचिक्रपम् अचिक्रपाव अचिक्रपाम क्रपयाञ्चकार क्रपयाञ्चक्रतुः क्रपयाञ्चक्रुः क्रपयाञ्चकर्थ क्रपयाञ्चक्रथुः क्रपयाञ्चक्र क्रपयाञ्चकार-चकर क्रपयाञ्चकृव क्रपयाञ्चकृम क्रपयाम्बभूव/क्रपयामास आ. क्रप्यात् क्रप्यास्ताम् क्रप्यासुः क्रप्याः क्रप्यास्तम् क्रप्यास्त क्रप्यासम् क्रप्यास्व क्रप्यास्म श्व. क्रपयिता क्रपयितारौ क्रपयितारः क्रपयितासि क्रपयितास्थ: क्रपयितास्थ क्रपयितास्मि क्रपयितास्वः क्रपयितास्मः भ. क्रपयिष्यति क्रपयिष्यतः क्रपयिष्यन्ति क्रपयिष्यसि क्रपयिष्यथ: क्रपयिष्यथ क्रपयिष्यामि क्रपयिष्याव: क्रपयिष्यामः क्रि. अक्रपयिष्यत् अक्रपयिष्यताम् अक्रपयिष्यन् अक्रपयिष्यः अक्रपयिष्यतम् अक्रपयिष्यत अक्रपयिष्यम् अक्रपयिष्याव अक्रपयिष्याम आत्मनेपद व. क्रपयते क्रपयेते क्रपयन्ते क्रपयसे क्रपयेथे क्रपयध्वे क्रपये क्रपयावहे क्रपयामहे स. क्रपयेत क्रपयेयाताम् क्रपयेरन् क्रपयेथाः क्रपयेयाथाम् क्रपयेध्वम् क्रपयेय क्रपयेवहि क्रपयेमहि प. क्रपयताम् क्रपयेताम् क्रपयन्ताम् क्रपयस्व क्रपयेथाम् क्रपयध्वम् क्रपयै क्रपयावहै क्रपयामहै ह्य. अक्रपयत अक्रपयेताम् अक्रपयन्त अक्रपयथाः अक्रपयेथाम् अक्रपयध्वम् अक्रपये अक्रपयावहि अक्रपयामहि अ. अचिक्रपत अचिक्रपेताम अचिक्रपन्त अचिक्रपथाः अचिक्रपेथाम् अचिक्रपध्वम् अचिक्रपे अचिक्रपावहि अचिक्रपामहि प. क्रपयाञ्चक्रे क्रपयाञ्चक्राते क्रपयाञ्चक्रिरे क्रपयाञ्चकृषे क्रपयाञ्चक्राथे क्रपयाञ्चकृढ्वे क्रपयाञ्चक्रे क्रपयाञ्चकृवहे क्रपयाञ्चकृमहे क्रपयाम्बभूव/क्रपयामास आ. क्रपयिषीष्ट क्रपयिषीयास्ताम् क्रपयिषीरन् क्रपयिषीष्ठाः क्रपयिषीयास्थाम क्रपयिषीदवम् क्रपयिषीध्वम् क्रपयिषीय क्रपयिषीवहि क्रपयिषीमहि श्व. क्रपयिता क्रपयितारौ क्रपयितारः क्रपयितासे क्रपयितासाथे क्रपयिताध्वे क्रपयिताहे क्रपयितास्वहे क्रपयितास्महे भ. क्रपयिष्यते क्रपयिष्येते क्रपयिष्यन्ते क्रपयिष्यसे क्रपयिष्येथे क्रपयिष्यध्वे ते Page #453 -------------------------------------------------------------------------- ________________ 440 क्रपयिष्ये क्रि. अक्रपयिष्यत अक्रपयिष्यथाः अक्रपयिष्ये प. व. त्वरयति त्वरयसि त्वरयामि स. त्वरयेत् त्वरयेः त्वरयेयम् ॥ अथ रान्तः ॥ १०१० ञित्वरिष् (त्वर्) सम्भ्रमे । परस्मैपद ह्य. अत्वरयत् अत्वरयः त्वरयतु / त्वरयतात् त्वरयताम् त्वरय / त्वरयतात् त्वरयतम् त्वरयाणि त्वरयाव अत्वरयम् अ. अतत्वरत् अतत्वरः अतत्वरम् प. त्वरयाञ्चकार क्रपयिष्यावहे क्रपयिष्यामहे अक्रपयिष्येताम् अक्रपयिष्यन्त अक्रपयिष्येथाम् अक्रपयिष्यध्वम् अक्रपयिष्यावहि अक्रपयिष्यामहि आ. त्वर्यात् त्वर्याः त्वरयतः त्वरयथः त्वरयावः त्वरयेताम् त्वरयेतम् त्वरयेव अतत्वरताम् अतत्वरन् अतत्वरतम् अतत्वरत अतत्वराव अतत्वराम त्वरयाञ्चक्रतुः त्वरयाञ्चक्रुः त्वरयाञ्चकर्थ त्वरयाञ्चक्रथुः त्वरयाञ्चक्र त्वरयाञ्चकार/चकर त्वरयाञ्चकृव त्वरयाञ्चकृम त्वरयाम्बभूव / त्वरयामास त्वर्यासम् श्व त्वरयिता भ. त्वरयिष्यति त्वरयिष्यसि त्वरयन्तु त्वरयत त्वरयाम अत्वरयताम् अत्वरयन् अत्वरयतम् अत्वरयत अत्वरयाव अत्वरयाम त्वर्यास्ताम् त्वर्यासुः त्वर्यास्तम् त्वर्यास्त त्वर्यास्व त्वर्यास्म त्वरयितारौ त्वरयितारः त्वरयितास्थः त्वरयितास्थ त्वरयितासि त्वरयितास्मि त्वरयितास्वः त्वरयितास्मः त्वरयिष्यतः त्वरयिष्यन्ति त्वरयिष्यथः त्वरयिष्यथ त्वरयन्ति त्वरयथ त्वरयामः त्वरयेयुः त्वरयेत त्वरयेम त्वरयिष्यामि क्रि. अत्वरयिष्यत् अत्वरयिष्यः अत्वरयिष्यम् व. त्वरयते त्वरयसे त्वरये स. त्वरयेत त्वरयेथाः त्वरयेय प. त्वरयताम् त्वरयस्व त्वरयै ह्य. अत्वरयत अत्वरयथाः अत्वरये अ. अतत्वरत अतत्वरथाः अतत्वरे प. त्वरयाञ्चक्रे त्वरयिषीय त्वरयाम्बभूव/त्वरयामास श्व त्वरयिता त्वरयिष्यावः त्वरयिष्यामः अत्वरयिष्यताम् अत्वरयिष्यन् अत्वरयिष्यतम् अत्वरयिष्यत अत्वरयिष्याव अत्वरयिष्याम आत्मनेपद त्वरयितासे त्वरयिताहे भ. त्वरयिष्यते त्वरयिष्यसे त्वरयिष्ये क्रि. अत्वरयिष्यत धातुरत्नाकर द्वितीय भाग त्वरयेते त्वरयन्ते त्वरयेथे त्वरयध्वे त्वरयावहे त्वरयामहे त्वरयेयाताम् त्वरयेरन् त्वरयेयाथाम् त्वरयेवहि त्वरयेताम् त्वयेथाम् त्वरया है अत्वरयेताम् अत्वरयेथाम् अत्वरयावहि अतत्वरेताम अतत्वरेथाम् अतत्वरावहि त्वरयाञ्चक्राते त्वरयाञ्चक्राथे त्वरयाञ्चकृढ्वे त्वरयाञ्चकृषे त्वरयाञ्चक्रे त्वरयाञ्चकृवहे त्वरयाञ्चकृमहे त्वरयेध्वम् त्वरयेमहि त्वरयन्ताम् त्वरयध्वम् त्वरयाम है अत्वरयन्त आ. त्वरयिषीष्ट त्वरयिषीयास्ताम् त्वरयिषीरन् त्वरयिषीष्ठाः त्वरयिषीयास्थाम् त्वरयिषीढ्वम् त्वरयिषीध्वम् त्वरयिषीवहि त्वरयिषीमहि त्वरयितारौ त्वरयितार: त्वरयितासाथे त्वरयिताध्वे त्वरयितास्वहे त्वरयितास्महे त्वरयिष्येते त्वरयिष्यन्ते त्वरयिष्येथे त्वरयिष्यध्वे त्वरयिष्यावहे त्वरयिष्यामहे अत्वरयिष्येताम् अत्वरयिष्यन्त अत्वरयध्वम् अत्वरयामहि अतत्वरन्त अतत्वरध्वम् अतत्वरामहि त्वरयाञ्चक्रिरे Page #454 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (भ्वादिगण) 441 अत्वरयिष्यथाः अत्वरयिष्येथाम् अत्वरयिष्यध्वम् अत्वरयिष्ये अत्वरयिष्यावहि अत्वरयिष्यामहि प्रसयन्तु ।। अथ सान्तः ॥ १०११ प्रसिष् (प्रस्) विस्तारे । परस्मैपद व. प्रसयति प्रसयतः प्रसयन्ति प्रसयसि प्रसयथ: प्रसयथ प्रसयामि प्रसयाव: प्रसयाम: स. प्रसयेत् प्रसयेताम् प्रसयेयुः प्रसये: प्रसयतम् प्रसयेत प्रसयेयम् प्रसयेव प्रसयेम प्रसयतु/प्रसयतात् प्रसयताम् प्रसय/प्रसयतात् प्रसयतम् प्रसयत प्रसयानि प्रसयाव प्रसयाम ह्य. अप्रसयत् अप्रसयताम् अप्रसयन् अप्रसयः अप्रसयतम् अप्रसयत अप्रसयम् अप्रसयाव अप्रसयाम अ. अपिप्रसत् अपिप्रसताम् अपिप्रसन् अपिप्रस: अपिप्रसतम् अपिप्रसत अपिप्रसम् अपिप्रसाव अपिप्रसाम प. प्रसयाञ्चकार प्रसयाञ्चक्रतुः प्रसयाञ्चक्रुः प्रसयाञ्चकर्थ प्रसयाञ्चक्रथुः प्रसयाञ्चक प्रसयाजकार-चकरप्रसयाञ्चकव प्रसयाञ्चकम प्रसयाम्बभूव/प्रसयामास आ. प्रस्यात् प्रस्यास्ताम् प्रस्यासुः प्रस्याः प्रस्यास्तम् प्रस्यास्त प्रस्यासम् प्रस्यास्व प्रस्यास्म श्व. प्रसयिता प्रसयितारौ प्रसयितार: प्रसयितासि प्रसयितास्थः प्रसयितास्थ प्रसयितास्मि प्रसयितास्वः प्रसयितास्मः भ. प्रसयिष्यति प्रसयिष्यतः प्रसयिष्यन्ति प्रसयिष्यसि प्रसयिष्यथ: प्रसयिष्यथ प्रसयिष्यामि प्रसयिष्याव: प्रसयिष्यामः क्रि. अप्रसयिष्यत् अप्रसयिष्यताम् अप्रसयिष्यन् अप्रसयिष्यः अप्रसयिष्यतम् अप्रसयिष्यत अप्रसयिष्यम् अप्रसयिष्याव अप्रसयिष्याम आत्मनेपद व. प्रसयते प्रसयेते प्रसयन्ते प्रसयसे प्रसयेथे प्रसयध्वे प्रसये प्रसयावहे प्रसयामहे स. प्रसयेत प्रसयेयाताम् प्रसयेरन् प्रसयेथाः प्रसयेयाथाम् प्रसयेध्वम् प्रसयेय प्रसयेवहि प्रसयेमहि प. प्रसयताम् प्रसयेताम् प्रसयन्ताम् प्रसयस्व प्रसयेथाम् प्रसयध्वम् प्रसयै प्रसयावहै प्रसयामहै ह्य. अप्रसयत अप्रसयेताम् अप्रसयन्त अप्रसयथा: अप्रसयेथाम् अप्रसयध्वम् अप्रसये अप्रसयावहि अप्रसयामहि अ. अपिप्रसत अपिप्रसेताम अपिप्रसन्त अपिप्रसथाः अपिप्रसेथाम् अपिप्रसध्वम् अपिप्रसे अपिप्रसावहि अपिप्रसामहि प. प्रसयाञ्चके प्रसयाञ्चक्राते प्रसयाञ्चक्रिरे प्रसयाञ्चकृषे प्रसयाञ्चक्राथे प्रसयाञ्चकृढ्वे प्रसयाञ्चके प्रसयाञ्चकृवहे प्रसयाञ्चकृमहे प्रसयाम्बभूव/प्रसयामास आ. प्रसयिषीष्ट प्रसयिषीयास्ताम् प्रसयिषीरन् प्रसयिषीष्ठाः प्रसयिषीयास्थाम प्रसयिषीदवम् प्रसयिषीध्वम् प्रसयिषीय प्रसयिषीवहि प्रसयिषीमहि श्व. प्रसयिता प्रसयितारौ प्रसयितारः प्रसयितासे प्रसयितासाथे प्रसयिताध्वे प्रसयिताहे प्रसयितास्वहे प्रसयितास्महे भ. प्रसयिष्यते प्रसयिष्येते प्रसयिष्यन्ते प्रसयिष्यसे प्रसयिष्येथे प्रसयिष्यध्वे प्रसयिष्ये प्रसयिष्यावहे प्रसयिष्यामहे क्रि. अप्रसयिष्यत अप्रसयिष्येताम् अप्रसयिष्यन्त अप्रसयिष्यथाः अप्रसयिष्येथाम् अप्रसयिष्यध्वम् अप्रसयिष्ये अप्रसयिष्यावहि अप्रसयिष्यामहि Page #455 -------------------------------------------------------------------------- ________________ 442 अथ क्षान्त: १०१२ दक्षि (दक्ष) हिंसागत्योः । ८७५ . दक्षिवद्रूपाणि । १०१३ श्रां (श्रा) पाके । ४६ वद्रूपाणि । ।। अथ ऋदन्तः ॥ १०१४ स्मृ (स्मृ) आध्याने । परस्मैपद व. स्मरयति स्मरयसि स्मरयामि स. स्मरयेत् स्मरयेः स्मरयेयम् प. स्मरयतु / स्मरयतात् स्मरयताम् स्मरय / स्मरयतात् स्मरयतम् स्मरयाणि स्मरयाव प. ह्य. अस्मरयत् अस्मरयः अस्मरयम् अ. असस्मरत् असस्मरन् असस्मरः असस्मरत असस्मरम् असस्मराम स्मरयाञ्चकार स्मरयाञ्चक्रतुः स्मरयाञ्चक्रुः स्मरयाञ्चकर्थ स्मरयाञ्चक्रथुः स्मरयाञ्चक्र स्मरयाञ्चकार-चकर स्मरयाञ्चकृव स्मरयाञ्चकृम आ. स्मर्यात् स्मर्याः स्मरयाम्बभूव / स्मरयामास स्मर्यासम् श्व स्मरयिता स्मरयतः स्मरयथः स्मरयावः स्मरयेताम् स्मरतम् स्मरयेव स्मरयितासि स्मरयितास्मि भ. स्मरयिष्यति क्रि. अस्मरयिष्यत् स्मरयन्तु स्मरयत स्मरयाम अस्मरयताम् अस्मरयन् अस्मरयतम् अस्मरयत अस्मरयाव अस्मरयाम स्मर्यास्ताम् स्मर्यास्तम् स्मर्यास्व स्मर्यास्म स्मरयितारौ स्मरयितारः स्मरयितास्थः स्मरयितास्थ स्मरयितास्वः स्मरयितास्मः स्मरयिष्यतः स्मरयिष्यन्ति स्मरयिष्यथ स्मरयिष्यसि स्मरयिष्यथः स्मरयिष्यामि स्मरयिष्यावः स्मरयिष्यामः अस्मरयिष्यताम् अस्मरयिष्यन् अस्मरयिष्यः अस्मरयिष्यतम् अस्मरयिष्यत स्मरयन्ति स्मरयथ स्मरयामः स्मरयेयुः स्मरयेत स्मरयेम असस्मरताम् असस्मरतम् असस्मराव स्मर्यासुः स्मर्यास्त अस्मरयिष्यम् व. स्मरयते स्मरयसे स्मरये स. स्मरयेत स्मरयेथाः स्मरयेय प. स्मरयताम् स्मरयस्व स्मरयै ह्य. अस्मरयत स्मरयाम्बभूव/स्मरयामास स्मरयिषीय स्मराव अस्मरयेताम् अस्मरयन्त अस्मरयथाः अस्मरयेथाम् अस्मरयध्वम् अस्मरये अस्मरयावहि अस्मरयामहि अ. असस्मरत असस्मरेताम असस्मरन्त असस्मरथाः असस्मरेथाम् असस्मरध्वम् असस्मरे असस्मरावहि असस्मरामहि प. स्मरयाञ्चक्रे स्मरयाञ्चक्राते स्मरयाञ्चक्रिरे स्मरयाञ्चकृषे स्मरयाञ्चक्राथे स्मरयाञ्चकृवे स्मरयाञ्चक्रे स्मरयाञ्चकृवहे स्मरयाञ्चकृमहे श्व स्मरयिता अस्मरयिष्याव आत्मनेपद स्मरयितासे स्मरयिताहे भ. स्मरयिष्यते स्मरयिष्यसे स्मरयिष्ये स्मरयेते स्मरयेथे स्मरयावहे स्रयेयाताम् स्मरयेयाथाम् स्मरयेवहि स्मरयेताम् स्मरयेथाम् क्रि. अस्मरयिष्यत अस्मरयिष्यथाः अस्मरयिष्ये आ. स्मरयिषीष्ट स्मरयिषीयास्ताम् स्मरयिषीरन् स्मरयिषीष्ठाः स्मरयिषीयास्थाम् स्मरयिषीद्वम् स्मरयिषीध्वम् स्मरयिषीवहि स्मरयिषीमहि स्मरयितारौ स्मरयितारः स्मरयतासाथे स्मरयिताध्वे स्मरयितास्वहे स्मरयितास्महे स्मरयिष्येते स्मरयिष्यन्ते स्मरयिष्येथे स्मरयिष्यध्वे स्मरयिष्यावहे स्मरयिष्यामहे अस्मरयिष्येताम् अस्मरयिष्यन्त अस्मरयिष्येथाम् अस्मरयिष्यध्वम् अस्मरयिष्यावहि अस्मरयिष्यामहि धातुरत्नाकर द्वितीय भाग अस्मरयिष्याम स्मरयन्ते स्मरयध्वे स्मरयामहे स्मरयेरन् स्मरयेध्वम् स्मरयेमहि स्मरयन्ताम् स्मरयध्वम् स्मरया है Page #456 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (भ्वादिगण) 443 ॥ अथ ऋदन्तौ ॥ दरये दरयेव दरयन्तु १० १५ दृ (द) भये। परस्मैपद व. दरयति दरयत: दरयन्ति दरयसि दरयथः दरयथ दरयामि दरयावः दरयामः स. दरयेत् दरयेताम् दरयेयुः दरयः दरयेतम् दरयेत दरयेयम् दरयेम प. दरयतु/दरयतात् दरयताम् दरय/दरयतात् दरयतम् दरयत दरयाणि दरयाव दरयाम ह्य. अदरयत् अदरयताम् अदरयन् अदरयः अदरयतम् अदरयत अदरयम् अदरयाव अदरयाम अददरत् अददरताम् अददरन् अददरः अददरतम् अददरत अददरम् अददराव अददराम प. दरयाञ्चकार दरयाञ्चक्रतुः दरयाञ्चक्रुः दरयाञ्चकर्थ दरयाश्चक्रथुः दरयाञ्चक्र दरयाञ्चकार/चकर दरयाञ्चकृव दरयाञ्चकृम दरयाम्बभूव/दरयामास आ. दर्यात् दर्यास्ताम् दर्यासुः दर्याः दर्यास्तम् दर्यास्त दर्यासम् दर्यास्व दर्यास्म श्व. दरयिता दरयितारौ दरयितारः दरयितासि दरयितास्थः दरयितास्थ दरयितास्मि दरयितास्वः दरयितास्मः भ. दरयिष्यति दरयिष्यतः दरयिष्यन्ति दरयिष्यसि दरयिष्यथ: दरयिष्यथ दरयिष्यामि दरयिष्याव: दरयिष्यामः क्रि. अदरयिष्यत् अदरयिष्यताम् अदरयिष्यन् अदरयिष्यः अदरयिष्यतम् अदरयिष्यत अदरयिष्यम् अदरयिष्याव अदरयिष्याम आत्मनेपद व. दरयते दरयेते दरयन्ते दरयसे दरयेथे दरयध्वे दरयावहे दरयामहे स. दरयेत दरयेयाताम् दरयेरन् दरयेथाः दरयेयाथाम् दरयेध्वम् दरयेय दरयेवहि दरयेमहि दरयताम् दरयेताम् दरयन्ताम् दरयस्व दरयेथाम् दरयध्वम् दरयै दरयावहै दरयामहै ह्य. अदरयत अदरयेताम् अदरयन्त अदरयथाः अदरयेथाम् अदरयध्वम् अदरये अदरयावहि अदरयामहि अ. अददरत अददरेताम अददरन्त अददरथाः अददरेथाम् अददरध्वम् अददरे अददरावहि अददरामहि | प. दरयाञ्चके दरयाञ्चक्राते दरयाञ्चक्रिरे दरयाञ्चकृषे दरयाञ्चक्राथे दरयाञ्चकृढ्वे दरयाञ्चके दरयाञ्चकृवहे दरयाञ्चकृमहे दरयाम्बभूव/दरयामास आ. दरयिषीष्ट दरयिषीयास्ताम् दरयिषीरन् दरयिषीष्ठाः दरयिषीयास्थाम् दरयिषीदवम् दरयिषीध्वम् दरयिषीय दरयिषीवहि दरयिषीमहि शु. दरयिता दरयितारौ दरयितारः दरयितासे दरयितासाथे दरयिताध्वे दरयिताहे दरयितास्वहे दरयितास्महे भ. दरयिष्यते दरयिष्येते दरयिष्यन्ते दरयिष्यसे दरयिष्येथे दरयिष्यध्वे दरयिष्ये दरयिष्यावहे दरयिष्यामहे क्रि. अदरयिष्यत अदरयिष्येताम अदरयिष्यन्त अदरयिष्यथाः अदरयिष्येथाम् अदरयिष्यध्वम् अदरयिष्ये अदरयिष्यावहि अदरयिष्यामहि . Page #457 -------------------------------------------------------------------------- ________________ 444 धातुरत्नाकर द्वितीय भाग नरयेयुः नरयन्तु नर्यासुः १०१६ नृ (न) नये। परस्मैपद व. नरयति नरयतः नरयन्ति स. नरयेत् नरयेताम् प. नरयतु/नरयतात् नरयताम् ह्य. अनरयत् अनरयताम् अनरयन् अ. अनीनरत् अनीनरताम् अनीनरन् प. नरयाञ्चकार नरयाञ्चक्रतुः नरयाञ्चक्रुः आ. नर्यात् नर्यास्ताम् श्र. नरयिता नरयितारौ नरयितार: भ. नरयिष्यति नरयिष्यतः नरयिष्यन्ति क्रि. अनरयिष्यत् अनरयिष्यताम् अनरयिष्यन् आत्मनेपद व. नरयते नरयेते नरयन्ते स. नरयेत नरयेयाताम् नरयेरन् प. नरयताम् नरयेताम् नरयन्ताम् ह्य. अनरयत अनरयेताम् अनरयन्त अ. अनीनरत अनीनरेताम अनीनरन्त प. नरयाञ्चक्रे नरयाञ्चक्राते नरयाञ्चक्रिरे आ. नरयिषीष्ट नरयिषीयास्ताम् नरयिषीरन् व. नरयिता नरयितारौ नरयितारः भ. नरयिष्यते नरयिष्येते नरयिष्यन्ते क्रि. अनरयिष्यत अनरयिष्येताम् अनरयिष्यन्त स्तकय स्तकयतात् स्तकयतम् स्तकयत स्तकयानि स्तकयाव स्तकयाम ह्य. अस्तकयत् अस्तकयताम् अस्तकयन् अस्तकयः अस्तकयतम् अस्तकयत अस्तकयम् अस्तकयाव अस्तकयाम अतिष्टकत् अतिष्टकताम् अतिष्टकन् अतिष्टक: अतिष्टकतम् अतिष्टकत अतिष्टकम् अतिष्टकाव अतिष्टकाम प. स्तकयाञ्चकार स्तकयाञ्चक्रतुः स्तकयाञ्चक्रुः स्तकयाञ्चकर्थ स्तकयाञ्चक्रथुः स्तकयाञ्चक्र स्तकयाञ्चकार-चकर स्तकयाञ्चकव स्तकयाञ्चकम स्तकयाम्बभूव/स्तकयामास आ. स्तक्यात् स्तक्यास्ताम् स्तक्यासुः स्तक्या: स्तक्यास्तम् स्तक्यास्त स्तक्यासम् स्तक्यास्व स्तक्यास्म श्व. स्तकयिता स्तकयितारौ स्तकयितार: स्तकयितासि स्तकयितास्थः स्तकयितास्थ स्तकयितास्मि स्तकयितास्वः स्तकयितास्मः भ. स्तकयिष्यति स्तकयिष्यतः स्तकयिष्यन्ति स्तकयिष्यसि स्तकयिष्यथ: स्तकयिष्यथ स्तकयिष्यामि स्तकयिष्याव: स्तकयिष्यामः क्रि. अस्तकयिष्यत् अस्तकयिष्यताम् अस्तकयिष्यन् अस्तकयिष्यः अस्तकयिष्यतम् अस्तकयिष्यत अस्तकयिष्यम् अस्तकयिष्याव अस्तकयिष्याम आत्मनेपद व. स्तकयते स्तकयेते स्तकयन्ते स्तकयसे स्तकयेथे स्तकयध्वे स्तकये स्तकयावहे स्तकयामहे स. स्तकयेत स्तकयेयाताम् स्तकयेरन् स्तकयेथाः स्तकयेयाथाम् स्तकयेध्वम् स्तकयेय स्तकयेवहि स्तकयेमहि प. स्तकयताम् स्तकयेताम् स्तकयन्ताम् स्तकयस्व स्तकयेथाम् स्तकयध्वम् स्तकयै स्तकयावहै स्तकयामहै ॥ अथ कान्ताश्चत्वारः ॥ १०१७ ष्टक (स्तक्) प्रतीघाते । परस्मैपद व, स्तकयति स्तकयतः स्तकयन्ति स्तकयसि स्तकयथः स्तकयथ स्तकयामि स्तकयावः स्तकयाम: स. स्तकयत् स्तकयेताम् स्तकयेयुः स्तकये: स्तकयेतम् स्तकयेत स्तकयेयम् स्तकयेव स्तकयेम प, स्तकयतु/स्तकयतात् स्तकयताम् स्तकयन्तु Page #458 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया ( भ्वादिगण) अस्तकयेताम् अस्तकयेथाम् अस्तकयावहि अतिष्टकेताम अतिष्टकथाः अतिष्टकेथाम् अष्टकम् अतिष्टके अतिष्टकावहि अतिष्टकामहि प. स्तकयाञ्चक्रे स्तकयाञ्चक्राते स्तकयाञ्चक्रिरे स्तकाञ्चकृष स्तकयाञ्चक्राथे स्तकयाञ्चकृवे स्तकयाञ्चक्रे स्तकयाञ्चकृवहे स्तकयाञ्चकृमहे ह्य अस्तकयत अस्तकयथाः अस्तकये अ. अतिष्टकत स्तकयाम्बभूव/स्तकयामास आ. स्तकयिषीष्ट स्तकयिषीयास्ताम् स्तकयिषीरन् स्तकयिषीयास्थाम् स्तकयिषीद्वम् स्तकयिषीध्वम् स्तकयिषीवहि स्तकयिषीमहि स्तकयितारौ स्तकयितारः स्तकयितासाथे स्तकयिताध्वे स्तकयितास्वहे स्तकयितास्महे स्तकयिष्येते स्तकयिष्यन्ते स्तकयिष्येथे स्तकयिष्यध्वे स्तकयिष्यावहे अस्तकयिष्येताम् अस्तकयिष्यन्त स्तकयिष्यामहे अस्तकयिष्यथाः अस्तकयिष्येथाम् अस्तकयिष्यध्वम् अस्तकयिष्ये अस्तकयिष्यावहि अस्तकयिष्यामहि स्तकयिषीष्ठाः स्तकयिषीय व. स्तकयिता स्तकयितासे स्तकयिताहे भ. स्तकयिष्यते स्तकयिष्यसे स्तकयिष्ये क्रि. अस्तकयिष्यत व. स्तकयति स्तकयसि स्तकयामि स. स्तकयेत् स्तकये: स्तकयेयम् १०१८ स्तक (स्तक्) प्रतीघाते । परस्मैपद स्तकय स्तकयन्ति स्तकयथ स्तकयामः स्तकयेयुः स्तकयेत स्तकम प. स्तकयतु/स्तकयतात् स्तकयताम् स्तकयन्तु स्तकयतात् स्तकयतम् स्तकयत अस्तकयन्त अस्तकयध्वम् अस्तकयामहि अतिष्टकन्त स्तकयतः स्तकयथः स्तकयावः स्तकयेताम् स्तकम् स्तकयेव स्तकयानि ह्य. अस्तकयत् अस्तकयः अस्तकयम् अ. अतिस्तकत् अतिस्तकः अतिस्तकम् प. स्तकयाञ्चकार आ. स्तक्यात् स्तक्या: स्तकयाञ्चक्रतुः स्तकयाञ्चक्रुः स्तकयाञ्चकर्थ स्तकयाञ्चक्रथुः स्तकयाञ्चक्र स्तकयाञ्चकार-चकर स्तकयाञ्चकृव स्तकयाञ्चकृम स्तकयाम्बभूव/स्तकयामास स्तक्यासम् श्व. स्तकयिता स्तकयितासि स्तकयितास्मि भ. स्तकयिष्यति स्तकयिष्यसि स्तकयिष्यामि क्रि. अस्तकयिष्यत् अस्तकयिष्यः अस्तकयिष्यम् व. स्तकयते स्तकयसे स्तकये स. स्तकयेत स्तकयेथाः स्तकयेय प. स्तकयताम् स्तकयस्व स्तकयै स्तकयाव स्तकयाम अस्तकयताम् अस्तकयन् अस्तकयतम् अस्तकयत अस्तकयाव अस्तकयाम अतिस्तकताम् अतिस्तकन् अतिस्तकतम् अस्ति अतिस्तकाव अतिस्तकाम स्तक्यास्ताम् स्तक्यासुः स्तक्यास्तम् स्तक्यास्त स्तक्यास्व स्तक्यास्म स्तकयितारौ स्तकयितार: स्तकयितास्थः स्तकयितास्थ स्तकयितास्वः स्तकयितास्मः स्तकयिष्यतः स्तकयिष्यन्ति स्तकयिष्यथः स्तकयिष्यथ स्तकयिष्यावः स्तकयिष्यामः अस्तकयिष्यताम् अस्तकयिष्यन् अस्तकयिष्यतम् अस्तकयिष्यत अस्तकयिष्याव अस्तकयिष्याम आत्मनेपद स्तकयेते स्तकयन्ते स्तकयेथे स्तकयध्वे स्तकयावहे स्तकयामहे स्तकयेयाताम् स्तकयेरन् स्तकयेयाथाम् स्तकयेध्वम् स्तकयेवहि स्तकयेमहि स्तकयन्ताम् स्तकयध्वम् स्तकया है स्तम् स्तकयेथाम् स्तकया है 445 Page #459 -------------------------------------------------------------------------- ________________ 446 धातुरत्नाकर द्वितीय भाग ह्य. अस्तकयत अस्तकयेताम् अस्तकयन्त श्व. अकयिता अकयितारौ अकयितारः अस्तकयथाः अस्तकयेथाम् अस्तकयध्वम् भ. अकयिष्यति अकयिष्यतः अकयिष्यन्ति अस्तकये अस्तकयावहि अस्तकयामहि क्रि. आकयिष्यत् आकयिष्यताम् आकयिष्यन् अ. अतिस्तकत अतिस्तकेताम अतिस्तकन्त आत्मनेपद अतिस्तकथाः अतिस्तकेथाम् अतिस्तकध्वम् व. अकयते अकयेते अकयन्ते अतिस्तके अतिस्तकावहि अतिस्तकामहि स. अकयेत अकयेयाताम् अकयेरन् प. स्तकयाञ्चके स्तकयाञ्चक्राते स्तकयाञ्चक्रिरे प. अकयताम् अकयेताम् अकयन्ताम् स्तकयाञ्चकृषे स्तकयाञ्चक्राथे स्तकयाञ्चकृढ्वे ह्य. आकयत आकयेताम् आकयन्त स्तकयाञ्चक्रे स्तकयाञ्चकृवहे स्तकयाञ्चकृमहे अ. आचिकत आचिकेताम आचिकन्त स्तकयाम्बभूव/स्तकयामास प. अकयाञ्चके अकयाञ्चक्राते अकयाञ्चक्रिरे आ. स्तकयिषीष्ट स्तकयिषीयास्ताम् स्तकयिषीरन् आ. अकयिषीष्ट अकयिषीयास्ताम् अकयिषीरन् स्तकयिषीष्ठाः स्तकयिषीयास्थाम् स्तकयिषीढ्वम् श्व. अकयिता अकयितारौ अकयितारः स्तकयिषीध्वम् | भ. अकयिष्यते अकयिष्येते अकयिष्यन्ते स्तकयिषीय स्तकयिषीवहि स्तकयिषीमहि क्रि. आकयिष्यत आकयिष्येताम् आकयिष्यन्त श्व. स्तकयिता स्तकयितारौ स्तकयितार: ॥ अथ खान्तः ॥ स्तकयितासे स्तकयितासाथे स्तकयिताध्वे स्तकयिताहे स्तकयितास्वहे स्तकयितास्महे १०२१ कखे (कख्) हसने । भ. स्तकयिष्यते स्तकयिष्येते स्तकयिष्यन्ते परस्मैपद स्तकयिष्यसे स्तकयिष्येथे स्तकयिष्यध्वे व. कखयति कखयतः कखयन्ति स्तकयिष्ये स्तकयिष्यावहे स्तकयिष्यामहे कखयसि कखयथः कखयथ क्रि. अस्तकयिष्यत अस्तकयिष्येताम् अस्तकयिष्यन्त कखयामि कखयाव: कखयामः अस्तकयिष्यथाः अस्तकयिष्येथाम् अस्तकयिष्यध्वम् । स. कखयेत कखयेताम् कखयेयु: अस्तकयिष्ये अस्तकयिष्यावहि अस्तकयिष्यामहि कखये: कखयेतम् कखयेत १० १९. चक (चकू) तृप्तौ च। कखयेयम् कखयेव कखयेम प. कखयतु/कखयतात् कखयताम् कखयन्तु १०२० अक (अक्) कुटिलायां गतौ । कखय/कखयतात् कखयतम् कखयत परस्मैपद कखयानि कखयाव कखयाम व. अकयति अकयतः अकयन्ति अकखयत् अकखयताम् अकखयन् स. अकयेत् अकयेताम् अकखयः अकखयतम् अकखयत प. अकयतु/अकयतात् अकयताम् अकयन्तु अकखयम् अकखयाव अकखयाम ह्य. आकयत् आकयताम् आकयन् अ. अचीकखत् अचीकखताम् अचीकखन् अ. आचिकत् आचिकताम् अचीकखः अचीकखतम् अचीकखत प. अकयाञ्चकार अकयाञ्चक्रतुः अकयाञ्चक्रुः अचीकखम् अचीकखाव अचीकखाम आ. अक्यात् अक्यास्ताम् अक्यासुः अकयेयुः आचिकन् . Page #460 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (भ्वादिगण) कखयाञ्चक्रतुः कखयाञ्चक्रुः कखयाञ्चकर्थ कखयाञ्चक्रथुः कखयाञ्चक्र कखयाञ्चकार-चकर कखयाञ्चकृव कखयाञ्चकृम कखयाम्बभूव / कखयामास प. कखयाञ्चकार आ. कख्यात् कख्या: कख्यासम् श्व. कखयिता व. कखयते कखसे कखये स. कखयेत कखयितासि कखयितास्थः कखयितास्मि कखयितास्वः भ. कखयिष्यति कखयिष्यतः कखयिष्यसि कखयिष्यामि क्रि. अकखयिष्यत् अकखयिष्यः अकष्यम् कखयेथाः कखयेय प. कखयताम् कखयस्व कखयै ह्य. अकखयत अकखयथाः अकखये अ. अचीकखत अचीकखथाः अचीकखे प. कखयाञ्चक्रे कख्यास्ताम् कख्यास्तम् कख्यास्व कखयितारौ कख्यास्म कखयितारः कखयितास्थ कखयितास्मः कखयिष्यन्ति कखयिष्यथः कखयिष्यथ कखयिष्यावः कखयिष्यामः अकखयिष्यताम् अकखयिष्यन् अकखयिष्यतम् अकखयिष्यत अकखयिष्याव अकखयिष्याम आत्मनेपद कख्यासुः कख्यास्त कखये कखयन्ते येथे कखयध्वे कखयावहे कखयामहे कखयेयाताम् कखयेरन् कखयेयाथाम् कखयेध्वम् कखयेवहि कखयेमहि कखयेताम् कखयेथाम् कखया है अख कखयन्ताम् कखयध्वम् कखयाम है अकखयन्त अकखयेथाम् अकखयध्वम् अकखयावहि अकखयामहि अचीकखेताम अचीकखन्त अचीकखेथाम् अचीकखध्वम् अचीकखावहि अचीकखामहि कखयाञ्चक्राते कखयाञ्चक्रिरे कखयाञ्चकृषे कखयाञ्चक्रे आ. कखयिषीष्ट कखयिषीष्ठाः कखयाम्बभूव / कखयामास कखयिषीय श्व कखयिता कखयितासे कखयिताहे भ. कखयिष्यते कखयिष्यसे कखयिष्ये क्रि. अकखयिष्यत अकखयिष्यथाः अकखयिष्ये प. व. अगयति अगयसि अगयामि स. अगयेत् अगयेः कखयाञ्चक्राथे कखयाञ्चकृवे कखयाञ्चकृवहे कखयाञ्चकृमहे ह्य. आगयत् आगयः आगयम् अ. आजिगत् १०२२ अग (अग्) अकवत् । परस्मैपद कखयिषीयास्ताम् कखयिषीरन् कखयिषीयास्थाम् कखयिषीढ्वम् कखयिषीध्वम् कखयिषीवहि कखयिषीमहि कखयितारौ कखयितार: कखयितासाथे कखयिताध्वे कखयितास्वहे कखयितास्महे कखयिष्यन्ते कखयिष्येते कखयिष्येथे कखयिष्यध्वे कखयिष्यावहे कखयिष्यामहे अकखयिष्येताम् अकखयिष्यन्त अकखयिष्येथाम् अकखयिष्यध्वम् अकखयिष्यावहि अकखयिष्यामहि ॥ अथ गान्ता नव ॥ अगयतः अगयथः अगयावः अगयेताम् अगम् अगयतु / अगयतात् अगयताम् अगय अगयतात् अगयानि अम् अगयेव अगयतम् अगयाव आगयताम् आगयतम् आगयाव आजिगताम् अगयन्ति अगयथ अगयामः अगयेयुः अगयेत अगयेम अगयन्तु अगयत अगयाम आगयन् आगयत 447 आगयाम आजगन् Page #461 -------------------------------------------------------------------------- ________________ 448 धातुरत्नाकर द्वितीय भाग आजिगत आजिगाम अगयाञ्चक्रुः अगयाञ्चक्र अगयाञ्चकृम अग्यासुः आजिगः आजिगमम् आजिगम् आजिगाव अगयाञ्चकार अगयाञ्चक्रतुः अगयाञ्चकर्थ अगयाञ्चक्रथुः अगयाञ्चकार-चकर अगयाञ्चकृव । अगयाम्बभूव/अगयामास आ. अग्यात् अग्यास्ताम् अग्या : आग्यास्तम् अग्यासम् अग्यास्व श्व. अगयिता अगयितारौ अगयितासि अगयितास्थः अगयितास्मि अगयितास्वः भ. अगयिष्यति अगयिष्यतः अगयिष्यसि अगयिष्यथ: अगयिष्यामि अगयिष्याव: क्रि. आगयिष्यत् आगयिष्यताम् आगयिष्यः आगयिष्यतम् आगयिष्यम् आगयिष्याव आत्मनेपद व. अगयते अगयेते अगयसे अगयेथे अगये अगयावहे अगयेत अगयेयाताम् अगयेथाः अगयेयाथाम् अगयेय अगयेवहि अगयताम् अगयेताम् अगयस्व अगयेथाम् अगयै अगयावहै हा. आगयत आगयेताम् आगयथाः आगयेथाम् आगये आगयावहि अ. आजिगत आजिगेताम आजिगथाः आजिगेथाम् आजिगे आजिगावहि अग्यास्त अग्यास्म अगयितार: अगयितास्थ अगयितास्मः अगयिष्यन्ति अगयिष्यथ अगयिष्यामः आगयिष्यन् आगयिष्यत आगयिष्याम | प. अगयाञ्चके अगयाञ्चक्राते अगयाञ्चक्रिरे अगयाञ्चकृषे अगयाञ्चक्राथे अगयाञ्चकदवे अगयाञ्चक्रे अगयाञ्चकृवहे अगयाञ्चकृमहे अगयाम्बभूव/अगयामास आ. अगयिषीष्ट अगयिषीयास्ताम् अगयिषीरन् अगयिषीष्ठाः अगयिषीयास्थाम् अगयिषीढ्वम् अगयिषीध्वम् अगयिषीय अगयिषीवहि अगयिषीमहि श्व. अगयिता अगयितारौ अगयितारः अगयितासे अगयितासाथे अगयिताध्वे अगयिताहे अगयितास्वहे अगयितास्महे भ. अगयिष्यते अगयिष्येते अगयिष्यन्ते अगयिष्यसे अगयिष्येथे अगयिष्यध्वे अगयिष्ये अगयिष्यावहे अगयिष्यामहे क्रि. आगयिष्यत आगयिष्येताम् जागयिष्यन्त आगयिष्यथाः आगयिष्येथाम् आगयिष्यध्वम् आगयिष्ये आगयिष्यावहि आगयिष्यामहि १०२३ रगे (रग्) शङ्कायाम् । परस्मैपद व. रगयति रगयत: रगयन्ति स. रगयेत् रगयेताम् रगयेयुः प. रगयतु/रगयतात् रगयताम् रगयन्तु ह्य. अरगयत् अरगयताम् अरगयन् अ. अरीरगत् अरीरगताम् अरीरगन् प. रगयाञ्चकार रगयाञ्चक्रतुः रगयाञ्चक्रुः आ. रग्यात् रग्यास्ताम् रग्यासुः श्व. रगयिता रगयितारौ रगयितार: भ. रगयिष्यति रगयिष्यतः रगयिष्यन्ति क्रि. अरगयिष्यत् अरगयिष्यताम् अरगयिष्यन् आत्मनेपद व. रगयते रगयेते रगयन्ते स. रगयेत रगयेयाताम् रगयेरन् | प. रगयताम् रगयेताम् रगयन्ताम् अगयन्ते अगयध्वे अगयामहे अगयेरन् अगयेध्वम् अगयेमहि अगयन्ताम् अगयध्वम् अगयामहै आगयन्त आगयध्वम् आगयामहि आजिगन्त आजिगध्वम् आजिगामहि Page #462 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (भ्वादिगण) 449 ह्य. अरगयत अरगयेताम् अरगयन्त अ. अरीरगत अरीरगताम अरीरगन्त प. रगयाञ्चके रगयाञ्चक्राते रगयाञ्चक्रिरे आ. रगयिषीष्ट रगयिषीयास्ताम् रगयिषीरन् श्व. रगयिता रगयितारौ रगयितारः भ. रगयिष्यते रगयिष्येते रगयिष्यन्ते क्रि. अरगयिष्यत अरगयिष्येताम् अरगयिष्यन्त १०२४ लगे सङ्गे परस्मैपद व. लगयति लगयत: लगयन्ति स. लगयेत् लगयेताम् लगयेयुः प. लगयतु लगयतात् लगयताम् लगयन्तु ह्य. अलगयत् अलगयताम् अलगयन् अ. अलीलगत् अलीलगताम् अलीलगन् प. लगयाञ्चकार लगयाञ्चक्रतुः लगयाञ्चक्रुः आ. लग्यात् लग्यास्ताम् लग्यासुः श्र. लगयिता लगयितारौ लगयितार: भ. लगयिष्यति लगयिष्यतः लगयिष्यन्ति क्रि. अलगयिष्यत् अलगयिष्यताम् अलगयिष्यन् आत्मनेपद व. लगयते लगयेते लगयन्ते स. लगयत लगयेयाताम् लगयेरन् प. लगयताम् लगयेताम् लगयन्ताम् ह्य. अलगयत अलगयेताम् अलगयन्त अ. अलीलगत अलीलगताम अलीलगन्त प. लगयाञ्चके लगयाञ्चक्राते लगयाञ्चक्रिरे आ. लगयिषीष्ट लगयिषीयास्ताम् लगयिषीरन् श्र. लगयिता लगयितारौ लगयितारः भ. लगयिष्यते लगयिष्येते लगयिष्यन्ते क्रि. अलगयिष्यत अलगयिष्येताम् अलगयिष्यन्त १०२५ ह्रगे (ह्रग्) संवरणे । परस्मैपद व. ह्रगयति हृगयतः ह्रगयन्ति स, ह्रगयेत् हगयेताम् ह्रगयेयुः प. हगयतु/हगयतात् हृगयताम् हृगयन्तु ह्य. अहगयत् अहगयताम् अहगयन् अ. अजिहगत् अजिह्रगताम् अजिहगन् प. हगयाञ्चकार हगवाञ्चक्रतुः हृगयाञ्चक्रुः आ. हङ्ग्यात् हग्यास्ताम् हग्यासुः श्व. ह्रगयिता ह्रगयितारौ ह्रगयितार: भ. ह्रगयिष्यति ह्रगयिष्यत: ह्रगयिष्यन्ति क्रि. अह्रगयिष्यत् अह्रगयिष्यताम् अह्रगयिष्यन् आत्मनेपद व. हगयते हृगयेते गयन्ते स. हगयेत हगयेयाताम् हगयेरन् प. ह्रगयताम् हगयेताम् ह्रगयन्ताम् ह्य. अहगयत अहगयेताम् अहगयन्त अ. अजिहगत अजिहगेताम अजिगन्त प. हगयाञ्चक्रे हगयाञ्चक्राते गयाञ्चकिरे आ. ह्रगयिषीष्ट ह्रगयिषीयास्ताम् ह्रगयिषीरन् श्व. ह्रगयिता ह्रगयितारौ ह्रगयितारः भ. ह्रगयिष्यते ह्रगयिष्येते ह्रगयिष्यन्ते क्रि. अह्रगयिष्यत अह्रगयिष्येताम् अह्रगयिष्यन्त १०२६ हूग (ह्रग्) संवरणे । परस्मैपद व. ह्रगयति ह्लगयतः ह्रगयन्ति स. हृगयेत् गयेताम् हृगयेयुः प. लगयतु/हृगयतात् लगयताम् ह्लगयन्तु ह्य. अलगयत् अलगयताम् अलगयन् अ. अजिह्लगत् अजिलगताम् अजिलगन् प. हृगयाञ्चकार हृगयाञ्चक्रतुः लगयाञ्चक्रुः आ. लग्यात् लग्यास्ताम् लग्यासुः श्व. ह्रगयिता ह्रगयितारौ ह्रगयितार: भ. ह्रगयिष्यति ह्रगयिष्यतः ह्रगयिष्यन्ति क्रि. अह्रगयिष्यत् अलगयिष्यताम् अलगयिष्यन् Page #463 -------------------------------------------------------------------------- ________________ 450 धातुरत्नाकर द्वितीय भाग गयेते सगायष्या आत्मनेपद व. ह्लगयते हगयन्ते स. लगयेत गयेयाताम् हृगयेरन् गयताम् हृगयेताम् गयन्ताम् ह्य. अलगयत अलगयेताम् अलगयन्त अ. अजिलगत अजिङ्गगेताम अजिगन्त प. ह्रगयाञ्चक्रे हृगयाञ्चक्राते हृगयाञ्चक्रिरे आ. ह्रगयिषीष्ट ह्रगयिषीयास्ताम् ह्रगयिषीरन् श्व. ह्रगयिता ह्रगयितारौ ह्रगयितारः भ. ह्रगयिष्यते ह्रगयिष्येते ह्रगयिष्यन्ते क्रि. अह्रगयिष्यत अलगयिष्येताम् अह्रगयिष्यन्त १०२७ षगे (सग्) संवरणे । परस्मैपद व. सगयति सगयत: सगयन्ति स. सगयेत् सगयेताम् सगयेयुः प. सगयतु/सगयतात् सगयताम् सगयन्तु ह्य. असगयत् असगयताम् असगयन् अ. असीषगत् असीषगताम् असीषगन् प. सगयाञ्चकार सायाञ्चक्रतुः सगयाञ्चक्रुः आ. सग्यात् सग्यास्ताम् सग्यासुः श्व. सगयिता सगयितारौ सगयितार: भ. सगयिष्यति सगयिष्यतः सगयिष्यन्ति क्रि. असगयिष्यत् असगयिष्यताम् असगयिष्यन् आत्मनेपद व. सगयते सगयेते सगयन्ते स. सगयेत सगयेयाताम् सगयेरन् प. सगयताम् सगयेताम् सगयन्ताम् ह्य. असगयत असगयेताम् असगयन्त अ. असीषगत असीषगेताम असीषगन्त प. सगयाञ्चके सायाञ्चक्राते सगयाञ्चक्रिरे आ. सगयिषीष्ट सगयिषीयास्ताम् सगयिषीरन् श्व. सगयिता सगयितारौ सगयितारः भ. सगयिष्यते सगयिष्येते सगयिष्यन्ते fe क्रि. असगयिष्यत असगयिष्येताम् असगयिष्यन्त १०२८ सगे (सग्) संवरणे। परस्मैपद व. सगयति सगयत: सगयन्ति स. सगयेत् सगयेताम् सगयेयुः प. सगयतु/सगयतात् सगयताम् सगयन्तु ह्य. असगयत् असगयताम् असगयन् अ. असीसगत् असीसगताम् असीसगन् प. सगयाञ्चकार सगयाञ्चक्रतुः सगयाञ्चक्रुः आ. सग्यात् सग्यास्ताम् सग्यासुः श्व. सगयिता सगयितारौ सगयितारः भ. सगयिष्यति सगयिष्यतः सगयिष्यन्ति क्रि. असगयिष्यत् असगयिष्यताम् असगयिष्यन् आत्मनेपद व. सगयते सगयेते सगयन्ते स. सगयेत सगयेयाताम् सगयेरन् प. सगयताम् सगयेताम् सगयन्ताम् ह्य. असगयत असगयेताम् असगयन्त अ. असीसगत असीसगेताम असीसगन्त प. सगयाञ्चक्रे सगयाञ्चक्राते सगयाञ्चक्रिरे आ. सगयिषीष्ट सगयिषीयास्ताम् सगयिषीरन् श्व. सगयिता सगयितारौ सगयितारः भ. सगयिष्यते सगयिष्येते सगयिष्यन्ते क्रि. असगयिष्यत असगयिष्येताम असगयिष्यन्त १०२९ ष्ठगे (स्थग्) संवरणे । परस्मैपद व. स्थगयति स्थगयतः स्थगयन्ति स. स्थगयेत् स्थगयेताम् स्थगयेयुः प. स्थगयतु/स्थगयतात् स्थगयताम् स्थगयन्तु ह्य. अस्थगयत् अस्थगयताम् अस्थगयन् अ. अतिष्ठगत् अतिष्ठगताम् अतिष्ठगन् प. स्थगयाञ्चकार स्थगयाञ्चक्रतुः स्थगयाञ्चक्रुः आ. स्थग्यात् स्थग्यास्ताम् स्थग्यासुः Page #464 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (भ्वादिगण ) व स्थगयिता भ. स्थगयिष्यति क्रि. अस्थगयिष्यत् व. स्थगयते स. स्थगयेत प. स्थगयताम् आ. स्थग्यात् श्व स्थगयिता भ. स्थगयिष्यति क्रि. अस्थगयिष्यत् स्थयितारौ स्थगयिष्यतः ह्य. अस्थगयत अ. अतिष्ठगत प. स्थगयाञ्चक्रे आ. स्थगयिषीष्ट श्र. स्थगयिता भ. स्थगयिष्यते क्रि. अस्थगयिष्यत अस्थगयिष्येताम् अस्थगयिष्यन्त १०३० स्थगे (स्थग्) संवरणे । परस्मैपद व. स्थगयते स. स्थगत प. स्थगयितारः स्थगयिष्यन्ति अस्थगयिष्यताम् अस्थगयिष्यन् आत्मनेपद स्थगयेते स्थगयन्ते स्थगयेयाताम् स्थगन् स्थगयेताम् स्थगयन्ताम् अस्थगयेताम् अस्थगयन्त अतिष्ठताम अतिष्ठगन्त स्थगयाञ्चक्राते a. स्थगयति स. स्थगयेत् प. स्थगयतु / स्थगयतात् ह्य अस्थगयत् अ. अतिस्थगत् प. स्थगयाञ्चकार स्थगयाञ्चक्रतुः स्थगयाञ्चक्रुः स्थग्यास्ताम् स्थग्यासुः स्थयितारौ स्थगयितारः स्थगयिष्यतः स्थयिष्यन्ति अस्थगयिष्यताम् अस्थगयिष्यन् आत्मनेपद स्थगयाञ्चक्रिरे स्थगयिषीयास्ताम् स्थगयिषीर स्थगयितारौ स्थयितार: स्थगयिष्यन्ते स्थगयिष्येते स्थगयन्ति स्थगयेयुः स्थगयताम् स्थगयन्तु स्थगयतः स्थगयेताम् अस्थगयताम् अस्थगयन् अतिस्थगताम् अतिस्थगन् स्थगयेते स्थगयन्ते स्थगयेयाताम् स्थगयेरन् स्थगयताम् स्थगताम् स्थगयन्ताम् ह्य अस्थगयत अस्थगताम् अस्थगयन्त अ. अतिस्थगत अतिस्थताम अतिस्थगन्त प. स्थगयाञ्चक्रे स्थगयाञ्चक्राते स्थगयाञ्चक्रिरे आ. स्थगयिषीष्ट श्व. स्थगयिता भ. स्थगयिष्यते क्रि. अस्थगयिष्यत व. वटयति वयसि वटयामि स. वयेत् वटये: वटयेयम् ॥ अथ टान्ताः ॥ १०३१ वट (वट्) परिभाषणे । परस्मैपद ह्य. अवटयत् अवटयः प. वटयतु/वटयतात् वटयताम् वटय/वटयतात् वटयतम् वटयानि वटयाव अवटयम् अ. अवीवत् अवीवट: अवीवटम् प. वटयाञ्चकार आ. वट्यात् वट्याः वट्यासम् श्व वटयिता स्थगयिषीयास्ताम् स्थगयिषीरन् स्थगयितारौ स्थगयितारः स्थगयिष्येते स्थगयिष्यन्ते अस्थगयिष्येताम् अस्थगयिष्यन्त वटयतासि वटयितास्मि भ. वटयिष्यति वटयतः वटयथ: वटयावः वटयेताम् वटयेतम् वटव वटयाञ्चक्रतुः वटयाञ्चक्रुः वयाञ्चकर्थ वटयाञ्चक्रथुः वटयाञ्चक्र वटयाञ्चकार-चकर वटयाञ्चकृव वटयाञ्चकृम वटयाम्बभूव/वटयामास वटयन्ति वटयथ वटयामः येयुः अवटयताम् अवटयतम् अवटयाव अवीवटताम् अवीवटतम् अवीवटाव अवीवटाम वट्यास्ताम् वट्यास्तम् वट्यास्व वटयितारौ वटयेत टम वटयन्तु वटयत वटयाम अवटयन् अवटयत वयितास्थः वटयितास्वः वटयिष्यतः अवटयाम अवीवटन् अवीवटत वट्यासुः वट्यास्त वट्यास्म वटयितार: वटयितास्थ वटयितास्मः वटयिष्यन्ति 451 Page #465 -------------------------------------------------------------------------- ________________ 452 धातुरत्नाकर द्वितीय भाग वटयिष्यसि वटयिष्यथ: वटयिष्यथ वटयिष्यामि वटयिष्याव: वटयिष्यामः क्रि. अवटयिष्यत् अवटयिष्यताम् अवटयिष्यन् अवयिष्यः अवटयिष्यतम् अवटयिष्यत अवटयिष्यम् अवटयिष्याव अवटयिष्याम आत्मनेपद व. वटयते वटयेते वटयन्ते वटयसे वटयेथे वटयध्वे वटये वटयावहे वटयामहे स. वटयेत वटयेयाताम् वटयेरन् वटयेथाः वटयेयाथाम् वटयेध्वम् वटयय वटयेवहि वटयेमहि प. वटयताम् वटयेताम् वटयन्ताम् वटयस्व वटयेथाम् वटयध्वम् वटयै वटयावहै वटयामहै ह्य. अवटयत अवटयेताम् अवटयन्त अवटयथाः अवटयेथाम् अवटयध्वम् अवटये अवटयावहि अवटयामहि अ. अवीवटत अवीवटेताम अवीवटन्त अवीवटथाः अवीवटेथाम् अवीवटध्वम् अवीवटे अवीवटावहि अवीवटामहि प. वटयाञ्चक्रे वटयाञ्चक्राते वटयाञ्चक्रिरे वटयाञ्चकृषे वटयाञ्चक्राथे वटयाञ्चकृढ्वे वटयाञ्चक्रे वटयाञ्चकृवहे वटयाञ्चकृमहे वटयाम्बभूव/वटयामास आ. वटयिषीष्ट वटयिषीयास्ताम् वटयिषीरन् वटयिषीष्ठाः वटयिषीयास्थाम् वटयिषीदवम् वटयिषीध्वम् वटयिषीय वटयिषीवहि वटयिषीमहि श्व. वटयिता वटयितारौ वटयितार: वटयितासे वटयितासाथे वटयिताध्वे वटयिताहे वटयितास्वहे वटयितास्महे भ. वटयिष्यते वटयिष्येते वटयिष्यन्ते वटयिष्यसे वटयिष्येथे वटयिष्यध्वे वटयिष्ये वटयिष्यावहे वटयिष्यामहे क्रि. अवटयिष्यत अवटयिष्येताम् अवटयिष्यन्त अवटयिष्यथाः अवटयिष्येथाम् अवटयिष्यध्वम् अवटयिष्ये अवटयिष्यावहि अवटयिष्यामहि १०३२ भट (भट्) परिभाषणे। परस्मैपद व. भटयति भटयत: भटयन्ति स. भटयेत् भटयेताम् भटयेयुः प. भटयतु/भटयतात् भटयताम् भटयन्तु ह्य. अभटयत् अभटयताम् अभटयन् अ. अबीभटत् अबीभटताम् अबीभटन् प. भटयाञ्चकार भटयाञ्चक्रतुः भटयाञ्चक्रुः आ. भट्यात् भट्यास्ताम् भट्यासुः श्व. भटयिता भटयितारौ भटयितार: भ. भटयिष्यति भटयिष्यतः भटयिष्यन्ति क्रि. अभटयिष्यत् अभटयिष्यताम् अभटयिष्यन् आत्मनेपद व. भटयते भटयेते भटयन्ते स. भटयेत भटयेयाताम् भटयेरन् प. भटयताम् भटयेताम् भटयन्ताम् ह्य. अभटयत अभटयेताम् अभटयन्त अ. अबीभटत अबीभटेताम अबीभटन्त प. भटयाञ्चक्रे भटयाञ्चक्राते भटयाञ्चक्रिरे आ. भटयिषीष्ट भटयिषीयास्ताम् भटयिषीरन् श्व. भटयिता भटयितारौ भटयितारः भ. भटयिष्यते भटयिष्येते भटयिष्यन्ते क्रि. अभटयिष्यत अभटयिष्येताम् अभटयिष्यन्त १०३३ णट (नट) नतौ। परस्मैपद व. नटयति नटयतः नटयन्ति स. नटयेत् नटयेताम् नटयेयुः प. नटयतु/नटयतात् नटयताम् नटयन्तु ह्य. अनटयत् अनटयताम् अनटयन् Page #466 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (भ्वादिगण) 453 अ. अनीनटत् प. नटयाञ्चकार आ. नट्यात् श्व. नटयिता भ. नटयिष्यति क्रि. अनटयिष्यत् नटयेते व. नटयते स. नटयेत प. नटयताम् ह्य. अनटयत अ. अनीनटत प. नटयाञ्चके आ. नटयिषीष्ट श्व. नटयिता भ. नटयिष्यते क्रि. अनटयिष्यत अनीनटताम् अनीनटन् नटयाञ्चक्रतुः नटयाञ्चक्रुः नट्यास्ताम् नट्यासुः नटयितारौ नटयितारः नटयिष्यतः नटयिष्यन्ति अनटयिष्यताम् अनटयिष्यन् आत्मनेपद नटयन्ते नटयेयाताम् नटयेरन् नटयेताम् नटयन्ताम् अनटयेताम् अनटयन्त अनीनटेताम अनीनटन्त नटयाञ्चक्राते नटयाञ्चक्रिरे नटयिषीयास्ताम् नटयिषीरन् नटयितारौ नटयितारः नटयिष्येते नटयिष्यन्ते अनटयिष्येताम् अनटयिष्यन्त अना अ. अजीगडत् अजीगडताम् अजीगडन् अजीगडः अजीगडतम् अजीगडत अजीगडम् अजीगडाव अजीगडाम गडयाञ्चकार गडयाञ्चक्रतुः गडयाञ्चक्रुः गडयाञ्चकर्थ गडयाञ्चक्रथुः गडयाञ्चक्र गडयाञ्चकार-चकरगडयाञ्चकृव गडयाञ्चकृम गडयाम्बभूव/गडयामास आ. गड्यात् गड्यास्ताम् गड्यासुः गड्याः गड्यास्तम् गड्यास्त गड्यासम् गड्यास्व गड्यास्म श्व. गडयिता गडयितारौ गडयितारः गडयितासि गडयितास्थः गडयितास्थ गडयितास्मि गडयितास्वः गडयितास्मः भ. गडयिष्यति गडयिष्यतः गडयिष्यन्ति गडयिष्यसि गडयिष्यथ: गडयिष्यथ गडयिष्यामि गडयिष्याव: गडयिष्यामः क्रि. अगडयिष्यत् अगडयिष्यताम् अगडयिष्यन् अगडयिष्यः अगडयिष्यतम् अगडयिष्यत अगडयिष्यम् अगडयिष्याव अगडयिष्याम आत्मनेपद व. गडयते गडयेते गडयन्ते गडयसे गडयेथे गडयध्वे गडयावहे गडयामहे स. गडयेत गडयेयाताम् गडयेरन् गडयेथाः गडयेयाथाम् गडयध्वम् गडयेय गडयेवहि गडयेमहि प. गडयताम् गडयेताम् गडयन्ताम् गडयस्व गडयेथाम् गडयध्वम् गडयै गडयावहै गडयामहै ह्य. अगडयत अगडयेताम् अगडयन्त अगडयथाः अगडयेथाम् अगडयध्वम् अगडये अगडयावहि अगडयामहि अ. अजीगडत अजीगडेताम अजीगडन्त ॥ अथ डान्तास्त्रयः ॥ गडये १०३४ गड (गड्) सेचने । परस्मैपद व. गडयति गडयतः गडयन्ति गडयसि गडयथ: गडयथ गडयामि गडयाव: गडयामः स. गडयेत् गडयेताम् गडयेयुः गडये: गडयतम् गडयेत गडयेयम् गडयेव गडयेम प. गडयतु/गडयतात् गडयताम् गडयन्तु गडय/गडयतात् गडयतम् गडयत गडयानि गडयाव गडयाम ह्य. अगडयत् अगडयताम् अगडयन् अगडयः अगडयतम् अगडयत अगडयम् अगडयाव अगडयाम Page #467 -------------------------------------------------------------------------- ________________ 454 अजीगडथाः अजीगडेथाम् अजीगडावहि गडयाञ्चक्राते अजीगडध्वम् अजीगडामहि गडयाञ्चक्रिरे गडयाञ्चकृषे गडयाञ्चक्रा गडयाञ्चकृदवे गडयाञ्चक्रे गडयाञ्चकृवहे गडयाञ्चकृमहे अजीगडे प. गडयाञ्चक्रे गडयाम्बभूव/गडयामास आ. गडयिषीष्ट गडयिषीयास्ताम् गडयिषीरन् गडयिषीयास्थाम् गडयिषीढ्वम् गडयिषीष्ठाः ध्वम् गडयिषीवहि गडयिषीमहि गडयितारौ गडयितारः गडयितासाथे गयिता गडयितास्वहे गडयितास्महे गडयिष्येते गडयिष्यन्ते गडयिष्येथे गडयिष्यध्वे गडयिष्यावहे गडयिष्यामहे अगडयिष्येताम् अगडयिष्यन्त अगडयिष्येथाम् अगडयिष्यध्वम् अगडयिष्यावहि अगडयिष्यामहि गडयिषीय श्व. गडयिता गडयितासे गडयिताहे भ. गडयिष्यते गडयिष्यसे गडयिष्ये क्रि. अगडयिष्यत अगडयिष्यथाः अगडयिष्ये १०३५ हेड (हेड्) वेष्टने । परस्मैपद व. हिडयति हिडयत: हिडयन्ति स. हिडयेत् हिडम् हिडयेयुः प. हिडयतु/हिडयतात् हिडयताम् हिडयन्तु ह्य. अहिडयत् अहम् अहिडयन् अ. अजीहिडत् अजीहिडताम् अजीहिडन् प. हिडयाञ्चकार हिडयाञ्चक्रतुः हिडयाञ्चक्रुः हिड्यास्ताम् हिडयितारौ हिडयिष्यतः आ. हिड्यात् श्व हिडयिता भ. हिडयिष्यति क्रि. अहिडयिष्यत् व. हिडयते हिड्यासुः हिडयितार: हिडयिष्यन्ति अहिडयिष्यताम् अहिडयिष्यन् आत्मनेपद हिडयेते हिडयन्ते स. हिडयेत प. हिडयताम् ह्य. अहिडयत अ. अजीहिडत प. हिडयाञ्चक्रे आ. हिडयिषीष्ट श्व. हिडयिता भ. हिडयिष्यते क्रि. अहिडयिष्यत १०३६ लड (लड्) जिह्वोन्मथने । परस्मैपद आ. लड्यात् श्व. लडयिता भ. लडयिष्यति क्रि. अलडयिष्यत् व. लडयति लडयन्ति स. लड लडयेयुः प. लडयतु/लडयतात् लडयताम् लडयन्तु ह्य. अलडयत् अलडयताम् अलडयन् अ. अलीलडत् अलीलडताम् अलीलडन् प. लडयाञ्चकार व. लडयते स. लडयेत प. लडयताम् ह्य. अलडयत अ. अलीलडत प. लडयाञ्चक्रे आ. लडयिषीष्ट श्व. लडयिता भ. लडयिष्यते क्रि. अलडयिष्यत हियेयाताम् हिडयेताम् अहिडयेताम् अजीहिडेताम अजीहिडन्त हिडयाञ्चक्राते हिडयाञ्चक्रिरे हिडयिषीयास्ताम् हिडयिषीरन् हिडयितारौ हिडयितार: हिडयिष्येते हिडयिष्यन्ते अहिडयिष्येताम् अहिडयिष्यन्त धातुरत्नाकर द्वितीय भाग हिडयेरन् हिडयन्ताम् अहिडयन्त लडयतः लड लडयाञ्चक्रतुः लड्यास्ताम् लडयितारौ लडयिष्यतः लडयाञ्चक्रुः लड्यासुः लडयितार: लडयिष्यन्ति अलडयिष्यताम् अलडयिष्यन् आत्मनेपद लडयेते लडयन्ते ड लडयेरन् लडयेताम् लडयन्ताम् अलडयन्त अडताम् अलीलडेताम अलीलडन्त लडयाञ्चक्राते लडयाञ्चक्रिरे लडयिषीयास्ताम् लडयिषीरन् लडयितारौ लडयितार: लडयिष्येते लडयिष्यन्ते अलडयिष्येताम् अलडयिष्यन्त Page #468 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (भ्वादिगण) 455 . १०३७ फण (फण) गतौ । परस्मैपद व. फणयति फणयतः फणयन्ति स. फणयेत् फणयेताम् फणयेयुः प. फणयतु/फणयतात् फणयताम् फणयन्तु ह्य. अफणयत् अफणयताम् अफणयन् अ. अपीफणत् अपीफणताम् अपीफणन् प. फणयाञ्चकार फणयाञ्चक्रतुः फणयाञ्चक्रुः आ. फण्यात् फण्यास्ताम् फण्यासुः श्व. फणयिता फणयितारौ फणयितार: भ. फणयिष्यति फणयिष्यतः फणयिष्यन्ति क्रि. अफणयिष्यत् अफणयिष्यताम् अफणयिष्यन आत्मनेपद व. फणयते फणयेते फणयन्ते स. फणयेत फणयेयाताम् फणयेरन् प. फणयताम् फणयेताम् फणयन्ताम् ह्य. अफणयत अफणयेताम् अफणयन्त अ. अपीफणत अपीफणेताम अपीफणन्त प. फणयाञ्चक्रे फणयाञ्चक्राते फणयाश्चक्रिरे आ. फणयिषीष्ट फणयिषीयास्ताम् फणयिषीरन् श्व. फणयिता फणयितारौ फणयितारः भ. फणयिष्यते फणयिष्येते फणयिष्यन्ते क्रि. अफणयिष्यत अफणयिष्येताम अफणयिष्यन्त १०३८ कण (कण) गतौ । परस्मैपद व. कणयति कणयतः कणयन्ति स. कणयेत् कणयेताम् कणयेयुः प. कणयतु/कणयतात् कणयताम् कणयन्तु ह्य. अकणयत् अकणयताम् अकणयन् अ. अचीकणत् अचीकणताम् अचीकणन् प. कणयाञ्चकार कणयाञ्चक्रतुः कणयाञ्चक्रुः आ. कण्यात् कण्यास्ताम् कण्यासुः श्व. कणयिता कणयितारौ कणयितार: भ. कणयिष्यति कणयिष्यतः कणयिष्यन्ति क्रि, अकणयिष्यत् अकणयिष्यताम् अकणयिष्यन् आत्मनेपद व. कणयते कणयेते कणयन्ते स. कणयेत कणयेयाताम् कणयेरन् प. कणयताम् कणयेताम् कणयन्ताम् ह्य. अकणयत अकणयेताम् अकणयन्त अ. अचीकणत अचीकणेताम अचीकणन्त प. कणयाञ्चके कणयाञ्चक्राते कणयाञ्चक्रिरे आ. कणयिषीष्ट कणयिषीयास्ताम् कणयिषीरन् श्व. कणयिता कणयितारौ कणयितार: भ. कणयिष्यते कणयिष्येते कणयिष्यन्ते क्रि. अकणयिष्यत अकणयिष्येताम् अकणयिष्यन्त १०३९ रण (रण) गतौ। परस्मैपद व. रणयति रणयतः रणयन्ति स. रणयेत् रणयेताम् रणयेयुः प. रणयतु/रणयतात् रणयताम् रणयन्तु ह्य. अरणयत् अरणयताम् अरणयन् अ. अरीरणत् अरीरणताम् प. रणयाञ्चकार रणयाञ्चक्रतुः रणयाञ्चक्रुः आ. रण्यात् रण्यास्ताम् रण्यासुः श्व. रणयिता रणयितारौ रणयितार: भ. रणयिष्यति रणयिष्यतः रणयिष्यन्ति क्रि, अरणयिष्यत् अरणयिष्यताम् अरणयिष्यन् आत्मनेपद व. रणयते रणयेते रणयन्ते स. रणयेत रणयेयाताम् रणयेरन् प. रणयताम् रणयेताम् रणयन्ताम् ह्य. अरणयत अरणयेताम् अरणयन्त अ. अरीरणत अरीरणेताम अरीरणन्त प. रणयाञ्चके रणयाञ्चक्राते रणयाञ्चक्रिरे आ. रणयिषीष्ट रणयिषीयास्ताम् रणयिषीरन् अरीरणन् Page #469 -------------------------------------------------------------------------- ________________ 456 श्र. रणयिता भ. रणयिष्यते क्रि. अरणयिष्यत व. चणयति स. चणयेत् प. १०४० चण (चण्) हिंसादानयोश्च । परस्मैपद ह्य. अचणयत् अ. अचीचणत् प. चणयाञ्चकार आ. चण्यात् श्र. चणयिता भ. चणयिष्यति क्रि. अचणयिष्यत् रणयितारौ रणयिष्येते चणयतु/ चणयतात् चणयताम् अन्रणयताम् अचीचणताम् व. चणयते स. चणयेत प. चणयताम् ह्य. अचणयत अ. अचीचणत प. चणयाञ्चक्रे आ. चणयिषीष्ट व. चणयिता भ. चणयिष्यते क्रि. अचणयिष्यत रणयितार: रणयिष्यन्ते अरणयिष्येताम् अरणयिष्यन्त चणयतः चणयेताम् चणयाञ्चक्रतुः चणयाञ्चक्रुः चण्यास्ताम् चण्यासुः चणयितारौ चणयितारः चणयिष्यतः चणयिष्यन्ति अचणयिष्यताम् अचणयिष्यन् आत्मनेपद चणयेते चणयन्ते चणयेयाताम् चणयेरन् चणयेताम् चणयन्ताम् अचणयेताम् अचणयन्त अचीचणेताम अचीचणन्त चणयाञ्चक्राते चणयाञ्चक्रिरे चणयिषीयास्ताम् चणयिषीरन् चणयितारौ चणयिष्येते चणयन्ति चणयेयुः चणयन्तु अचणयन् अचीचणन् चणयितारः चणयिष्यन्ते अचणयिष्येताम् अचणयिष्यन्त १०४१ शण (शण) दाने । परस्मैपद व. शणयति स. शणयेत् प. ह्य. अशणयत् अ. अशीशणत् अशीशणताम् शणयन्ति शणयेयुः शणयन्तु अशणयताम् अशणयन् अशीशणन् शणयतः ताम् राणयतु/राणयतात् शणयताम् प. शणयाञ्चकार आ. शण्यात् श्व. शणयिता भ. शणयिष्यति क्रि. अशणयिष्यत् व. शणयते स. शणयेत प. शणयताम् ह्य. अशणयत अ. अशीशणत प. शणयाञ्चक्रे आ. शणयिषीष्ट श्व शणयिता भ. शणयिष्यते क्रि. अशणयिष्यत व. श्रणयति स. श्रणयेत् प. ह्य. अश्रणयत् अ. अशिश्रणत् प. श्रणयाञ्चकार आ. श्रण्यात् श्व. श्रणयिता भ. श्रणयिष्यति क्रि. अश्रणयिष्यत् व. श्रणयते स. श्रणयेत प. श्रणयताम् ह्य. अश्रणयत धातुरत्नाकर द्वितीय भाग शणयाञ्चक्रतुः शणयाञ्चक्रुः शण्यास्ताम् शण्यासुः शणयितारौ शणयितार: शयिष्यतः शणयिष्यन्ति अशणयिष्यताम् अशणयिष्यन् आत्मनेपद १०४२ श्रण (श्रण) दाने । परस्मैपद श्रणयतः श्रणयेताम् श्रणयतु/श्रणयतात् श्रणयताम् शणयेते शणयन्ते शयेयाताम् शयेरन् येताम् शणयन्ताम् अशणताम् अशणयन्त अशीशणेताम अशीशणन्त शणयाञ्चक्राते शणयाञ्चक्रिरे शणयिषीयास्ताम् शणयिषीरन् शणयितारौ शणयितार: शयिष्यन्ते शणयिष्येते अशणयिष्येताम् अशणयिष्यन्त श्रणयन्ति श्रणयेयुः श्रणयन्तु अश्रणयताम् अश्रणयन् अशिश्रणताम् अशिश्रणन् श्रणयाञ्चक्रतुः श्रणयाञ्चक्रुः श्रण्यास्ताम् श्रण्यासुः श्रणयितारौ श्रणयितारः श्रणयिष्यतः श्रणयिष्यन्ति अश्रणयिष्यताम् अश्रणयिष्यन् आत्मनेपद श्रणयेते श्रणयेयाताम् श्रयेताम् श्र श्रणयन्ते श्रयेरन् श्रणयन्ताम् अश्रणयन्त Page #470 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (भ्वादिगण) . 457 अ. अशिश्रणत अशिश्रणेताम अशिश्रणन्त प. श्रणयाञ्चके श्रणयाञ्चक्राते श्रणयाञ्चक्रिरे आ. श्रणयिषीष्ट श्रणयिषीयास्ताम् श्रणयिषीरन् श्र. श्रणयिता श्रणयितारौ श्रणयितार: भ. श्रणयिष्यते श्रणयिष्येते श्रणयिष्यन्ते क्रि. अश्रणयिष्यत अश्रणयिष्येताम् अश्रणयिष्यन्त ॥ अथ थान्ताश्चत्वारः ॥ १०४३ स्नथ (स्नथ्) हिंसार्थः । परस्मैपद व. स्नथयति स्नथयतः स्नथयन्ति स्नथयसि स्नथयथः स्नथयथ स्नथयामि स्नथयावः स्नथयाम: स. स्नथयेत् स्नथयेताम् स्नथयेयुः स्नथये: स्नथयेतम् स्नथयेत स्नथयेयम् स्नथयेव स्नथयेम प. स्नथयतु/स्नथयतात् स्नथयताम् स्नथयन्तु स्नथय स्नथयतात् स्नथयतम् स्नथयत स्नथयानि स्नथयाव स्नथयाम ह्य. अस्नथयत् अस्नथयताम् अस्नथयन् अस्नथयः अस्नथयतम् अस्नथयत अस्नथयम् अस्नथयाव अस्नथयाम अ. असिस्नथत् असिस्नथताम् असिस्नथन् असिस्नथ: असिस्नथतम् असिस्नथत असिस्नथम् असिस्नथाव असिस्नथाम स्नथयाञ्चकार स्नथयाञ्चक्रुः स्नथयाञ्चकर्थ स्नथयाञ्चक्रथुः स्नथयाञ्चक्र स्नथयाञ्चकार-चकर स्नथयाञ्चकृव स्नथयाञ्चकृम स्नथयाम्बभूव/स्नथयामास आ. स्नथ्यात् स्नथ्यास्ताम् स्नथ्यासुः स्नथ्याः स्नथ्यास्तम् स्नथ्यास्त स्नथ्यासम् स्नध्यास्व स्नथ्यास्म श्व. स्नथयिता स्नथयितारौ स्नथयितारः स्नथयितासि स्नथयितास्थः स्नथयितास्थ स्नथयितास्मि स्नथयितास्वः स्नथयितास्मः भ. स्नथयिष्यति स्नथयिष्यतः स्नथयिष्यन्ति स्नथयिष्यसि स्नथयिष्यथ: स्नथयिष्यथ स्नथयिष्यामि स्नथयिष्यावः स्नथयिष्याम: क्रि. अस्नथयिष्यत् अस्नथयिष्यताम् अस्नथयिष्यन् अस्नथयिष्यः अस्नथयिष्यतम् अस्नथयिष्यत अस्नथयिष्यम् अस्नथयिष्याव अस्नथयिष्याम आत्मनेपद व. स्नथयते स्नथयेते स्नथयन्ते स्नथयसे स्नथयेथे स्नथयध्वे स्नथये स्नथयावहे स्नथयामहे स. स्नथयेत स्नथयेयाताम् स्नथयेरन् स्नथयेथाः स्नथयेयाथाम् स्नथयेध्वम् स्नथयेय स्नथयेवहि स्नथयेमहि प. स्नथयताम् स्नथयेताम् स्नथयन्ताम् स्नथयस्व स्नथयेथाम् स्नथयध्वम् स्नथयै स्नथयावहै स्नथयामहै अस्नथयत अस्नथयेताम् अस्नथयन्त अस्नथयथाः अस्नथयेथाम् अस्नथयध्वम् अस्नथये अस्नथयावहि अस्नथयामहि अ. असिस्नथत असिस्नथेताम असिस्नथन्त असिस्नथथाः असिस्नथेथाम् असिस्नथध्वम् असिस्नथे असिस्नथावहि असिस्नथामहि प. स्नथयाञ्चके स्नथयाञ्चक्राते स्नथयाञ्चक्रिरे स्नथयाञ्चकृषे स्नथयाञ्चक्राथे स्नथयाञ्चकृट्वे स्नथयाञ्चके स्नथयाञ्चकृवहे स्नथयाञ्चकृमहे स्नथयाम्बभूव/स्नथयामास आ. स्नथयिषीष्ट स्नथयिषीयास्ताम् स्नथयिषीरन् . स्नथयिषीष्ठाः स्नथयिषीयास्थाम् स्नथयिषीढ्वम् स्नथयिषीध्वम् स्नथयिषीय स्नथयिषीवहि स्नथयिषीमहि श्व. स्नथयिता स्नथयितारौ स्नथयितार: स्नथयितासे स्नथयितासाथे स्नथयिताध्वे स्नथयिताहे स्नथयितास्वहे स्नथयितास्महे चिम् Page #471 -------------------------------------------------------------------------- ________________ 458 भ. स्नथयिष्यते स्नथयिष्यसे नथयिष्ये क्रि. अस्नथयिष्यत अस्नथयिष्यथाः अस्नथयिष्ये व. नथयति नथयसि १०४४ नथ (वनथ्) हिंसार्थ: । परस्मैपद नथयामि स. नथयेत् नथयेः नथयेयम् ह्य. अवनथयत् अवनथयः अवनथयम् अ. अचिक्न थत् अचिक्नथ अचिक्नथम् प. क्नथयाञ्चकार प. वनथयतु / वनथयतात् कनथयताम् वनथय वनथयतात् वनथयतम् कनथयाव नथयानि आ. क्नध्यात् क्नथ्याः स्नथयिष्यन्ते स्नथयिष्यध्वे स्थयिष्या स्थयिष्यामहे अस्नथयिष्येताम् अस्नथयिष्यन्त अस्नथयिष्येथाम् अस्नथयिष्यध्वम् अस्नथयिष्यावहि अस्नथयिष्यामहि क्नध्यासम् व. वनथयिता नथयिष्येते स्नथयिष्येथे नथयितासि कनथयितास्मि वनथयतः कनथयथः वनथयावः थाम् नथतम् नथयेव क्नथयाञ्चक्रतुः नथयाञ्चक्रुः नथाञ्चकर्थ वनथयाञ्चक्रथुः कनथयाञ्चक्र नथयाञ्चकार-चकर वनथयाञ्चकृव वनथयाञ्चकृम कथयाम्बभूव / नथयामास नयन्ति वनथयथ क्नथयामः नथयेयुः नथयेत नथयेम वनथयन्तु वनथयत वनथयाम अक्नथयताम् अक्नथयन् अक्नथयतम् अक्नथयत अक्नथयाव अक्नथयाम अचिक्नथताम् अचिक्नथन् अचिक्नथतम् अचिक्नथत अचिक्नथाव अचिक्नथाम वनथ्यास्ताम् वनथ्यासुः वनथ्यास्तम् वनथ्यास्त क्मथ्यास्व वनथ्यास्म नथयितारौ वनथयितारः नथयितास्थः नथयितास्थ कनथयितास्वः नथयितास्मः भ. वनथयिष्यति नथयिष्यसि नथयिष्यामि क्रि. अवनथयिष्यत् अक्नथयिष्यः अनथयिष्यम् व. वनथयते नथयसे नथये स. नथयेत नथयेथाः नथयेय प. क्नथयताम् वनथयस्व वनथयै ह्य. अक्नथयत अक्नथयथाः अनथये अ. अचिक्नथत अचिक्नथथाः अचिक्नथे प. क्नथयाञ्चक्रे च नथयाञ्चक्रे नथयिषीय श्व. वनथयिता नथयितासे नथयिताहे भ. क्नथयिष्यते धातुरत्नाकर द्वितीय भाग नथयिष्यतः नथयिष्यन्ति नथयिष्यथः नथयिष्यथ नथयिष्यावः नथयिष्यामः अनथयिष्यताम् अक्नथयिष्यन् अक्नथयिष्यतम् अक्नथयिष्यत अनथयिष्याव अनथयिष्याम आत्मनेपद नथयाम्बभूव / कथयामास आ. क्नथयिषीष्ट नथयिषीष्ठाः वन येते वन येथे वनथयन्ते नथयध्वे नथयाव क्नथयेयाताम् क्नथयेरन् नथयेयाथाम् क्नथयेध्वम् नथयेवहि महि नथताम् थथाम् वनथयन्ताम् नथयध्वम् क्नथाव क्या है अक्नथाम् अवनथयन्त अन अवनथयध्वम् अनथयावहि अनथयामहि अचिक्नथन्त अचिक्न थेताम अचिक्नथेथाम् अचिक्नथध्वम् अचिक्नथावहि अचिक्नथामहि नथाञ्चा नथयाञ्चक्रिरे नथयाञ्चक्राथे नथयाञ्चकृवे क्नथयाञ्चकृवहे क्नथयाञ्चकृमहे नथयिषीयास्ताम् नथयिषीरन् क्नथयिषीयास्थाम् क्नथयिषीद्वम् नथयिषीध्वम् नथयिषीवहि कथयिषीमहि नथति नथयितारः नथयितासाथे नथयिताध्वे नथयितास्वहे नथयितास्महे नथयिष्येते वनथयिष्यन्ते Page #472 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (भ्वादिगण) 459 क्रथयेयुः क्नथयिष्यसे नथयिष्येथे नथयिष्यध्वे क्नथयिष्ये क्नथयिष्यावहे क्नथयिष्यामहे क्रि, अक्नथयिष्यत अक्नथयिष्येताम् अक्नथयिष्यन्त अक्नथयिष्यथाः अक्नथयिष्येथाम अक्नथयिष्यध्वम अक्नथयिष्ये अक्नथयिष्यावहि अक्नथयिष्यामहि १०४५ क्रथ (क्रथ्) हिंसार्थः । परस्मैपद व. ऋथयति कथयतः ऋथयन्ति स. ऋथयेत् क्रथयेताम् प. क्रथयतु/क्रथयतात् कथयताम् क्रथयन्तु ह्य. अक्रथयत् अक्रथयताम् अक्रथयन् अ. अचिक्रथत् अचिक्रथताम् अचिक्रथन् प. क्रथयाञ्चकार क्रथयाञ्चक्रतुः क्रथयाञ्चक्रुः आ. ऋध्यात् क्रथ्यास्ताम् क्रथ्यासुः श्व. कथयिता कथयितारौ कथयितारः भ. कथयिष्यति क्रथयिष्यतः कथयिष्यन्ति क्रि. अक्रथयिष्यत् अक्रथयिष्यताम् अक्रथयिष्यन् आत्मनेपद व. कथयते क्रथयेते क्रथयन्ते स. ऋथयेत ऋथयेयाताम् क्रथयेरन् प. ऋथयताम् क्रथयेताम् कथयन्ताम् ह्य. अक्रथयत अक्रथयेताम् अक्रथयन्त अ. अचिक्रथत अचिक्रथेताम अचिक्रथन्त प. ऋथयाञ्चक्रे क्रथयाञ्चक्राते क्रथयाञ्चक्रिरे आ. कथयिषीष्ट कथयिषीयास्ताम् कथयिषीरन् व. ऋथयिता ऋथयितारौ ऋथयितार: भ. ऋथयिष्यते ऋथयिष्येते ऋथयिष्यन्ते क्रि. अक्रथयिष्यत अक्रथयिष्येताम् अक्रथयिष्यन्त १०४६ क्लथ (क्लथ्) हिंसार्थः । परस्मैपद व. क्लथयति क्लथयतः क्लथयन्ति स. क्लथयेत क्लथयेताम क्लथयेयः ह्य. अक्लथयत् अक्लथयताम् अक्लथयन् अ. अचिक्लथत् अचिक्लथताम् आचक्लथन् प. क्लथयाञ्चकार क्लथयाञ्चक्रतुः क्लथयाञ्चक्रुः आ. क्लथ्यात् क्लथ्यास्ताम् क्लथ्यासुः श्व. क्लथयिता क्लथयितारौ क्लथयितारः भ. क्लथयिष्यति क्लथयिष्यतः क्लथयिष्यन्ति क्रि. अक्लथयिष्यत् अक्लथयिष्यताम् अक्लथयिष्यन् आत्मनेपद व. क्लथयते क्लथयेते क्लथयन्ते स. क्लथयेत क्लथयेयाताम् क्लथयेरन् प. क्लथयताम् क्लथयेताम् क्लथयन्ताम् ह्य. अक्लथयत अक्लथयेताम् अक्लथयन्त अ. अचिक्लथत अचिक्लथेताम अचिक्लथन्त प. क्लथयाञ्चक्रे क्लथयाञ्चक्राते क्लथयाञ्चक्रिरे आ. क्लथयिषीष्ट क्लथयिषीयास्ताम् क्लथयिषीरन् श्व. क्लथयिता क्लथयितारौ क्लथयितार: भ. क्लथयिष्यते क्लथयिष्येते क्लथयिष्यन्ते क्रि. अक्लथयिष्यत अक्लथयिष्येताम् अक्लथयिष्यन्त ॥ अथ दान्तौ ॥ १०४७ छद (छद्) ऊर्जने। परस्मैपद व. छदयति छदयतः छदयन्ति स. छदयेत् छदयेताम् छदयेयुः प. छदयतु/छदयतात् छदयताम् छदयन्तु ह्य. अछदयत् अछदयताम् अछदयन् अ. अचिच्छदत् अचिच्छदताम् अचिच्छदन् प. छदयाञ्चकार छदयाञ्चक्रतुः छदयाञ्चक्रुः आ. छद्यात् छद्यास्ताम् छद्यासुः श्व. छदयिता छदयितारौ छदयितार: भ. छदयिष्यति छदयिष्यतः छदयिष्यन्ति क्रि. अछदयिष्यत् अछदयिष्यताम् अछदयिष्यन् आत्मनेपद व. छदयते छदयेते छदयन्ते प. क्लथयतु/क्लथयतात् क्लथयताम् क्लथयन्तु Page #473 -------------------------------------------------------------------------- ________________ 460 धातुरलाकर द्वितीय भाग ॥ अथ नान्ताः पञ्च। स. छदयेत छदयेयाताम् छदयेरन् । प. छदयताम् छदयेताम् छदयन्ताम् ह्य. अछदयत अछदयेताम् अछदयन्त अ. अचिच्छदत अचिच्छदेताम अचिच्छदन्त प. छदयाञ्चके छदयाञ्चक्राते __छदयाञ्चक्रिरे आ. छदयिषीष्ट छदयिषीयास्ताम् छदयिषीरन् श्व. छदयिता छदयितारौ छदयितार: भ. छदयिष्यते छदयिष्येते छदयिष्यन्ते क्रि. अछदयिष्यत अछदयिष्येताम् अछदयिष्यन्त १०४८ मदै (मद्) हर्षग्लपनयोः । परस्मैपद व. मदयति मदयतः मदयन्ति स. मदयेत् मदयेताम् मदयेयुः प. मदयतु/मदयतात् मदयताम् मदयन्तु ह्य. अमदयत् अमदयताम् अमदयन् अ. अमीमदत् अमीमदताम् अमीमदन् प. मदयाञ्चकार मदयाञ्चक्रतुः मदयाञ्चक्रुः आ. मद्यात् मद्यास्ताम् मद्यासुः श्व. मदयिता मदयितारौ मदयितार: भ. मदयिष्यति मदयिष्यतः मदयिष्यन्ति क्रि. अमदयिष्यत् अमदयिष्यताम् अमदयिष्यन् आत्मनेपद व. मदयते मदयेते मदयन्ते स. मदयेत मदयेयाताम् मदयेरन् प. मदयताम् मदयेताम् मदयन्ताम् ह्य. अमदयत अमदयेताम् अमदयन्त अ. अमीमदत अमीमदेताम अमीमदन्त प. मदयाञ्चक्रे मदयाञ्चक्राते मदयाञ्चक्रिरे आ. मदयिषीष्ट मदयिषीयास्ताम् मदयिषीरन् श्व. मदयिता मदयितारौ मदयितारः भ. मदयिष्यते मदयिष्येते मदयिष्यन्ते क्रि. अमदयिष्यत अमदयिष्येताम अमदयिष्यन्त १०४९ ष्टन (स्तन्) शब्दे । परस्मैपद व. स्तनयति स्तनयतः स्तनयन्ति स. स्तनयेत् स्तनयेताम् स्तनयेयुः प. स्तनयतु/स्तनयतात्स्तनयताम्। स्तनयन्तु ह्य. अस्तनयत् अस्तनयताम् अस्तनयन् अ. अतिष्टनत् अतिष्टनताम् अतिष्टनन् प. स्तनयाञ्चकार स्तनयाञ्चक्रतुः स्तनयाञ्चक्रुः आ. स्तन्यात् स्तन्यास्ताम् स्तन्यासुः श्व. स्तनयिता स्तनयितारौ स्तनयितार: भ. स्तनयिष्यति स्तनयिष्यतः स्तनयिष्यन्ति क्रि, अस्तनयिष्यत् अस्तनयिष्यताम अस्तनयिष्यन् आत्मनेपद व. स्तनयते स्तनयेते स्तनयन्ते स. स्तनयेत स्तनयेयाताम् स्तनयेरन् प. स्तनयताम् स्तनयेताम् स्तनयन्ताम् ह्य. अस्तनयत अस्तनयेताम् अस्तनयन्त अ. अतिष्टनत अतिष्टनेताम अतिष्टनन्त प. स्तनयाञ्चक्रे स्तनयाञ्चक्राते स्तनयाञ्चक्रिरे आ. स्तनयिषीष्ट स्तनयिषीयास्ताम् स्तनयिषीरन् श्व. स्तनयिता स्तनयितारौ स्तनयितार: भ. स्तनयिष्यते स्तनयिष्येते स्तनयिष्यन्ते क्रि. अस्तनयिष्यत अस्तनयिष्येताम् अस्तनयिष्यन्त १०५० स्तन (स्तन्) शब्दे। ३२३ स्तनवद्रूपाणि । १०५१ ध्वन (ध्वन्) शब्दे । ३२५ ध्वनवदूपाणि । १०५२ स्वन (स्वन्) अवतंसने । परस्मैपद व. स्वनयति स्वनयतः स्वनयन्ति स्वनयसि स्वनयथः स्वनयथ स्वनयामि स्वनयाव: स्वनयामः स. स्वनयेत् स्वनयेताम् स्वनयेयुः Page #474 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (भ्वादिगण) 461 स्वनये: स्वनयेतम् स्वनयेत स्वनयेयम् स्वनयेव स्वनयेम प. स्वनयतु/स्वनयतात् स्वनयताम् स्वनयन्तु स्वनय स्वनयतात् स्वनयतम् स्वनयत स्वनयानि स्वनयाव स्वनयाम ह्य. अस्वनयत् अस्वनयताम् अस्वनयन् अस्वनयः अस्वनयतम् अस्वनयत अस्वनयम् अस्वनयाव अस्वनयाम अ. असिस्वनत् असिस्वनताम् असिस्वनन् असिस्वनः असिस्वनतम् असिस्वनत असिस्वनम् असिस्वनाव असिस्वनाम प. स्वनयाञ्चकार स्वनयाञ्चक्रतुः । स्वनयाञ्चक्रुः स्वनयाञ्चकर्थ स्वनयाञ्चक्रथुः स्वनयाञ्चक्र स्वनयाञ्चकार-चकर स्वनयाञ्चकृव स्वनयाञ्चकृम स्वनयाम्बभूव/स्वनयामास आ. स्वन्यात् स्वन्यास्ताम् स्वन्यासुः स्वन्याः स्वन्यास्तम् स्वन्यास्त स्वन्यासम् स्वन्यास्व स्वन्यास्म श्र. स्वनयिता स्वनयितारौ स्वनयितार: स्वनयितासि स्वनयितास्थ: स्वनयितास्थ स्वनयितास्मि स्वनयितास्वः स्वनयितास्मः भ. स्वनयिष्यति स्वनयिष्यतः स्वनयिष्यन्ति स्वनयिष्यसि स्वनयिष्यथ: स्वनयिष्यथ स्वनयिष्यामि स्वनयिष्याव: स्वनयिष्याम: क्रि. अस्वनयिष्यत् अस्वनयिष्यताम् अस्वनयिष्यन् अस्वनयिष्यः अस्वनयिष्यतम् अस्वनयिष्यत अस्वनयिष्यम् अस्वनयिष्याव अस्वनयिष्याम आत्मनेपद व. स्वनयते स्वनयेते स्वनयन्ते स्वनयसे स्वनयेथे स्वनयध्वे स्वनये स्वनयावहे स्वनयामहे स. स्वनयेत स्वनयेयाताम् स्वनयेरन् स्वनयेथाः स्वनयेयाथाम् स्वनयध्वम् स्वनयेय स्वनयेवहि स्वनयेमहि प. स्वनयताम् स्वनयेताम् स्वनयन्ताम् स्वनयस्व स्वनयेथाम् स्वनयध्वम् स्वनयै स्वनयावहै स्वनयामहै ह्य. अस्वनयत अस्वनयेताम् अस्वनयन्त अस्वनयथाः अस्वनयेथाम् अस्वनयध्वम् अस्वनये अस्वनयावहि अस्वनयामहि अ. असिस्वत असिस्वनेताम असिस्वनन्त असिस्वनथाः असिस्वनेथाम् असिस्वनध्वम् असिस्वने असिस्वनावहि असिस्वनामहि प. स्वनयाञ्चक्रे स्वनयाश्चक्राते स्वनयाञ्चक्रिरे स्वनयाञ्चकृषे स्वनयाञ्चकाथे स्वनयाञ्चकृढ्वे स्वनयाञ्चके स्वनयाश्चकृवहे स्वनयाञ्चकृमहे स्वनयाम्बभूव/स्वनयामास आ. स्वनयिषीष्ट स्वनयिषीयास्ताम् स्वनयिषीरन् स्वनयिषीष्ठाः स्वनयिषीयास्थाम् स्वनयिषीढ्वम् स्वनयिषीध्वम् स्वनयिषीय स्वनयिषीवहि स्वनयिषीमहि श्व. स्वनयिता स्वनयितारौ स्वनयितार: स्वनयितासे स्वनयितासाथे स्वनयिताध्वे स्वनयिताहे स्वनयितास्वहे स्वनयितास्महे भ. स्वनयिष्यते स्वनयिष्येते स्वनयिष्यन्ते स्वनयिष्यसे स्वनयिष्येथे स्वनयिष्यध्वे स्वनयिष्ये स्वनयिष्यावहे स्वनयिष्यामहे क्रि. अस्वनयिष्यत अस्वनयिष्येताम् अस्वनयिष्यन्त अस्वनयिष्यथाः अस्वनयिष्येथाम् अस्वनयिष्यध्वम् अस्वनयिष्ये अस्वनयिष्यावहि अस्वनयिष्यामहि अन्यत्र स्वानयति १०५३ चन (चन्) हिंसायाम् । परस्मैपद व. चनयति चनयत: चनयन्ति स. चनयेत् चनयेताम् प. चनयतु/चनयतात् चनयताम् चनयन्तु ह्य. अचनयत् अचनयताम् अचनयन् चनयेयुः Page #475 -------------------------------------------------------------------------- ________________ 462 अ. अचीचनत् प. चनयाञ्चकार आ. चन्यात् श्व. चनयिता भ. चनयिष्यति क्रि. अचनयिष्यत् व. चनयते स. चनयेत प. चनयताम् ह्य. अचनयत अ. अचीचनत प. चनयाञ्चक्रे आ. चनयिषीष्ट श्व. चनयिता भ. चनयिष्यते क्रि. अचनयिष्यत हा. अज्वरयत् अज्वरयः अचीचनताम् अचीचनन् चनयाञ्चक्रतुः चनयाञ्चक्रुः चन्यास्ताम् चन्यासुः चनयितारौ चनयितार: चनयिष्यतः चनयिष्यन्ति चनयेते चनयन्ते चनयेयाताम् चनयेरन् चनयेताम् चनयन्ताम् अचनयेताम् अचनयन्त अचीचनेताम अचीचनन्त चनयाञ्चक्राते चनयाञ्चक्रिरे चनयिषीयास्ताम् चनयिषीरन् चनयितारौ चनयितार: चनयिष्यन्ते अचनयिष्येताम् अचनयिष्यन्त चनयिष्येते ।। अथ रान्तः ॥ १०५४ ज्वर (ज्वर) रोगे । परस्मैपद व. ज्वरयति ज्वरयसि ज्वरयामि स. ज्वरयेत् ज्वरयेः ज्वरयेयम् प. ज्वरयतु / ज्वरयतात् ज्वरयताम् ज्वरय ज्वरयाणि अज्वरयम् अ. अजिज्वरत् अचनयिष्यताम् अचनयिष्यन् आत्मनेपद ज्वरयतः ज्वरयथः ज्वरयावः ज्वरयेताम् ज्वरयेतम् ज्वरयेव ज्वरयतात् ज्वरयतम् ज्वरयन्ति ज्वरयथ ज्वरयामः ज्वरयेयुः ज्वरयेत ज्वरयेम ज्वरयन्तु ज्वरयत ज्वरयाव ज्वरयाम अज्वरयताम् अज्वरयन् अज्वरयतम् अज्वरयत अज्वरयाव अज्वरयाम अजिज्वरताम् अजिज्वरन् अजिज्वरः अजिज्वरम् प. ज्वरयाञ्चकार ज्वरयाञ्चक्रतुः ज्वरयाञ्चक्रुः ज्वरयाञ्चकर्थ ज्वरयाञ्चक्रथुः ज्वरयाञ्चक्र ज्वरयाञ्चकार-चकर ज्वरयाञ्चकृव ज्वरयाञ्चकृम ज्वरयाम्बभूव / ज्वरयामास आ. ज्वर्यात् ज्वर्याः ज्वर्यासम् श्व ज्वरयिता ज्वरयतासि ज्वरयितास्मि भ. ज्वरयिष्यति ज्वरयिष्यसि ज्वरयिष्यामि क्रि. अज्वरयिष्यत् अज्वरयिष्यः अज्वरयिष्यम् व. ज्वरयते ज्वरयसे ज्वरये स. ज्वरयेत ज्वरयेथाः ज्वरयेय प. ज्वरयताम् ज्वरयस्व ज्वरयै ह्य. अज्वरयत अज्वरयथाः अज्वरये अ. अजिज्वरत अजिज्वरतम् अजिज्वराव अजिज्वरथाः अजिज्वरे ज्वर्यास्ताम् ज्वर्यास्तम् ज्वर्यास्व ज्वरयितारौ ज्वर्यासुः ज्वर्यास्त ज्वर्यास्म ज्वरयितारः ज्वरयितास्थः ज्वरयितास्थ ज्वरयितास्वः ज्वरयितास्मः ज्वरयिष्यतः ज्वरयिष्यन्ति ज्वरयिष्यथः ज्वरयिष्यथ ज्वरयिष्यावः ज्वरयिष्यामः अज्वरयिष्यताम् अज्वरयिष्यन अज्वरयिष्यतम् अज्वरयिष्यत अज्वरयिष्याव अज्वरयिष्याम आत्मनेपद ज्वरयेते ज्वरयेथे ज्वरयावहे ज्वरयेयाताम् ज्वरयेयाथाम् धातुरत्नाकर द्वितीय भाग अजिज्वरत अजिज्वराम ज्वरयेव ज्वरयेताम् ज्वरयेथाम् ज्वरया है अज्वरयेताम् अज्वरयेथाम् ज्वरयन्ते ज्वरयध्वे ज्वरयामहे ज्वरयेरन् ज्वरयेध्वम् ज्वरयेमहि ज्वरयन्ताम् ज्वरयध्वम् ज्वरयाम है अज्वरयन्त अज्वरयध्वम् अज्वरयामहि अज्वरयावहि अजिज्वरेताम अजिज्वरन्त अजिज्वरेथाम् अजिज्वरध्वम् अजिज्वरावहि अजिज्वरामहि Page #476 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (भ्वादिगण) 463 प. ज्वरयाञ्चक्रे ज्वरयाञ्चक्राते ज्वरयाञ्चक्रिरे ज्वरयाञ्चकृषे ज्वरयाञ्चक्राथे ज्वरयाञ्चकृवे ज्वरयाञ्चक्रे ज्वरयाञ्चकृवहे ज्वरयाञ्चकृमहे ज्वरयाम्बभूव/ज्वरयामास आ. ज्वरयिषीष्ट ज्वरयिषीयास्ताम् ज्वरयिषीरन् ज्वरयिषीष्ठाः . ज्वरयिषीयास्थाम् ज्वरयिषीढ्वम् ज्वरयिषीध्वम् ज्वरयिषीय ज्वरयिषीवहि ज्वरयिषीमहि श्व. ज्वरयिता ज्वरयितारौ ज्वरयितार: ज्वरयितासे ज्वरयितासाथे ज्वरयिताध्वे ज्वरयिताहे ज्वरयितास्वहे ज्वरयितास्महे भ. ज्वरयिष्यते ज्वरयिष्येते ज्वरयिष्यन्ते ज्वरयिष्यसे ज्वरयिष्येथे ज्वरयिष्यध्वे ज्वरयिष्ये ज्वरयिष्यावहे ज्वरयिष्यामहे क्रि. अज्वरयिष्यत अज्वरयिष्येताम् अज्वरयिष्यन्त अज्वरयिष्यथाः अज्वरयिष्येथाम् अज्वरयिष्यध्वम् अज्वरयिष्ये अज्वरयिष्यावहि अज्वरयिष्यामहि ॥ अथ लान्ताश्चत्वारः ॥ अ. अजिह्वलत् अजिह्वलताम् अजिह्वलन् अजिह्वल: अजिह्वलतम् अजिह्वलत अजिह्वलम् अजिह्वलाव जिह्वलाम ह्वलयाञ्चकार ह्वलयाञ्चक्रतुः ह्वलयाञ्चक्रुः ह्वलयाञ्चकर्थ ह्वलयाञ्चक्रथुः ह्वलयाञ्चक्र ह्वलयाञ्चकार-चकर ह्वलयाञ्चकृव ह्वलयाञ्चकृम ह्वलयाम्बभूव/ह्वलयामास आ. हल्यात् बल्यास्ताम् ह्वल्यासुः ह्वल्याः ह्वल्यास्तम् ह्वल्यास्त ह्वल्यासम् ह्वल्यास्व ह्वल्यास्म श्व. ह्वलयिता ह्वलयितारौ ह्वलयितारः ह्वलयितासि ह्वलयितास्थ: ह्वलयितास्थ ह्वलयितास्मि ह्वलयितास्वः ह्वलयितास्मः भ. हलयिष्यति ह्वलयिष्यतः ह्वलयिष्यन्ति ह्वलयिष्यसि ह्वलयिष्यथ: ह्वलयिष्यथ ह्वलयिष्यामि ह्वलयिष्याव: ह्वलयिष्यामः क्रि. अह्वलयिष्यत् अह्वलयिष्यताम् अह्वलयिष्यन् अह्वलयिष्यः अह्वलयिष्यतम् अह्वलयिष्यत अह्वलयिष्यम् अह्वलयिष्याव अह्वलयिष्याम आत्मनेपद व. बलयते हलयेते ह्वलयन्ते ह्वलयसे ह्वलयेथे ह्वलयध्वे ह्वलयावहे ह्वलयामहे स. ह्वलयेत ह्वलयेयाताम् ह्वलयेरन् ह्वलयेथाः ह्वलयेयाथाम् ह्वलयेध्वम् ह्वलयेय हलयेवहि ह्वलयेमहि प. बलयताम् ह्वलयेताम् ह्वलयन्ताम् ह्वलयस्व ह्वलयेथाम् ह्वलयध्वम् ह्वलयै ह्वलयावहै ह्वलयामहै ह्य. अह्वलयत अह्वलयेताम् अह्वलयन्त अह्वलयथाः अह्वलयेथाम् अह्वलयध्वम् अह्वलये अह्वलयावहि अह्वलयामहि अ. अजिह्वलत अजिह्वलेताम अजिह्वलन्त अजिह्वलथाः अजिह्वलेथाम् अजिह्वलध्वम् ह्वलये ह्वलयामि १०५५ चल (चल्) कम्पने। ९७२ चलवद्पाणि । १०५६ ह्वल (ह्वल्) चलने । परस्मैपद व. हलयति ह्वलयतः हलयन्ति ह्वलयसि ह्वलयथ: ह्वलयथ ह्वलयावः ह्वलयामः स. हलयेत् ह्वलयेताम् ह्वलयेयुः ह्वलयः ह्वलयतम् ह्वलयेत ह्वलयेयम् ह्वलयेव ह्वलयेम ह्वलयतु/ह्वलयतात् ह्वलयताम् ह्वलयन्तु ह्वलय ह्वलयतात् ह्वलयतम् ह्वलयत ह्वलयानि ह्वलयाव ह्वलयाम .. ह्य. अह्वलयत् अह्वलयताम् अह्वलयन् अह्वलयः अह्वलयतम् अह्वलयत अह्वलयम् अह्वलयाव अह्वलयाम Page #477 -------------------------------------------------------------------------- ________________ 464 धातुरत्नाकर द्वितीय भाग अजिह्वले अजिह्वलावहि अजिह्वलामहि प. हलयाञ्चक्रे ह्वलयाञ्चक्राते ह्वलयाञ्चक्रिरे ह्वलयाञ्चकृषे ह्वलयाञ्चक्राथे ह्वलयाञ्चकृदवे हलयाञ्चक्र बलयाञ्चकवहे ह्वलयाञ्चकमहे ह्वलयाम्बभूव/ह्वलयामास आ. ह्वलयिषीष्ट ह्वलयिषीयास्ताम् ह्वलयिषीरन् हलयिषीष्ठाः ह्वलयिषीयास्थाम् ह्वलयिषीढ्वम् ह्वलयिषीध्वम् ह्वलयिषीय ह्वलयिषीवहि ह्वलयिषीमहि श्व. हलयिता ह्वलयितारौ ह्वलयितारः ह्वलयितासे ह्वलयितासाथे ह्वलयिताध्वे ह्वलयिताहे. ह्वलयितास्वहे ह्वलयितास्महे भ. हलयिष्यते ह्वलयिष्येते ह्वलयिष्यन्ते ह्वलयिष्यसे ह्वलयिष्येथे ह्वलयिष्यध्वे ह्वलयिष्ये ह्वलयिष्यावहे ह्वलयिष्यामहे क्रि. अह्वलयिष्यत अह्वलयिष्येताम् अह्वलयिष्यन्त अह्वलयिष्यथाः अह्वलयिष्येथाम् अह्वलयिष्यध्वम् अह्वलयिष्ये अह्वलयिष्यावहि अह्वलयिष्यामहि १०५७ ह्यल (हल्) चलने । परस्मैपद व. मलयति ह्मलयत: ह्यलयन्ति ह्यलयसि मलयथ: मलयथ मलयाव: मलयामः स. मलयेत् ह्यलयेताम् ह्मलयेयुः ह्यलयः ह्यलयेतम् मलयेत मलयेयम् मलयेव मलयेम प. ह्यलयतु/ह्यलयतात् ह्मलयताम् लयतात ह्यालयताम मलयन्तु ह्यलय लयतात् मलयतम् ह्यलयत मलयानि मलयाव मलयाम ह्य. अह्मलयत् अह्मलयताम् अह्मलयन् अालयः अह्मलयतम् अझलयत अह्मलयम् अालयाव अालयाम अ. अजिह्मलत् अजिह्मलताम् अजिह्मलन् अजिह्मलः अजिह्मलतम अजिह्मलत अजिह्मलम् अजिह्मलाव अजिह्मलाम ह्मलयाञ्चक्रतुः मलयाञ्चक्रुः ह्मलयाञ्चकर्थ मलयाञ्चक्रथुः ह्मलयाञ्चक्र मलयाञ्चकार-चकर ह्मलयाञ्चकृव मलयाञ्चकृम मलयाम्बभूव/ह्मलयामास आ. ह्मल्यात् झल्यास्ताम् ह्मल्यासुः ह्मल्या : झल्यास्तम् झल्यास्त ह्मल्यासम् झल्यास्व झल्यास्म श्व. हलयिता ह्मलयितारौ ह्मलयितारः हलयितासि ह्मलयितास्थः ह्मलयितास्थ हलयितास्मि ह्मलयितास्वः झलयितास्मः भ. हलयिष्यति मलयिष्यतः झलयिष्यन्ति ह्मलयिष्यसि मलयिष्यथः झलयिष्यथ मलयिष्यामि ह्मलयिष्याव: हलयिष्यामः क्रि. अह्मलयिष्यत् अह्मलयिष्यताम् अह्मलयिष्यन् अालयिष्यः अझलयिष्यतम् अझलयिष्यत अमलयिष्यम् ___ अह्मलयिष्याव अह्मलयिष्याम आत्मनेपद व. ह्यलयते मलयेते ह्यलयन्ते ह्यलयसे मलयध्वे ह्मलये मलयावहे मलयामहे स. ह्यलयेत मलयेयाताम् ह्मलयेरन् ह्यलयेथाः मलयेयाथाम् मलयेध्वम् ह्यलयेय ह्यलयेवहि ह्यलयेमहि मलयताम् मलयेताम् मलयन्ताम् मलयस्व ह्यलयेथाम् मलयध्वम् हलयै ह्मलयावहै ह्यलयामहै ह्य. अह्मलयत अह्मलयेताम् अह्मलयन्त अह्मलयथाः अह्मलयेथाम् अह्मलयध्वम् अालये अह्मलयावहि अह्मलयामहि अ. अजिह्मलत अजिह्मलेताम अजिह्मलन्त अजिङ्गलथाः अजिह्मलेथाम् अजिह्मलध्वम् अजिह्मले अजिह्मलावहि अजिह्मलामहि ह्यलयेथे मलयामि Page #478 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (अदादिगण) प ालयाञ्चक्रे हालयाञ्चक्राते लयाञ्चक्रिरे ह्मलयाञ्चकृषे मलयाञ्चक्राथे मलयाञ्चकृवे ह्यलयाञ्चक्रे ह्मलयाञ्चकृवहे ह्यलयाञ्चकृमहे ालयाम्बभूव/लयामास लयिषीयास्ताम् लयिषीरन् लयिषीष्ठाः ह्यलयिषीयास्थाम् ह्यलयिषीढ्वम् आ. ह्यलयिषीष्ट लयिषीध्वम् लयिषीवहि लयिषीमहि लयितारौ ह्मलयितार: लयितासाथे लयिताध्वे लयितास्वहे लयितास्महे लयिष्येते लयिष्यन्ते लयिष्यसे ालयिष्येथे लयिष्यध्वे लयिष्ये लयिष्यावहे लयिष्यामहे अलयिष्येताम् अलयिष्यन्त क्रि. अह्मलयिष्यत अह्मलयिष्यथाः अह्मलयिष्येथाम् अह्मलयिष्यध्वम् अलयिष्ये अलयिष्यावहि अह्मलयिष्यामहि लयिषीय व. ह्मलयिता लयितासे लयिताहे भ. ह्मलयिष्यते १०५८ ज्वल (ज्वल) दीप्तौ च । ९६० ज्वलवद्रूपाणि । श्रीमत्तपोगणगगना गणगगनमणिसार्वसार्वज्ञशासन सार्वभौम-तीर्थरक्षणपरायणविद्यापीछादिप्रस्थानपञ्चकसमाराधक संविग्नशाखीयआचार्यचूडामणि- अखण्डविजयश्रीमद्गुरुराजश्रीविजयनेमिसूरीश्वरचरणेन्दिरामन्दिरेन्दिन्दिरायमाणान्तिषन्मुनिलावण्यविजयविरचितस्य धातुरत्नाकरस्य णिगन्तरूपपरम्पराप्रकृतिनिरूपणे द्वितीयभागे ॥ भ्वादिगणः सम्पूर्णः ॥ व. आदयति आदयसि आदयामि स. आदयेत् आदयेः आम् प. आदयतु / आदयतात् आदयताम् ह्य. आदयत् आदयः आदयम् अ. आदिदत् आदिदः आदिदम् प. आदय आदयतात् आदयतम् आदयानि ॥ अथ अदादिः ।। १०५९ अदं (अद्) भक्षणे । परस्मैपद आ. आद्यात् आद्या: आद्यासम् श्व. आदयिता आदयतः आदयथः आदयावः आम् आम् आदयेव आदयितासि आदयितास्मि भ. आदयिष्यति आदयिष्यसि आदयिष्यामि क्रि. आदयिष्यत् आदयिष्यः आदयिष्यम् आदयाव आदयताम् आदयतम् आदयाव आदिदताम् आदिदमम् आदिदाव आदयाञ्चकार आदयाञ्चक्रतुः आदयाञ्चक्रुः आदयाञ्चकर्थ आदयाञ्चक्रथुः आदयाञ्चक्र आदयाञ्चकार-चकर आदयाञ्चकृव आदयाञ्चकृम आदयाम्बभूव/आदयामास आदयन्ति आदयथ आदयामः आदयेयुः आदयेत आदम आदयन्तु आदयत आदयाम आदयन् आदयत आदयाम आदिदन् आदिदत आदिदाम आद्यास्ताम् आद्यास्तम् आद्यास्व आद्यास्म आदयितारौ आदयितारः आदयितास्थः आदयितास्थ आदयितास्वः आदयितास्मः आदयिष्यतः आदयिष्यन्ति आदयिष्यथः आदयिष्यथ आदयिष्यावः आदयिष्यामः आदयिष्यताम् आदयिष्यन् आदयिष्यतम् आदयिष्यत आदयिष्याव आदयिष्याम आद्यासुः आद्यास्त 465 Page #479 -------------------------------------------------------------------------- ________________ 466 धातुरत्नाकर द्वितीय भाग आदये आत्मनेपद व. आदयते आदयेते आदयन्ते आदयसे आदयेथे आदयध्वे आदये आदयावहे आदयामहे स. आदयेत आदयेयाताम् आदयेरन आदयेथाः आदयेयाथाम् आदयेध्वम् आदयेय आदयेवहि आदयेमहि प. आदयताम् आदयेताम् आदयन्ताम् आदयस्व आदयेथाम् आदयध्वम् आदयै आदयावहै आदयामहै ह्य. आदयत आदयेताम् आदयन्त आदयथा: आदयेथाम् आदयध्वम् आदयावहि आदयामहि अ. आदिदत आदिदेताम आदिदन्त आदिदथाः आदिदेथाम् आदिदध्वम् आदिदे आदिदावहि आदिदामहि प. आदयाञ्चके आदयाञ्चक्राते आदयाञ्चक्रिरे आदयाञ्चकृषे आदयाञ्चक्राथे आदयाञ्चकृदवे आदयाञ्चक्रे आदयाञ्चकृवहे आदयाञ्चकृमहे आदयाम्बभूव/आदयामास आ. आदयिषीष्ट आदयिषीयास्ताम् आदयिषीरन् आदयिषीष्ठाः आदयिषीयास्थाम् आदयिषीदवम् आदयिषीध्वम् आदयिषीय आदयिषीवहि आदयिषीमहि श्व. आदयिता आदयितारौ आदयितार: आदयितासे आदयितासाथे आदयिताध्वे आदयिताहे आदयितास्वहे आदयितास्महे भ. आदयिष्यते आदयिष्येते आदयिष्यन्ते आदयिष्यसे आदयिष्येथे आदयिष्यध्वे आदयिष्ये आदयिष्यावहे आदयिष्यामहे क्रि. आदयिष्यत आदयिष्येताम् आदयिष्यन्त आदयिष्यथाः आदयिष्येथाम् आदयिष्यध्वम् आदयिष्ये आदयिष्यावहि आदयिष्यामहि ॥ अथादन्ताश्चतुर्दश ।। १०६० प्सांक् (प्सा) भक्षणे । परस्मैपद प्सापयति प्सापयतः प्सापयन्ति प्सापयसि प्सापयथ: प्सापयथ प्सापयामि प्सापयावः प्सापयामः स. प्सापयेत् प्सापयेताम् प्सापयेयुः प्सापये: प्सापयेतम् प्सापयेत प्सापयेयम् प्सापयेव प्सापयेम प्सापयतु/प्सापयतात् प्सापयताम् प्सापयन्तु प्सापय प्सापयतात् प्सापयतम् प्सापयत प्सापयानि प्सापयाव प्सापयाम ह्य. अप्सापयत् अप्सापयताम् अप्सापयन् अप्सापयः अप्सापयतम् अप्सापयत अप्सापयम् अप्सापयाव अप्सापयाम अ. अपिप्सपत् अपिप्सपताम् अपिप्सपन् अपिप्सपः अपिप्सपतम् अपिप्सपत अपिप्सपम् अपिप्सपाव अपिप्सपाम | प, प्सापयाञ्चकार प्सापयाञ्चक्रतुः प्सापयाञ्चक्रुः प्सापयाञ्चकर्थ प्सापयाञ्चक्रथुः प्सापयाञ्चक्र प्सापयाञ्चकार-चकर प्सापयाञ्चकृव प्सापयाञ्चकृम प्सापयाम्बभूव/प्सापयामास | आ. प्साप्यात् प्साप्यास्ताम् प्साप्यासुः प्साप्या: प्साप्यास्तम् प्साप्यास्त प्साप्यासम् प्साप्यास्व प्साप्यास्म श्व. प्सापयिता प्सापयितारौ प्सापयितार: प्सापयितासि प्सापयितास्थ: प्सापयितास्थ प्सापयितास्मि प्सापयितास्वः प्सापयितास्मः भ. प्सापयिष्यति प्सापयिष्यतः प्सापयिष्यन्ति प्सापयिष्यसि प्सापयिष्यथ: प्सापयिष्यथ प्सापयिष्यामि प्सापयिष्याव: प्सापयिष्याम: क्रि. अप्सापयिष्यत् अप्सापयिष्यताम् अप्सापयिष्यन् अप्सापयिष्यः अप्सापयिष्यतम् अप्सापयिष्यत अप्सापयिष्यम् अप्सापयिष्याव अप्सापयिष्याम Page #480 -------------------------------------------------------------------------- ________________ भापयेयुः णिगन्तप्रक्रिया (अदादिगण) आत्मनेपद १०६१ भांक् (भा) दीप्तौ। व. प्सापयते प्सापयेते प्सापयन्ते परस्मैपद प्सापयसे प्सापयेथे प्सापयध्वे व. भापयति भापयतः भापयन्ति प्सापये प्सापयावहे प्सापयामहे स. भापयेत् भापयेताम् स. प्सापयेत प्सापयेयाताम् प्सापयेरन् प. भापयतु/भापयतात् भापयताम् भापयन्तु प्सापयेथाः प्सापयेयाथाम् प्सापयेध्वम् ह्य. अभापयत् अभापयताम् अभापयन् प्सापयेय प्सापयेवहि प्सापयेमहि अ. अबीभपत् अबीभपताम् अबीभपन् प्सापयताम् प्सापयेताम् प्सापयन्ताम् प. भापयाञ्चकार भापयाञ्चक्रतुः भापयाञ्चक्रुः प्सापयस्व प्सापयेथाम् प्सापयध्वम् आ. भाप्यात् भाप्यास्ताम् भाप्यासुः प्सापयै प्सापयावहै प्सापयामहै श्व. भापयिता भापयितारौ भापयितारः ह्य, अप्सापयत अप्सापयेताम् अप्सापयन्त भ. भापयिष्यति भापयिष्यतः भापयिष्यन्ति अप्सापयथाः अप्सापयेथाम् अप्सापयध्वम् क्रि. अभापयिष्यत् अभापयिष्यताम् अभापयिष्यन अप्सापये अप्सापयावहि अप्सापयामहि आत्मनेपद अ. अपिप्सपत अपिप्सपेताम अपिप्सपन्त व. भापयते भापयेते भापयन्ते अपिप्सपथाः अपिप्सपेथाम् अपिप्सपध्वम् स. भापयेत भापयेयाताम् भापयेरन् अपिप्सपे अपिप्सपावहि अपिप्सपामहि प. भापयताम् भापयेताम् भापयन्ताम् प. प्सापयाञ्चक्रे प्सापयाञ्चक्राते प्सापयाञ्चक्रिरे ह्य. अभापयत अभापयेताम् अभापयन्त प्सापयाञ्चकृषे प्सापयाञ्चक्राथे प्सापयाञ्चकृढ्वे अ. अबीभपत अबीभपेताम अबीभपन्त प्सापयाञ्चक्रे प्सापयाञ्चकृवहे प्सापयाञ्चकृमहे प. भापयाञ्चक्रे भापयाञ्चक्राते भापयाञ्चक्रिरे प्सापयाम्बभूव/प्सापयामास आ. भापयिषीष्ट भापयिषीयास्ताम् भापयिषीरन् आ. प्सापयिषीष्ट प्सापयिषीयास्ताम् प्सापयिषीरन् श्व. भापयिता भापयितारौ भापयितारः प्सापयिषीष्ठाः प्सापयिषीयास्थाम् प्सापयिषीढ्वम् भ. भापयिष्यते भापयिष्येते भापयिष्यन्ते प्सापयिषीध्वम् क्रि. अभापयिष्यत अभापयिष्येताम अभापयिष्यन्त प्सापयिषीय प्सापयिषीवहि प्सापयिषीमहि श्व. प्सापयिता प्सापयितारौ प्सापयितार: __ १०६२ यांक् (या) प्रापणे । प्सापयितासे प्सापयितासाथे प्सापयिताध्वे परस्मैपद प्सापयिताहे प्सापयितास्वहे प्सापयितास्महे व. यापयति यापयतः यापयन्ति भ. प्सापयिष्यते प्सापयिष्येते प्सापयिष्यन्ते स. यापयेत् यापयेताम् प्सापयिष्यसे प्सापयिष्येथे प्सापयिष्यध्वे प. यापयतु/यापयतात् यापयताम् यापयन्तु प्सापयिष्ये प्सापयिष्यावहे प्सापयिष्यामहे ह्य. अयापयत् अयापयताम् अयापयन् क्रि. अप्सापयिष्यत अप्सापयिष्येताम् अप्सापयिष्यन्त अ. अयीयपत् अयीयपताम् अयीयपन् अप्सापयिष्यथाः अप्सापयिष्येथाम् अप्सापयिष्यध्वम् प. यापयाञ्चकार यापयाञ्चक्रतुः यापयाञ्चक्रुः अप्सापयिष्ये अप्सापयिष्यावहि अप्सापयिष्यामहि आ. याप्यात् याप्यास्ताम् श्व. यापयिता यापयितारौ यापयितारः यापयेयुः याप्यासुः Page #481 -------------------------------------------------------------------------- ________________ 468 धातुरत्नाकर द्वितीय भाग भ. यापयिष्यति यापयिष्यतः यापयिष्यन्ति अख्यापयः अख्यापयतम् अख्यापयत क्रि. अयापयिष्यत् अयापयिष्यताम् अयापयिष्यन् अख्यापयम् अख्यापयाव अख्यापयाम आत्मनेपद अ. अचिख्यपत् अचिख्यपताम् अचिख्यपन् व. यापयते यापयेते यापयन्ते अचिख्यपः अचिख्यपतम् अचिख्यपत स. यापयेत यापयेयाताम् यापयेरन् अचिख्यपम् अचिख्यपाव अचिख्यपाम प. यापयताम् यापयेताम् यापयन्ताम् प. ख्यापयाञ्चकार ख्यापयाञ्चक्रतुः ख्यापयाञ्चक्रुः ह्य. अयापयत अयापयेताम् अयापयन्त ख्यापयाञ्चकर्थ ख्यापयाञ्चक्रथुः ख्यापयाञ्चक्र अ. अयीयपत अयीयपेताम अयीयपन्त ख्यापयाञ्चकार-चकर ख्यापयाञ्चकृव ख्यापयाञ्चकृम प. यापयाञ्चक्रे यापयाञ्चक्राते यापयाञ्चक्रिरे ख्यापयाम्बभूव/ख्यापयामास आ. यापयिषीष्ट यापयिषीयास्ताम् यापयिषीरन् आ. ख्याप्यात् ख्याप्यास्ताम् ख्याप्यासुः श्व. यापयिता यापयितारौ ख्याप्यास्तम् यापयितार: ख्याप्या: ख्याप्यास्त भ. यापयिष्यते यापयिष्येते यापयिष्यन्ते ख्याप्यासम् ख्याप्यास्व ख्याप्यास्म क्रि. अयापयिष्यत अयापयिष्येताम् अयापयिष्यन्त श्व. ख्यापयिता ख्यापयितार: ख्यापयितारौ १०६३ वांक् (वा) गतिगन्धनयोः। विधूनने १३६ ख्यापयितासि ख्यापयितास्थः ख्यापयितास्थ वजवदूपाणि विधूननादन्यत्र ४७ ओवैवद्रूपाणि ।। ख्यापयितास्मि ख्यापयितास्वः ख्यापयितास्मः १०६४ ष्णांक (स्ना) शौचे । ४८ ष्णवद्रूपाणि । भ. ख्यापयिष्यति ख्यापयिष्यतः ख्यापयिष्यन्ति १०६५ श्रांक् (श्रा) पाके । ४६ 8वद्रूपाणि । ख्यापयिष्यसि ख्यापयिष्यथ: ख्यापयिष्यथ १०६६ द्रांक (द्रा) कुत्सितगतौ । ३४ वदूपाणि । ख्यापयिष्यामि ख्यापयिष्याव: ख्यापयिष्यामः १०६७ पांक् (पा) रक्षणे । ९८२ पलवद्रूपाणि । | क्रि. अख्यापयिष्यत् अख्यापयिष्यताम् अख्यापयिष्यन् १०६८ लांक् (ला) आदाने । लपक्षे २५४ लड (लल्) अख्यापयिष्यः अख्यापयिष्यतम् अख्यापयिष्यत वदूपाणि। तदभावे ३३६ लपवदूपाणि । अद्यवन्यां अख्यापयिष्यम् अख्यापयिष्याव अख्यापयिष्याम अलीलपदित्यादीन्येव नतु अललापदित्यादीनि ।१०६९ रांक् आत्मनेपद (रा) दाने। ३३५ रपवद्रूपाणि । व. ख्यापयते ख्यापयेते ख्यापयन्ते १०७० दांवक् (दा) लवने । ७ दाम् वद्रपाणि । ख्यापयसे ख्यापयेथे ख्यापयध्वे १०७१ ख्यांक् (ख्या) प्रथने । ख्यापये ख्यापयावहे ख्यापयामहे परस्मैपद ख्यापयेत ख्यापयेयाताम् ख्यापयेरन् व. ख्यापयति ख्यापयत: ख्यापयन्ति ख्यापयेथाः ख्यापयेयाथाम् ख्यापयेध्वम् ख्यापयसि ख्यापयथ: ख्यापयथ ख्यापयेय ख्यापयेवहि ख्यापयेमहि ख्यापयामि ख्यापयाव: ख्यापयामः ख्यापयताम् ख्यापयेताम् । ख्यापयन्ताम् स. ख्यापयेत् ख्यापयेताम् ख्यापयेयुः ख्यापयस्व ख्यापयेथाम् ख्यापयध्वम् ख्यापये: ख्यापयेतम् ख्यापयेत ख्यापयै ख्यापयावहै ख्यापयामहै ख्यापयेयम् ख्यापयेव ख्यापयेम ह्य. अख्यापयत अख्यापयेताम् अख्यापयन्त प. ख्यापयतु/ख्यापयतात् ख्यापयताम् ख्यापयन्तु अख्यापयथाः अख्यापयेथाम् अख्यापयध्वम् ख्यापय ख्यापयतात् ख्यापयतम् ख्यापयत अख्यापये अख्याफ्यावहि अख्यापयामहि ख्यापयानि ख्यापयाव अ. अचिख्यपत अचिख्यपेताम अचिख्यपन्त ख्यापयाम ह्य. अख्यापयत् अख्यापयताम् अचिख्यपथाः अचिख्यपेथाम् अचिख्यपध्वम् अख्यापयन् Page #482 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (अदादिगण) 469 अचिख्यपे अचिख्यपावहि अचिख्यपामहि प. ख्यापयाञ्चक्रे ख्यापयाञ्चक्राते ख्यापयाञ्चक्रिरे ख्यापयाञ्चकृषे ख्यापयाञ्चक्राथे ख्यापयाञ्चकृढ्वे ख्यापयाञ्चक्रे ख्यापयाञ्चकृवहे ख्यापयाञ्चकृमहे ख्यापयाम्बभूव/ख्यापयामास आ. ख्यापयिषीष्ट ख्यापयिषीयास्ताम् ख्यापयिषीरन् ख्यापयिषीष्ठाः ख्यापयिषीयास्थाम् ख्यापयिषीढ्वम् ख्यापयिषीध्वम् ख्यापयिषीय ख्यापयिषीवहि ख्यापयिषीमहि श्व. ख्यापयिता ख्यापयितारौ ख्यापयितार: ख्यापयितासे ख्यापयितासाथे ख्यापयिताध्वे ख्यापयिताहे ख्यापयितास्वहे ख्यापयितास्महे भ. ख्यापयिष्यते ख्यापयिष्येते ख्यापयिष्यन्ते ख्यापयिष्यसे ख्यापयिष्येथे ख्यापयिष्यध्वे ख्यापयिष्ये ख्यापयिष्यावहे ख्यापयिष्यामहे क्रि. अख्यापयिष्यत अख्यापयिष्येताम् अख्यापयिष्यन्त अख्यापयिष्यथाः अख्यापयिष्येथाम् अख्यापयिष्यध्वम् अख्यापयिष्ये अख्यापयिष्यावहि अख्यापयिष्यामहि १०७२ प्रांक (प्रा) पूरणे । परस्मैपद प. प्रापयाञ्चकार प्रापयाञ्चक्रतुः प्रापयाञ्चक्रुः प्रापयाञ्चकर्थ प्रापयाञ्चक्रथुः प्रापयाञ्चक्र प्रापयाञ्चकार-चकर प्रापयाञ्चकृव प्रापयाञ्चकम प्रापयाम्बभूव/प्रापयामास आ. प्राप्यात् प्राप्यास्ताम् प्राप्यासुः प्राप्याः प्राप्यास्तम् प्राप्यास्त प्राप्यासम् प्राप्यास्व प्राप्यास्म श्व. प्रापयिता प्रापयितारौ प्रापयितार: प्रापयितासि प्रापयितास्थ: प्रापयितास्थ प्रापयितास्मि प्रापयितास्वः प्रापयितास्मः भ. प्रापयिष्यति प्रापयिष्यतः प्रापयिष्यन्ति प्रापयिष्यसि प्रापयिष्यथ: प्रापयिष्यथ प्रापयिष्यामि प्रापयिष्याव: प्रापयिष्यामः | क्रि. अप्रापयिष्यत् अप्रापयिष्यताम् अप्रापयिष्यन् अप्रापयिष्यः अप्रापयिष्यतम् अप्रापयिष्यत अप्रापयिष्यम् अप्रापयिष्याव अप्रापयिष्याम आत्मनेपद व. प्रापयते प्रापयेते प्रापयन्ते प्रापयेथे प्रापयध्वे प्रापये प्रापयावहे प्रापयामहे स. प्रापयेत प्रापयेयाताम् प्रापयेरन् प्रापयेथाः प्रापयेयाथाम् प्रापयेध्वम् प्रापयेय प्रापयेवहि प्रापयेमहि प. प्रापयताम् प्रापयेताम् प्रापयन्ताम् प्रापयस्व प्रापयेथाम् प्रापयध्वम् प्रापयावहै प्रापयामहै ह्य. अप्रापयत अप्रापयेताम् अप्रापयन्त अप्रापयथाः अप्रापयेथाम् अप्रापयध्वम् अप्रापये अप्रापयावहि अप्रापयामहि अ. अपिप्रपत अपिप्रपेताम अपिप्रपन्त अपिप्रपथाः अपिप्रपेथाम् अपिप्रपध्वम् अपिप्रपे अपिप्रपावहि अपिप्रपामहि प. प्रापयाञ्चके प्रापयाञ्चक्राते प्रापयाञ्चक्रिरे प्रापयाञ्चकृषे प्रापयाञ्चकाथे प्रापयाञ्चकृढ्वे प्रापयसे प्रापयन्ति प्रापयथ व. प्रापयति प्रापयत: प्रापयसि प्रापयथ: प्रापयामि प्रापयाव: स. प्रापयेत् प्रापयेताम् प्रापये: प्रापयेतम् प्रापयेयम् प्रापयेव प. प्रापयतु/प्रापयतात् प्रापयताम् प्रापय प्रापयतात् प्रापयतम् प्रापयाणि प्रापयाव प्रापयै प्रापयामः प्रापयेयुः प्रापयेत प्रापयेम प्रापयन्तु प्रापयत प्रापयाम अप्रापयन् अप्रापयत अप्रापयाम अपिप्रपन् अपिप्रपत अपिप्रपाम ह्य. अप्रापयत् अप्रापय: अप्रापयताम् अप्रापयतम् अप्रापयाव अपिप्रपताम् अपिप्रपतम् अपिप्रपाव अ. अप्रापयम् अपिप्रपत् अपिप्रपः अपिप्रपम् आ Page #483 -------------------------------------------------------------------------- ________________ 470 धातुरलाकर द्वितीय भाग प्रापयाञ्चक्रे प्रापयाञ्चकृवहे प्रापयाञ्चकृमहे प्रापयाम्बभूव/प्रापयामास आ. प्रापयिषीष्ट प्रापयिषीयास्ताम् प्रापयिषीरन् प्रापयिषीष्ठाः प्रापयिषीयास्थाम् प्रापयिषीढ्वम् प्रापयिषीध्वम् प्रापयिषीय प्रापयिषीवहि प्रापयिषीमहि श्व. प्रापयिता प्रापयितारौ प्रापयितारः प्रापयितासे प्रापयितासाथे प्रापयिताध्वे प्रापयिताहे प्रापयितास्वहे प्रापयितास्महे भ. प्रापयिष्यते प्रापयिष्येते प्रापयिष्यन्ते प्रापयिष्यसे प्रापयिष्येथे प्रापयिष्यध्वे प्रापयिष्ये प्रापयिष्यावहे प्रापयिष्यामहे क्रि. अप्रापयिष्यत अप्रापयिष्येताम् अप्रापयिष्यन्त अप्रापयिष्यथाः अप्रापयिष्येथाम् अप्रापयिष्यध्वम् अप्रापयिष्ये अप्रापयिष्यावहि अप्रापयिष्यामहि १०७३ मांक (मा) माने। ६०३ मेङ् वद्रूपाणि ।। १०७४ इंक (इ) स्मरणे।। १०७५ इंण्क् (इ) गतौ। अनयोरज्ञाने ३९६ गम्लं वद्रूपाणि। ज्ञाने तु।। इंवद्रूपाणि।। अथेदन्तः॥ १०७६ वींक (वी) प्रजनकान्त्यसनखादने च। प्रजने आत्ले ४७ ओवैवदूपाणि। अन्यत्र ७९१ वयिवद्रूपाणि । ॥ अथोदन्ता दश ॥ १०७७ मुक् (यु) अभिगमने । परस्मैपद व. द्यावयति द्यावयतः द्यावयन्ति द्यावयसि द्यावयथः द्यावयथ द्यावयामि द्यावयावः द्यावयामः स. द्यावयेत् द्यावयेताम् द्यावयेयुः द्यावये: द्यावयेतम् द्यावयेत द्यावयेयम् . द्यावयेव द्यावयेम प. द्यावयतु/द्यावयतात्द्यावयताम् द्यावयन्तु द्यावय द्यावयतात् द्यावयतम् द्यावयत द्यावयानि द्यावयाव द्यावयाम ह्य. अद्यावयत् अद्यावयताम् अद्यावयन् अद्यावयः अद्यावयतम् अद्यावयत अद्यावयम् अद्यावयाव अद्यावयाम | अ. अदुद्यवत् अदुद्यवताम् अदुधवन् अदुद्यवः अदुद्यवतम् अदुद्यवत अदुद्यवम् अदुद्यवाव अदुधवाम प. द्यावयाञ्चकार द्यावयाञ्चक्रतुः द्यावयाञ्चक्रुः द्यावयाञ्चकर्थ द्यावयाञ्चक्रथुः द्यावयाञ्चक्र द्यावयाञ्चकार-चकर द्यावयाचकृव द्यावयाञ्चकम द्यावयाम्बभूव/द्यावयामास आ. द्याव्यात् द्याव्यास्ताम् द्याव्यासुः द्याव्याः द्याव्यास्तम् द्याव्यास्त द्याव्यासम् द्याव्यास्व द्याव्यास्म श्व, द्यावयिता द्यावयितारौ द्यावयितार: द्यावयितासि द्यावयितास्थः द्यावयितास्थ द्यावयितास्मि द्यावयितास्वः द्यावयितास्मः भ. द्यावयिष्यति द्यावयिष्यतः द्यावयिष्यन्ति द्यावयिष्यसि द्यावयिष्यथः द्यावयिष्यथ द्यावयिष्यामि द्यावयिष्याव: द्यावयिष्यामः | क्रि. अद्यावयिष्यत् अद्यावयिष्यताम् अद्यावयिष्यन् अद्यावयिष्यः अद्यावयिष्यतम् अद्यावयिष्यत अद्यावयिष्यम् अद्यावयिष्याव अद्यावयिष्याम आत्मनेपद व. द्यावयते द्यावयेते द्यावयन्ते द्यावयसे द्यावयेथे द्यावयध्वे द्यावये द्यावयावहे द्यावयामहे स. द्यावयेत द्यावयेयाताम् द्यावयेरन् द्यावयेथाः द्यावयेयाथाम् द्यावयेध्वम् द्यावयेय द्यावयेवहि द्यावयेमहि प. द्यावयताम् द्यावयेताम् द्यावयन्ताम् द्यावयस्व द्यावयेथाम द्यावयध्वम् द्यावयै द्यावयावहै द्यावयामहै ह्य. अद्यावयत अद्यावयेताम् अद्यावयन्त अद्यावयथाः अद्यावयेथाम् अद्यावयध्वम् अद्यावये अद्यावयावहि अद्यावयामहि Page #484 -------------------------------------------------------------------------- ________________ 171 णिगन्तप्रक्रिया (अदादिगण) अ. अदुद्यवत अदुद्यवेताम अदुद्यवन्त अदुद्यवथाः अदुधवेथाम् अदुद्यवध्वम् अदुधवे अदुधवावहि अदुधवामहि प. द्यावयाञ्चके द्यावयाञ्चक्राते द्यावयाञ्चक्रिरे द्यावयाञ्चकृष द्यावयाञ्चक्राथे द्यावयाञ्चकृट्वे द्यावयाञ्चक्रे द्यावयाञ्चकृवहे द्यावयाञ्चकृमहे द्यावयाम्बभूव/द्यादयामास आ. द्यावयिषीष्ट __ द्यावयिषीयास्ताम् द्यावयिषीरन् द्यावयिषीष्ठाः द्यावयिषीयास्थाम् द्यावयिषीढ्वम् द्यावयिषीध्वम् द्यावयिषीय द्यावयिषीवहि द्यावयिषीमहि श्व. द्यावयिता द्यावयितारौ द्यावयितारः द्यावयितासे द्यावयितासाथे द्यावयिताध्वे द्यावयिताहे द्यावयितास्वहे द्यावयितास्महे भ. द्यावयिष्यते द्यावयिष्येते द्यावयिष्यन्ते द्यावयिष्यसे द्यावयिष्येथे द्यावयिष्यध्वे द्यावयिष्ये द्यावयिष्यावहे द्यावयिष्यामहे क्रि. अद्यावयिष्यत अद्यावयिष्येताम अद्यावयिष्यन्त अद्यावयिष्यथाः अद्यावयिष्येथाम् अद्यावयिष्यध्वम् अद्यावयिष्ये अद्यावयिष्यावहि अद्यावयिष्यामहि १०७८ पुंक् (सु) प्रसवैययोः । परस्मैपद आत्मनेपद व. सावयते सावयेते सावयन्ते स. सावयेत सावयेयाताम् सावयेरन् प. सावयताम् सावयेताम् सावयन्ताम् ह्य. असावयत असावयेताम् असावयन्त अ. असूषवत असूषवेताम असूषवन्त प. सावयाञ्चके सावयाञ्चक्राते सावयाञ्चक्रिरे आ. सावयिषीष्ट सावयिषीयास्ताम् सावयिषीरन् श्र. सावयिता सावयितारौ भ. सावयिष्यते सावयिष्येते सावयिष्यन्ते | क्रि. असावयिष्यत असावयिष्येताम् असावयिष्यन्त १०७९ तुंक् (तु) वृत्तिहिंसापूरणेषु । परस्मैपद व. तावयति तावयत:- तावयन्ति स. तावयेत् तावयेताम् तावयेयुः प. तावयतु/तावयतात् तावयताम् तावयन्तु ह्य. अतावयत् अतावयताम् अतावयन् अ. अतूतवत् अतूतवताम् अतूतवन् प. तावयाञ्चकार तावयाञ्चक्रतुः तावयाञ्चक्रुः आ. ताव्यात् ताव्यास्ताम् ताव्यासुः श्व. तावयिता तावयितारौ तावयितार: भ. तावयिष्यति तावयिष्यतः तावयिष्यन्ति क्रि. अतावयिष्यत् अतावयिष्यताम् अतावयिष्यन् आत्मनेपद व. तावयते तावयेते तावयन्ते स. तावयेत तावयेयाताम् तावयेरन् प. तावयताम् तावयेताम् तावयन्ताम् ह्य. अतावयत अतावयेताम् अतावयन्त अ. अतूतवत अतूतवेताम अतूतवन्त प. तावयाञ्चक्रे तावयाञ्चक्राते तावयाञ्चक्रिरे आ. तावयिषीष्ट तावयिषीयास्ताम् तावयिषीरन् श्व. तावयिता तावयितारौ तावयितारः भ. तावयिष्यते तावयिष्यते तावयिष्यन्ते क्रि. अतावयिष्यत अतावयिष्येताम अतावयिष्यन्त व. सावयति सावयतः सावयन्ति स. सावयेत् सावयेताम् सावयेयुः प. सावयतु/सावयतात्सावयताम् सावयन्तु ह्य. असावयत् असावयताम् असावयन् अ. असूषवत् असूषवताम् असूषवन् प. सावयाञ्चकार सावयाञ्चक्रतुः सावयाञ्चक्रुः आ. साव्यात् साव्यास्ताम् साव्यासुः श्व. सावयिता सावयितारौ सावयितार: भ. सावयिष्यति सावयिष्यतः सावयिष्यन्ति क्रि. असावयिष्यत् असावयिष्यताम् असावयिष्यन् Page #485 -------------------------------------------------------------------------- ________________ 472 धातुरत्नाकर द्वितीय भाग १०८० युक् (यु) मिश्रणे । परस्मैपद व. यावयति यावयतः यावयन्ति स. यावयेत् यावयेताम् यावयेयुः प. यावयतु/यावयतात् यावयताम् यावयन्तु ह्य. अयावयत् अयावयताम् अयावयन् अ. अयीयवत् अयीयवताम् अयीयवन् प. यावयाञ्चकार यावयाञ्चक्रतुः यावयाञ्चक्रुः आ. याव्यात् याव्यास्ताम् याव्यासुः श्व. यावयिता यावयितारौ यावयितारः भ. यावयिष्यति यावयिष्यतः यावयिष्यन्ति क्रि. अयावयिष्यत् अयावयिष्यताम् अयावयिष्यन् आत्मनेपद व. यावयते यावयेते यावयन्ते स. यावयेत यावयेयाताम् यावयेरन् प. यावयताम् यावयेताम् यावयन्ताम् ह्य. अयावयत अयावयेताम् अयावयन्त अ. अयीयवत अयीयवेताम अयीयवन्त प. यावयाञ्चके यावयाञ्चक्राते यावयाञ्चक्रिरे आ. यावयिषीष्ट यावयिषीयास्ताम् यावयिषीरन् श्व. यावयिता यावयितारौ यावयितार: भ. यावयिष्यते यावयिष्येते यावयिष्यन्ते क्रि. अयावयिष्यत अयावयिष्येताम् अयावयिष्यन्त १०८१ णुक् (नु) स्तुतौ। परस्मैपद व. नावयति नावयतः नावयन्ति स. नावयेत् नावयेताम् नावयेयुः प. नावयतु/नावयतात् नावयताम् नावयन्तु ह्य. अनावयत् अनावयताम् अनावयन् अ. अनूनवत् अनूनवताम् अनूनवन् प.. नावयाञ्चकार नावयाञ्चक्रतुः नावयाञ्चक्रुः आ. नाव्यात् नाव्यास्ताम् नाव्यासुः श्व. नावयिता नावयितारौ नावयितार: भ. नावयिष्यति नावयिष्यतः नावयिष्यन्ति क्रि. अनावयिष्यत् अनावयिष्यताम् अनावयिष्यन् आत्मनेपद व. नावयते नावयेते नावयन्ते स. नावयेत नावयेयाताम् नावयेरन् प. नावयताम् नावयेताम् नावयन्ताम् ह्य. अनावयत अनावयेताम् अनावयन्त अ. अनूनवत अनूनवेताम अनूनवन्त प. नावयाञ्चके नावयाञ्चक्राते नावयाञ्चक्रिरे आ. नावयिषीष्ट नावयिषीयास्ताम् नावयिषीरन् श्व. नावयिता नावयितारौ नावयितार: भ. नावयिष्यते नावयिष्येते नावयिष्यन्ते क्रि, अनावयिष्यत अनावयिष्येताम् अनावयिष्यन्त १०८२ क्ष्णुक् (क्ष्णु) तेजने । परस्मैपद व. क्षणावयति क्ष्णावयतः क्ष्णावयन्ति स. क्ष्णावयेत् क्ष्णावयेताम् क्ष्णावयेयुः प. क्षणावयतु/क्ष्णावयतात् क्ष्णावयताम् क्ष्णावयन्तु ह्य. अक्ष्णावयत् अक्ष्णावयताम् अक्ष्णावयन् अ. अचुक्ष्णवत् अचुक्ष्णवताम् अचुक्ष्णवन् प. क्ष्णावयाञ्चकार क्ष्णावयाञ्चक्रतुः क्ष्णावयाञ्चक्रुः आ. क्ष्णाव्यात् क्ष्णाव्यास्ताम् क्ष्णाव्यासुः श्व क्ष्णावयिता क्ष्णावयितारौ क्ष्णावयितार: भ. क्षणावयिष्यति क्ष्णावयिष्यतः क्ष्णावयिष्यन्ति क्रि. अक्ष्णावयिष्यत् अक्ष्णावयिष्यताम् अक्ष्णावयिष्यन् आत्मनेपद व. क्ष्णावयते क्ष्णावयेते क्ष्णावयन्ते स. क्ष्णावयेत क्ष्णावयेयाताम् क्ष्णावयेरन् प. क्ष्णावयताम् क्ष्णावयेताम् क्ष्णावयन्ताम् ह्य. अक्षणावयत अक्ष्णावयेताम् अक्षणावयन्त अ. अचुक्ष्णवत अचूक्ष्णवेताम अचुक्ष्णवन्त प. क्ष्णावयाञ्चक्रे क्ष्णावयाञ्चक्राते क्ष्णावयाञ्चक्रिरे आ. क्ष्णावयिषीष्ट क्ष्णावयिषीयास्ताम् क्ष्णावयिषीरन् Page #486 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (अदादिगण) व क्ष्णावयिता क्षणावयितारौ क्ष्णावयिष्येते भ. क्ष्णावयिष्यते क्रि. अक्ष्णावयिष्यत १०८३ स्नुक् (स्तु) प्रस्नवने । परस्मैपद क्ष्णावयितार: क्ष्णावयिष्यन्ते अक्ष्णावयिष्येताम् अक्ष्णावयिष्यन्त व. स्त्रावयति स्नावयतः स्त्रावयन्ति स. स्त्रावयेत् स्नावयेताम् स्नाशयेयुः प. स्त्रावयतु / स्त्रावयतात् स्त्रावयताम् स्नावयन्तु ह्य. अस्नावयत् अस्त्रावयन् अ. असुस्नवत् असुस्स्रवन् प. स्स्रावयाञ्चकार स्त्रावयाञ्चक्रुः आ. स्नाव्यात् स्नाव्यासुः श्र. स्नावयिता स्त्रावयितार: भ. स्त्रावयिष्यति स्नावयिष्यन्ति क्रि. अस्नावयिष्यत् व. स्रावयते स. स्त्रावयेत प. स्त्रावयताम् ह्य. अस्स्रावयत अ. असुस्रवत प. स्नावयाञ्चक्रे आ. स्नावयिषीष्ट श्व स्त्रावयिता भ. स्नावयिष्यते क्रि. अस्नावयिष्यत अस्त्रावयताम् असुस्रवताम् स्त्रावयाञ्चक्रतुः स्नाव्यास्ताम् स्त्रावयितारौ स्नावयिष्यतः अस्त्रावयिष्यताम् अस्नावयिष्यन् आत्मनेपद स्नावयेते स्त्रावयन्ते स्नावयेयाताम् स्त्रावयेरन् स्नावयेताम् अस्नावयेताम् असुनवन्त असुस्रवेताम स्त्रावयाञ्चक्राते स्त्रावयाञ्चक्रिरे स्नावयिषीयास्ताम् स्त्रावयिषीरन् स्त्रावयितारौ स्त्रावयितार: स्त्रावयिष्येते स्त्रावयिष्यन्ते अस्त्रावयिष्येताम् अस्त्रावयिष्यन्त १०८४ टुक्षुक् (क्षु) शब्दे । परस्मैपद व. क्षावयति स. क्षावयेत् प. क्षावयतु/क्षावयतात्क्षावयताम् ह्य. अक्षावयत् अ. अचुक्षवत् स्त्रावयन्ताम् अस्त्रावयन्त क्षावयतः क्षावयेताम् क्षावयन्ति क्षावयेयुः क्षावयन्तु अक्षावयताम् अक्षावयन् अचुक्षवताम् अचुक्षवन् प. क्षावयाञ्चकार आ. क्षाव्यात् श्व. क्षावयिता भ. क्षावयिष्यति क्रि. अक्षावयिष्यत् व. क्षावयते स. क्षावयेत प. क्षावयताम् ह्य. अक्षावयत अ. अचुक्षवत प. क्षावयाञ्चक्रे आ. क्षावयिषीष्ट श्व. क्षावयिता भ. क्षावयिष्यते क्रि. अक्षावयिष्यत अक्षावयिष्येताम् अक्षावयिष्यन्त १०८५ रुक् (रु) शब्दे । ५९ रुंङ् वद्रूपाणि । १०८६ कुंक् (कु) शब्दे । ५९० कुङ् वद्रूपाणि । अथान्तर्गणो रुदादिपञ्चकः । व. रोदयति रोदयसि रोदयामि क्षावयाञ्चक्रतुः क्षावयाञ्चक्रुः क्षाव्यास्ताम् क्षाव्यासुः क्षावयितारौ क्षावयितारः क्षावयिष्यतः क्षावयिष्यन्ति अक्षावयिष्यताम् अक्षावयिष्यन् आत्मनेपद १०८७रुदृक् (रुद्) अश्रुविमोचने । परस्मैपद रोदयतः रोदयथ: रोदयाव: रोदयेताम् रोदयेतम् रोदयेव प. रोदयतु/रोदयतात् रोदयताम् स रोदयेत् रोदयेः रोदयम् क्षावयेते क्षावयेयाताम् क्षावयेताम् अक्षाताम् अक्षता अचुक्षवन्त क्षावयाञ्चक्राते क्षावयाञ्चक्रिरे क्षावयिषीयास्ताम् क्षावयिषीरन् क्षावयितारौ क्षावयितारः क्षावयिष्येते क्षावयिष्यन्ते रोदय रोदयानि ह्य. अरोदयत् अरोदयः अरोदयम् क्षावयन्ते क्षावन् क्षावयन्ताम् अक्षावयन्त रोदयतात् रोदयतम् रोदयाव अरोदयताम् अरोदयतम् अरोदयाव रोदयन्ति रोदयथ रोदयामः रोदयेयुः रोदयेत रोदयेम रोदयन्तु रोदयत रोदयाम अरोदयन् अरोदयत अरोदयाम 473 Page #487 -------------------------------------------------------------------------- ________________ 474 अ. अरूरुदत् अरूरुदः अरूरुदम् प. रोदयाञ्चकार रोदयाञ्चकर्थ रोदयाञ्चक्रथुः रोदयाञ्चकार-चकर रोदयाञ्चकृव रोदयाम्बभूव / रोदयामास आ. रोद्यात् रोद्या: रोद्यासम् श्व. रोदयिता रोद्यास्ताम् रोद्यास्तम् रोद्यास्व रोदयितारौ रोदयितासि रोदयितास्थः रोदयितास्मि रोदयितास्वः रोदयिष्यतः रोदयिष्यथः रोदयिष्यथ रोदयिष्यावः रोदयिष्यामः भ. रोदयिष्यति रोदयिष्यसि रोदयिष्यामि क्रि. अरोदयिष्यत् अरोदयिष्यः अरोदयिष्यम् व. रोदयते रोदयसे रोदये स. रोदयेत रोदयेथाः रोदयेय प. रोदयताम् रोदयस्व रोदयै ह्य. अरोदयत अरोदयथाः अरोदये अ. अरूरुदत अरूरुदताम् अरूरुदतम् अरूरुदाव अरूरुदाम रोदयाञ्चक्रतुः रोदयाञ्चक्रुः रोदयाञ्चक्र रोदयाञ्चकृम अरूरुदथा: अरुरुदे अरूरुदन् अरूरुदत रोदयेते येथे रोदयाव अरोदयिष्यताम् अरोदयिष्यन् अरोदयिष्यतम् अरोदयिष्यत अरोदयिष्याव अरोदयिष्याम आत्मनेपद रोदयेवहि रोदयेताम् रोदयेथाम् रोदयावहै अरोदयेताम् अरोदयेथाम् अरोदयावहि अरूरुदेताम रोद्यासुः रोद्यास्त रोद्यास्म अरूरुदेथाम् अरूरुदावहि रोदयितारः रोदयितास्थ रोदयितास्मः रोदयिष्यन्ति रोदयेयाताम् रोदयेरन् रोदयेयाथाम् रोदयेध्वम् रोदयेमहि रोदयन्ते रोदयध्वे रोदयामहे रोदयन्ताम् रोदयध्वम् रोदयामहै अरोदयन्त अरोदयध्वम् अरोदयामहि अरूरुदन्त अरूरुदध्वम् अरूरुदामहि प. रोदयाञ्चक्रे रोदयाञ्चकृषे रोदयाञ्चक्रे रोदयाम्बभूव / रोदयामास आ. रोदयिषीष्ट रोदयिषीष्ठाः रोदयिषीय श्व. रोदयिता रोदयितासे रोदयिताहे भ. रोदयिष्यते रोदयिष्यसे रोदयिष्ये क्रि. अरोदयिष्यत अरोदयिष्यथाः अरोदयिष्ये धातुरत्नाकर द्वितीय भाग रोदयाञ्चक्राते रोदयाञ्चक्रिरे रोदयाञ्चक्रा रोदयाञ्चकृवे रोदयाञ्चकृवहे रोदयाञ्चकृमहे आ. स्वाप्यात् श्व स्वापयिता भ. स्वापयिष्यति क्रि. अस्वापयिष्यत् १०८८ ञिष्वपंक् (स्वप्) शये । परस्मैपद व. स्वापयते स. स्वापयेत प. स्वापयताम् ह्य. अस्वापयत रोदयिषीयास्ताम् रोदयिषीरन् रोदयिषीयास्थाम् रोदयिषीवम् रोदयिषीध्वम् रोदयिषीवहि रोदयिषीमहि रोदयितारौ रोदयितार: रोदयितासाथे रोदयिताध्वे रोदयितास्वहे रोदयितास्महे रोदयिष्यन्ते रोदयिष्येते रोदयिष्येथे रोदयिष्यध्वे व. स्वापयति स. स्वापयेत् प. स्वापयतु / स्वापयतात् ह्य अस्वापयत् अ. असूषुपत् प. स्वापयाञ्चकार रोदयिष्यावहे रोदयिष्यामहे अरोदयिष्येताम् अरोदयिष्यन्त अरोदयिष्येथाम् अरोदयिष्यध्वम् अरोदयिष्यावहि अरोदयिष्यामहि स्वापयतः स्वापयन्ति स्वापयेताम् स्वापयेयुः स्वापयताम् स्वापयन्तु अस्वापयताम् अस्वापयन् असूषुपताम् असूषुपन् स्वापयाञ्चक्रतुः स्वापयाञ्चक्रुः स्वाप्यास्ताम् स्वाप्यासुः स्वापयितारौ स्वापयितारः स्वापयिष्यतः स्वापयिष्यन्ति अस्वापयिष्यताम् अस्वापयिष्यन् आत्मनेपद स्वापयेते स्वापयन्ते स्वापयेयाताम् स्वापयेरन् स्वापयेताम् स्वापयन्ताम् अस्वापयेताम् अस्वापयन्त Page #488 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (अदादिगण) अ. असृपुपत प. स्वापयाञ्चक्रे आ. स्वापयिषीष्ट श्र. स्वापयिता भ. स्वापयिष्यते क्रि. अस्वापयिष्यत १०८९ अनक् (अन्) प्राणने । परस्मैपद व. आनयति आनयतः स. आनयेत् आनताम् प. आनयतु / आनयतात् आनयताम् ह्य. आनयत् आनयताम् अ. आनिनत् आनिनताम् प. आनयाञ्चकार आ. आन्यात् व आनयिता भ. आनयिष्यति क्रि. आनयिष्यत् व. आनयते स. आनयेत प. आनयताम् ह्य, आनयत अ. आनिनत प. आनयाञ्चक्रे आ. आनयिषीष्ट श्व आनयिता भ. आनयिष्यते क्रि. आनयिष्यत व. श्वासयति स. श्वासयेत् असूषुपेताम असूषुपन्त स्वापयाञ्चक्राते स्वापयाञ्चक्रिरे स्वापयिषीयास्ताम् स्वापयिषीरन् स्वापयितारौ स्वापयितारः स्वापयिष्येते स्वापयिष्यन्ते अस्वापयिष्येताम् अस्वापयिष्यन्त आनयाञ्चक्रतुः आन्यास्ताम् आनयितारौ आनयिष्यतः आनयिष्यताम् आत्मनेपद आनयितारौ आनयिष्येते आनयिष्येताम् आनयन्ति आनयेयुः आनयन्तु आनयन् आनिनन् आनयेते आनयन्ते आनयेयाताम् आनयेरन् आनयेताम् आनयन्ताम् आनताम् आनयन्त आनिनेताम आनिनन्त आनयाञ्चक्राते आनयाञ्चक्रिरे आनयिषीयास्ताम् आनयिषीरन् आनयितारः आनयिष्यन्ते आनयिष्यन्त आनयाञ्चक्रुः आन्यासुः आनयितारः आनयिष्यन्ति आनयिष्यन् १०९०श्वसक् (श्वस्) प्राणने । परस्मैपद श्वासयतः श्वासयेताम् श्वासयन्ति श्वासयेयुः प. श्वासयतु/श्वासयतात् श्वासयताम् श्वासयन्तु ह्य. अश्वासयत् अश्वासयताम् अश्वासयन् अ. अशिश्वसत् अशिश्वसताम् अशिश्वसन् प. श्वासयाञ्चकार आ. श्वास्यात् श्व. श्वासयिता भ. श्वासयिष्यति क्रि. अश्वासयिष्यत् व. श्वासयते स. श्वासयेत प. श्वासयताम् ह्य. अश्वासयत अ. अशिश्वसत पं. श्वासयाञ्चक्रे आ. श्वासयिषीष्ट श्व. श्वासयिता भ. श्वासयिष्यते क्रि. अश्वासयिष्यत श्वासयाञ्चक्रतुः श्वासयाञ्चक्रुः श्वास्यास्ताम् श्वास्यासुः श्वासयितारौ श्वासयितारः श्वासयिष्यतः श्वासयिष्यन्ति अश्वासयिष्यताम् अश्वासयिष्यन् आत्मनेपद १०९१ जक्षक् (जक्ष्) भक्षहसनयोः । परस्मैपद व. जक्षयते श्वासयेते श्वासयन्ते श्वासयेयाताम् श्वासयेरन् श्वासयेताम् श्वासयन्ताम् अश्वासयेताम् अश्वासयन्त अशिश्वसेताम अशिश्वसन्त श्वासयाञ्चक्राते श्वासयाञ्चक्रिरे श्वासयिषीयास्ताम् श्वासयिषीरन् श्वासयितारौ श्वासयितार: श्वासयिष्येते श्वासयिष्यन्ते अश्वासयिष्येताम् अश्वासयिष्यन्त व. जक्षयति जक्षयतः स. जक्षयेत् जक्षयेताम् प. जक्षयतु/जक्षयतात् जक्षयताम् ह्य. अजक्षयत् अजक्षयताम् अ. अजजक्षत् अजजक्षताम् प. जक्षयाञ्चकार जक्षयाञ्चक्रतुः आ. जक्ष्यात् जक्ष्यास्ताम् जक्ष्यासुः श्व. जक्षयिता जक्षयितारौ जक्षयितारः भ. जक्षयिष्यति जक्षयिष्यतः जक्षयिष्यन्ति क्रि. अजक्षयिष्यत् अजक्षयिष्यताम् अजक्षयिष्यन् आत्मनेपद जक्षयेते जक्षयन्ति जक्षयेयुः जक्षयन्तु अजक्षयन् अजजक्षन् जक्षयाञ्चक्रुः जक्षयन्ते 475 Page #489 -------------------------------------------------------------------------- ________________ 476 धातुरत्नाकर द्वितीय भाग स. जक्षयेत जक्षयेयाताम् जक्षयेरन् प. जक्षयताम् जक्षयेताम् जक्षयन्ताम् ह्य. अजक्षयत अजक्षयेताम् अजक्षयन्त अ. अजजक्षत अजजक्षेताम अजजक्षन्त प. जक्षयाञ्चके जक्षयाञ्चक्राते जक्षयाञ्चक्रिरे आ. जक्षयिषीष्ट जक्षयिषीयास्ताम् जक्षयिषीरन् श्व. जक्षयिता जक्षयितारौ जक्षयितार: भ. जक्षयिष्यते जक्षयिष्येते जक्षयिष्यन्ते क्रि. अजक्षयिष्यत अजक्षयिष्येताम् अजक्षयिष्यन्त १०९२ दरिद्राक् (दरिद्रा) दुर्गतौ । परस्मैपद व. दरिद्रयति दरिद्रयतः दरिद्रयन्ति स. दरिद्रयेत् दरिद्रयेताम् दरिद्रयेयुः प. दरिद्रयतु/दरिद्रयतात् दरिद्रयताम् दरिद्रयन्तु ह्य. अदरिद्रयत् अदरिद्रयन् अ. अददरिद्रत् अददरिद्रताम् अददरिद्रन् प. दरिद्रयाञ्चकार दरिद्रयाञ्चक्रतुः दरिद्रयाञ्चक्रुः आ. दरिद्य्यात् दरिद्य्यास्ताम् दरिद्रय्यासुः श्व. दरिद्रयिता दरिद्रयितारौ दरिद्रयितारः भ. दरिद्रयिष्यति दरिद्रयिष्यतः दरिद्रयिष्यन्ति क्रि. अदरिद्रयिष्यत् अदरिद्रयिष्यताम् अदरिद्रयिष्यन् आत्मनेपद व. दरिद्रयते दरिद्रयेते दरिद्रयन्ते स. दरिद्रयेत दरिद्रयेयाताम् दरिद्रयेरन् प. दरिद्रयताम् दरिद्रयेताम् दरिद्रयन्ताम् ह्य. अदरिद्रयत अदरिद्रयेताम् अदरिद्रयन्त अ. अददरिद्रत अददरिद्रेताम अददरिद्रन्त ।। प. दरिद्रयाञ्चक्रे दरिद्रयाञ्चक्राते दरिद्रयाञ्चक्रिरे आ. दरिद्रयिषीष्ट , दरिद्रयिषीयास्ताम् दरिद्रयिषीरन् श्व. दरिद्रयिता दरिद्रयितारौ । दरिद्रयितार: भ. दरिद्रयिष्यते दरिद्रयिष्येते दरिद्रयिष्यन्ते क्रि. अदरिद्रयिष्यत अदरिद्रयिष्येताम् अदरिद्रयिष्यन्त णौ आलकं नेच्छन्त्यन्ये। दरिद्रापयति। अददरिद्रपत् १०९३ जागृक् (जाग्) निद्राक्षये । परस्मैपद व. जागरयति जागरयत: जागरयन्ति जागरयसि जागरयथः जागरयथ जागरयामि जागरयाव: जागरयाम: स. जागरयेत् जागरयेताम् जागरयेयुः जागरयः जागरयेतम् जागरयेत जागरयेयम् जागरयेव जागरयेम प. जागरयतु/जागरयतात् जागरयताम् जागरयन्तु जागरय जागरयतात् जागरयतम् जागरयत जागरयाणि जागरयाव जागरयाम ह्य. अजागरयत् अजागरयताम् अजागरयन् अजागरयः अजागरयतम् अजागरयत अजागरयम् अजागरयाव अजागरयाम अ. अजजागरत् अजजागरताम् अजजागरन् अजजागरः अजजागरतम् अजजागरत अजजागरम् अजजागराव अजजागराम प. जागरयाञ्चकार जागरयाञ्चक्रतुः जागरयाञ्चक्रुः जागरयाञ्चकर्थ जागरयाञ्चक्रथुः जागरयाञ्चक्र जागरयाञ्चकार-चकर जागरयाञ्चकृव जागरयाञ्चकृम जागरयाम्बभूव/जागरयामास आ. जागर्यात् जागर्यास्ताम् जागर्यासुः जागर्याः जागर्यास्तम् जागर्यास्त जागर्यासम् जागर्यास्व जागर्यास्म श्व. जागरयिता जागरयितारौ जागरयितारः जागरयितासि जागरयितास्थ: जागरयितास्थ जागरयितास्मि जागरयितास्वः जागरयितास्मः भ. जागरयिष्यति जागरयिष्यतः जागरयिष्यन्ति जागरयिष्यसि जागरयिष्यथ: जागरयिष्यथ जागरयिष्यामि जागरयिष्याव: जागरयिष्यामः क्रि. अजागरयिष्यत् अजागरयिष्यताम् अजागरयिष्यन् अजागरयिष्यः अजागरयिष्यतम् अजागरयिष्यत अजागरयिष्यम् अजागरयिष्याव अजागरयिष्याम Page #490 -------------------------------------------------------------------------- ________________ 477 १०९४ चकासृक् (चकास्) दीप्तौ। परस्मैपद पान णिगन्तप्रक्रिया (अदादिगण) आत्मनेपद व. जागरयते जागरयेते जागरयन्ते जागरयसे जागरयेथे जागरयध्वे जागरये जागरयावहे जागरयामहे स. जागरयेत जागरयेयाताम् जागरयेरन् जागरयेथाः जागरयेयाथाम् जागरयेध्वम् जागरयेय जागरयेवहि जागरयेमहि प. जागरयताम् जागरयेताम् जागरयन्ताम् जागरयस्व जागरयेथाम् जागरयध्वम् जागरयै जागरयावहै जागरयामहै ह्य. अजागरयत अजागरयेताम् अजागरयन्त अजागरयथाः अजागरयेथाम् अजागरयध्वम् अजागरये अजागरयावहि अजागरयामहि अ. अजजागरत अजजागरेताम अजजागरन्त अजजागरथाः अजजागरेथाम् अजजागरध्वम् अजजागरे अजजागरावहि अजजागरामहि प. जागरयाञ्चके जागरयाञ्चक्राते जागरयाञ्चक्रिरे जागरयाञ्चकृषे जागरयाञ्चक्राथे जागरयाञ्चकृट्वे जागरयाञ्चक्रे जागरयाञ्चकृवहे जागरयाञ्चकृमहे जागरयाम्बभूव/जागरयामास आ. जागरयिषीष्ट जागरयिषीयास्ताम् जागरयिषीरन् जागरयिषीष्ठाः जागरयिषीयास्थाम् जागरयिषीदवम् जागरयिषीध्वम् जागरयिषीय जागरयिषीवहि जागरयिषीमहि श्व. जागरयिता जागरयितारौ जागरयितार: जागरयितासे जागरयितासाथे जागरयिताध्वे जागरयिताहे जागरयितास्वहे जागरयितास्महे भ. जागरयिष्यते जागरयिष्येते जागरयिष्यन्ते जागरयिष्यसे जागरयिष्येथे जागरयिष्यध्वे जागरयिष्ये जागरयिष्यावहे जागरयिष्यामहे क्रि. अजागरयिष्यत अजागरयिष्येताम अजागरयिष्यन्त अजागरयिष्यथाः अजागरयिष्येथाम् अजागरयिष्यध्वम् अजागरयिष्ये अजागरयिष्यावहि अजागरयिष्यामहि व. चकासयति चकासयतः चकासयन्ति चकासयसि चकासयथः चकासयथ चकासयामि चकासयाव: चकासयामः स. चकासयेत् चकासयेताम् चकासयेयुः चकासये: चकासयेतम् चकासयेत चकासयेयम् चकासयेव चकासयेम प. चकासयतु चकासयतात् चकासयताम् चकासयन्तु चकासय चकासयतात् चकासयतम् चकासयत चकासयानि चकासयाव चकासयाम ह्य. अचकासयत् अचकासयताम् अचकासयन् अचकासयः अचकासयतम् अचकासयत अचकासयम् अचकासयाव अचकासयाम अ. अचचकासत् अचचकासताम् अचचकासन् अचचकासः अचचकासतम् अचचकासत अचचकासम् अचचकासाव अचचकासाम | प. चकासयाञ्चकार चकासयाञ्चक्रतुः चकासयाञ्चक्रुः चकासयाञ्चकर्थ चकासयाञ्चक्रथुः चकासयाञ्चक्र चकासयाञ्चकार-चकर चकासयाञ्चकृव चकासयाञ्चकृम चकासयाम्बभूव/चकासयामास आ. चकास्यात् चकास्यास्ताम् चकास्यासुः चकास्याः चकास्यास्तम् चकास्यास्त चकास्यासम् चकास्यास्व चकास्यास्म श्व. चकासयिता चकासयितारौ चकासयितार: चकासयितासि चकासयितास्थः चकासयितास्थ चकासयितास्मि चकासयितास्वः चकासयितास्मः । भ. चकासयिष्यति चकासयिष्यतः चकासयिष्यन्ति चकासयिष्यसि चकासयिष्यथ: चकासयिष्यथ चकासयिष्यामि चकासयिष्यावः चकासयिष्यामः | क्रि. अचकासयिष्यत अचकासयिष्यताम् अचकासयिष्यन अचकासयिष्यः अचकासयिष्यतम् अचकासयिष्यत अचकासयिष्यम् अचकासयिष्याव अचकासयिष्याम Page #491 -------------------------------------------------------------------------- ________________ 478 व. चकासयते चकासयसे चकासये स. चकासयेत प. हा. 31. प. चकासयेथाः चकासयेय चकासयताम् चकासयस्व चकासयै आत्मनेपद चकासयन्ते चायध्वे चकासयामहे चकासयेयाताम् चकासयेरन् चकासयेयाथाम् चकासयेध्वम् चकासयेवहि चकासयेमहि चकासयेताम् चकासयन्ताम् चकासयेथाम् चकासयध्वम् चकासयावहै चकासयाम है अचकासयत अचकासयेताम् अचकासयन्त अचकासयथाः अचकासयेथाम् अचकासयध्वम् अचकासये अचकासयावहि अचकासयामहि अचचकासत अचचकासेताम अचचकासन्त अचचकासथाः अचचकासेथाम् अचचकासध्वम् अचचकासावहि अचचकासामहि अचचकासे चकासयाञ्चक्रे चकासयाञ्चक्राते चकासयाञ्चक्रिरे चकासयाञ्चकृषे चकासयाञ्चक्राथे चकासयाञ्चकृवे चकासयाञ्चक्रे चकासयाञ्चकृवहे चकासयाञ्चकृमहे चकासयेते चकासयेथे चकासयावहे चकासयाम्बभूव/चकासयामास आ. चकासयिषीष्ट चकासयिषीयास्ताम् चकासयिषीरन् चकासयिषीष्ठाः चकासयिषीयास्थाम् चकासयिषीढ्वम् चकासयिषीध्वम् चकासयिषीय चकासयिषीवहि चकासयिषीमहि श्र. चकासयिता चकासयितारौ चकासयितारः चकासयितासे चकासयितासाथे चकासयिताध्वे चकासयिताहे चकासयितास्वहे चकासयितास्महे भ. चकासयिष्यते चकासयिष्यसे चकासयिष्ये चकासयिष्येते चकासयिष्यन्ते चकासयिष्येथे चकासयिष्यध्वे चकासयिष्यावहे चकासयिष्यामहे क्रि. अचकासयिष्यत अचकासयिष्येताम् अचकासयिष्यन्त अचकासयिष्यथाः अचकासयिष्येथाम् अचकासयिष्यध्वम् अचकासयिष्ये अचकासयिष्यावहि अचकासयिष्यामहि व. शासयति शासयसि शासयामि स. शासयेत् शासयेः शासयेयम् प. शासयतु / शासयतात् शासय शासयानि ह्य. अशासयत् अशासय: अशासयम् अ. अशशासत् अशशासः प. १०९५ शासूक् (शास्) अनुशिष्टौ । परस्मैपद आ. शास्यात् शास्या: शास्यासम् श्व शासयिता शासयत: शासयथ: शासयाव: शासयेताम् शासतम् शासयेव शासयाव अशासयताम् अशासयन् अशासयतम् अशासयत अशासयाव अशासयाम अशशासन् अशशासत अशशासम् अशशासाम शासयाञ्चकार शासयाञ्चक्रतुः शासयाञ्चक्रुः शासयाञ्चकर्थ शासयाञ्चक्रथुः शासयाञ्चक्र शासयाञ्चकार-चकर शासयाञ्चकृव शासयाञ्चकृम शासयाम्बभूव / शासयामास शासयितासि शासयितास्मि भ. शासयिष्यति शासयिष्यसि शासयिष्यामि क्रि. अशासयिष्यत् अशासयिष्यः अशासयिष्यम् शासयताम् शासयन्तु शासयतात् शासयतम् शासयत शासयाम अशशासताम् अशशासतम् अशशासाव धातुरत्नाकर द्वितीय भाग शास्यास्ताम् शास्यास्तम् शास्यास्व शासयितारौ शासयन्ति शासयथ शासयामः शासयेयुः शासयेत शासयेम शासयितास्थः शासयितास्वः शास्यासुः शास्यास्त शास्यास्म शासयितार: शासयितास्थ शासयितास्मः शासयिष्यतः शासयिष्यन्ति शासयिष्यथः शासयिष्यथ शासयिष्यावः शासयिष्यामः अशासयिष्यताम् अशासयिष्यन् अशासयिष्यतम् अशासयिष्यत अशासयिष्याव अशासयिष्याम Page #492 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (अदादिगण) 479 सो वापचय अवीवचन् आत्मनेपद ।। अथ चान्तः ॥ व, शासयते शासयेते शासयन्ते १०९६ वचंक् (वच्) भाषणे । शासयसे शासयेथे शासयध्वे परस्मैपद शासये शासयावहे शासयामहे व. वाचयति वाचयत: वाचयन्ति स. शासयेत शासयेयाताम् शासयेरन् वाचयसि वाचयथः वाचयथ शासयेथाः शासयेयाथाम् शासयेध्वम् वाचयामि वाचयावः वाचयामः शासयेय शासयेवहि शासयेमहि स. वाचयेत् वाचयेताम् वाचयेयुः प. शासयताम् शासयेताम् शासयन्ताम् वाचये: वाचयेतम् वाचयेत शासयस्व शासयेथाम् शासयध्वम् वाचयेयम् वाचयेव वाचयेम शासयै शासयावहै शासयामहै प. वाचयतु/वाचयतात्वाचयताम् वाचयन्तु ह्य. अशासयत अशासयेताम् अशासयन्त वाचय वाचयतात् वाचयतम् वाचयत अशासयथाः अशासयेथाम् अशासयध्वम् वाचयानि वाचयाव वाचयाम अशासये अशासयावहि अशासयामहि ह्य. अवाचयत् अवाचयताम् अवाचयन अ. अशशासत अशशासेताम अशशासन्त अवाचयः अवाचयतम् अवाचयत अशशासथा: अशशासेथाम् । अशशासध्वम् अवाचयम् अवाचयाव अवाचयाम अशशासे अशशासावहि अशशासामहि अ. अवीवचत् अवीवचताम् प. शासयाञ्चके शासयाञ्चक्राते शासयाञ्चक्रिरे अवीवचः अवीवचतम् अवीवचत शासयाञ्चकृषे शासयाञ्चक्राथे शासयाञ्चकुवे अवीवचम् अवीवचाव अवीवचाम शासयाञ्चक्रे शासयाञ्चकृवहे शासयाञ्चकृमहे प. वाचयाञ्चकार वाचयाञ्चक्रतुः वाचयाञ्चक्रुः शासयाम्बभूव/शासयामास वाचयाञ्चकर्थ वाचयाञ्चक्रथुः वाचयाञ्चक्र आ. शासयिषीष्ट शासयिषीयास्ताम् शासयिषीरन् शासयिषीष्ठाः शासयिषीयास्थाम् शासयिषीदवम् वाचयाञ्चकार-चकर वाचयाञ्चकृव वाचयाञ्चकम वाचयाम्बभूव/वाचयामास शासयिषीध्वम् आ. वाच्यात् वाच्यास्ताम् वाच्यासुः शासयिषीय शासयिषीवहि शासयिषीमहि वाच्याः वाच्यास्तम् वाच्यास्त श्व. शासयिता शासयितारौ शासयितार: वाच्यासम् वाच्यास्व वाच्यास्म शासयितासे शासयितासाथे शासयिताध्वे श्व. वाचयिता वाचयितारौ वाचयितारः शासयिताहे शासयितास्वहे शासयितास्महे वाचयितासि वाचयितास्थ: वाचयितास्थ भ. शासयिष्यते शासयिष्येते शासयिष्यन्ते वाचयितास्मि वाचयितास्वः वाचयितास्मः शासयिष्यसे शासयिष्येथे शासयिष्यध्वे भ. वाचयिष्यति वाचयिष्यतः वाचयिष्यन्ति शासयिष्ये शासयिष्यावहे शासयिष्यामहे वाचयिष्यसि वाचयिष्यथ: वाचयिष्यथ क्रि. अशासयिष्यत अशासयिष्येताम अशासयिष्यन्त वाचयिष्यामि वाचयिष्याव: वाचयिष्याम: अशासयिष्यथा: अशासयिष्येथाम् अशासयिष्यध्वम् । क्रि. अवाचयिष्यत् | क्रि. अवाचयिष्यत् अवाचयिष्यताम् अवाचयिष्यन् अशासयिष्ये अशासयिष्यावहि अशासयिष्यामहि अवाचयिष्य: अवाचयिष्यतम् अवाचयिष्यत अवाचयिष्यम् अवाचयिष्याव अवाचयिष्याम Page #493 -------------------------------------------------------------------------- ________________ 480 व. वाचयते वाचयसे वाचये स. वाचयेत वाचयेथाः वाचयेय प. वाचयताम् वाचयस्व वाचयै अवाचयत अवाचयथाः अवाचये अ. अवीवचत ह्य. अवीवचथाः अवीवचे प. वाचयाञ्चक्रे आत्मनेपद वाचयन्ताम् वाचयध्वम् वाचयाम है अवाचयेताम् अवाचयन्त अवाचयेथाम् अवाचयध्वम् अवाचयावहि अवाचयामहि अवीवचेताम अवीवचन्त अवीवचेथाम् अवीवचध्वम् अवीवचावहि अवीवचामहि वाचयाञ्चक्राते वाचयाञ्चक्रिरे वाचाञ्चकृषे वाचयाञ्चका वाचयाञ्चकृवे वाचयाञ्चक्रे वाचयाञ्चकृवहे वाचयाञ्चकृमहे वाचयिषीय श्र. वाचयिता वाचयितासे वाचयिताहे भ. वाचयिष्यते वाचयिष्यसे वाचयिष्ये वाचयेते वाचयेथे वाचयाम्बभूव / वाचयामास आ. वाचयिषीष्ट वाचयिषीष्ठाः वाचयन्ते वाचयध्वे वाचयामहे वाचयाव वाचयेयाताम् वाचयेरन् वाचयेयाथाम् वाचयेध्वम् वाचयेवहि वाचयेमहि वाचयेताम् वाचयेथाम् वाचयावहै वाचयिषीयास्ताम् वाचयिषीरन् वाचयिषीयास्थाम् वाचयिषीद्वम् वाचयिषीध्वम् वाचयिषीवहि वाचयिषीमहि वाचयितारौ वाचयितार: वाचयितासाथे वाचयिताध्वे वाचयितास्वहे वाचयितास्महे वाचयिष्येते वाचयिष्यन्ते वाचयिष्येथे वाचयिष्यध्वे वाचयिष्यावहे वाचयिष्यामहे क्रि. अवाचयिष्यत अवाचयिष्येताम् अवाचयिष्यन्त अवाचयिष्यथाः अवाचयिष्येथाम् अवाचयिष्यध्वम् अवाचयिष्ये अवाचयिष्यावहि अवाचयिष्यामहि ॥ अथ जान्तः ॥ १०९७ मृजौक् (मृज्) शुद्धौ । परस्मैपद व. मार्जयति मार्जयसि मार्जयामि स. मार्जयेत् मार्जये: मार्जयेयम् मार्जयन्ति मार्जयथ मार्जयामः मार्जयेयुः मार्जयेत मार्जयेम मार्जयन्तु मार्जय मार्जयतात् मार्जयतम् मार्जयत मार्जयानि मार्जयाव मार्जयाम अमार्जयताम् अमार्जयन् अर्ज अमार्जयत अमार्जयाव अमार्जयाम अमीमृजताम् अमीमृजन् अमृतम् अमीमृजत अमीमृजाव अमजाम मार्जयाञ्चक्रतुः मार्जयाञ्चकर्थ मार्जयाञ्चक्रथुः मार्जयाञ्चकार - चकर मार्जयाञ्चकृव मार्जयाम्बभूव/मार्जयामास प. मार्जयतु/मार्जयतात्मार्जयताम् ह्य. अमार्जयत् अमार्जयः अमार्जयम् अ. अमीमृजत् अमीमृजः अमीमृजम् प. मार्जयाञ्चकार आ. मात् माय: मार्ज्यासम् श्व. मार्जयिता मार्जयितासि मार्जयितास्मि भ. मार्जयिष्यति मार्जयिष्यसि मार्जयिष्यामि क्रि. अमार्जयिष्यत् अमार्जयिष्यः अमार्जयिष्यम् धातुरत्नाकर द्वितीय भाग मार्जयतः मार्जयथ: मार्जयाव: मार्जयेताम् मार्जयेतम् मार्जयेव मार्जयाञ्चक्रुः मार्जयाञ्चक्र मार्जयाञ्चकृम मार्ज्यास्ताम् मार्ज्यासुः मार्ज्यास्तम् मायस्त मायस्व मायस्म मार्जयितारौ मार्जयितार: मार्जयितास्थः मार्जयितास्थ मार्जयितास्वः मार्जयितास्मः मार्जयिष्यतः मार्जयिष्यन्ति मार्जयिष्यथः मार्जयिष्यथ मार्जयिष्यावः मार्जयिष्यामः अमार्जयिष्यताम् अमार्जयिष्यन् अमार्जयिष्यतम् अमार्जयिष्यत अमार्जयिष्याव अमार्जयिष्याम Page #494 -------------------------------------------------------------------------- ________________ 481 णिगन्तप्रक्रिया (अदादिगण) आत्मनेपद व. मार्जयते मार्जयेते मार्जयन्ते मार्जयसे मार्जयेथे मार्जयध्वे मार्जये मार्जयावहे मार्जयामहे स. मार्जयेत मार्जयेयाताम् मार्जयेरन् मार्जयथाः मार्जयेयाथाम् मार्जयेध्वम् मार्जयेय मार्जयेवहि मार्जयेमहि प. मार्जयताम् मार्जयेताम् मार्जयन्ताम् मार्जयस्व मार्जयेथाम् मार्जयध्वम् मार्जयै मार्जयावहै मार्जयामहै ह्य. अमार्जयत अमार्जयेताम् अमार्जयन्त अमार्जयथाः अमार्जयेथाम् अमार्जयध्वम् अमार्जये अमार्जयावहि अमार्जयामहि अ. अमीमृजत अमीमजेताम अमीमृजन्त अमीमृजथाः अमीमृजेथाम् अमीमृजध्वम् अमीमृजे अमीमजावहि अमीमृजामहि प. मार्जयाञ्चक्रे मार्जयाञ्चक्राते मार्जयाञ्चक्रिरे मार्जयाञ्चकृपे मार्जयाञ्चक्राथे मार्जयाञ्चकृट्वे मार्जयाञ्चक्रे मार्जयाञ्चकृवहे मार्जयाञ्चकृमहे मार्जयाम्बभूव/मार्जयामास आ. मार्जयिषीष्टमार्जयिषीयास्ताम् मार्जयिषीरन् मार्जयिषीष्ठाः मार्जयिषीयास्थाम् मार्जयिषीढ्वम् मार्जयिषीध्वम् मार्जयिषीय मार्जयिषीवहि मार्जयिषीमहि श्व. माजयिता मार्जयितारौ मार्जयितारः मार्जयितासे मार्जयितासाथे मार्जयिताध्वे माजयिताहे मार्जयितास्वहे मार्जयितास्महे भ. मार्जयिष्यते मार्जयिष्येते मार्जयिष्यन्ते मार्जयिष्यसे मार्जयिष्येथे मार्जयिष्यध्वे मार्जयिष्ये मार्जयिष्यावहे मार्जयिष्यामहे क्रि. अमार्जयिष्यत अमार्जयिष्येताम् अमार्जयिष्यन्त अभाजयिष्यथाः अमार्जयिष्येथाम् अमार्जयिष्यध्वम् अमार्जयिष्ये अमार्जयिष्यावहि अमार्जयिष्यामहि १०९८ सस्तुक् (संस्त्) स्वप्ने । परस्मैपद | व. संस्तयति संस्तयतः संस्तयन्ति संस्तयसि संस्तयथः संस्तयथ संस्तयामि संस्तयावः संस्तयामः स. संस्तयेत् संस्तयेताम् संस्तयेयुः संस्तयः संस्तयेतम् संस्तयेत संस्तयेयम् संस्तयेव संस्तयेम प. संस्तयतु/संस्तयतात् संस्तयताम् संस्तयन्तु संस्तय संस्तयतात् संस्तयतम् संस्तयत संस्तयानि संस्तयाव संस्तयाम ह्य. असंस्तयत् असंस्तयताम् असंस्तयन् असंस्तयः असंस्तयतम् असंस्तयत असंस्तयम् असंस्तयाव असंस्तयाम अ. अससंस्तत् अससंस्तताम् अससंस्तन् अससंस्तः अससंस्ततम् अससंस्तत अससंस्तम् अससंस्ताव अससंस्ताम प. संस्तयाञ्चकार संस्तयाञ्चक्रतुः संस्तयाञ्चक्रुः संस्तयाञ्चकर्थ संस्तयाञ्चक्रथुः संस्तयाञ्चक्र संस्तयाञ्चकार-चकर संस्तयाञ्चकृव संस्तयाञ्चकृम संस्तयाम्बभूव/संस्तयामास आ. संस्त्यात् संस्त्यास्ताम् संस्त्यासुः संस्त्या : संस्त्यास्तम् संस्त्यास्त संस्त्यासम् संस्त्यास्व संस्त्यास्म श्व. संस्तयिता संस्तयितारौ संस्तयितार: संस्तयितासि संस्तयितास्थः संस्तयितास्थ संस्तयितास्मि संस्तयितास्वः संस्तयितास्मः भ. संस्तयिष्यति संस्तयिष्यतः संस्तयिष्यन्ति संस्तयिष्यसि संस्तयिष्यथ: संस्तयिष्यथ संस्तयिष्यामि संस्तयिष्याव: संस्तयिष्यामः क्रि. असंस्तयिष्यत् असंस्तयिष्यताम् असंस्तयिष्यन् असंस्तयिष्यः असंस्तयिष्यतम् असंस्तयिष्यत असंस्तयिष्यम् असंस्तयिष्याव असंस्तयिष्याम तारा Page #495 -------------------------------------------------------------------------- ________________ 482 धातुरत्नाकर द्वितीय भाग वेदयतः वेदयेयुः वेदयन्तु आत्मनेपद व. संस्तयते संस्तयेते संस्तयन्ते संस्तयसे संस्तयेथे संस्तयध्वे संस्तये संस्तयावहे संस्तयामहे स. संस्तयेत संस्तयेयाताम् संस्तयेरन् संस्तयेथाः संस्तयेयाथाम् संस्तयेध्वम् संस्तयेय संस्तयेवहि संस्तयेमहि प. संस्तयताम् संस्तयेताम् संस्तयन्ताम् संस्तयस्व संस्तयेथाम् संस्तयध्वम् संस्तयै संस्तयावहै संस्तयामहै ह्य असंस्तयत असंस्तयेताम् असंस्तयन्त असंस्तयथाः असंस्तयेथाम् असंस्तयध्वम् असंस्तये असंस्तयावहि असंस्तयामहि अ. अससंस्तत अससंस्तेताम अससंस्तन्त अससंस्तथाः अससंस्तेथाम् अससंस्तध्वम् अससंस्ते अससंस्तावहि अससंस्तामहि प. संस्तयाञ्चक्रे संस्तयाञ्चक्राते संस्तयाश्चक्रिरे संस्तयाञ्चकृषे संस्तयाञ्चक्राथे संस्तयाञ्चकृट्वे संस्तयाञ्चक्र संस्तयाञ्चकृवहे संस्तयाञ्चकृमहे संस्तयाम्बभूव/संस्तयामास आ. संस्तयिषीष्ट संस्तयिषीयास्ताम संस्तयिषीरन संस्तयिषीष्ठाः संस्तयिषीयास्थाम् संस्तयिषीढ्वम् संस्तयिषीध्वम् संस्तयिषीय संस्तयिषीवहि संस्तयिषीमहि श्व. संस्तयिता संस्तयितारौ संस्तयितार: संस्तयितासे संस्तयितासाथे संस्तयिताध्वे संस्तयिताहे संस्तयितास्वहे संस्तयितास्महे भ. संस्तयिष्यते संस्तयिष्येते संस्तयिष्यन्ते संस्तयिष्यसे संस्तयिष्येथे संस्तयिष्यध्वे संस्तयिष्ये संस्तयिष्यावहे संस्तयिष्यामहे क्रि. असंस्तयिष्यत असंस्तयिष्येताम् असंस्तयिष्यन्त असंस्तयिष्यथाः असंस्तयिष्येथाम् असंस्तयिष्यध्वम् असंस्तयिष्ये असंस्तयिष्यावहि असंस्तयिष्यामहि ॥ अथ दान्तः ॥ १०९९ विदक् (विद्) ज्ञाने। परस्मैपद व. वेदयति वेदयन्ति वेदयसि वेदयथः वेदयथ वेदयामि वेदयावः वेदयामः स. वेदयेत् वेदयेताम् वेदये: वेदयेतम् वेदयेत वेदयेयम् वेदयेव वेदयेम प. वेदयतु/वेदयतात् वेदयताम् वेदय वेदयतात् वेदयतम् वेदयत वेदयानि वेदयाव वेदयाम ह्य. अवेदयत् अवेदयताम् अवेदयन् अवेदयः अवेदयतम् अवेदयत अवेदयम् अवेदयाव अवेदयाम अवीविदत् अवीविदताम् अवीविदन् अवीविदः अवीविदतम् अवीविदत अवीविदम् अवीविदाव अवीविदाम वेदयाञ्चकार वेदयाञ्चक्रतुः वेदयाञ्चक्रुः वेदयाञ्चकर्थ वेदयाञ्चक्रथु: वेदयाञ्चक्र वेदयाञ्चकार-चकर वेदयाञ्चकृव । वेदयाञ्चकम वेदयाम्बभूव/वेदयामास आ. वेद्यात् वेद्यास्ताम् वेद्यास्तम् वेद्यास्त वेद्यासम् वेद्यास्व श्व. वेदयिता वेदयितारौ वेदयितार: वेदयितासि वेदयितास्थः वेदयितास्थ वेदयितास्मि वेदयितास्वः वेदयितास्मः भ. वेदयिष्यति वेदयिष्यतः वेदयिष्यन्ति वेदयिष्यसि वेदयिष्यथ: वेदयिष्यथ वेदयिष्यामि वेदयिष्याव: वेदयिष्यामः क्रि. अवेदयिष्यत् अवेदयिष्यताम् अवेदयिष्यन् अवेदयिष्यः अवेदयिष्यतम् अवेदयिष्यत अवेदयिष्यम् अवेदयिष्याव अवेदयिष्याम वेद्यासुः वेद्याः वेद्यास्म Page #496 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (अदादिगण) 483 वेदय वंदयै आत्मनेपद व. वेदयते वेदयेते वेदयन्ते वेदयसे वेदयेथे वेदयध्वे वेदयावहे वेदयामहे स. वेदयेत वेदयेयाताम् वेदयेरन् वेदयेथाः वेदयेयाथाम् वेदयेध्वम् वेदयय वेदयेवहि वेदयेमहि प. वेदयताम् वेदयेताम् वेदयन्ताम् वंदयस्व वेदयेथाम् वेदयध्वम् वेदयावहै वेदयामहै ह्य. अवेदयत अवेदयेताम् अवेदयन्त अवेदयथाः अवेदयेथाम् अवेदयध्वम् अवेदय अवेदयावहि अवेदयामहि अ. अवीविदत अवीविदेताम अवीविदन्त अवीविदथाः अवीविदेथाम् अवीविदध्वम् अवीविदे अवीविदावहि अवीविदामहि प. वेदयाञ्चके वेदयाञ्चक्राते वेदयाञ्चक्रिरे वेदयाञ्चकृष वेदयाञ्चक्राथे वेदयाञ्चकृढ्वे वंदयाचक्रे वेदयाञ्चकृवहे वेदयाञ्चकृमहे वंदयाम्बभूव/वेदयामास आ. वेदयिषीष्ट वेदयिषीयास्ताम् वेदयिषीरन् वदयिषीष्ठाः वेदयिषीयास्थाम् वेदयिषीढ्वम् वेदयिषीध्वम् वेदयिषीय वेदयिषीवहि वेदयिषीमहि २. वेदयिता वेदयितारौ वेदयितार: वेदयितासे वेदयितासाथे वेदयिताध्वे वेदयिताहे वेदयितास्वहे वेदयितास्महे भ. वेदयिष्यते वेदयिष्येते वेदयिष्यन्ते वेदयिष्यसे वेदयिष्येथे वेदयिष्यध्वे वदयिष्ये वेदयिष्यावहे वेदयिष्यामहे क्रि. अवेदयिष्यत अवेदयिष्येताम् अवेदयिष्यन्त अवेदयिष्यथाः अवेदयिष्येथाम् अवेदयिष्यध्वम् अवेदयिष्ये अवेदयिष्यावहि अवेदयिष्यामहि ॥ अथ नान्तः ॥ ११०० हनंक् (हन्) हिंसागत्योः । परस्मैपद व. घातयति घातयतः घातयन्ति घातयसि घातयथ: घातयथ घातयामि घातयाव: घातयामः स. घातयेत् घातयेताम् घातयेयुः घातयः घातयेतम् घातयेत घातयेयम् पतयेव घातयेम प. घातयतु/घातयतात् घातयताम् घातयन्तु घातय घातयतात् घातयतम् घातयत घातयानि घातयाव घातयाम ह्य. अघातयत् अघातयताम् अघातयन अघातयः अघातयतम् अघातयत अघातयम् अघातयाव अघातयाम अ. अजीघतत् अजीघतताम् अजीघतन् अजीघतः अजीघततम् अजीघतत अजीघतम् अजीघताव अजीघताम प. घातयाञ्चकार घातयाञ्चक्रतुः घातयाञ्चक्रुः घातयाञ्चकर्थ घातयाञ्चक्रथुः घातयाञ्चक्र घातयाञ्चकार-चकर घातयाञ्चकव घातयाञ्चकम घातयाम्बभूव/घातयामास आ. घात्यात् घात्यास्ताम् घात्यासुः घात्याः घात्यास्तम् घात्यास्त घात्यासम् घात्यास्व घात्यास्म श्व. घातयिता घातयितारौ घातयितारः घातयितासि घातयितास्थः घातयितास्थ घातयितास्मि घातयितास्वः घातयितास्मः भ. घातयिष्यति घातयिष्यतः घातयिष्यन्ति घातयिष्यसि घातयिष्यथ: घातयिष्यथ घातयिष्यामि घातयिष्याव: घातयिष्यामः क्रि. अघातयिष्यत् अघातयिष्यताम् अघातयिष्यन् अघातयिष्यः अघातयिष्यतम् अघातयिष्यत अघातयिष्यम् अघातयिष्याव अघातयिष्याम Page #497 -------------------------------------------------------------------------- ________________ 484 व. घातयते घातयसे घातये स. घातयेत घातयेथाः घातयेय प. घातयताम् घातयस्व घातयै ह्य. अघातयत अघातयथाः अघातये अ. अजीघतत अजीघतथाः अजीघते प. घातयाञ्चक्रे घातयाञ्चकृषे घातयाञ्चक्रे घातयिषीय श्व घातयिता घातयितासे घातयिताहे भ. घातयिष्यते घातयिष्यसे घातयिष्ये क्रि. अघातयिष्यत अघातयिष्यथाः अघातयिष्ये आत्मनेपद घातयेते घातयेथे घातयावहे घातयाम्बभूव/ घातयामास आ. घातयिषीष्ट घातयिषीष्ठाः घातयन्ते घातयध्वे घातयामहे घातयेयाताम् घातयेरन् घातयेयाथाम् घातयेध्वम् घातयेवहि घातयेमहि घातयेताम् घातयेथाम् घातयावहै घातयन्ताम् घातयध्वम् घातयामहै अघातयन्त अघातयेताम् अघातयेथाम् अघातयध्वम् अघातयावहि अघातयामहि अजीघतेताम अजीघतन्त अजीथाम् अजीघतध्वम् अजीघतावहि अजीघतामहि घातयाञ्चक्राते घातयाञ्चक्रिरे घातयाञ्चक्राथे घातयाञ्चकृवे घातयाञ्चकृवहे घातयाञ्चकृमहे घातयिषीयास्ताम् घातयिषीरन् घातयिषीयास्थाम् घातयिषीढ्वम् घातयिषीध्वम् घातयिषीवहि घातयिषीमहि घातयितारौ घातयितारः घातयितासाथे घातयिताध्वे घातयितास्वहे घातयितास्महे घातयिष्येते घातयिष्यन्ते घातयिष्येथे घातयिष्यध्वे घातयिष्यावहे घातयिष्यामहे अघातयिष्येताम् अघातयिष्यन्त अघातयिष्येथाम् अघातयिष्यध्वम् अघातयिष्यावहि अघातयिष्यामहि व. वाशयति वाशयसि वाशयामि स. वाशयेत् वाशयेः वाशयेयम् प. वाशयतु/ वाशयतात्वाशयताम् ।। अथ शान्तः ॥ ११०१ वशक् (वश्) कान्तौ । परस्मैपद ह्य. अवाशयत् अवाशयः प. अवाशयम् अ. अवीवशत् अवीवशः अवीवशम् आ. वाश्यात् वाश्या: वाशयतः वाशयथ: वाशयाव: वाशयन्तु वाशय वाशयतात् वाशयतम् वाशयत वाशयानि वाशयाव वाशयाम अवाशयताम् अवाशयन् अवाशयतम् अवाशयत अवाशयाव अवाशयाम अवीवशताम् अवीवशन् अवीवशतम् अवीवशत अवीवशाव अवीवशाम वाश्यासम् श्व. वाशयिता शम् शम् वाशयितासि वाशयितास्मि भ. वाशयिष्यति वाशयिष्यसि वाशयिष्यामि क्रि. अवाशयिष्यत् वाशयेव वाशयाञ्चकार वाशयाञ्चक्रतुः वाशयाञ्चक्रुः वाशयाञ्चकर्थ वाशयाञ्चक्रथुः वाशयाञ्चक्र वाशयाञ्चकार-चकर वाशयाञ्चकृव वाशयाञ्चकृम वाशयाम्बभूव / वाशयामास धातुरत्नाकर द्वितीय भाग वाशयन्ति वाशयथ वाशयामः वाशयेयुः वाशयेत वाशयेम वाश्यास्ताम् वाश्यास्तम् वाश्यास्व वाशयिता वाश्यास्म वाशयितारः वाशयितास्थः वाशयितास्थ वाशयितास्वः वाशयितास्मः वाशयिष्यतः वाशयिष्यन्ति वाशयिष्यथः वाशयिष्यथ वाशयिष्यावः वाशयिष्यामः अवाशयिष्यताम् अवाशयिष्यन् अवाशयिष्यः अवाशयिष्यतम् अवाशयिष्यत अवाशयिष्यम् अवाशयिष्याव अवाशयिष्याम वाश्यासुः वाश्यास्त Page #498 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया ( अदादिगण) व. वाशयते वाशयसे वाशये स. वाशयेत वाशयेथाः वाशयेय प. वाशयताम् वाशयस्व वाशयै ह्य. अवाशयत अवाशयथाः अवाशये अ. अवीवशत अवीवशथा: अवीवशे प. वाशयाञ्चक्रे वाशयाञ्चकृषे वाशयाञ्चक्रे वाशयिषीय श्व. वाशयिता वाशयितासे वाशयिताहे भ. वाशयिष्यते वाशयिष्यसे वाशयिष्ये आत्मनेपद वाशयाम्बभूव / वाशयामास आ. वाशयिषीष्ट वाशयिषीष्ठाः क्रि. अवाशयिष्यत वाशयेते वाशयेथे वाशयाव वाशयेयाताम् वाशयेयाथाम् वाशयेवहि वाशयेताम् वाशयेथाम् वाशयावहै वाशयिषीयास्ताम् वाशयिषीरन् वाशयिषीयास्थाम् वाशयिषीढ्वम् वाशयिषीध्वम् वाशयिषीवहि वाशयिषीमहि वाशयितारौ वाशयितार: वाशयितासाथे वाशयिताध्वे वाशयितास्वहे वाशयितास्महे वाशयिष्येते वाशयिष्यन्ते वाशयिष्येथे वाशयिष्यध्वे वाशयिष्यावहे वाशयिष्यामहे अवाशयिष्येताम् अवाशयिष्यन्त अवाशयिष्यथाः अवाशयिष्येथाम् अवाशयिष्यध्वम् अवाशयिष्ये अवाशयिष्यावहि अवाशयिष्यामहि वाशयन्ते वाशयध्वे वाशयामहे वाशयेरन् ध्वम् वाशयेमहि वाशयन्ताम् वाशयध्वम् वाशयाम अवाशयेताम् अवाशयन्त अवाशयेथाम् अवाशयध्वम् अवाशयावहि अवाशयामहि अवीवशेताम अवीवशन्त अवीवशेथाम् अवीवशध्वम् अवीवशावहि अवीवशामहि वाशयाञ्चक्राते वाशयाञ्चक्रिरे वाशयाञ्चक्रा वाशयाञ्चकृवे वाशयाञ्चकृवहे वाशयाञ्चकृमहे व. सासयति सासयसि सासयामि स. सासयेत् सासयेः सासम् प. सासयतु/ सासयतात् ११०२. असक् (अय्) भुवि । ॥ अथ सान्तौ ॥ ११०३ षसक् (सस्) स्वने । परस्मैपद ह्य असासयत् असासयः असासयम् अ. असीषसत् असीषसः असीषसम् सासय सासयतात सासयतम् सासयानि प. सासयाञ्चकार आ. सास्यात् सास्या: सासयाञ्चक्रतुः सासयाञ्चकर्थ सासयाञ्चक्रथुः सासयाञ्चकार-चकर सासयाञ्चकृव सासयाम्बभूव/ सासयामास सास्यासम् श्व. सासयिता सासयतः सासयथः सासयावः सासयेताम् सासयेतम् सासयेव सासयितासि सासयितास्मि भ. सासयिष्यति सासयिष्यसि सासयिष्यामि क्रि. असासयिष्यत् सासयताम् सासयन्तु सासयत सासयाव सासयाम असासयताम् असासयन् असासयतम् असासयत असासयाव असीषसताम् असीषसतम् असीषसाव असीषसाम सासयन्ति सासयथ सासयामः सासयेयुः सासयेत सासयेम असासयाम असीषसन् असीषसत सासयाञ्चक्रुः सासयाञ्चक्र सासयाञ्चकृम सास्यासुः सास्यास्ताम् सास्यास्तम् सास्यास्त सास्यास्व सास्यास्म सासयितारौ सासयितार: सासयितास्थः सासयितास्थ सासयितास्वः सासयितास्मः सासयिष्यतः सासयिष्यन्ति सासयिष्यथः सासयिष्यथ सासयिष्यावः सासयिष्यामः असासयिष्यताम् असासयिष्यन् 485 Page #499 -------------------------------------------------------------------------- ________________ 486 असासयिष्यः असासयिष्यम् व. सासयते सासयसे सासयं स. सासयेत सासयेथाः सासयेय प. सासयताम् सासयस्व सासयै ह्य. असासयत असासयथाः असासये अ. असीषसत असीषसथा: असीषसे प. सासयाञ्चक्रे सासयाञ्चकृषे सासयाञ्चक्रे आ. सासयिषीष्ट सासयिषीष्ठाः सासयाम्बभूव/ सासयामास सासयिषीय व. सासयिता असासयिष्यतम् असासयिष्यत असासयिष्याव असासयिष्याम आत्मनेपद सासयिषीयास्ताम् सासयिषीरन् सासयिषीयास्थाम् सासयिषीढ्वम् सासयिषीध्वम् सासयिषीवहि सासयिषीमहि सासयितारौ सासयितारः सासयितासाथे सासयिताध्वे सासयितास्वहे सासयितास्महे सासयिष्येते सासयिष्यन्ते सासयिष्येथे सासयिष्यध्वे सासयिष्यावहे सासयिष्यामहे असासयिष्येताम् असासयिष्यन्त असासयिष्यथाः असासयिष्येथाम् असासयिष्यध्वम् असासयिष्ये असासयिष्यावहि असासयिष्यामहि क्रि. असासयिष्यत सासयितासे सासयिताहे भ. सासयिष्यते सासयिष्यसे सासयिष्ये सासयेते सासयन्ते सासयेथे सासयध्वे सासयावहे सासयामहे सासयेयाताम् सासयेरन् सासयेयाथाम् सासयेध्वम् सासयेवहि सासयेमहि सासयेताम् सासयेथाम् सासयाव है सासयन्ताम् सासयध्वम् सासयाम असासयन्त असासयध्वम् असासयामहि असीषसन्त असासयेताम् असासयेथाम् असा यावहि असीषसेताम असीषसेथाम् असीषसध्वम् असीषसावहि असीषसामहि सासयाञ्चक्रिरे सासयाञ्चक्राते सासयाञ्चक्राथे सासयाञ्चकृवे सासयाञ्चकृवहे सासयाञ्चकृमहे ॥ अथ इदन्तः ॥ ११०४ इंक् (इ) अध्ययने । चल्याहारार्थे ङ इति परस्मैपदम् । परस्मैपद अध्यापयतः अध्यापयन्ति अध्यापयथः अध्यापयथ अध्यापयावः अध्यापयामः अध्यापयेताम् अध्यापयेयुः अध्यापयेतम् अध्यापयेत अध्यापयेव अध्यापयेम व. अध्यापयति अध्यापयसि अध्यापयामि स. अध्यापयेत् अध्यापयेः अध्यापयेयम् प. अध्यापयतु अध्यापयतात् अध्यापयताम् अध्यापयन्तु अध्यापय अध्यापयतात् अध्यापयतम् अध्यापयत अध्यापयानि अध्यापयाम धातुरत्नाकर द्वितीय भाग अध्यापयाव अध्यापयताम् अध्यापयन् अध्यापयतम् अध्यापयत अध्यापयाव अध्यापयाम अध्यजीगपताम् अध्यजीगपन् अध्यजीगपः अध्यजीगपमम् अध्यजीगपत अध्यजीपम् अध्यजीगपाव अध्यजीगपाम प. अध्यापयाञ्चकार अध्यापयाञ्चक्रतुः अध्यापयाञ्चक्रुः अध्यापयाञ्चकर्थ अध्यापयाञ्चक्रथुः अध्यापयाञ्चक्र अध्यापयाञ्चकार-चकर अध्यापयाञ्चकृव अध्यापयाञ्चकृम अध्यापयाम्बभूव/अध्यापयामास ह्य अध्यापयत् अध्यापयः अध्यापयम् अ. अध्यजीगपत् आ. अध्याप्यात् अध्याप्यास्ताम् अध्याप्यासुः अध्याप्याः अध्याप्यास्तम् अध्याप्यास्त अध्याप्यासम् श्व. अध्यापयिता अध्याप्यास्व अध्याप्यास्म अध्यापयितारौ अध्यापयितारः अध्यापयितासि अध्यापयितास्थः अध्यापयितास्थ अध्यापयितास्मि अध्यापयितास्वः अध्यापयितास्मः भ. अध्यापयिष्यति अध्यापयिष्यतः अध्यापयिष्यन्ति अध्यापयिष्यसि अध्यापयिष्यथः अध्यापयिष्यथ अध्यापयिष्यामि अध्यापयिष्यावः अध्यापयिष्यामः | क्रि. अध्यापयिष्यत् अध्यापयिष्यताम् अध्यापयिष्यन् Page #500 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (अदादिगण) 487 अध्यापयिष्यः अध्यापयिष्यतम् ' अध्यापयिष्यत अध्यापयिष्यम् अध्यापयिष्याव अध्यापयिष्याम आत्मनेपद व. अध्यापयते अध्यापयेते अध्यापयन्ते अध्यापयसे अध्यापयेथे अध्यापये अध्यापयावहे स. अध्यापयेत अध्यापयेयाताम् अध्यापयेरन् अध्यापयेथाः अध्यापयेयाथाम् अध्यापयध्वे अध्यापयेय अध्यापयेवहि अध्यापयामहे अध्यापयताम् अध्यापयेताम् अध्यापयन्ताम् अध्यापयस्व अध्यापयेथाम अध्यापयध्वम् अध्यापयै अध्यापयावहै अध्यापयामहै अध्यापयत अध्यापयेताम् अध्यापयन्त अध्यापयथाः अध्यापयेथाम् अध्यापयध्वम् अध्यापये अध्यापयावहि अध्यापयामहि अ. अध्यजीगपत अध्यजीगपेताम अध्यजीगपन्त अध्यजीगपथाः अध्यजीगपेथाम् अध्यजीगपध्वम् अध्यजीगपे अध्यजीगपावहि अध्यजीगपामहि अध्यापयाञ्चके अध्यापयाञ्चक्राते अध्यापयाञ्चक्रिरे अध्यापयाञ्चकषे अध्यापयाञ्चकाथे अध्यापयाञ्चकदवे अध्यापयाञ्चक्रे अध्यापयाञ्चकृवहे अध्यापयाञ्चकृमहे अध्यापयाम्बभूव/अध्यापयामास आ. अध्यापयिषीष्ट अध्यापयिषीयास्ताम् अध्यापयिषीरन् अध्यापयिषीष्ठाः अध्यापयिषीयास्थाम् अध्यापयिषीदवम् अध्यापयिषीध्वम् अध्यापयिषीय अध्यापयिषीवहि अध्यापयिषीमहि श्व. अध्यापयिता अध्यापयितारौ अध्यापयितार: अध्यापयितासे अध्यापयितासाथे अध्यापयिताध्वे अध्यापयिताहे अध्यापयितास्वहे अध्यापयितास्महे भ. अध्यापयिष्यते अध्यापयिष्येते अध्यापयिष्यन्ते अध्यापयिष्यसे अध्यापयिष्येथे अध्यापयिष्यध्वे अध्यापयिष्यावहे अध्यापयिष्यामहे क्रि. अध्यापयिष्यत अध्यापयिष्येताम् अध्यापयिष्यन्त अध्यापयिष्यथाः अध्यापयिष्येथाम् अध्यापयिष्यध्वम अध्यापयिष्ये अध्यापयिष्यावहि अध्यापयिष्यामहि ॥ अथ ईदन्तः ॥ ११०५ शीक् (शी) स्वप्ने । परस्मैपद व. शाययति शाययत: शाययन्ति शाययसि शाययथः शाययथ शाययामि शाययाव: शाययामः | स. शाययेत् शाययेताम् शाययेयुः शायये: शाययेतम् शाययेत शाययेयम् शाययेव शाययेम प. शाययतु/शाययतात्शाययताम् शाययन्तु शायय शाययतात् शाययतम् शाययत शाययानि शाययाव शाययाम ह्य. अशाययत् अशाययताम् अशाययन अशाययः अशाययतम् अशाययत अशाययम् अशाययाव अशाययाम अ. अशीशयत् अशीशयताम अशीशयन अशीशयः अशीशयतम् अशीशयत अशीशयम् अशीशयाव अशीशयाम | प. शाययाञ्चकार शाययाञ्चक्रतुः शाययाञ्चक्रुः शाययाञ्चकर्थ शाययाञ्चक्रथुः शाययाञ्चक्र शाययाञ्चकार-चकर शाययाञ्चकृव शाययाञ्चकम शाययाम्बभूव/शाययामास आ. शाय्यात् शाय्यास्ताम् शाय्यासुः शाय्या: शाय्यास्तम् शाय्यास्त शाय्यासम् शाय्यास्व शाय्यास्म श्व. शाययिता शाययितारौ शाययितार: शाययितासि शाययितास्थ: शाययितास्थ शाययितास्मि शाययितास्वः शाययितास्मः | भ. शाययिष्यति शाययिष्यतः शाययिष्यन्ति शाययिष्यसि शाययिष्यथ: शाययिष्यथ शाययिष्यामि शाययिष्याव: शाययिष्यामः क्रि. अशाययिष्यत् अशाययिष्यताम् अशाययिष्यन् प. Page #501 -------------------------------------------------------------------------- ________________ 488 अशाययिष्यः अशाययिष्यम् व. शाययते शाययसे शायये स. शाययेत शाययेथाः शाययेय शाययताम् शाययस्व शाययै ह्य. अशाययत प. अशाययथाः अशायये अ. अशीशयत अशीशयथाः अशीशये प. शाययाञ्चक्रे शाययाञ्चकृषे शाययाञ्चक्रे शाययिषीय अशाययिष्यतम् अशाययिष्यत अशाययिष्याव अशाययिष्याम आत्मनेपद श्व. शाययिता शाययेते शाययेथे शाययावहे शाययेयाताम् शाययेयाथाम् शाययेवहि शाययेताम् शायथाम् शाययावहै शाययाम्बभूव / शाययामास आ. शाययिषीष्ट शाययिषीष्ठाः अशाययेताम् अशाययेथाम् शाययन्ते शाययध्वे शाययामहे शाययेरन् शाययेध्वम् शाययेमहि शाययिषीयास्ताम् शाययिषीरन् शाययिषीयास्थाम् शाययिषीढ्वम् शाययिषीध्वम् शाययिषीवहि शाययिषीमहि शाययितारौ शाययितार: शाययितासाथे शाययिताध्वे शाययितासे शाययिताहे शाययितास्वहे शाययितास्महे भ. शाययिष्यते शाययिष्येते शाययिष्यन्ते शाययिष्येथे शाययिष्यध्वे शाययिष्यसे शाययिष्ये शाययिष्यावहे शाययिष्यामहे क्रि. अशाययिष्यत अशाययिष्येताम् अशाययिष्यन्त शाययन्ताम् शाययध्वम् शाययाम है अशाययन्त अशाययध्वम् अशाययामहि अशीशयन्त अशाययाव अशीशयेताम अशीयेथाम् अशीशयध्वम् अशीशयाहि अशीशयामहि शाययाञ्चक्राते शाययाञ्चक्रिरे शाययाञ्चक्राथे शाययाञ्चकृवे शाययाञ्चकृवहे शाययाञ्चकृमहे धातुरत्नाकर द्वितीय भाग अशाययिष्यथाः अशाययिष्येथाम् अशाययिष्यध्वम् अशाययिष्ये अशाययिष्यावहि अशाययिष्यामहि ॥ अथ उदन्तः ॥ ११०६ हनुड्क् (हनु) अपनयने । परस्मैपद व. ह्रावयति ह्रावयसि ह्रावयामि स. ह्रावयेत् ह्रावयेः ह्रावयेयम् प. ह्रावयतु / ह्रावयतात् ह्रावयताम् प. आ. ह्राव्यात् ह्राव्या: ह्रावय ह्रावयतात ह्रावयतम् ह्रावयानि ह्रावयन्तु ह्रावयत ह्नावयाव ह्रावयाम ह्य. अह्नावयत् अह्नावयताम् अह्नावयन् अह्नावयः अह्नावयतम् अह्नावयत अह्नावयम् अह्नावयाव अह्नावयाम अ. अजुह्नवत् अजुह्नवताम् अजुह्नवन् अजुह्नवः अजुह्नवतम् अजुह्नवत अजुह्नवम् अजुह्नवाव अजुह्नवाम ह्रावयाञ्चकार ह्रावयाञ्चक्रतुः ह्रावयाञ्चक्रुः ह्रावयाञ्चकर्थ ह्रावयाञ्चक्रथुः ह्रावयाञ्चक्र ह्रावयाञ्चकार-चकर ह्रावयाञ्चकृव ह्रावयाञ्चकृम ह्रावयाम्बभूव/ ह्रावयामास ह्राव्यासम् ह्रावयत: ह्रावयथ: श्व. ह्रावयिता ह्रावयितासि ह्रावयितास्मि ह्रावयाव: ह्रावयेताम् ह्रावयेम् ह्रावयेव ह्नाव्यासुः ह्राव्यास्ताम् ह्राव्यास्तम् ह्राव्यास्त ह्राव्यास्व ह्राव्यास्म ह्रावयितारौ ह्रावयितार: ह्रावयितास्थः ह्रावयितास्थ ह्रावयितास्वः ह्रावयितास्मः ह्रावयिष्यतः ह्रावयिष्यन्ति ह्रावयिष्यथ ह्रावयिष्यसि ह्रावयिष्यथः ह्रावयिष्यामि ह्रावयिष्याव: ह्रावयिष्यामः भ. ह्रावयिष्यति ह्रावयन्ति ह्रावयथ ह्रावयामः ह्रावयेयुः ह्रावयेत ह्रावयेम Page #502 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया ( अदादिगण) क्रि. अह्नावयिष्यत् अह्नावयिष्यताम् अह्नावयिष्यन् अह्नावयिष्यः अह्रावयिष्यतम् अह्नावयिष्यत अह्नावयिष्यम् अह्नावयिष्याव अह्नावयिष्याम आत्मनेपद व. ह्रावयते ह्रावयसे ह्रावये स. ह्रावयेत ह्रावयेथाः ह्रावयेय प. ह्रावयताम् ह्रावयस्व ह्रावयै ह्य. अह्नावयत अह्नावयथाः अह्नावये अ. अजुह्नवत अजुह्रवथा: ह्रावयिषीय श्व. ह्रावयिता ह्रावयेते ह्रावयेथे ह्रावयावहे ह्रावयाम्बभूव / ह्रावयामास आ. ह्रावयिषीष्ट ह्रावयिषीष्ठाः ह्रावयितासे ह्रावयिताहे भ. ह्रावयिष्यते ह्रावयिष्य ह्रावयिष्ये क्रि. अह्नावयिष्यत अजु अह्नव प. ह्रावयाञ्चक्रे अजुह्नव ह्रावयाञ्चक्राते ह्रावयाञ्चकृषे ह्रावयाञ्चक्राथे ह्रावयाञ्चकृवे ह्रावयाञ्चक्रिरे ह्रावयाञ्चक्रे ह्रावयाञ्चकृवहे ह्रावयाञ्चकृमहे ह्रावयाम ह्रावयेयाताम् ह्रावयेरन् ह्रावयेयाथाम् ह्रा ह्रावयेवहि ह्रावयेमहि ह्रावयेताम् ह्रावयन्ताम् ह्रावयेथाम् ह्रावयध्वम् ह्रावयावहै ह्रावयाम है अह्ना अह्नावयन्त अह्नावयेथाम् अह्नावयध्वम् अह्नावयावहि अह्नावयामहि अजुवेतम अजुह्नवेथाम् ह्रावयन्ते ह्रावयध्वे अजुह्नवन्त अजुह्नवध्वम् ह्रावयिषीवहि ह्नावयितारौ ह्नावयितासाथे ह्रावयिषीयास्ताम् ह्रावयिषीरन् ह्रावयिषीयास्थाम् ह्रावयिषीढ्वम् ह्रावयिषीध्वम् ह्रावयिषीमहि ह्रावयितार : ह्रावयिताध्वे ह्रावयितास्वहे ह्रावयितास्महे ह्रावयिष्येते ह्रावयिष्यन्ते ह्रावयिष्येथे ह्रावयिष्यध्वे ह्रावयिष्यावहे ह्नावयिष्यामहे अह्नावयिष्येताम् अह्नावयिष्यन्त अह्नावयिष्यथाः अह्नावयिष्येथाम् अह्नावयिष्यध्वम् अह्नावयिष्ये अह्नावयिष्यावहि अह्नावयिष्यामहि ११०७ षडौक् (सू) प्राणिगर्भविमोचने । १०७८ षु॑क् वदूपाणि । ॥ अथ चान्तः ॥ ११०८ पचैङ् (पृच्) संपर्चने । परस्मैपद व. पर्चयति पर्चयसि पर्चयामि स. पर्चयेत् पर्चयेः पर्चयन्ति पर्चयथ पर्चयामः पर्चयेयुः पर्चयेत पर्चयेम पर्चयन्तु पर्चयत पर्चयाम अपर्चयन् अपर्चयतम् अपर्चयत अपर्चयाव अपर्चयाम अपीपृचताम् अपीपृचन् अपीपृचतम् अपीपृचत अपीपृचाव अपीपृचाम पर्चयाञ्चक्रुः पयाञ्चक्रतुः पर्चयाञ्चक पर्चयाञ्चक्रथुः पर्चयाञ्चक पर्चयाञ्चकृम पर्चयतः पर्चयथः पर्चयावः पर्चयेताम् पर्चयेतम् पर्चयम् पर्चयेव प. पर्चयतु/ पर्चयतात् पर्चयताम् पर्चय पर्चयानि ह्य. अपर्चयत् अपर्चयः अपर्चयम् अ. अपीपृचत् अपीपृचः अपीपृचम् प. पर्चयाञ्चकार आ. पर्च्यात् पर्याः पर्चयतात् पर्चयतम् पर्चयाञ्चकार-चकरपर्चयाञ्चकृव पर्चयाम्बभूव/पर्चयामास पर्च्यासम् श्व. पर्चयिता पर्चयितासि पर्चयितास्मि भ. पर्चयिष्यति पर्चयाव अपर्च पर्च्यास्ताम् पर्च्यासुः पर्च्यास्तम् पर्च्यास्त पर्च्यास्व पर्च्यास्म पर्चयितारौ पर्चयितारः पर्चयितास्थ पर्चयितास्मः पर्चयिष्यन्ति 489 पर्चयितास्थः पर्चयितास्वः पर्चयिष्यतः Page #503 -------------------------------------------------------------------------- ________________ 490 धातुरत्नाकर द्वितीय भाग पर्चयिष्ये पर्चयिष्यावहे पर्चयिष्यामहे क्रि. अपर्चयिष्यत अपर्चयिष्येताम् अपर्चयिष्यन्त अपर्चयिष्यथाः अपर्चयिष्येथाम् अपर्चयिष्यध्वम् अपर्चयिष्ये अपर्चयिष्यावहि अपर्चयिष्यामहि ॥ अथ जान्ताः पञ्च ।। पृञ्जयः पर्चयिष्यसि पर्चयिष्यथः पर्चयिष्यथ पर्चयिष्यामि पर्चयिष्याव: पर्चयिष्यामः क्रि. अपर्चयिष्यत् अपर्चयिष्यताम् अपर्चयिष्यन् अपर्चयिष्य: अपर्चयिष्यतम् अपर्चयिष्यत अपर्चयिष्यम् अपर्चयिष्याव अपर्चयिष्याम आत्मनेपद व. पर्चयते पर्चयेते पर्चयन्ते पर्चयसे पर्चयेथे पर्चयध्वे पर्चये पर्चयावहे पर्चयामहे स. पर्चयेत पर्चयेयाताम् पर्चयेरन् पर्चयेथाः पर्चयेयाथाम् पर्चयेध्वम् पर्चयेय पर्चयेवहि पर्चयेमहि प. पर्चयताम् पर्चयेताम् पर्चयन्ताम् पर्चयस्व पर्चयेथाम् पर्चयध्वम् पर्चयै पर्चयावहै पर्चयामहै ह्य. अपर्चयत अपर्चयेताम् अपर्चयन्त अपर्चयथाः अपर्चयेथाम् अपर्चयध्वम् अपर्चये अपर्चयावहि अपर्चयामहि अ. अपीपृचत अपीपृचेताम अपीपृचन्त अपीपृचथाः अपीपृचेथाम् अपीपृचध्वम् अपीचे अपीपृचावहि अपीपृचामहि प. पर्चयाञ्चक्रे पर्चयाञ्चक्राते पर्चयाञ्चक्रिरे पर्चयाञ्चकृषे पर्चयाञ्चक्राथे पर्चयाञ्चकृढ्वे पर्चयाञ्चक्रे पर्चयाञ्चकृवहे पर्चयाञ्चकृमहे पर्चयाम्बभूव/पर्चयामास आ. पर्चयिषीष्ट पर्चयिषीयास्ताम् पर्चयिषीरन् पर्चयिषीष्ठाः पर्चयिषीयास्थाम पर्चयिषीदवम् पर्चयिषीध्वम् पर्चयिषीय पर्चयिषीवहि पर्चयिषीमहि शु. पर्चयिता पर्चयितारौ पर्चयितार: पर्चयितासे पर्चयितासाथे पर्चयिताध्वे पर्चयिताहे पर्चयितास्वहे पर्चयितास्महे भ. पर्चयिष्यते पर्चयिष्येते पर्चयिष्यन्ते पर्चयिष्यसे पर्चयिष्येथे पर्चयिष्यध्वे ११०९ पृजुङ् (पृङ्ग्) संपर्चने । परस्मैपद व. पृञ्जयति पृञ्जयतः पञ्जयन्ति पृञ्जयसि पृञ्जयथ: पृञ्जयथ पृञ्जयामि पृञ्जयावः पृञ्जयाम: स. पृञ्जयेत् पृञ्जयेताम् पृञ्जयेयुः पृञ्जयेतम् पृञ्जयेत पृञ्जयेयम् पृञ्जयेव पञ्जयेम प. पृञ्जयतु/पृञ्जयतात् पृञ्जयताम् पृञ्जयन्तु पृञ्जय पृञ्जयतात् पृञ्जयतम् पञ्जयत पृञ्जयानि पृञ्जयाव पृञ्जयाम ह्य. अपृञ्जयत् अपृञ्जयताम् अपृञ्जयन् अपृञ्जयः अपृञ्जयतम् अपृञ्जयत अपृञ्जयम् अपृञ्जयाव अपृञ्जयाम अ. अपपृञ्जत् अपपञ्जताम् अपपृञ्जन् अपपृञ्जः अपपृञ्जतम् अपपृञ्जत अपपृञ्जम् अपपृञ्जाव अपपृजाम पृञ्जयाञ्चकार पृञ्जयाञ्चक्रतुः पृञ्जयाञ्चक्रुः पञ्जयाञ्चकर्थ पृञ्जयाञ्चक्रथुः पृञ्जयाञ्चक्र पृञ्जयाञ्चकार-चकरपृञ्जयाञ्चकृव पृञ्जयाञ्चकृम पृञ्जयाम्बभूव/पृञ्जयामास आ. पृड्यात् पृज्यास्ताम् पृज्यासुः पृज्याः पृज्यास्तम् पृज्यास्त पृज्यासम् पृज्यास्व पृज्यास्म श्व. पञ्जयिता पृञ्जयितारौ पृञ्जयितारः पञ्जयितासि पृञ्जयितास्थः पञ्जयितास्थ पृञ्जयितास्मि पृञ्जयितास्वः . पृञ्जयितास्मः भ. पञ्जयिष्यति पृञ्जयिष्यतः पृञ्जयिष्यन्ति Page #504 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (अदादिगण) 491 पृञ्जयेते पृञ्जयन्ते पृञ्जयध्वे पिञ्जयन्तु पृञ्जय पञ्जयिष्यसि पृञ्जयिष्यथ: पृञ्जयिष्यथ पृञ्जयिष्यामि पृञ्जयिष्यावः पञ्जयिष्याम: क्रि. अपृञ्जयिष्यत् अपृञ्जयिष्यताम् अपञ्जयिष्यन् अपृञ्जयिष्यः अपञ्जयिष्यतम् अपृञ्जयिष्यत अपृञ्जयिष्यम् अपृञ्जयिष्याव अपृञ्जयिष्याम आत्मनेपद व. पृञ्जयते पृञ्जयसे पृञ्जयेथे पृञ्जये पृञ्जयावहे पृञ्जयामहे स. पृञ्जयेत पृञ्जयेयाताम् पृञ्जयेरन् पृञ्जयेथाः पृञ्जयेयाथाम् पञ्जयेध्वम् पृञ्जयेय पृञ्जयेवहि पृञ्जयेमहि प. पृञ्जयताम् पृञ्जयेताम् पृञ्जयन्ताम् पृञ्जयस्व पृञ्जयेथाम् पृञ्जयध्वम् पृञ्जयावहै पृञ्जयामहै ह्य. अपृञ्जयत अपृञ्जयेताम् अपृञ्जयन्त अपृञ्जयथाः अपृञ्जयेथाम् अपृञ्जयध्वम् अपृञ्जये अपृञ्जयावहि अपृञ्जयामहि अ. अपपृञ्जत अपपृजेताम अपपृञ्जन्त अपपृञ्जथाः अपपृञ्जेथाम् अपपृञ्जध्वम् अपपूजे अपपृञ्जावहि अपपृञ्जामहि प. पृञ्जयाञ्चक्रे पृञ्जयाञ्चक्राते । पृञ्जयाञ्चक्रिरे पृञ्जयाञ्चकृषे पृञ्जयाञ्चक्राथे पृञ्जयाञ्चकृट्वे पृञ्जयाञ्चक्रे पृञ्जयाञ्चकृवहे पृञ्जयाञ्चकृमहे पृञ्जयाम्बभूव/पृञ्जयामास आ. पृञ्जयिषीष्ट पृञ्जयिषीयास्ताम् पृञ्जयिषीरन् पृञ्जयिषीष्ठाः पृञ्जयिषीयास्थाम् पञ्जयिषीढ्वम् पृञ्जयिषीध्वम् पञ्जयिषीय पृञ्जयिषीवहि पृञ्जयिषीमहि श्व. प्रचयिता पृञ्जयितारौ पृञ्जयितारः पृञ्जयितासे पृञ्जयितासाथे प्रचयिताध्वे पृञ्जयिताहे पृञ्जयितास्वहे पृञ्जयितास्महे भ. पृञ्जयिष्यते पृञ्जयिष्येते पृञ्जयिष्यन्ते पृञ्जयिष्यसे पृञ्जयिष्येथे पञ्जयिष्यध्वे | पृञ्जयिष्ये पृञ्जयिष्यावहे पृञ्जयिष्यामहे | क्रि. अपृञ्जयिष्यत अपञ्जयिष्येताम् अपञ्जयिष्यन्त अपृञ्जयिष्यथाः अपृञ्जयिष्येथाम् अपृञ्जयिष्यध्वम् अपृञ्जयिष्ये अपृञ्जयिष्यावहि अपृञ्जयिष्यामहि १११० पिजुकि (पिब्) संपर्चने । परस्मैपद व. पिञ्जयति पिञ्जयतः पिञ्जयन्ति स. पिञ्जयेत् पिञ्जयेताम् पिञ्जयेयुः प. पिञ्जयतु/पिञ्जयतात् पिञ्जयताम् ह्य. अपिञ्जयत् अपिञ्जयताम् अपिञ्जयन् अ. अपिपिञ्जत् अपिपिञ्जताम् अपिपिञ्जन् प. पिञ्जयाञ्चकार पिञ्जयाञ्चक्रतुः पिञ्जयाञ्चक्रुः आ. पिङ्ग्यात् , पिझ्यास्ताम् पिज्यासुः श्व. पिञ्जयिता पिञ्जयितारौ पिञ्जयितार: भ. पिञ्जयिष्यति पिञ्जयिष्यतः पिञ्जयिष्यन्ति क्रि. अपिञ्जयिष्यत् अपिञ्जयिष्यताम् अपिञ्जयिष्यन् आत्मनेपद व. पिञ्जयते पिञ्जयेते पिञ्जयन्ते स. पिञ्जयेत पिञ्जयेयाताम् पिञ्जयेरन् प. पिञ्जयताम् पिञ्जयेताम् पिञ्जयन्ताम् ह्य. अपिञ्जयत अपिञ्जयेताम अपिञ्जयन्त अ. अपिपिञ्जत अपिपिओताम अपिपिञ्जन्त प. पिञ्जयाञ्चके पिञ्जयाञ्चक्राते पिञ्जयाञ्चक्रिरे आ. पिञ्जयिषीष्ट पिञ्जयिषीयास्ताम् पिञ्जयिषीरन् श्व. पिञ्जयिता पिञ्जयितारौ पिञ्जयितारः भ. पिञ्जयिष्यते पिञ्जयिष्येते पिञ्जयिष्यन्ते क्रि. अपिञ्जयिष्यत अपिञ्जयिष्येताम अपिञ्जयिष्यन्त ११११ वृजैकि (वृज्) वर्जने। परस्मैपद व. वर्जयति वर्जयतः वर्जयन्ति स. वर्जयेत् वर्जयेताम् वर्जयेयुः प. वर्जयतु/वर्जयतात् वर्जयताम् वर्जयन्तु ह्य. अवर्जयत् अवर्जयताम् अवर्जयन् Page #505 -------------------------------------------------------------------------- ________________ 492 धातुरत्नाकर द्वितीय भाग अ. अवीवृजत् अवीवृजताम् अवीवृजन् प. वर्जयाञ्चकार वर्जयाञ्चक्रतुः वर्जयाञ्चक्रुः आ. वात् वास्ताम् वासुः श्व. वर्जयिता वर्जयितारौ वर्जयितार: भ. वर्जयिष्यति वर्जयिष्यतः . वर्जयिष्यन्ति क्रि. अवर्जयिष्यत् . अवर्जयिष्यताम् अवर्जयिष्यन् आत्मनेपद व. वर्जयते . वर्जयेते वर्जयन्ते स. वर्जयेत वर्जयेयाताम् वर्जयेरन् प. वर्जयताम् वर्जयेताम् वर्जयन्ताम् ह्य. अवर्जयत अवर्जयेताम् अवर्जयन्त अ. अवीवृजत अवीवृजेताम अवीवृजन्त प. वर्जयाञ्चक्रे वर्जयाञ्चक्राते वर्जयाञ्चक्रिरे आ. वर्जयिषीष्ट वर्जयिषीयास्ताम् वर्जयिषीरन् श्व. वर्जयिता वर्जयितारौ वर्जयितारः भ. वर्जयिष्यते वर्जयिष्यते वर्जयिष्यन्ते क्रि. अवर्जयिष्यत अवर्जयिष्येताम् अवर्जयिष्यन्त १११२ णिजुकि (निङ्ग्) शुद्धौ । परस्मैपद व. निञ्जयति निञ्जयतः निञ्जयन्ति स. निञ्जयेत् निञ्जयेताम् निञ्जयेयुः प. निञ्जयतु/निञ्जयतात् निञ्जयताम् निञ्जयन्तु ह्य. अनिञ्जयत् अनिञ्जयताम् अनिञ्जयन् अ. अनिनिञ्जत् अनिनिञ्जताम् अनिनिञ्जन प. निञ्जयाञ्चकार निञ्जयाञ्चक्रतुः निञ्जयाञ्चक्रुः आ. निध्यात् निज्यास्ताम् निध्यासुः श्व. निञ्जयिता निञ्जयितारौ निञ्जयितारः भ. निञ्जयिष्यति निञ्जयिष्यतः निञ्जयिष्यन्ति क्रि. अनिञ्जयिष्यत् अनिञ्जयिष्यताम् अनिञ्जयिष्यन् आत्मनेपद व. निञ्जयते निञ्जयेते निञ्जयन्ते स. निञ्जयेत निञ्जयेयाताम् निञ्जयेरन् प. निञ्जयताम् निञ्जयेताम् निञ्जयन्ताम् ह्य. अनिञ्जयत अनिञ्जयेताम् अनिञ्जयन्त अ. अनिनिञ्जत अनिनिजेताम अनिनिञ्जन्त प. निञ्जयाञ्चके निञ्जयाञ्चक्राते निञ्जयाञ्चक्रिरे आ. निञ्जयिषीष्ट निञ्जयिषीयास्ताम् निञ्जयिषीरन् श्व. निञ्जयिता निञ्जयितारौ निञ्जयितार: भ. निञ्जयिष्यते . निञ्जयिष्येते निञ्जयिष्यन्ते क्रि. अनिञ्जयिष्यत अनिञ्जयिष्येताम् अनिञ्जयिष्यन्त १११३ शिजुकि (शिङ्ग्) अव्यक्ते शब्दे । परस्मैपद व. शिञ्जयति शिञ्जयतः शिञ्जयन्ति स. शिञ्जयेत् शिञ्जयेताम् शिञ्जयेयुः प. शिञ्जयतु/शिञ्जयतात् शिञ्जयताम् शिञ्जयन्तु ह्य. अशिञ्जयत् अशिञ्जयताम् अशिञ्जयन् अ. अशिशिजत् अशिशिञ्जताम् अशिशिञ्जन् प. शिञ्जयाञ्चकार. शिञ्जयाञ्चक्रतुः शिञ्जयाञ्चक्रुः आ. शिज्यात् शियास्ताम् शिळ्यासुः श्व. शिञ्जयिता शिञ्जयितारौ शिञ्जयितारः भ. शिञ्जयिष्यति शिञ्जयिष्यतः शिञ्जयिष्यन्ति क्रि. अशिञ्जयिष्यत् अशिञ्जयिष्यताम् अशिञ्जयिष्यन् आत्मनेपद व. शिञ्जयते शिञ्जयेते शिञ्जयन्ते स. शिञ्जयेत शिञ्जयेयाताम् शिञ्जयेरन् प. शिञ्जयताम् शिञ्जयेताम् शिञ्जयन्ताम् ह्य. अशिञ्जयत अशिञ्जयेताम् अशिञ्जयन्त अ. अशिशिञ्जत अशिशिजेताम अशिशिञ्जन्त प. शिञ्जयाञ्चक्रे शिञ्जयाञ्चक्राते शिञ्जयाञ्चक्रिरे आ. शिञ्जयिषीष्ट शिञ्जयिषीयास्ताम् शिञ्जयिषीरन् श्व. शिञ्जयिता शिञ्जयितारौ शिञ्जयितार: भ. शिञ्जयिष्यते शिञ्जयिष्येते शिञ्जयिष्यन्ते क्रि. अशिञ्जयिष्यत अशिञ्जयिष्येताम अशिञ्जयिष्यन्त Page #506 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (अदादिगण) ईडयेयुः ऐडिडन् ॥ अथ डान्तः ॥ १११४ ईडिक् (ईड्) स्तुतौ । परस्मैपद व. ईडयति ईडयतः ईडयन्ति स. ईडयेत् ईडयेताम् प. ईडयतु/ईडयतात् ईडयताम् ईडयन्तु ह्य. ऐडयत् ऐडयताम् ऐडयन् अ. ऐडिडत् ऐडिडताम् प. ईडयाञ्चकार ईडयाञ्चक्रतुः ईडयाञ्चक्रुः आ. ईड्यात् ईड्यास्ताम् ईड्यासुः श्र. ईडयिता ईडयितारौ ईडयितार: भ. ईडयिष्यति ईडयिष्यतः ईडयिष्यन्ति क्रि. ऐडयिष्यत् ऐडयिष्यताम् ऐडयिष्यन् आत्मनेपद व. ईडयते ईडयेते ईडयन्ते स. ईडयेत ईडयेयाताम् ईडयेरन प. ईडयताम् ईडयेताम् ईडयन्ताम् ह्य. ऐडयत ऐडयेताम् ऐडयन्त अ. ऐडिडत ऐडिडेताम ऐडिडन्त प. ईडयाञ्चके . ईडयाञ्चक्राते ईडयाञ्चक्रिरे आ. ईडयिषीष्ट ईडयिषीयास्ताम् ईडयिषीरन् श्व. ईडयिता ईडयितारौ ईडयितारः भ. ईडयिष्यते ईडयिष्येते ईडयिष्यन्ते क्रि. ऐडयिष्यत ऐडयिष्येताम् ऐडयिष्यन्त ॥ अथ रान्तः ॥ १११५ ईरिक् (ई) गतिकम्पनयोः । परस्मैपद व. ईरयति ईरयतः ईरयन्ति स. ईरयेत् ईरयेताम् प. ईरयतु/ईरयतात् ईरयताम् ईरयन्तु ह्य. ऐरयत् । ऐरयताम् ऐरयन् अ. ऐरिरत् ऐरिरताम् ऐरिरन् प. ईरयाञ्चकार ईरयाञ्चक्रतुः ईरयाञ्चक्रुः आ. ईर्यात् ईर्यास्ताम् ईर्यासुः श्व. ईरयिता ईरयितारौ ईरयितार: भ. ईरयिष्यति ईरयिष्यतः ईरयिष्यन्ति क्रि. ऐरयिष्यत् ऐरयिष्यताम् ऐयिष्यन् आत्मनेपद व. ईरयते ईरयेते ईरयन्ते स. ईरयेत . ईरयेयाताम् ईरयेरन् प. ईरयताम् ईरयेताम् ईरयन्ताम् ह्य. ऐरयत ऐरयेताम् ऐरयन्त अ. ऐरिरत ऐरिरेताम ऐरिरन्त प. ईरयाञ्चक्रे ईरयाञ्चक्राते ईरयाञ्चक्रिरे आ. ईरयिषीष्ट ईरयिषीयास्ताम् ईरयिषीरन श्व. ईरयिता ईरयितारौ ईरयितारः भ. ईरयिष्यते ईरयिष्येते ईरयिष्यन्ते क्रि. ऐरयिष्यत ऐरयिष्येताम् ऐरयिष्यन्त ॥ अथ शान्तः ॥ १११६ ईशिक् (ईश्) ऐश्वर्ये । परस्मैपद व. ईशयति ईशयतः ईशयन्ति स. ईशयेत् ईशयेताम् ईशयेयुः प. ईशयतु/ईशयतात् ईशयताम् ईशयन्तु ह्य. ऐशयत् ऐशयताम् ऐशयन् अ. ऐशिशत् ऐशिशताम् प. ईशयाञ्चकार ईशयाञ्चक्रतुः ईशयाञ्चक्रुः आ. ईश्यात् ईश्यास्ताम् ईश्यासुः श्व. ईशयिता ईशयितारौ ईशयितारः भ. ईशयिष्यति ईशयिष्यतः ईशयिष्यन्ति क्रि. ऐशयिष्यत् ऐशयिष्यताम् ऐशयिष्यन् आत्मनेपद व. ईशयते ईशयेते ईशयन्ते स. ईशयेत . ईशयेयाताम् ईशयेरन् प. ईशयताम् ईशयेताम् ईशयन्ताम् ह्य. ऐशयत ऐशयेताम् ऐशयन्त ऐशिशन् ईरयेयुः Page #507 -------------------------------------------------------------------------- ________________ 494 अ. ऐशिशत प. आ. ईशयिषीष्ट श्र. ईशयिता भ. ईशयिष्यते क्रि. ऐशयिष्यत ईशयाञ्चक्रे ईशयितारौ ईशयिष्येते ऐशयिष्येताम् ॥ अथ सान्ताः पञ्च ॥ १११७ वसिक् (वस्) आच्छादाने । ९९९ वसवदूपाणि । १११८ आङ: शासूकि ( आ-शास्) इच्छायाम्। ५४९ सूवरूपाणि शासूक्वदिति केचित् । १११९ आसिक् (आस्) उपवेशने । ९३२ असीवद्रूपाणि । ११२० कसुकि (कंस्) गतिशातनयोः । परस्मैपद आ. कंस्यात् श्व. कंसयिता ऐशिशेताम ईशयाञ्चक्राते व. कंसयति कंसयत: स. कंसयेत् कंसम् प. कंसयतु / कंसयतात् कंसयताम् ह्य. अकंसयत् अकंसयताम् अ. अचकंसत् अचकंसताम् प. कंसयाञ्चकार कंसयाञ्चक्रतुः कंस्यास्ताम् कंसयितारौ कंसयिष्यतः भ. कंसयिष्यति क्रि. अकंसयिष्यत् ऐशिशन्त ईशयाञ्चक्रिरे ईशयिषीयास्ताम् ईशयिषीरन् ईशयितार: ईशयिष्यन्ते ऐशयिष्यन्त व. कंसयते स. कंसयेत प. कंसयताम् ह्य. अकंसयत अ. अचकंसत प. कंसयाञ्चक्रे आ. कंसयिषीष्ट श्व. कंसयिता भ. कंसयिष्यते क्रि. अकंसयिष्यत कंसयन्ति कंसयेयुः कंसयन्तु अकंसयन् अचकंसन् कंसयाञ्चक्रुः कंस्यासुः कंसयितारः कंसयिष्यन्ति अकंसयिष्यताम् अकंसयिष्यन् आत्मनेपद कंसयेते कंसयन्ते कंसयेयाताम् कंसयेरन् कंसयेताम् कंसम् अचकंसेताम कंसयाञ्चक्राते कंसयन्ताम् अकंसयन्त अचकंसन्त कंसयाञ्चक्रिरे कंसयिषीयास्ताम् कंसयिषीरन् कंसयितारौ कंसयितार: कंसयिष्येते कंसयिष्यन्ते अकंसयिष्येताम् अकंसयिष्यन्त ११२१ णिसुकि (निस्) चुम्बने । व. निंसयति निसयतः स. निंसयेत् निंसयेताम् प. निंसयतु/निंसयतात् निंसयताम् ह्य. अनिंसयत् अ. अनिनिंसत् प. निंसयाञ्चकार आ. निंस्यात् श्व. निंसयिता भ. निंसयिष्यति क्रि. अनिंसयिष्यत् व. निंसयते स. निंसयेत प. निंसयताम् ह्य. अनिंसयत अ. अनिनिंसत प. निंसयाञ्चक्रे आ. निंसयिषीष्ट श्व निंसयिता भ. निंसयिष्यते क्रि. अनिंसयिष्यत परस्मैपद . निसयेते निंसयन्ते निंसयेयाताम् निंसयेरन् निसयेताम् निंसयन्ताम् अनिंसयेताम् अनिंसयन्त अनिनिंसन्त अनिनिंसेताम निंसयाञ्चक्राते निंसयाञ्चक्रिरे निंसयिषीयास्ताम् निंसयिषीरन् निंसयितारौ निंसयितारः सियिष्येते अनिंसयिष्येताम् अनिंसयिष्यन्त निसयिष्यन्ते ॥ अथ क्षान्तः ॥ ११२२ चक्षिक् (चक्ष) व्यक्तायां वाचि । परस्मैपद धातुरत्नाकर द्वितीय भाग निसयन्ति निंसयेयुः निंसयन्तु अनिंसयताम् अनिंसयन् अनिनिंसताम् अनिनिंसन् सियाञ्चक्रतुः निंसयाञ्चक्रुः निंस्यास्ताम् निस्यासुः निसयितारौ निसयितारः निंसयिष्यतः निंसयिष्यन्ति अनिंसयिष्यताम् अनिंसयिष्यन् आत्मनेपद व. क्शापयति क्शापयसि क्शापयामि स. क्शापयेत् क्शापयेः क्शापयेयम् प. क्शापयतु/ क्शापयतात् क्शापयताम् क्शापयन्तु क्शापयतः क्शापयथः क्शापयावः क्शापयेताम् क्शापयेम् क्शापयेव क्शापयन्ति क्शापयथ क्शापयामः शापयेयुः क्शापयेत क्शापयेम Page #508 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (अदादिगण) 495 क्शापय क्शापयतात् क्शापयतम् क्शापयत क्शापयानि क्शापयाव क्शापयाम अक्शापयत् अक्शापयताम् अक्शापयन् अक्शापयः अक्शापयतम् अक्शापयत अक्शापयम् अक्शापयाव अक्शापयाम अ. अचिक्शपत् अचिक्शपताम् अचिक्शपन् अचिक्शप: अचिक्शपतम् अचिक्शपत अचिक्शपम् अचिक्शपाव अचिक्शपाम क्शापयाञ्चकार क्शापयाञ्चक्रतुः क्शापयाञ्चक्रुः क्शापयाञ्चकर्थ क्शापयाञ्चक्रथुः क्शापयाञ्चक्र क्शापयाञ्चकार-चकर क्शापयाञ्चकृव क्शापयाञ्चकृम क्शापयाम्बभूव/क्शापयामास आ. क्शाप्यात् क्शाप्यास्ताम् क्शाप्यासुः क्शाप्याः क्शाप्यास्तम् क्शाप्यास्त क्शाप्यासम् क्शाप्यास्व क्शाप्यास्म श्व. क्शापयिता क्शापयितारौ क्शापयितारः क्शापयितासि क्शापयितास्थः क्शापयितास्थ क्शापयितास्मि क्शापयितास्वः __क्शापयितास्मः भ. क्शापयिष्यति क्शापयिष्यतः क्शापयिष्यन्ति क्शापयिष्यसि क्शापयिष्यथ: क्शापयिष्यथ क्शापयिष्यामि क्शापयिष्याव: क्शापयिष्यामः क्रि. अक्शापयिष्यत् अक्शापयिष्यताम् अक्शापयिष्यन् अक्शापयिष्यः अक्शापयिष्यतम् अक्शापयिष्यत अक्शापयिष्यम् अक्शापयिष्याव अक्शापयिष्याम आत्मनेपद व. क्शापयते क्शापयेते क्शापयन्ते क्शापयसे क्शापयेथे क्शापयध्वे क्शापये क्शापयावहे क्शापयामहे स. क्शापयेत क्शापयेयाताम् क्शापयेरन् क्शापयेथाः क्शापयेयाथाम् क्शापयेध्वम् क्शापयेय क्शापयेवहि क्शापयेमहि प. क्शापयताम् क्शापयेताम् क्शापयन्ताम् क्शापयस्व क्शापयेथाम् क्शापयध्वम् क्शापयै क्शापयावहै क्शापयामहै | ह्य. अक्शापयत अक्शापयेताम् अक्शापयन्त । अक्शापयथाः अक्शापयेथाम् अक्शापयध्वम् अक्शापये अक्शापयावहि अक्शापयामहि अ. अचिक्शपत अचिक्शपेताम अचिक्शपन्त अचिक्शपथाः अचिक्शपेथाम् अचिक्शपध्वम् अचिक्शपे अचिक्शपावहि अचिक्शपामहि प. क्शापयाञ्चक्रे क्शापयाञ्चक्राते क्शापयाञ्चक्रिरे क्शापयाञ्चकृषे क्शापयाञ्चक्राथे क्शापयाञ्चकृढ्वे क्शापयाञ्चके क्शापयाञ्चकवहे क्शापयाञ्चकमहे क्शापयाम्बभूव/क्शापयामास आ. क्शापयिषीष्ट क्शापयिषीयास्ताम् क्शापयिषीरन् क्शापयिषीष्ठाः क्शापयिषीयास्थाम् क्शापयिषीढ्वम् क्शापयिषीध्वम् क्शापयिषीय क्शापयिषीवहि क्शापयिषीमहि श्व. क्शापयिता क्शापयितारौ क्शापयितारः क्शापयितासे क्शापयितासाथे क्शापयिताध्वे क्शापयिताहे क्शापयितास्वहे क्शापयितास्महे | भ. क्शापयिष्यते क्शापयिष्येते क्शापयिष्यन्ते क्शापयिष्यसे क्शापयिष्येथे क्शापयिष्यध्वे क्शापयिष्ये क्शापयिष्यावहे क्शापयिष्यामहे क्रि. अक्शापयिष्यत अक्शापयिष्येताम् अक्शापयिष्यन्त अक्शापयिष्यथाः अक्शापयिष्येथाम अक्शापयिष्यध्वम् अक्शापयिष्ये अक्शापयिष्यावहि अक्शापयिष्यामहि ॥ अथ उदन्तौ ॥ ११२३ ऊर्गुग्क् (ऊर्गु) आच्छादने । परस्मैपद व. ऊर्णवयति ऊर्णवयतः ऊर्णवयन्ति ऊर्णवयसि ऊर्णवयथः ऊर्णवयथ ऊर्णवयामि ऊर्णवयावः ऊर्णवयामः स. ऊर्णवयेत् ऊर्णवयेताम् ऊर्णवयेयुः ऊर्णवये: ऊर्णवयेतम् ऊर्णवयेत ऊर्णवयेयम् ऊर्णवयेव ऊर्णवयेम प. ऊर्णवयतु/ऊर्णवयतात् ऊर्णवयताम् ऊर्णवयन्तु . Page #509 -------------------------------------------------------------------------- ________________ 496 धातुरत्नाकर द्वितीय भाग और्णवयम् ऊर्णवय ऊर्णवयतात् ऊर्णवयतम् ऊर्णवयत ऊर्णवयानि ऊर्णवयाव ऊर्णवयाम ह्य. और्णवयत् और्णवयताम् और्णवयन् और्णवयः और्णवयतम् और्णवयत और्णवयाव और्णवयाम अ. औणुनवत् और्गुनवताम् औMनवन् औणुनवः औMनवतम् औणुनवत और्णनवम् औणुनवाव औणुनवाम प. ऊर्णवयाञ्चकार ऊर्णवयाञ्चक्रतुः ऊर्णवयाञ्चक्रुः ऊर्णवयाञ्चकर्थ ऊर्णवयाञ्चक्रथुः ऊर्णवयाञ्चक्र ऊर्णवयाञ्चकार-चकर ऊर्णवयाञ्चकृव ऊर्णवयाञ्चकृम ऊर्णवयाम्बभूव/ऊर्णवयामास आ. ऊर्णवय्यात् ऊर्णवय्यास्ताम् ऊर्णवय्यासुः ऊर्णवय्याः ऊर्णवय्यास्तम ऊर्णवय्यास्त ऊर्णवय्यासम् ऊर्णवय्यास्व ऊर्णवय्यास्म श्व, ऊर्णवयिता ऊर्णवयितारौ ऊर्णवयितार: ऊर्णवयितासि ऊर्णवयितास्थः ऊर्णवयितास्थ ऊर्णवयितास्मि ऊर्णवयितास्वः ऊर्णवयितास्मः भ. ऊर्णवयिष्यति ऊर्णवयिष्यतः ऊर्णवयिष्यन्ति ऊर्णवयिष्यसि ऊर्णवयिष्यथः ऊर्णवयिष्यथ ऊर्णवयिष्यामि ऊर्णवयिष्यावः ऊर्णवयिष्यामः क्रि. और्णवयिष्यत् और्णवयिष्यताम् और्णवयिष्यन् और्णवयिष्यः और्णवयिष्यतम् और्णवयिष्यत और्णवयिष्यम् और्णवयिष्याव और्णवयिष्याम आत्मनेपद व. ऊर्णवयते ऊर्णवयेते ऊर्णवयन्ते ऊर्णवयसे ऊर्णवयेथे ऊर्णवयध्वे ऊर्णवये ऊर्णवयावहे ऊर्णवयामहे स. ऊर्णवयेत ऊर्णवयेयाताम् ऊर्णवयेरन् ऊर्णवयेथाः ऊर्णवयेयाथाम् ऊर्णवयेध्वम् ऊर्णवयेय ऊर्णवयेवहि ऊर्णवयेमहि प. ऊर्णवयताम् ऊर्णवयेताम् ऊर्णवयन्ताम् ऊर्णवयस्व ऊर्णवयेथाम् ऊर्णवयध्वम् ऊर्णवयै ऊर्णवयावहै ऊर्णवयामहै ह्य. और्णवयत और्णवयेताम् और्णवयन्त और्णवयथाः और्णवयेथाम् और्णवयध्वम् और्णवये और्णवयावहि और्णवयामहि अ. औMनवत और्गुनवेताम औणुनवन्त औणुनवथाः औMनवेथाम् औणुनवध्वम् औMनवे और्गुनवावहि औणुनवामहि | प. ऊर्णवयाञ्चक्रे ऊर्णवयाञ्चक्राते ऊर्णवयाञ्चक्रिरे ऊर्णवयाञ्चकृषे ऊर्गवयाञ्चक्राथे ऊर्णवयाञ्चकृढ्वे ऊर्णवयाञ्चक्रे ऊर्णवयाञ्चकृवहे ऊर्णवयाञ्चकृमहे ऊर्णवयाम्बभूव/ऊर्णवयामास | आ. ऊर्णवयिषीष्ट ऊर्णवयिषीयास्ताम् ऊर्णवयिषीरन् ऊर्णवयिषीष्ठाः ऊर्णवयिषीयास्थामऊर्णवयिषीदवम् ऊर्णवयिषीध्वम् ऊर्णवयिषीय ऊर्णवयिषीवहि ऊर्णवयिषीमहि श्व. ऊर्णवयिता ऊर्णवयितारौ ऊर्णवयितार: ऊर्णवयितासे ऊर्णवयितासाथे ऊर्णवयिताध्वे ऊर्णवयिताहे ऊर्णवयितास्वहे ऊर्णवयितास्महे " भ. ऊर्णवयिष्यते ऊर्णवयिष्येते ऊर्णवयिष्यन्ते ऊर्णवयिष्यसे ऊर्णवयिष्येथे ऊर्णवयिष्यध्वे ऊर्णवयिष्ये ऊर्णवयिष्यावहे ऊर्णवयिष्यामहे क्रि. और्णवयिष्यत और्णवयिष्येताम् और्णवयिष्यन्त और्णवयिष्यथाः और्णवयिष्येथाम् और्णवयिष्यध्वम् और्णवयिष्ये और्णवयिष्यावहि और्णवयिष्यामहि . ११२४ ष्टुं (स्तु) स्तुतौ । परस्मैपद व. स्तावयति स्तावयतः स्तावयन्ति स. स्तावयेत् स्तावयेताम् । स्तावयेयुः प. स्तावयतु/स्तावयतात् स्तावयताम् स्तावयन्तु ह्य. अस्तावयत् अस्तावयताम् अस्तावयन् अ. अतुष्टवत् अतुष्टवताम् अतुष्टवन् प. स्तावयाञ्चकार स्तावयाञ्चक्रतुः स्तावयाञ्चक्रुः आ. स्ताव्यात् स्ताव्यास्ताम् स्ताव्यासुः श्व. स्तावयिता स्तावयितारौ स्तावयितार: ले Page #510 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (अदादिगण) 497 दोहयन्तु भ. स्तावयिष्यति स्तावयिष्यतः स्तावयिष्यन्ति क्रि. अस्तावयिष्यत् अस्तावयिष्यताम अस्तावयिष्यन आत्मनेपद व. स्तावयते स्तावयेते स्तावयन्ते स. स्तावयेत स्तावयेयाताम् स्तावयेरन् प. स्तावयताम् स्तावयेताम् स्तावयन्ताम् ह्य. अस्तावयत अस्तावयेताम् अस्तावयन्त अ. अतुष्टवत अतुष्टवेताम अतुष्टवन्त प. स्तावयाञ्चक्रे स्तावयाञ्चक्राते स्तावयाञ्चक्रिरे आ. स्तावयिषीष्ट स्तावयिषीयास्ताम् स्तावयिषीरन् श्र. स्तावयिता स्तावयितारौ स्तावयितार: भ. स्तावयिष्यते स्तावयिष्येते स्तावयिष्यन्ते क्रि. अस्तावयिष्यत अस्तावयिष्येताम अस्तावयिष्यन्त ११२५ बॅग्क् (ब्रू-वच्) व्यक्तायां वाचि, १०९६ वचंक् वदूपाणि । ।। अथ षान्तः ॥ ११२६ द्विषींक् (द्विष्) अप्रीतौ । परस्मैपद व. द्वेषयति द्वेषयतः द्वेषयन्ति स. द्वेषयेत् द्वेषयेताम् प. द्वेषयतु/ द्वेषयतात् द्वेषयताम् द्वेषयन्तु ह्य. अद्वेषयत् अद्वेषयताम् अद्वेषयन् अ. अदिद्विषत् अदिद्विषताम् अदिद्विषन् प. द्वेषयाञ्चकार द्वेषयाञ्चक्रतुः द्वेषयाञ्चक्रुः आ.. द्वेष्यात् द्वेष्यास्ताम् द्वेष्यासुः व. द्वेषयिता द्वेषयितारौ द्वेषयितारः भ. द्वेषयिष्यति द्वेषयिष्यतः द्वेषयिष्यन्ति क्रि. अद्वेषयिष्यत् अद्वेषयिष्यताम् अद्वेषयिष्यन् आत्मनेपद व. द्वेषयते द्वेषयेते स. द्वेषयेत द्वेषयेयाताम् प. द्वेषयताम् द्वेषयेताम् द्वेषयन्ताम् ह्य. अद्वेषयत अद्वेषयेताम् अद्वेषयन्त अ. अदिद्विषत अदिद्विषेताम अदिद्विषन्त प. द्वेषयाञ्चके द्वेषयाञ्चक्राते द्वेषयाञ्चक्रिरे आ. द्वेषयिषीष्ट द्वेषयिषीयास्ताम् द्वेषयिषीरन् श्व. ' द्वेषयिता द्वेषयितारौ द्वेषयितारः भ. द्वेषयिष्यते द्वेषयिष्येते द्वेषयिष्यन्ते क्रि. अद्वेषयिष्यत अद्वेषयिष्येताम् अद्वेषयिष्यन्त ॥ हान्तास्त्रयः ॥ ११२७ दुहीक् (दुह्) क्षरणे। परस्मैपद व. दोहयति दोहयतः दोहयन्ति स. दोहयेत् दोहयेताम् दोहयेयुः प. दोहयतु/दोहयतात् दोहयताम् ह्य. अदोहयत् अदोहयताम् अदोहयन् अ. अदूदुहत् अदूदुहताम् अदूदुहन् प. दोहयाञ्चकार दोहयाञ्चक्रतुः दोहयाञ्चक्रुः आ. दोह्यात् दोह्यास्ताम् दोह्यासुः श्व. दोहयिता दोहयितारौ दोहयितार: भ. दोहयिष्यति दोहयिष्यतः दोहयिष्यन्ति क्रि, अदोहयिष्यत् ___ अदोहयिष्यताम् अदोहयिष्यन् आत्मनेपद व. दोहयते दोहयेते . दोहयन्ते स. दोहयेत दोहयेयाताम् दोहयेरन् प. दोहयताम् दोहयेताम् दोहयन्ताम् ह्य. अदोहयत अदोहयेताम् अदोहयन्त अ. अदूदुहत अदूदुहेताम अदूदुहन्त प. दोहयाञ्चक्रे दोहयाञ्चक्राते दोहयाञ्चक्रिरे आ. दोहयिषीष्ट दोहयिषीयास्ताम् दोहयिषीरन् श्व. दोहयिता दोहयितारौ दोहयितार: भ. दोहयिष्यते दोहयिष्येते दोहयिष्यन्ते क्रि. अदोहयिष्यत अदोहयिष्येताम् अदोहयिष्यन्त द्वेषयेयुः द्वेषयन्ते । द्वेषयेरन् Page #511 -------------------------------------------------------------------------- ________________ 498 धातुरत्नाकर द्वितीय भाग देहयन्तु भ. लेहयिष्यति लेहयिष्यतः लेहयिष्यन्ति क्रि. अलेहयिष्यत् अलेहयिष्यताम् अलेहयिष्यन् आत्मनेपद व. लेहयते लेहयेते लेहयन्ते स. लेहयेत लेहयेयाताम् लेहयेरन् प. लेहयताम् लेहयेताम् लेहयन्ताम् ह्य. अलेहयत अलेहयेताम् अलेहयन्त अ. अलीलिहत अलीलिहेताम अलीलिहन्त प. लेहयाञ्चके लेहयाञ्चक्राते लेहयाञ्चक्रिरे आ. लेहयिषीष्ट लेहयिषीयास्ताम् लेहयिषीरन् श्व. लेहयिता लेहयितारौ लेहयितारः भ. लेहयिष्यते लेहयिष्येते लेहयिष्यन्ते क्रि. अलेहयिष्यत अलेहयिष्येताम् अलेहयिष्यन्त ॥ अथ अदाद्यन्तर्गणह्वादिः ।। देह्यासुः ११२८ दिहीक् (दिह्) लेपे । परस्मैपद व. देहयति देहयतः देहयन्ति स. देहयेत् देहयेताम् देहयेयुः प. देहयतु/देहयतात् देहयताम् ह्य. अदेहयत् अदेहयताम् अदेहयन अ. अदीदिहत् अदीदिहताम् अदीदिहन् प. देहयाञ्चकार देहयाञ्चक्रतुः देहयाञ्चक्रुः आ. देह्यात् देह्यास्ताम् श्र. देहयिता देहयितारौ देहयितार: भ. देहयिष्यति देहयिष्यतः देहयिष्यन्ति क्रि. अदेहयिष्यत् अदेहयिष्यताम् अदेहयिष्यन् आत्मनेपद व. देहयते देहयेते देहयन्ते स. देहयेत देहयेयाताम् देहयेरन् प. देहयताम् देहयेताम् देहयन्ताम् ह्य. अदेहयत अदेहयेताम् अदेहयन्त अ. अदीदिहत अदीदिहेताम अदीदिहन्त प. देहयाञ्चके देहयाञ्चक्राते देहयाञ्चक्रिरे आ. देहयिषीष्ट देहयिषीयास्ताम् देहयिषीरन् व. देहयिता देहयितारौ देहयितार: भ. देहयिष्यते देहयिष्येते देहयिष्यन्ते क्रि. अदेहयिष्यत अदेहयिष्येताम् अदेहयिष्यन्त ११२९ लिहीक् (लिह्) आस्वादने । परस्मैपद व. लेहयति लेहयतः लेहयन्ति स. लेहयेत् लेहयेताम लेहयेयु: प. लेहयतु/लेहयतात् लेहयताम् ह्य. अलेहयत् अलेहयताम् अलेहयन् अ. अलीलिहत् अलीलिहताम् अलीलिहन् प. लेहयाञ्चकार लेहयाञ्चक्रतुः लेहयाञ्चक्रुः आ. लेह्यान् लेह्यास्ताम् श्र. लेहयिता लेहयितारौ लेहयितारः अदा ११३० हुंक् (हु) दावादनयोः । परस्मैपद व. हावयति हावयतः हावयन्ति हावयसि हावयथ: हावयथ हावयामि हावयावः हावयामः स. हावयेत् हावयेताम् हावयेयुः हावये: हावयेतम् हावयेत हावयेयम् हावयेव हावयेम प. हावयतु/हावयतात् हावयताम् हावयन्तु हावय हावयतात् हावयतम् हावयत हावयानि हावयाव हावयाम अहावयत् अहावयताम् अहावयन् अहावयः अहावयतम् अहावयत अहावयम् अहावयाव अहावयाम अ. अजूहवत् अजूहवताम् अजूहवन् अजूहवः अजूहवतम् अजूहवत अजूहवम् अजूहवाव अजूहवाम प. हावयाञ्चकार हावयाञ्चक्रतुः हावयाञ्चक्रुः हावयाञ्चकर्थ हावयाञ्चक्रथुः हावयाञ्चक्र लेहयन्तु लेह्यासुः लहायता Page #512 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (अदादिगण) 499 हावयाञ्चकार-चकर हावयाञ्चकृव हावयाञ्चकृम हावयाम्बभूव/हावयामास आ. हाव्यात् हाव्यास्ताम् हाव्यासुः हाव्या: हाव्यास्तम् हाव्यास्त हाव्यासम् हाव्यास्व हाव्यास्म २. हावयिता हावयितारौ हावयितार: हावयितासि हावयितास्थः हावयितास्थ हावयितास्मि हावयितास्वः हावयितास्मः भ. हावयिष्यति हावयिष्यतः हावयिष्यन्ति हावयिष्यसि हावयिष्यथ: हावयिष्यथ हावयिष्यामि हावयिष्याव: हावयिष्यामः क्रि. अहावयिष्यत् अहावयिष्यताम् अहावयिष्यन् अहावयिष्यः अहावयिष्यतम् अहावयिष्यत अहावयिष्यम् अहावयिष्याव अहावयिष्याम आत्मनेपद व. हावयते हावयेते हावयन्ते हावयसे हावयेथे हावयध्वे हावये हावयावहे हावयामहे स. हावयेत हावयेयाताम् हावयेरन् हावयेथाः हावयेयाथाम् हावयेध्वम् हावयेय हावयेवहि हावयेमहि प. हावयताम् हावयेताम् हावयन्ताम् हावयस्व हावयेथाम् हावयध्वम् हावयै हावयावहै हावयामहै ह्य. अहावयत अहावयेताम् अहावयन्त अहावयथाः अहावयेथाम् अहावयध्वम् अहावये अहावयावहि अहावयामहि अ. अजूहवत अजूहवेताम अजूहवन्त अजूहवथाः अजूहवेथाम् अजूहवध्वम् अजूहवे अजूहवावहि अजूहवामहि प. हावयाञ्चक्रे हावयाञ्चक्राते हावयाञ्चक्रिरे हावयाञ्चकृषे हावयाञ्चक्राथे हावयाञ्चकृट्वे हावयाञ्चक्रे हावयाञ्चकृवहे हावयाञ्चकृमहे हावयाम्बभूव/हावयामास आ. हावयिषीष्ट हावयिषीयास्ताम् हावयिषीरन् हावयिषीष्ठाः हावयिषीयास्थाम् हावयिषीढ्वम् हावयिषीध्वम् हावयिषीय हावयिषीवहि हावयिषीमहि श्व. हावयिता हावयितारौ हावयितार: हावयितासे हादयितासाथे हावयिताध्वे हावयिताहे हावयितास्वहे हावयितास्महे भ. हावयिष्यते हावयिष्येते हावयिष्यन्ते हावयिष्यसे हावयिष्येथे हावयिष्यध्वे हावयिष्ये हावयिष्यावहे हावयिष्यामहे क्रि, अहावयिष्यत अहावयिष्येताम् अहावयिष्यन्त अहावयिष्यथाः अहावयिष्येथाम् अहावयिष्यध्वम् अहावयिष्ये अहावयिष्यावहि अहावयिष्यामहि ॥ अथादन्तः॥ ११३१ ओहाक् (हा) त्यागे। परस्मैपद व. हापयति हापयतः हापयन्ति हापयसि हापयथः हापयथ हापयामि हापयावः हापयाम: स. हापयेत् हापयेताम् हापयेयुः हापयेतम् हापयेत हापयेयम् हापयेव हापयेम | प. हापयतु/हापयतात् हापयताम् हापयन्तु हापय हापयतात् हापयतम् । हापयत हापयानि हापयाव हापयाम ह्य. अहापयत् अहापयताम् अहापयन् अहापयः अहापयतम् अहापयत अहापयम् अहापयाव अहापयाम अ. अजीहपत् अजीहपताम् अजीहपन् अजीहपः अजीहपतम् अजीहपत अजीहपम् अजीहपाव अजीहपाम | प. हापयाञ्चकार हापयाञ्चक्रतुः हापयाञ्चक्रुः हापयाञ्चकर्थ हापयाञ्चक्रथुः हापयाञ्चक्र हापये: Page #513 -------------------------------------------------------------------------- ________________ 500 धातुरत्नाकर द्वितीय भाग हापयाञ्चकार-चकर हापयाञ्चकृव हापयाञ्चकम हापयाम्बभव/हापयामास आ. हापयिषीष्ट हापयिषीयास्ताम् हापयिषीरन् हापयिषीष्ठाः हापयिषीयास्थाम् हापयिषीढ्वम् हापयिषीध्वम् हापयिषीय हापयिषीवहि हापयिषीमहि श्व. हापयिता हापयितारौ हापयितार: हापयितासे हापयितासाथे हापयिताध्वे हापयिताहे हापयितास्वहे हापयितास्महे भ. हापयिष्यते हापयिष्येते हापयिष्यन्ते हापयिष्यसे हापयिष्येथे हापयिष्यध्वे हापयिष्ये हापयिष्यावहे हापयिष्यामहे | क्रि. अहापयिष्यत अहापयिष्येताम अहापयिष्यन्त अहापयिष्यथाः अहापयिष्येथाम् अहापयिष्यध्वम् अहापयिष्ये अहापयिष्यावहि अहापयिष्यामहि ॥ अथेदन्ताः ॥ ११३२ विभीक् (भी) भये । आ. हाप्यात् हाप्यास्ताम् हाप्यासुः हाप्या: हाप्यास्तम् हाप्यास्त हाप्यासम् हाप्यास्व हाप्यास्म श्व. हापयिता हापयितारौ हापयितारः हापयितासि हापयितास्थः हापयितास्थ हापयितास्मि हापयितास्व: हापयितास्मः भ. हापयिष्यति हापयिष्यतः हापयिष्यन्ति हापयिष्यसि हापयिष्यथ: हापयिष्यथ हापयिष्यामि हापयिष्याव: हापयिष्यामः क्रि. अहापयिष्यत् अहापयिष्यताम् अहापयिष्यन् अहापयिष्यः अहापयिष्यतम् अहापयिष्यत अहापयिष्यम् अहापयिष्याव अहापयिष्याम आत्मनेपद व. हापयते हापयेते हापयन्ते हापयसे हापयेथे हापयध्वे हापये हापयावहे हापयामहे स. हापयेत हापयेयाताम् हापयेरन् हापयेथाः हापयेयाथाम् हापयेध्वम हापयेय हापयेवहि हापयेमहि प. हापयताम् हापयेताम् हापयन्ताम् हापयस्व हापयेथाम् हापयध्वम् हापयै हापयावहै हापयामहै ह्य. अहापयत अहापयेताम् अहापयन्त अहापयथा: अहापयेथाम् अहापयध्वम् अहापये अहापयावहि अहापयामहि अ. अजीहपत अजीहपेताम अजीहपन्त अजीहपथाः अजीहपेथाम् अजीहपध्वम् अजीहपे अजीहपावहि अजीहपामहि हापयाञ्चक्रे हापयाञ्चक्राते हापयाञ्चक्रिरे हापयाञ्चकृषे हापयाञ्चक्राथे हापयाञ्चकृट्वे हापयाञ्चक्रे हापयाञ्चकृवहे हापयाञ्चकृमहे हापयाम्बभूव/हापयामास परस्मैपद व. भाययति भाययत: भाययन्ति स. भाययेत् भाययेताम् भाययेयुः प. भाययतु/भाययतात्भाययताम् भाययन्तु ह्य. अभाययत् अभाययताम् अभाययन् अ. अबीभयत् अबीभयताम् अबीभयन् प. भाययाञ्चकार भाययाञ्चक्रतुः भाययाञ्चक्रुः आ. भाय्यात् भाय्यास्ताम् , भाय्यासुः श्व. भाययिता भाययितारौ भाययितार: भ. भाययिष्यति भाययिष्यतः भाययिष्यन्ति क्रि. अभाययिष्यत् अभाययिष्यताम् अभाययिष्यन् आत्मनेपद व. भाययते भाययेते भाययन्ते स. भाययेत भाययेयाताम् भाययेरन् प. भाययताम् भाययेताम् भाययन्ताम् ह्य. अभाययत अभाययेताम् अभाययन्त अ. अबीभयत अबीभयेताम अबीभयन्त प. भाययाञ्चके भाययाञ्चक्राते भाययाश्चक्रिरे For Private & Personal use only . Page #514 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (अदादिगण) 501 हेपयेयुः हेप्यासुः आ. भाययिषीष्ट भाययिषीयास्ताम् भाययिषीरन् स. पारयेत् पारयेताम् पारयेयुः श्व. भाययिता भाययितारौ भाययितारः प. पारयत/पारयतात पारयताम' पारयन्तु भ. भाययिष्यते भाययिष्येते भाययिष्यन्ते ह्य. अपारयत् अपारयताम् अपारयन् क्रि. अभाययिष्यत अभाययिष्येताम् अभाययिष्यन्त अ. अपीपरत् अपीपरताम् अपीपरन् हेतुकर्तृतो भये वर्तमानस्य णौ बिभेतेषू चेत्यात्वे भीषादेशे | प. पारयाञ्चकार । पारयाञ्चक्रतुः पारयाञ्चक्रुः आत्मनेपदे च मुण्डो भापते मुण्डो भीषयते। करणाद्धये तु आ. पार्यात् पार्यास्ताम् पार्यासुः कुचिकयैनं भाययति। श्व. पारयिता पारयितारौ पारयितारः ११३३ ह्रींक् (ह्री) लजायाम् । भ. पारयिष्यति पारयिष्यतः पारयिष्यन्ति परस्मैपद क्रि. अपारयिष्यत् अपारयिष्यताम् अपारयिष्यन् व. हेपयति हृपयत: हेपयन्ति आत्मनेपद स. रापयेत् हेपयेताम् व. पारयते पारयेते पारयन्ते प. हेपयतु/हृपयतात् हृपयताम् हेपयन्तु स. पारयेत पारयेयाताम् पारयेरन् ह्य. अहेपयत् अहेपयताम् अहृपयन् प. पारयताम् पारयेताम् पारयन्ताम् अ. अजिह्रिपत् अजिहिपताम् अजिहिपन् ह्य. अपारयत अपारयेताम् अपारयन्त प. हेपयाञ्चकार हृपयाञ्चक्रतुः हेपयाञ्चक्रुः अ. अपीपरत अपीपरेताम अपीपरन्त आ. हृप्यात् हेप्यास्ताम् प. पारयाञ्चके पारयाञ्चक्राते पारयाञ्चक्रिरे श्व. हेपयिता हेपयितारौ हेपयितारः आ. पारयिषीष्ट पारयिषीयास्ताम् पारयिषीरन् भ. हेपयिष्यति हेपयिष्यतः हेपयिष्यन्ति श्व. पारयिता पारयितारौ पारयितार: क्रि. अहेपयिष्यत् अहेपयिष्यताम् अहेपयिष्यन् भ. पारयिष्यते पारयिष्येते पारयिष्यन्ते आत्मनेपद क्रि. अपारयिष्यत अपारयिष्येताम् अपारयिष्यन्त व. हृपयते हेपयेते हेपयन्ते ११३५ ऋक् (ऋ) गतौ। २६ वद्रूपाणि ॥ अथादन्ताः।। स. हृपयेत हृपयेयाताम् हृपयेरन् ११३६ ओहांड्फ् (हा) गतौ। ११३१ ओहांक्वद्रूपाणि।। प. हेपयताम् हेपयेताम् हेपयन्ताम् ११३७ माड्क् (म) मानशब्दयोः। ६३ मेंड्वद्रूपाणि।। ह्य. अहेपयत अहृपयेताम् अखूपयन्त ११३८ डुदांग्क् (दा) दाने ७ दाम्वद्रूपाणि।। अ. अजिह्रिपत अजिहिपेताम अजिहिपन्त ११३९ डुधांग्क् (धा) धारणे। २८ टधेवदूपाणि ॥ अथ प. हृपयाञ्चके हेपयाञ्चक्राते हेपयाञ्चक्रिरे ऋदन्तः।। ११४० टुडु,ग्क् (भृ) पोषणे च। ८८६ आ. रापयिषीष्ट हेपयिषीयास्ताम् हेपयिषीरन् ग्वद्रूपाणि ॥ २. ढेपयिता हेपयितारौ हेपयितार: ॥ अथ जान्तौ ॥ भ. हेपयिष्यते हेपयिष्येते हेपयिष्यन्ते ११४१ णिजङ्की (निज्) शौचे। क्रि. अढेपयिष्यत अहेपयिष्येताम् अहेपयिष्यन्त परस्मैपद ॥ अथ ऋदन्तौ ॥ . व. नेजयति नेजयन्ति ११३४ पृक् (पृ) पालनपूरणयोः । परस्मैपद नेजयसि नेजयथः नेजयामि नेजयावः नेजयामः व. पारयति पारयत: पारयन्ति नेजयतः नेजयथ Page #515 -------------------------------------------------------------------------- ________________ 502 धातुरत्नाकर द्वितीय भाग नेजयेयुः नंजयः नेजयेत नेजयेम नेजयन्तु नेजयत नेजयाम अनेजयन् अनेजयत अनेजयाम अनीनिजन् अनीनिजत अनीनिजाम नेजयाञ्चक्रुः नेजयाञ्चक्र नेजयाञ्चकम प नेज्यासुः स. नेजयेत् नेजयेताम् नेजयेतम् नेजयेयम् नेजयेव प. नेजयतु/नेजयतात् नेजयताम् नेजय नेजयतात् नेजयतम् नेजयानि नेजयाव ह्य. अनेजयत् अनेजयताम् अनेजयः अनेजयतम् अनेजयम् अनेजयाव अ. अनीनिजत् अनीनिजताम् अनीनिजः अनीनिजतम् अनीनिजम् अनीनिजाव प. नेजयाञ्चकार नेजयाञ्चक्रतुः नेजयाञ्चकर्थ नेजयाञ्चक्रथुः नेजयाञ्चकार-चकरनेजयाञ्चकृव । नेजयाम्बभूव/नेजयामास आ. नज्यात् नेज्यास्ताम् नेज्यास्तम् नेज्यास्व श्व. नेजयिता नेजयितारी नेजयितासि नेजयितास्थः नेजयितास्मि नेजयितास्वः भ. नेजयिष्यति नेजयिष्यतः नेजयिष्यसि नेजयिष्यथ: नेजयिष्यामि नेजयिष्याव: क्रि. अनेजयिष्यत् अनेजयिष्यताम् अनेजयिष्यः अनेजयिष्यतम अनेजयिष्यम् अनेजयिष्याव आत्मनेपद व. नेजयते नेजयेते नेजयसे नेजयेथे नेजये नेजयावहे स. नेजयत नेजयेयाताम् नेजयेथाः नेजयेयाथाम् नेजयेय नेजयेवहि नेजयेमहि नेजयताम् नेजयेताम् नेजयन्ताम् नेजयस्व नेजयेथाम् नेजयध्वम् नेजयै नेजयावहै नेजयामहै ह्य. अनेजयत अनेजयेताम् अनेजयन्त अनेजयथाः अनेजयेथाम् अनेजयध्वम् अनेजये अनेजयावहि अनेजयामहि अ. अनीनिजत अनीनिजेताम अनीनिजन्त अनीनिजथाः अनीनिजेथाम् अनीनिजध्वम् अनीनिजे अनीनिजावहि अनीनिजामहि नेजयाञ्चक्रे नेजयाञ्चक्राते नेजयाञ्चक्रिरे नेजयाञ्चकृषे नेजयाञ्चक्राथे नेजयाञ्चकृढ्वे नेजयाञ्चके नेजयाञ्चकवहे नेजयाञ्चकमहे नेजयाम्बभूव/नेजयामास आ. नेजयिषीष्ट नेजयिषीयास्ताम् नेजयिषीरन् नेजयिषीष्ठाः नेजयिषीयास्थाम् नेजयिषीढ्वम् नेजयिषीध्वम् नेजयिषीय नेजयिषीवहि नेजयिषीमहि श्व. नेजयिता नेजयितारौ नेजयितार: नेजयितासे नेजयितासाथे नेजयिताध्वे नेजयिताहे नेजयितास्वहे नेजयितास्महे भ. नेजयिष्यते नेजयिष्येते नेजयिष्यन्ते नेजयिष्यसे नेजयिष्येथे नेजयिष्यध्वे नेजयिष्ये नेजयिष्यावहे नेजयिष्यामहे क्रि. अनेजयिष्यत अनेजयिष्येताम् अनेजयिष्यन्त अनेजयिष्यथाः अनेजयिष्येथाम् अनेजयिष्यध्वम् अनेजयिष्ये अनेजयिष्यावहि अनेजयिष्यामहि ११४२ विजुङ्की (विज्) पृथग्भावे । परस्मैपद व. वेजयति वेजयतः वेजयन्ति स. वेजयेत् वेजयेताम् प. वेजयतु/वेजयतात् वेजयताम् ह्य. अवेजयत् अवेजयताम् अवेजयन् अ. अवीविजत् अवीविजताम् अवीविजन् | प. वेजयाञ्चकार वेजयाञ्चक्रतुः वेजयाञ्चक्रुः नेज्याः नज्यासम् नेज्यास्त नेज्यास्म नेजयितारः नेजयितास्थ नेजयितास्मः नेजयिष्यन्ति नेजयिष्यथ नेजयिष्यामः अनेजयिष्यन् अनेजयिष्यत अनेजयिष्याम वेजयेयुः वेजयन्तु नेजयन्ते नेजयध्वे नेजयामहे नेजयेरन् नेजयेध्वम् नजपत्र Page #516 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (अदादिगण) 503 वेज्यासुः प. वेषयाञ्चके आ. वेषयिषीष्ट श्व. वेषयिता भ. वेषयिष्यते क्रि. अवेषयिष्यत वेषयाञ्चक्राते वेषयिषीयास्ताम् वेषयितारौ वेषयिष्येते अवेषयिष्येताम् वेषयाञ्चक्रिरे वेषयिषीरन् वेषयितार: वेषयिष्यन्ते अवेषयिष्यन्त आ. वेज्यात् वेज्यास्ताम् श्व. वेजयिता वेजयितारौ वेजयितार: भ. वेजयिष्यति वेजयिष्यतः वेजयिष्यन्ति क्रि. अवेजयिष्यत् अवेजयिष्यताम् अवेजयिष्यन् आत्मनेपद व. वेजयते वेजयेते वेजयन्ते स. वेजयेत वेजयेयाताम् वेजयेरन् प. वेजयताम् वेजयेताम् वेजयन्ताम् अवेजयत अवेजयेताम् अवेजयन्त अ. अवीविजत अवीविजेताम अवीविजन्त प. वेजयाञ्चके वेजयाञ्चक्राते वेजयाञ्चक्रिरे आ. वेजयिषीष्ट वेजयिषीयास्ताम् वेजयिषीरन् . वेजयिता वेजयितारौ वेजयितारः भ. वेजयिष्यते वेजयिष्येते वेजयिष्यन्ते क्रि. अवेजयिष्यत अवेजयिष्येताम् अवेजयिष्यन्त ॥ अथ पान्तः ॥ ११४३ बिष्लुङ्की (विष्) व्याप्तौ । परस्मैपद व. वेषयति वेषयन्ति स. वषयेत् वेषयेताम् वेषयेयुः प. वेषयतु/वेषयतात् वेषयताम् ह्य. अवेषयत् अवेषयताम् अवेषयन् अ. अवीविषत् अवीविषताम् अवीविषन् प. वषयाञ्चकार वेषयाञ्चक्रतुः वेषयाञ्चक्रुः आ. वेष्यात् वेष्यास्ताम् वेष्यासुः श्व. वषयिता वेषयितारौ वेषयितारः भ. वेषयिष्यति वेषयिष्यतः वेषयिष्यन्ति क्रि. अवेषयिष्यत् अवेषयिष्यताम् अवेषयिष्यन् आत्मनेपद व. वेषयते वेषयेते वेषयन्ते स. वेषयेत वेषयेयाताम् वेषयेरन् प. वेषयताम् वेषयेताम् वेषयन्ताम् ह्य, अवेषयत अवेषयेताम् अवेषयन्त अ. अवीविषत अवीविषेताम अवीविषन्त अत्रान्यैरन्येऽप्येकादशाधीयन्ते। धृ क्षरणदीप्त्योः। हृ प्रसह्यकरणे। सृ गतौ। भस भर्त्सनदीप्त्योः । किकितौ ज्ञाने। तुर त्वरणे। धिष शब्दे। धन धान्ये। जन जनने। गा स्तुतानिति। ते त्वलौकिकत्वादस्माभिरुषेक्षिताः। श्रीमत्तपोगणगगनाङ्गणगगनमणि __ सार्वसार्वज्ञशासनसार्वभौमतीर्थरक्षणपरायणविद्यापीठादिप्रस्थानपञ्चकसमाराधक संविग्नशाखीय-आचार्यचूडामणिअखण्डविजयश्रीमद्गुरुराजश्रीविजयनेमिसूरीश्वरचरणेन्दिरामन्दिरेन्दिन्दिरायमाणान्तिषन्मुनिलावण्यविजयविरचितस्य धातुरत्नाकरस्य णिगन्तरूपपरम्पराप्रकृतिनिरूपणे द्वितीयभागे अदादिगणः संपूर्णः। वेषयत: वेषयन्तु Page #517 -------------------------------------------------------------------------- ________________ 584 धातुरत्नाकर द्वितीय भाग देवयाम: देवयेयुः देवये: ॥ अथ दिवादयः ॥ अदेवयिष्यम् अदेवयिष्याव अदेवयिष्याम ११४४ दिवूच् (दिव्) क्रीडाजयेच्छापणिद्युतिस्तुतिनतिषु। आत्मनेपद परस्मैपद व. देवयते देवयेते देवयन्ते व. देवयति देवयतः देवयन्ति देवयसे देवयेथे देवयध्वे देवयसि देवयथ: देवयथ देवये देवयावहे देवयामहे देवयामि देवयावः स. देवयेत देवयेयाताम् देवयेरन् स. देवयेत् देवयेताम् देवयेथाः देवयेयाथाम् देवयेध्वम् देवयेतम् देवयेत देवयेय देवयेवहि देवयेमहि देवयेयम् देवयेव देवयेम प. देवयताम् । देवयेताम् देवयन्ताम् देवयस्व प. देवयतु/देवयतात् देवयताम् देवयन्तु देवयेथाम् देवयध्वम् देवयै देवयामहै देवय देवयतात् देवयतम् देवयावहै देवयत ह्य. अदेवयत देवयाम देवयाव देवयानि अदेवयेताम् अदेवयन्त अदेवयेथाम अदेवयथाः अदेवयध्वम् ह्य. अदेवयत् अदेवयताम् अदेवयन् अदेवये अदेवयावहि अदेवयामहि अदेवयः अदेवयतम् अदेवयत अ. अदीदिवत अदीदिवेताम अदीदिवन्त अदेवयम् अदेवयाव अदेवयाम अदीदिवथाः अदीदिवेथाम् अदीदिवध्वम् अ. अदीदिवत् अदीदिवतान अदीदिवन् अदीदिवे अदीदिवावहि अदीदिवामहि अदीदिवः अदीदिवतम् अदीदिवत | प. देवयाञ्चक्रे देवयाञ्चक्राते देवयाञ्चक्रिरे अदीदिवम् अदीदिवाव अदीदिवाम देवयाञ्चक देवयाञ्चक्राथे देवयाञ्चकृढ्वे प. देवयाञ्चकार देवयाञ्चक्रतुः देवयाञ्चके देवयाञ्चकृवहे देवयाञ्चकृमहे देवयाञ्चकर्थ देवयाञ्चक्रथु: देवयाञ्चक्र देवयाम्बभूव/देवयामास देवयाञ्चकार-चकर देवयाञ्चकव देवयाञ्चकम आ. देवयिषीष्ट देवयिषीयास्ताम् देवयिषीरन् देवयाम्बभूव/देवयामास देवयिषीष्ठाः देवयिषीयास्थाम् देवयिषीढ्वम् आ. देव्यात् देव्यास्ताम् देवयिषीध्वम् देव्यास्तम् देव्यास्त देवयिषीय देवयिषीवहि देवयिषीमहि देव्यासम् देव्यास्व देव्यास्म श्व. देवयिता देवयितारौ देवयितार: श्व. देवयिता देवयितारौ देवयितारः देवयितासे देवयितासाथे देवयिताध्वे देवयितासि देवयितास्थ: देवयितास्थ देवयिताहे देवयितास्वहे देवयितास्महे देवयितास्मि देवयितास्वः देवयितास्मः भ. देवयिष्यते देवयिष्येते देवयिष्यन्ते भ. देवयिष्यति देवयिष्यतः देवयिष्यन्ति देवयिष्यसे देवयिष्येथे देवयिष्यध्वे देवयिष्यसि देवयिष्यथ: देवयिष्यथ देवयिष्ये देवयिष्यावहे देवयिष्यामहे देवयिष्यामि देवयिष्याव: देवयिष्यामः क्रि. अदेवयिष्यत अदेवयिष्येताम् अदेवयिष्यन्त क्रि. अदेवयिष्यत् अदेवयिष्यताम् । अदेवयिष्यन् अदेवयिष्यथाः अदेवयिष्येथाम् । अदेवयिष्यध्वम् अदेवयिष्यः अदेवयिष्यतम् अदेवयिष्यत अदेवयिष्ये अदेवयिष्यावहि अदेवयिष्यामहि देवयाञ्चक्रुः देव्यासुः देव्या: Page #518 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (दिवादिगण) 505 . अजरये ॥ अथ ऋदन्तौ ॥ ११४५ जूष् (जू) जरसि। परस्मैपद व. जरयति जरयत: जरयन्ति जरयसि जरयथः जरयथ जरयामि जरयावः जरयामः जरयेत् जरयेताम् जरयेयुः जरयः जरयेतम् जरयेत जरयेयम् जरयेव जरयेम प. जरयतु/जरयतात् जरयताम् जरयन्तु जरय जरयतात् जरयतम् जरयत जरयाणि जरयाव जरयाम ह्य. अजरयत् अजरयताम् अजरयन अजरयः अजरयतम् अजरयत अजरयम् अजरयाव अजरयाम अ. अजीजरत् अजीजरताम् अजीजरन् अजीजरः अजीजरतम् अजीजरत अजीजरम् अजीजराव अजीजराम जरयाञ्चकार जरयाञ्चक्रतुः जरयाश्चक्रुः जरयाञ्चकर्थ जरयाञ्चक्रथुः जरयाश्चक्र जरयाञ्चकार-चकर जरयाञ्चकृव जरयाञ्चकृम जरयाम्बभूव/जरयामास आ. जर्यात् जर्यास्ताम् जाः जर्यास्तम् जर्यास्त जर्यासम् जर्यास्व जर्यास्म २. जरयिता जरयितारौ जरयितार: जरयितासि जरयितास्थ: जरयितास्थ जरयितास्मि जरयितास्वः जरयितास्मः भ. जरयिष्यति जरयिष्यतः जरयिष्यन्ति जरयिष्यसि जरयिष्यथ: जरयिष्यथ जरयिष्यामि जरयिष्याव: जरयिष्यामः क्रि. अजरयिष्यत् अजरयिष्यताम् अजरयिष्यन् अजरयिष्यः अजरयिष्यतम् अजरयिष्यत अजरयिष्यम् अजरयिष्याव अजरयिष्याम आत्मनेपद व. जरयते जरयेते जरयन्ते जरयसे जरयेथे जरयध्वे जरये जरयावहे जरयामहे स. जरयेत जरयेयाताम् जरयेरन् जरयेथाः जरयेयाथाम् जरयेध्वम् जरयेय जरयेवहि जरयेमहि प. जरयताम् जरयेताम् जरयन्ताम् जरयस्व जरयेथाम् जरयध्वम् जरयै जरयावहै जरयामहै अजरयत अजरयेताम् अजरयन्त अजरयथाः अजरयेथाम् अजरयध्वम् अजरयावहि अजरयामहि अ. अजीजरत अजीजरेताम अजीजरन्त अजीजरथाः अजीजरेथाम् अजीजरध्वम् अजीजरे अजीजरावहि अजीजरामहि प. जरयाञ्चक्रे जरयाश्चक्राते जरयाञ्चक्रिरे जरयाञ्चकृषे जरयाञ्चक्राथे जरयाञ्चकृढ्वे जरयाञ्चक्रे जरयाञ्चकृवहे जरयाञ्चकृमहे जरयाम्बभूव/जरयामास आ. जरयिषीष्ट जरयिषीयास्ताम् जरयिषीरन् जरयिषीष्ठाः जरयिषीयास्थाम् जरयिषीढ्वम् जरयिषीध्वम् जरयिषीय जरयिषीवहि जरयिषीमहि श्व. जरयिता जरयितारौ जरयितारः जरयितासे जरयितासाथे जरयिताध्वे जरयिताहे जरयितास्वहे जरयितास्महे | भ. जरयिष्यते जरयिष्येते जरयिष्यन्ते जरयिष्यसे जरयिष्येथे जरयिष्यध्वे जरयिष्ये जरयिष्यावहे जरयिष्यामहे क्रि. अजरयिष्यत अजरयिष्येताम् अजरयिष्यन्त अजरयिष्यथाः अजरयिष्येथाम् अजरयिष्यध्वम् अजरयिष्ये अजरयिष्यावहि अजरयिष्यामहि जर्यासुः Page #519 -------------------------------------------------------------------------- ________________ 506 धातुरत्नाकर द्वितीय भाग झारयेते ११४६ झूषच् (झ) जरसि । परस्मैपद झारयति झारयतः झारयन्ति झारयसि झारयथः झारयथ झारयामि झारयावः झारयाम: स. झारयेत् झारयेताम् झारयेयुः झारयः झारयेतम् झारयेत झारयेयम् झारयेव झारयेम प. झारयतु/झारयतात् झारयताम् झारयन्तु झारय झारयतात् झारयतम् झारयत झारयाणि झारयाव झारयाम ह्य. अझारयत् अझारयताम् अझारयन् अझारयः अझारयतम् अझारयत अझारयम् अझारयाव अझारयाम अ. अजीझरत् अजीझरताम् अजीझरन् अजीझरः अजीझरतम् - अजीझरत अजीझरम् अजीझराव अजीझराम झारयाञ्चकार झारयाश्चक्रतुः झारयाञ्चक्रुः झारयाञ्चकर्थ झारयाञ्चक्रथुः झारयाञ्चक झारयाञ्चकार/चकर झारयाञ्चकृव झारयाञ्चकृम झारयाम्बभूव/झारयामास आ. झार्यात् झार्यास्ताम् झार्यासुः झार्याः झार्यास्तम् झार्यास्त झार्यासम् झार्यास्व झार्यास्म श्व. झारयिता झारयितारौ झारयितारः झारयितासि झारयितास्थः झारयितास्थ झारयितास्मि झारयितास्वः झारयितास्मः भ. झारयिष्यति झारयिष्यतः झारयिष्यन्ति झारयिष्यसि झारयिष्यथ: झारयिष्यथ झारयिष्यामि झारयिष्यावः । झारयिष्यामः क्रि. अझारयिष्यत् अझारयिष्यताम् अझारयिष्यन् अझारयिष्यः अझारयिष्यतम् अझारयिष्यत अझारयिष्यम् अझारयिष्याव अझारयिष्याम आत्मनेपद व. झारयते झारयन्ते झारयसे झारयेथे झारयध्वे झारये झारयावहे झारयामहे स. झारयेत झारयेयाताम् झारयेरन् झारयेथाः झारयेयाथाम् झारयेध्वम् झारयेय झारयेवहि झारयेमहि प. झारयताम् झारयेताम् झारयन्ताम् झारयस्व झारयेथाम् झारयध्वम् झारयै झारयावहै झारयामहै अझारयत अझारयेताम् अझारयन्त अझारयथाः अझारयेथाम् अझारयध्वम् अझारये अझारयावहि अझारयामहि अ. अजीझरत अजीझरेताम अजीझरन्त अजीझरथाः अजीझरेथाम् अजीझरध्वम् अजीझरे अजीझरावहि अजीझरामहि प. झारयाञ्चके झारयाञ्चक्राते झारयाञ्चक्रिरे झारयाञ्चकृषे झारयाञ्चक्राथे झारयाञ्चकृट्वे झारयाञ्चक्रे झारयाञ्चकृवहे झारयाञ्चकृमहे झारयाम्बभूव/झारयामास आ. झारयिषीष्ट झारयिषीयास्ताम् झारयिषीरन् झारयिषीष्ठाः झारयिषीयास्थाम् झारयिषीढ्वम् झारयिषीध्वम् झारयिषीय झारयिषीवहि झारयिषीमहि श्व. झारयिता झारयितारौ झारयितारः झारयितासे झारयितासाथे झारयिताध्वे झारयिताहे झारयितास्वहे झारयितास्महे भ. झारयिष्यते झारयिष्येते . झारयिष्यन्ते झारयिष्यसे झारयिष्येथे झारयिष्यध्वे झारयिष्ये झारयिष्यावहे झारयिष्यामहे क्रि. अझारयिष्यत अझारयिष्येताम् अझारयिष्यन्त अझारयिष्यथाः अझारयिष्येथाम् अझारयिष्यध्वम् अझारयिष्ये अझारयिष्यावहि अझारयिष्यामहि Page #520 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (दिवादिगण) १९४७ शोंच् (शो) तक्षणे । ११०५ शीङ्कवद्रूपाणि । ११४८ दों (दो) छेदने । ७ दाम्वद्रूपाणि । १९४९ छोंच् (छो) छेदने । परस्मैपद छाययन्ति छाययथ छाययामः स. छाययेत छाययेयुः छाययेः छाययेत छाययेम छाययेयम् छाययतु/छाययतात् छाययताम् छाययन्तु छाययतात् छाययतम् छाययत छाययाम व. प. छाययति छाययसि छाययामि छायय छाययानि प. ह्य. अच्छाययत् अच्छाययः छाययाव अच्छाययताम् अच्छाययतम् अच्छाययाव अच्छाययाम अचिच्छयताम् अचिच्छयन् अचिच्छयतम् अचिच्छयत अचिच्छयम् अचिच्छयाव अचिच्छयाम अच्छाययम् अ. अचिच्छयत् अचिच्छयः आ. छाय्यात् छाय्याः छाययाञ्चकार छाययाञ्चक्रतुः छाययाञ्चक्रुः छाययाञ्चकर्थ छाययाञ्चक्रथुः छाययाञ्चक्र छाययाञ्चकार/चकर छाययाञ्चकृव छाययाञ्चकृम छाययाम्बभूव / छाययामास छाय्यासम् श्र. छाययिता छाययतः छाययथः छाययाव: छाययेताम् छाययेतम् छाययेव छाययितासि छाययितास्थः छाययितास्मि छाययितास्वः छाययिष्यतः छाययिष्यसि छाययिष्यथः भ. छाययिष्यति अच्छाययन् अच्छाययत छाय्यास्ताम् छाय्यास्तम् छाय्यास्व छाय्यास्म छाययितारौ छाययितारः छाययितास्थ छाय्यासुः छाय्यास्त छाययितास्मः छाययिष्यन्ति छाययिष्यथ छाययिष्यामि छाययिष्यावः छाययिष्यामः क्रि. अच्छाययिष्यत् अच्छाययिष्यताम् अच्छाययिष्यन् अच्छाययिष्यः अच्छाययिष्यतम् अच्छाययिष्यत अच्छाययिष्यम् अच्छाययिष्याव अच्छाययिष्याम आत्मनेपद व. छाययते छाययसे छायये स. छाययेत छाययेथाः छाययेय प. छाययताम् छाययस्व छाययै ह्य. अच्छाययत अच्छाययथाः अच्छायये अ. अचिच्छयत अचिच्छयथाः अचिच्छये प. छाययाञ्चक्रे छाययाञ्चकृषे छाययाञ्चक्रे आ. छाययिषीष्ट छाययिषीष्ठाः छाययिषीय श्र. छाययिता छाययेते छाययेथे छाययावहे छाययितासे छाययिता भ. छाययिष्यते छाययिष्यसे छाययिष्ये छाययेयाताम् छाययेयाथाम् छाययेवहि छाययाम्बभूव / छाययामास छाययेताम् छाययेथाम् छाययावहै अच्छाययेताम् अच्छाययेथाम् अच्छाययावहि अचिच्छयेताम अचिच्छयेथाम् अचिच्छयावहि छाययाञ्चक्राते छाययाञ्चक्रा छाययाञ्चकृवहे छाययन्ते छाययध्वे छाययामहे 507 छाययेरन् छाययेध्वम् छाययेमहि छाययितार: छाययितासाथे छाययिताध्वे छाययितास्वहे छाययितास्महे छाययिष्येते छाययिष्यन्ते छाययिष्येथे छाययिष्यध्वे छाययिष्यावहे छाययिष्यामहे क्रि. अच्छाययिष्यत अच्छाययिष्येताम् अच्छाययिष्यन्त अच्छाययिष्यथाः अच्छाययिष्येथाम् अच्छाययिष्यध्वम् अच्छाययिष्ये अच्छाययिष्यावहि अच्छाययिष्यामहि छाययन्ताम् छाययध्वम् छाययाम है अच्छाययन्त अच्छाययध्वम् अच्छाययामहि अचिच्छयन्त अचिच्छयध्वम् अचिच्छयामहि छाययाञ्चक्रिरे छाययाञ्चकृदवे छाययाञ्चकृमहे छाययिषीयास्ताम् छाययिषीरन् छाययिषीयास्थाम् छाययिषीढ्वम् छाययिषीध्वम् छाययिषीवहि छाययिषीमहि छाययितारौ Page #521 -------------------------------------------------------------------------- ________________ 508 धातुरत्नाकर द्वितीय भाग ११५० षोंच् (सो) अन्तकर्मणि। ४४ वदूपाणि । ॥ अथ डान्तः॥ ११५१ ब्रीडच् (व्रीड्) लजायाम् । परस्मैपद व. वीडयति वीडयतः वीडयन्ति वीडयसि व्रीडयथः वीडयथ व्रीडयामि व्रीडयाव: वीडयामः स. वीडयेत वीडयेताम् वीडयेयुः वीडये: वीडयेतम् वीडयेत व्रीडयेयम् वीडयेव व्रीडयेम प. वीडयत/वीडयतात्वीडयताम् वीडयन्तु वीडय वीडयतात् वीडयतम् वीडयत वीडयानि व्रीडयाव वीडयाम ह्य. अव्रीडयत् अव्रीडयताम् अव्रीडयन् अव्रीडयः अव्रीडयतम् अव्रीडयत अव्रीडयम् अव्रीडयाव अव्रीडयाम अ. अविविडत् अविविडताम् अविविडन् अविविडः अविविडतम् अविविडत अविविडम् अविव्रिडाव अविव्रिडान वीडयाञ्चकार वीडयाञ्चक्रतुः व्रीडयाञ्चक्रुः वीडयाञ्चकर्थ वीडयाञ्चक्रथुः व्रीडयाञ्चक्र वीडयाञ्चकार/चकर व्रीडयाञ्चकव वीडयाञ्चकम वीडयाम्बभूव/व्रीडयामास आ. व्रीड्यात् वीड्यास्ताम् वीड्यासुः व्रीड्याः व्रीड्यास्तम् वीड्यास्त वीड्यासम् वीड्यास्व वीड्यास्म श्व. वीडयिता व्रीडयितारौ वीडयितारः वीडयितासि जीडयितास्थ: वीडयितास्थ व्रीडयितास्मि व्रीडयितास्वः व्रीडयितास्मः भ. ब्रीडयिष्यति व्रीडयिष्यतः व्रीडयिष्यन्ति वीडयिष्यसि वीडयिष्यथ: वीडयिष्यथ ब्रीडयिष्यामि व्रीडयिष्याव: व्रीडयिष्यामः क्रि. अव्रीडयिष्यत् अव्रीडयिष्यताम् अव्रीडयिष्यन् अव्रीडयिष्यः अव्रीडयिष्यतम् अव्रीडयिष्यत अव्रीडयिष्यम् अव्रीडयिष्याव अव्रीडयिष्याम आत्मनेपद व. वीडयते वीडयेते व्रीडयन्ते वीडयसे वीडयेथे वीडयध्वे वीडये वीडयावहे व्रीडयामहे स. वीडयेत वीडयेयाताम् व्रीडयेरन् वीडयेथाः व्रीडयेयाथाम् व्रीडयेध्वम् व्रीडयेय व्रीडयेवहि वीडयेमहि प. वीडयताम् वीडयेताम् वीडयन्ताम् वीडयस्व व्रीडयेथाम् व्रीडयध्वम् वीडयै व्रीडयावहै वीडयामहै ह्य. अव्रीडयत अव्रीडयेताम् अवीडयन्त अव्रीडयथाः अव्रीडयेथाम् अव्रीडयध्वम् अव्रीडये अव्रीडयावहि अव्रीडयामहि अ. अविविडत अविव्रिडेताम अविव्रिडन्त अविविडथाः अविविडेथाम् अविव्रिडध्वम् अविविडे अविव्रिडावहि अविव्रिडामहि प. वीडयाञ्चक्रे व्रीडयाञ्चक्राते वीडयाञ्चक्रिरे व्रीडयाञ्चकषे वीडयाञ्चक्राथे व्रीडयाञ्चकृट्वे व्रीडयाञ्चके व्रीडयाञ्चकृवहे व्रीडयाञ्चकृमहे व्रीडयाम्बभूव/वीडयामास आ. वीडयिषीष्ट व्रीडयिषीयास्ताम् वीडयिषीरन् व्रीडयिषीष्ठाः वीडयिषीयास्थाम् वीडयिषीदवम् व्रीडयिषीध्वम् व्रीडयिषीय व्रीडयिषीवहि व्रीडयिषीमहि श्व. वीडयिता व्रीडयितारौ वीडयितारः व्रीडयितासे व्रीडयितासाथे वीडयिताध्वे वीडयिताहे व्रीडयितास्वहे व्रीडयितास्महे भ. व्रीडयिष्यते व्रीडयिष्येते वीडयिष्यन्ते व्रीडयिष्यसे व्रीडयिष्येथे व्रीडयिष्यध्वे व्रीडयिष्ये व्रीडयिष्यावहे व्रीडयिष्यामहे क्रि. अव्रीडयिष्यत अव्रीडयिष्येताम् अव्रीडयिष्यन्त अव्रीडयिष्यथाः अव्रीडयिष्येथाम् अव्रीडयिष्यध्वम् अव्रीडयिष्ये अव्रीडयिष्यावहि अव्रीडयिष्यामहि Page #522 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (दिवादिगण) 509 नर्तयेताम् नर्तयन्तु ॥ अथ तान्तः ॥ ११५२ नृतैच् (नृत्) नर्तने । परस्मैपद व. नर्तयति नर्तयतः नर्तयन्ति नर्तयसि नर्तयथः नर्तयथ नर्तयामि नर्तयावः नर्तयामः स. नर्तयेत् नर्तयेताम् नर्तयेयुः नर्तयः नर्तयेतम् नर्तयेत नर्तयेयम् नर्तयेव नर्तयेम नर्तयतु/नर्तयतात् नर्तयताम् नर्तय नर्तयतात् नर्तयतम् नर्तयत नर्तयानि नर्तयाव नर्तयाम ह्य. अनर्तयत् अनर्तयताम् अनर्तयन् अनर्तयः अनर्तयतम् अनर्तयत अनर्तयम् अनर्तयाव अनर्तयाम अ. अनीनृतत् अनीनृतताम् अनीनृतन् अनीनृतः अनीनृततम् अनीनृतत अनीनृतम् अनीनृताव अनीनृताम अननर्तत् अननर्तताम् अननर्तन् इ. नर्तयाञ्चकार नर्तयाञ्चक्रतुः नर्तयाञ्चक्रुः नर्तयाञ्चकर्थ नर्तयाञ्चक्रथुः नर्तयाञ्चक्र नर्तयाञ्चकार/चकर नर्तयाञ्चकव नर्तयाञ्चकृम नर्तयाम्बभूव/नर्तयामास आ. नात् नास्ताम् नासुः नाः नास्तम् नास्त नासम् नास्व नास्म श्व. नर्तयिता नर्तयितारौ नर्तयितारः नर्तयितासि नर्तयितास्थ: नर्तयितास्थ नर्तयितास्मि नर्तयितास्वः नर्तयितास्मः भ. नर्तयिष्यति नर्तयिष्यतः नर्तयिष्यन्ति नर्तयिष्यसि नर्तयिष्यथ: नर्तयिष्यथ नर्तयिष्यामि नर्तयिष्याव: नर्तयिष्यामः क्रि. अनर्तयिष्यत् अनर्तयिष्यताम् अनर्तयिष्यन् अनर्तयिष्यः अनर्तयिष्यतम् अनर्तयिष्यत अनर्तयिष्यम् अनर्तयिष्याव अनर्तयिष्याम आत्मनेपद व. नर्तयते नर्तयेते नर्तयन्ते नर्तयसे नर्तयेथे नर्तयध्वे नर्तये नर्तयावहे नर्तयामहे स. नर्तयेत नर्तयेयाताम् नर्तयेरन् नर्तयेथाः नर्तयेयाथाम् नर्तयेध्वम् नर्तयेय नर्तयेवहि नर्तयेमहि प. नर्तयताम् नर्तयन्ताम् नर्तयस्व नर्तयेथाम् नर्तयध्वम् नर्तयै नर्तयावहै नर्तयामहै ह्य. अनर्तयत अनर्तयेताम् अनर्तयन्त अनर्तयथाः अनर्तयेथाम् अनर्तयध्वम् अनर्तये अनर्तयावहि अनर्तयामहि अ. अनीनृतत अनीनृतेताम अनीनृतन्त अनीनृतथाः अनीनृतेथाम् अनीनृतध्वम् अनीनृते अनीनृतावहि अनीनृतामहि अननर्तत अननतेताम् अननर्तन्त इ. प. नर्तयाञ्चक्रे नर्तयाञ्चक्राते नर्तयाञ्चक्रिरे नर्तयाञ्चकृषे नर्तयाञ्चक्राथे नर्तयाञ्चकदवे नर्तयाञ्चक्रे नर्तयाञ्चकृवहे नर्तयाञ्चकृमहे नर्तयाम्बभूव/नर्तयामास आ. नर्तयिषीष्ट नर्तयिषीयास्ताम् नर्तयिषीरन् । नर्तयिषीष्ठाः नर्तयिषीयास्थाम् नर्तयिषीढ्वम् नर्तयिषीध्वम् नर्तयिषीय नर्तयिषीवहि नर्तयिषीमहि श्व. नर्तयिता नर्तयितारौ नर्तयितारः नर्तयितासे नर्तयितासाथे नर्तयिताध्वे नर्तयिताहे नर्तयितास्वहे नर्तयितास्महे भ. नर्तयिष्यते नर्तयिष्यते नर्तयिष्यन्ते नर्तयिष्यसे नर्तयिष्येथे नर्तयिष्यध्वे नर्तयिष्ये नर्तयिष्यावहे नर्तयिष्यामहे क्रि. अनर्तयिष्यत अनर्तयिष्येताम् अनर्तयिष्यन्त अनर्तयिष्यथाः अनर्तयिष्येथाम् अनर्तयिष्यध्वम् अनर्तयिष्ये अनर्तयिष्यावहि अनर्तयिष्यामहि कार पतासि | Page #523 -------------------------------------------------------------------------- ________________ 510 धातुरलाकर द्वितीय भाग ॥ अथ थान्तौ ॥ ११५३ कुथच् (कुथ्) पूतिभावे । परस्मैपद व. कोथयति कोथयतः कोथयन्ति स. कोथयेत् कोथयेताम् कोथयेयुः प. कोथयतु/कोथयतात् कोथयताम् कोथयन्तु ह्य. अकोथयत् अकोथयताम् अकोथयन् अ. अचूकुथत् अचूकुथताम् अचूकुथन् प. कोथयाञ्चकार कोथयाञ्चक्रतुः कोथयाञ्चक्रुः आ. कोथ्यात् कोथ्यास्ताम् कोथ्यासुः श्व. कोथयिता कोथयितारौ कोथयितारः भ. कोथयिष्यति कोथयिष्यतः कोथयिष्यन्ति क्रि. अकोथयिष्यत् अकोथयिष्यताम् अकोथयिष्यन् आत्मनेपद व. कोथयते कोथयेते कोथयन्ते स. कोथयेत कोथयेयाताम् कोथयेरन् प. कोथयताम् कोथयेताम् कोथयन्ताम् ह्य. अकोथयत अकोथयेताम् अकोथयन्त अ. अचूकुथत अचूकुथेताम अचूकुथन्त प. कोथयाञ्चक्रे कोथयाञ्चक्राते कोथयाञ्चक्रिरे आ. कोथयिषीष्ट कोथयिषीयास्ताम कोथयिषीरन श्व. कोथयिता कोथयितारौ कोथयितारः भ. कोथयिष्यते कोथयिष्येते कोथयिष्यन्ते क्रि. अकोथयिष्यत अकोथयिष्येताम अकोथयिष्यन्त ११५४ पुथच् (पुथ्) हिंसायाम् । परस्मैपद व. पोथयति पोथयतः पोथयन्ति स. पोथयेत् पोथयेताम् पोथयेयुः प. पोथयतु/पोथयतात् पोथयताम् । ह्य. अपोथयत् अपोथयताम् अपोथयन् अ. अपूपुथत् अपूपुथताम् अपूपुथन् प. पोथयाञ्चकार पोथयाञ्चक्रतुः पोथयाञ्चक्रुः आ. पोथ्यात् पोथ्यास्ताम् पोथ्यासुः श्व. पोथयिता पोथयितारौ पोथयितार: भ. पोथयिष्यति पोथयिष्यतः पोथयिष्यन्ति क्रि. अपोथयिष्यत् अपोथयिष्यताम् अपोथयिष्यन् आत्मनेपद व. पोथयते पोथयेते पोथयन्ते स. पोथयेत पोथयेयाताम् पोथयेरन् प. पोथयताम् पोथयेताम् पोथयन्ताम् ह्य. अपोथयत अपोथयेताम् अपोथयन्त अ. अपूपुथत अपूपुथेताम अपूपुथन्त प. पोथयाञ्चके पोथयाञ्चक्राते पोथयाञ्चक्रिरे आ. पोथयिषीष्ट पोथयिषीयास्ताम् पोथयिषीरन् श्व. पोथयिता पोथयितारौ पोथयितार: भ. पोथयिष्यते पोथयिष्येते पोथयिष्यन्ते क्रि. अपोथयिष्यत . अपोथयिष्येताम अपोथयिष्यन्त ॥ अथ धान्तास्त्रयः ॥ ११५५ गुधच् (गुध्) परिवेष्टने । परस्मैपद व. गोधयति गोधयतः गोधयन्ति स. गोधयेत् गोधयेताम् प. गोधयतु/गोधयतात् गोधयताम् गोधयन्तु ह्य. अगोधयत् अगोधयताम् अगोधयन् अ. अजूगुधत् अजूगुधताम् अजूगुधन् प. गोधयाञ्चकार गोधयाञ्चक्रतुः गोधयाञ्चक्रुः आ. गोध्यात् गोध्यास्ताम् शु. गोधयिता गोधयितारौ गोधयितार: भ. गोधयिष्यति गोधयिष्यतः गोधयिष्यन्ति क्रि. अगोधयिष्यत् अगोधयिष्यताम अगोधयिष्यन आत्मनेपद व. गोधयते गोधयेते गोधयन्ते स. गोधयेत गोधयेयाताम् गोधयेरन् प. गोधयताम् गोधयेताम् गोधयन्ताम् ह्य. अगोधयत अगोधयेताम् अगोधयन्त अ. अजूगुधत अजूगुधेताम अजूगुधन्त प. गोधयाञ्चके गोधयाञ्चक्राते गोधयाञ्चक्रिरे आ. गोधयिषीष्ट गोधयिषीयास्ताम् गोधयिषीरन् गोधयेयुः गोध्यासुः पोथयन्तु Page #524 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (दिवादिगण) 511 राधयेयुः श्व. गोधयिता गोधयितारौ गोधयितारः भ. गोधयिष्यते गोधयिष्येते गोधयिष्यन्ते क्रि. अगोधयिष्यत अगोधयिष्येताम अगोधयिष्यन्त ११५६ राधंच् (राध्) वृद्धौ । परस्मैपद व. राधयति . राधयतः राधयन्ति स. राधयेत् राधयेताम् प. राधयतु/राधयतात् राधयताम् राधयन्तु ह्य. अराधयत् अराधयताम् अराधयन् अ. अरीरधत् अरीरधताम् अरीरधन् प. राधयाञ्चकार राधयाञ्चक्रतुः राधयाञ्चक्रुः आ. राध्यात् राध्यास्ताम् राध्यासुः श्व. राधयिता राधयितारौ राधयितार: भ. राधयिष्यति राधयिष्यतः राधयिष्यन्ति क्रि. अराधयिष्यत् अराधयिष्यताम् अराधयिष्यन् आत्मनेपद व. राधयते राधयेते राधयन्ते स. राधयेत राधयेयाताम् राधयेरन् प. राधयताम् राधयेताम् राधयन्ताम् ह्य. अराधयत अराधयेताम् अराधयन्त अ. अरीरधत अरीरधेताम अरीरधन्त प. राधयाञ्चके राधयाञ्चक्राते राधयाञ्चक्रिरे आ. राधयिषीष्ट राधयिषीयास्ताम् राधयिषीरन् श्व. राधयिता राधयितारौ राधयितार: भ. राधयिष्यते राधयिष्येते राधयिष्यन्ते क्रि. अराधयिष्यत अराधयिष्येताम् अराधयिष्यन्त ११५७ व्यधंच् (व्यध्) ताडने । __ परस्मैपद व. व्याधयति व्याधयतः व्याधयन्ति स. व्याधयेत् व्याधयेताम् व्याधयेयुः प. व्याधयतु/व्याधयतात् व्याधयताम् व्याधयन्तु ह्य. अव्याधयत् अव्याधयताम् अव्याधयन् अ. अविव्यधत् अविव्यधताम् अविव्यधन् प. व्याधयाञ्चकार व्याधयाञ्चक्रतुः व्याधयाञ्चक्रुः आ. व्याध्यात् व्याध्यास्ताम् व्याध्यासुः श्व. व्याधयिता व्याधयितारौ व्याधयितारः भ. व्याधयिष्यति व्याधयिष्यतः व्याधयिष्यन्ति क्रि. अव्याधयिष्यत् अव्याधयिष्यताम् अव्याधयिष्यन् आत्मनेपद व. व्याधयते व्याधयेते व्याधयन्ते स. व्याधयेत व्याधयेयाताम् व्याधयेरन् प. व्याधयताम् व्याधयेताम् व्याधयन्ताम् ह्य. अव्याधयत अव्याधयेताम् अव्याधयन्त अ. अविव्यधत अविव्यधेताम अविव्यधन्त प. व्याधयाञ्चक्रे व्याधयाञ्चक्राते व्याधयाञ्चक्रिरे आ. व्याधयिषीष्ट व्याधयिषीयास्ताम् व्याधयिषीरन् श्व. व्याधयिता व्याधयितारौ व्याधयितार: भ. व्याधयिष्यते व्याधयिष्येते व्याधयिष्यन्ते क्रि. अव्याधयिष्यत अव्याधयिष्येताम् अव्याधयिष्यन्त ॥ अथ षान्ताः ॥ ११५८ क्षिपंच (क्षिप्) प्रेरणे। परस्मैपद व. क्षेपयति क्षेपयतः क्षेपयन्ति स. क्षेपयेत् क्षेपयेताम् क्षेपयेयुः प. क्षेपयतु/क्षेपयतात् क्षेपयताम् क्षेपयन्तु ह्य. अक्षेपयत् अक्षेपयताम् अक्षेपयन् अ. अचिक्षिपत् अचिक्षिपताम् अचिक्षिपन् प. क्षेपयाञ्चकार क्षेपयाञ्चक्रतुः क्षेपयाञ्चक्रुः आ. क्षेप्यात् क्षेप्यास्ताम् व. क्षेपयिता क्षेपयितारौ क्षेपयितार: भ. क्षेपयिष्यति क्षेपयिष्यतः क्षेपयिष्यन्ति क्रि. अक्षेपयिष्यत् ___ अक्षेपयिष्यताम् अक्षेपयिष्यन् आत्मनेपद व. क्षेपयते क्षेपयेते . क्षेपयन्ते स. क्षेपयेत क्षेपयेयाताम् क्षेपयेरन् प. क्षेपयताम् क्षेपयेताम् क्षेपयन्ताम् ह्य. अक्षेपयत अक्षेपयेताम अक्षेपयन्त अ. अचिक्षिपत अचिक्षिपेताम अचिक्षिपन्त क्षेप्यासुः Page #525 -------------------------------------------------------------------------- ________________ 512 प. क्षेपयाञ्चक्रे आ. क्षेपयिषीष्ट श्र. क्षेपयिता भ. क्षेपयिष्यते क्रि. अक्षेपयिष्यत ११५९ पुष्पच् (पुष्प) विकसने । परस्मैपद प. पुष्पयाञ्चकार आ. पुष्प्यात् श्व. पुष्पयिता व. पुष्पयति पुष्पयतः स. पुष्पयेत् पुष्पयेताम् प. पुष्पयतु / पुष्पयतात् पुष्पयताम् ह्य. अपुष्पयत् अपुष्पयताम् अ. अपुपुष्पत् अपुपुष्पताम् भ. पुष्पयिष्यति क्रि. अपुष्पयिष्यत् व. पुष्पयते स. पुष्पयेत प. पुष्पयताम् ह्य अपुष्पयत अ. अपुपुष्पत क्षेपयाञ्चक्राते क्षेपयाञ्चक्रिरे क्षेपयिषीयास्ताम् क्षेपयिषीरन् क्षेपयितार: क्षेपयिष्यन्ते अक्षेपयिष्येताम् अक्षेपयिष्यन्त प. पुष्पाञ्च आ. पुष्पयिषीष्ट व. पुष्पयिता भ. पुष्पयिष्यते क्रि. अपुष्पयिष्यत क्षेपयितारौ क्षेपयिष्येते पुष्पयाञ्चक्रतुः पुष्प्यास्ताम् पुष्पयितारौ पुष्पयिष्यतः पुष्पयन्ति पुष्पयेयुः अपुष्पयिष्यताम् अपुष्पयिष्यन् आत्मनेपद पुष्पयितारौ पुष्पयिष्येते पुष्पयन्तु अपुष्पयन् अपुपुष्पन् पुष्पयाञ्चक्रुः पुष्प्यासुः पुष्पयितारः पुष्पयिष्यन्ति पुष्पयेते पुष्पयन्ते पुष्पयेयाताम् पुष्पयेरन् पुष्पताम् पुष्पयन्ताम् अपुष्पयेताम् अपुष्पयन्त अपुपुष्पेताम अपुपुष्पन्त पुष्पाञ्चा पुष्पयाञ्चक्रिरे पुष्पयिषीयास्ताम् पुष्पयिषीरन् पुष्पयितार: पुष्पयिष्यन्ते अपुष्पयिष्यन्त व. तेमयति तेमयतः स. तेमयेत् तेमयेताम् प. तेमयतु/तेमयतात् तेमयताम् अपुष्पयिष्येताम् || अथ मान्ताश्चत्वारः ॥ ११६० तिमच् (तिम्) आद्रभावे । परस्मैपद तेमयन्ति तेमयेयुः यन्तु ह्य. अतेमयत् अ. अतीतिमत् प. तेमयाञ्चकार आ. तेम्यात् श्व. तेमयिता भ. तेमयिष्यति क्रि. अतेमयिष्यत् व. तेमयते स. तेमयेत प. मयताम् ह्य. अतेमयत अ. अतीतिमत प. तेमयाञ्चक्रे आ. तेमयिषीष्ट श्व. तेमयिता भ. तेमयिष्यते क्रि. अतेमयिष्यत ह्य. अतीमयत् अ. अतीतिमत् प. तीमयाञ्चकार आ. तीम्यात् श्व. तीमयिता भ. तीमयिष्यति क्रि. अतीमयिष्यत् अमयताम् अतीतिमताम् तेमयाञ्चक्रतुः व. तीमयते स. तीमयेत प. तीमयताम् म्यास्ताम् ते मयितारौ तेमयिष्यतः व. तीमयति स. तीमयेत् म् प. तीमयतु/तीमयतात् तीमयताम् अतीमयताम् अतीतिमताम् तीमयाञ्चक्रतुः अतेमयिष्यताम आत्मनेपद तेमयेते अमयिष्येताम् ११६१ तीमच् (तीम्) आर्द्रभावे । परस्मैपद तेमयितारौ तेमयिष्येते येयाताम् येताम् अतेयेताम् अतेमयन्त अतीतिमेताम अतीतिमन्त मयाञ्चक्राते तेमयाञ्चक्रिरे तेमयिषीयास्ताम् तेमयिषीरन् तेमयितार: तेमयिष्यन्ते धातुरत्नाकर द्वितीय भाग तीमयतः अमयन् अतीतिमन् तेमयाञ्चक्रुः तेम्यासुः तेमयितार: तेमयिष्यन्ति अमयिष्यन् तीम्यास्ताम् तीमयितारौ तीमयिष्यतः तेमयन्ते मयेरन् मयन्ताम् तीमयेते तीमयेयाताम् तीयेताम् तीमयन्ति तीमयेयुः तीमयन्तु अतीमयन् अतीतमन् तीमयाञ्चक्रुः तीम्यासुः तीमयितार: तीमयिष्यन्ति अतीमयिष्यताम् अतीमयिष्यन् आत्मनेपद अते मयिष्यन्त तीमयन्ते तीमयेरन् तीमयन्ताम् Page #526 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (दिवादिगण) ह्य. अतीमयत अतीयेताम् अतीतिमेताम तीमयाञ्चक्राते अ. अतीतिमत प. तीमयाञ्चक्रे आ. तीमयिषीष्ट श्व तीमयिता भ. तीमयिष्यते क्रि. अतीमयिष्यत १९६२ ष्टिमच् (स्तिम्) आर्द्रभावे । परस्मैपद ह्य अस्तेमयत् अ. अतिष्टिमत प. स्तेमयाञ्चकार आ. स्तेयात् श्व स्तेमयिता भ. स्तेमयिष्यति क्रि. अस्तेमयिष्यत् व. स्तेमयति स. स्तेयेत् प. स्तेमयतु / स्तेमयतात् व. स्तेमयते स. स्तेमयेत प. स्तेमयताम् ह्य. अस्तेमयत अ. अतिष्टिमत प. स्तंमयाञ्चक्रे आ. स्तेमयिषीष्ट श्व स्तेमयिता भ. स्तेमयिष्यते क्रि. अस्तेमयिष्यत अतीमयन्त अतीतिमन्त तीमयाञ्चक्रिरे तीमयिषीयास्ताम् तीमयिषीरन् अ. अष्ट तीमयितारः तीमयिष्यन्ते अतीमयिष्येताम् अतीभयिष्यन्त तीमयितारौ तीमयिष्येते व. स्तीमयति स्तेमयन्ति स्तेमयेयुः स्मयताम् स्तेयन्तु अस्तेमयताम् अस्तेयन् अतिष्टिमताम् अतिष्टिमन् स्तेमयाञ्चक्रतुः स्तेमयाञ्चक्रुः स्तेयास्ताम् स्तेयासुः स्तेमयितारौ स्तेमयितारः स्तेमयिष्यतः स्तेमयिष्यन्ति अस्तेमयिष्यताम् अस्तेमयिष्यन् आत्मनेपद स्तेमयतः स्तेयेताम् स्तेमयेते स्याताम् स्तेमयेताम् अस्मताम् अतिष्टिताम स्तेमयाञ्चक्राते ११६३ ष्टीमच् (स्तीम्) आर्द्रभावे । परस्मैपद स्तेमयन्ते स्तेयेरन् स्तेमयन्ताम् अस्तेमयन्त अतिष्टिमन्त स्तेमयाञ्चक्रिरे स्तेमयिषीयास्ताम् स्तेमयिषीरन् स्तेमयितारौ स्तेमयितारः स्तेमयिष्येते स्तेमयिष्यन्ते अस्तेमयिष्येताम् अस्तेमयिष्यन्त स्तीमयतः स. स्तीमयेत् स्तीमयेताम् स्तीमयेयुः प. स्तीमयतु/स्तीमयतात् स्तीमयताम् स्तीमयन्तु ह्य अस्तीमयत् स्तीमयन्ति प. स्तीमयाञ्चकार आ. स्तीम्यात् श्व. स्तीमयिता भ. स्तीमयिष्यति क्रि. अस्तीमयिष्यत् व. स्तीमयते स. स्तीमयेत प. स्तीमयताम् ह्य. अस्तीमयत अ. अतिष्टिमत प. स्तीमयाञ्चक्रे आ. स्तीमयिषीष्ट श्व स्तीमयिता भ. स्तीमयिष्यते क्रि. अस्तीमयिष्यत आ. सेव्यात् श्व सेवयिता भ. सेवयिष्यति क्रि. असेवयिष्यत् अस्तीमयताम् अस्तीमयन् अतिष्टिमन् अतिष्टिमताम् स्तीमयाञ्चक्रतुः स्तीमयाञ्चक्रुः स्तीयास्ताम् स्तीम्यासुः स्तीभयितारौ स्तीमयितारः स्तीभयिष्यतः स्तीमयिष्यन्ति अस्तीमयिष्यताम् अस्तीमयिष्यन् आत्मनेपद स्तीमयेते स्तीमयन्ते स्तीमयेयाताम् स्मरन् स्तीमताम् स्तीमयन्ताम् अम् अस्तीमयन्त अतिष्टिमेताम अतिष्टिमन्त स्तीमयाञ्चक्राते स्टीमयाञ्चक्रिरे स्तीमयिषीयास्ताम् स्तीमयिषीरन् स्तीमयितारौ स्तीमयितार: स्तीमयिष्येते स्तीमयिष्यन्ते अस्तीमयिष्येताम् अस्तीमयिष्यन्त ॥ अथ वान्ताश्चत्वारः ॥ ११६४ षिवूच् (सिव्) उतौ । व. सेवयति सेवयत: स. सेवयेत् सेवयेताम् प. सेवयतु/सेवय्तात् सेवयताम् ह्य असेवयत् असेवयताम् अ. असीषिवत् प. सेवयाञ्चकार परस्मैपद असीषिवताम् सेवयाञ्चक्रतुः सेव्यास्ताम् सेवयितारौ सेवयिष्यतः असेवयिष्यताम् 513 1 सेवयन्ति सेवयेयुः सेवयन्तु असेवयन् असीषिवन् सेवयाञ्चक्रुः सेव्यासुः सेवयितार: सेवयिष्यन्ति असे वयिष्यन् Page #527 -------------------------------------------------------------------------- ________________ 514 आत्मनेपद व. सेवयते सेवयेते सेवयन्ते स. सेवयत सेवयेयाताम् सेवयेरन् प. सेवयताम् सेवयेताम् सेवयन्ताम् ह्य. असेवयत असेवयेताम् असेवयन्त अ. असीषिवत असीषिवेताम असीषिवन्त प. सेवयाञ्चके सेवयाञ्चक्राते सेवयाञ्चक्रिरे आ. सेवयिषीष्ट सेवयिषीयास्ताम् सेवयिषीरन् श्व. सेवयिता सेवयितारौ सेवयितार: भ. सेवयिष्यते सेवयिष्येते सेवयिष्यन्ते क्रि. असेवयिष्यत असेवयिष्येताम् असेवयिष्यन्त ११६५ श्रिवूच् (श्रिव) गतिशोषणयोः । परस्मैपद व. श्रेवयति श्रेवयतः श्रेवयन्ति स. श्रेवयेत् श्रेवयेताम् श्रेवयेयुः प. श्रेवयतु/श्रेवयतात् श्रेवयताम् श्रेवयन्तु अश्रेवयत् अश्रेवयताम् अश्रेवयन् अ. अशिश्रिवत् अशिविताम् अशिश्रिवन् प. श्रेवयाञ्चकार श्रेवयाञ्चक्रतुः श्रेवयाञ्चक्रुः आ. श्रेव्यात् श्रेव्यास्ताम् श्व. श्रेवयिता श्रेवयितारौ श्रेवयितारः भ. श्रेवयिष्यति श्रेवयिष्यतः श्रेवयिष्यन्ति क्रि. अश्रेवयिष्यत् अश्रेवयिष्यताम् अश्रेवयिष्यन् आत्मनेपद व. श्रेवयते श्रेवयेते श्रेवयन्ते स. श्रेवयेत श्रेवयेयाताम् प. श्रेवयताम् श्रेवयेताम् श्रेवयन्ताम् ह्य. 'अश्रेवयत अश्रेवयेताम् अश्रेवयन्त अ. अशिश्रिवत अशिश्रिवेताम अशिश्रिवन्त प. श्रेवयाञ्चके श्रेवयाञ्चक्राते श्रेवयाञ्चक्रिरे आ. श्रेवयिषीष्ट श्रेवयिषीयास्ताम् श्रेवयिषीरन् श्व. श्रेवयिता श्रेवयितारौ श्रेवयितारः भ. श्रेवयिष्यते श्रेवयिष्येते श्रेवयिष्यन्ते क्रि. अश्रेवयिष्यत अश्रेवयिष्येताम अश्रेवयिष्यन्त धातुरत्नाकर द्वितीय भाग ११६६ ष्ठिवूच् (ष्ठिव्) गतिशोषणयोः। ४६३ ष्ठिवूवदूपाणि । ११६७ क्षिवूच् (क्षिव्) गतिशोषणयोः। ४६४ क्षिवद्रूपाणि । ११६८ इषच् (इष्) गतौ ॥ अथ षान्तः।। मा प्रयोगं विहाय ८३८ एषड्वद्रूपाणि। मा प्रयोगे तु मा भवान् इषिषत् । ॥ अथ सान्ताश्चत्वारः।। ११६९ ष्णसूच् (स्नस्) निरसने । परस्मैपद | व. स्नासयति स्नासयतः स्नासयन्ति स. स्नासयेत् स्नासयेताम् स्नासयेयुः प. स्नासयतु/स्नासयतात् स्नासयताम् स्नासयन्तु ह्य. अस्नासयत् अस्नासयताम् अस्नासयन् अ. असिष्णसत् असिष्णसताम् असिष्णसन् प. स्नासयाञ्चकार स्नासयाञ्चक्रतुः स्नासयाञ्चक्रुः आ. स्नास्यात् स्नास्यास्ताम् स्नास्यासुः श्व. स्नासयिता स्नासयितारौ स्नासयितारः भ. स्नासयिष्यति स्नासयिष्यतः स्नासयिष्यन्ति क्रि. अस्नासयिष्यत् अस्नासयिष्यताम् अस्नासयिष्यन् आत्मनेपद व. स्नासयते स्नासयेते स्नासयन्ते स. स्नासयेत स्नासयेयाताम् स्नासयेरन् प. स्नासयताम् स्नासयेताम् स्नासयन्ताम् ह्य. अस्नासयत अस्नासयेताम् अस्नासयन्त अ. असिष्णसत असिष्णसेताम असिष्णसन्त प. स्नासयाञ्चक्रे स्नासयाञ्चक्राते स्नासयाञ्चक्रिरे आ. स्नासयिषीष्ट स्नासयिषीयास्ताम् स्नासयिषीरन् . स्नासयिता स्नासयितारौ स्नासयितार: भ. स्नासयिष्यते स्नासयिष्येते स्नासयिष्यन्ते क्रि. अस्नासयिष्यत अस्नासयिष्येताम् अस्नासयिष्यन्त ११७० क्नसूच् (क्नस्) हतिदीप्त्योः । परस्मैपद व, क्नसयति क्नसयतः क्नसयन्ति स. क्नसयेत् क्नसयेताम् क्नसयेयु: प. क्नसयतु/क्नसयतात् क्नसयताम् क्नसयन्तु श्रेव्यासुः श्रेवयेरन् phe Page #528 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (दिवादिगण) ह्य अक्नसंयत् अ. अचिक्नसत् प. वनसयाञ्चकार आ. क्नस्यात् श्व. क्नसयिता भ. क्नसयिष्यति क्रि. अक्नसयिष्यत् व. क्नसयते स. क्नसयेत प. क्नसयताम् ह्य. अक्नसयत अ. अचिक्नसत प. वनसयाञ्चक्रे आ. क्नसयिषीष्ट श्व. वनसयिता भ. क्नसयिष्यते क्रि. अक्नसयिष्यत व त्रासयति स. त्रासयेत् आ. त्रास्यात् श्व त्रासयिता भ. त्रासयिष्यति क्रि. अत्रासयिष्यत् व. त्रासयते स. त्रासयेत अक्नसयताम् अचिक्नसताम् वनसयाञ्चक्रतुः वनसयाञ्चक्रुः वनस्यास्ताम् वनस्यासुः क्नसयितारौ क्नसयितारः वनसयिष्यतः क्नसयिष्यन्ति श्व त्रासयिता अक्नसयिष्यताम् अक्नसयिष्यन् भ. त्रासयिष्यते आत्मनेपद क्नसयेते क्नसयेयाताम् सम् क्नसयन्ताम् अक्नसयेताम् अक्नसयन्त अचिक्न सेताम अचिक्नसन्त वनसयाञ्चक्राते वनसयाञ्चक्रिरे नसयिषीयास्ताम् क्नसयिषीरन् क्नसयितार: क्नसयिष्यन्ते अक्नसयिष्येताम् अक्नसयिष्यन्त कनसयितारौ क्नसयिष्येते ११७१ त्रसैच् (त्रस्) भये । परस्मैपद सम् प. त्रासयतु / त्रासयतात् त्रासयताम् ह्य. अत्रासयत् अत्रासयताम् अ. अतित्रत् अतित्रसताम् प. त्रासयाञ्चकार त्रासयाञ्चकतुः त्रास्यास्ताम् त्रासयितारौ त्रासयिष्यतः अक्नसयन् अचिक्नसन् त्रासयत: त्रासयन्ति त्रासयेयुः त्रासयन्तु अत्रासयन् अतित्रसन् त्रासयाञ्चक्रुः त्रास्यासुः त्रासयितारः त्रासयिष्यन्ति अत्रासयिष्यताम् अत्रासयिष्यन् आत्मनेपद क्नसयन्ते क्नसयेरन् L त्रासयेते त्रासयन्ते त्रासयेयाताम् त्रासयेरन् प. त्रासयताम् ह्य. अत्रासयत अ. अतित्रसत प. त्रासयाञ्चक्रे आ. त्रासयिषीष्ट क्रि. अत्रासयिष्यत अत्रासयिष्येताम् अत्रासयिष्यन्त ११७२ प्युसच् (प्युस्) दाहे । परस्मैपद व. प्योसयति प्योसयतः प्योसयन्ति स. प्योत् प्योसयेताम् प्योसयेयुः प. प्योसयतु/प्यसयतात् प्योसयताम् प्योसयन्तु ह्य. अप्योसयत् अप्यसयताम् अप्योसयन् अ. अपुप्युसत् प. प्योसयाञ्चकार आ. प्योत् श्व. प्योसयिता भ. प्योसयिष्यति क्रि. अप्योसयिष्यत् व. प्योसयते स. प्योस प. प्योसयताम् ह्य. अप्योसयत त्रासयेताम् त्रासयन्ताम् अत्रासयेताम् अत्रासयन्त अतित्रसन्त अतित्रसेताम त्रासयाञ्चक्राते त्रासयाञ्चक्रिरे त्रासयिषीयास्ताम् त्रासयिषीरन् त्रासयितारौ त्रासयितारः त्रासयिष्येते त्रासयिष्यन्ते अ. अपुप्युसत प. प्योसयाञ्चक्रे आ. प्योसयिषीष्ट श्व. प्योसयिता भ. प्योसयिष्यते क्रि. अप्योसयिष्यत 515 अपुप्सताम् अपुप्युसन् प्योसयाञ्चक्रतुः प्योसयाञ्चक्रुः प्योस्यास्ताम् प्योस्यासुः प्योसयितारौ प्योसयितारः प्योसयिष्यतः प्योसयिष्यन्ति अप्योसयिष्यताम् अप्योसयिष्यन् आत्मनेपद प्योसयेते प्योसयन्ते प्योसयेयाताम् प्योसयेरन् प्योसयेताम् प्योसयन्ताम् अप्योसयेताम् अप्योसयन्त असे अपुप्युसन्त प्योसयाञ्चक्राते प्योसयाञ्चक्रिरे प्योसयिषीयास्ताम् प्योसयिषीरन् प्योसयितारौ प्योसयितारः प्योसयिष्येते प्योसयिष्यन्ते अप्योसयिष्येताम् अप्योसयिष्यन्त ११७३. षहच् (सह्) शक्तौ । Page #529 -------------------------------------------------------------------------- ________________ 516 धातुरत्नाकर द्वितीय भाग सोहयतः सोहयेयुः औचयत औचयः औचयम् औचयाव सोह्यासुः ओच्यासुः ११७४ षुहच् (सुह्) शक्तौ । परस्मैपद व. सोहयति सोहयन्ति स. सोहयेत् सोहयेताम् प. सोहयतु/सोहयतात् सोहयताम् सोहयन्तु ह्य. असोहयत् असोहयताम् असोहयन् अ. असूषुहत् असूषुहताम् असूषुहन् प. सोहयाञ्चकार सोहयाञ्चक्रतुः सोहयाञ्चक्रुः आ. सोह्यात् सोह्यास्ताम् श्व. साहयिता सोहयितारौ सोहयितारः भ. सोहयिष्यति सोहयिष्यतः सोहयिष्यन्ति क्रि. असोहयिष्यत् असोहयिष्यताम् असोहयिष्यन आत्मनेपद व. सोहयते सोहयेते सोहयन्ते स. सोहयेत सोहयेयाताम् सोहयेरन् प. सोहयताम् सोहयेताम् सोहयन्ताम् ह्य. असोहयत असोहयेताम् असोहयन्त अ. असूषुहत असूषुहेताम असूषुहन्त प. सोहयाञ्चक्रे सोहयाञ्चक्राते सोहयाञ्चक्रिरे आ. सोहयिषीष्ट सोहयिषीयास्ताम् सोहयिषीरन श्र. सोहयिता सोहयितारौ सोहयितारः भ. सोहयिष्यते सोहयिष्येते सोहयिष्यन्ते क्रि. असोहयिष्यत असोहयिष्येताम् असोहयिष्यन्त ॥ अथ दिवाद्यन्तर्गणः पुषादः ॥ ११७५ पुषंच् (पुष्) पुष्टौ। ५३६ पुषवदूपाणि । ॥ अथ चान्तः ॥ ११७६ उचच् (उच्) समवाये । परस्मैपद व. ओचयति ओचयतः ओचयन्ति ओचयसि ओचयथः ओचयथ ओचयामि ओचयाव: ओचयामः स. ओचयेत् ओचयेताम् ओचये: ओचयेतम् ओचयेत ओचयेयम् ओचयेव ओचयेम प. ओचयतु/ओचयतात् ओचयताम् ओचयन्तु ओचय ओचयतात् ओचयतम् ओचयत ओचयानि ओचयाव ओचयाम ह्य. औचयत् औचयताम् औचयन् औचयतम् औचयाम अ. औचिचत् औचिचताम् औचिचन् औचिचः औचिचतम् औचिचत औचिचम् औचिचाव औचिचाम प. ओचयाञ्चकार ओचयाञ्चक्रतुः ओचयाञ्चक्रुः ओचयाञ्चकर्थ ओचयाञ्चक्रथुः ओचयाञ्चक्र ओचयाञ्चकार/चकरओचयाञ्चकृव । ओचयाञ्चकृम ओचयाम्बभूव/ओचयामास आ. ओच्यात् ओच्यास्ताम् ओच्याः ओच्यास्तम् ओच्यास्त ओच्यासम् ओच्यास्व ओच्यास्म श्व. ओचयिता ओचयितारौ ओचयितारः ओचयितासि ओचयितास्थ: ओचयितास्थ ओचयितास्मि ओचयितास्वः ओचयितास्मः भ. ओचयिष्यति ओचयिष्यतः ओचयिष्यन्ति ओचयिष्यसि ओचयिष्यथ: ओचयिष्यथ ओचयिष्यामि ओचयिष्याव: ओचयिष्यामः क्रि. औचयिष्यत् औचयिष्यताम् औचयिष्यः औचयिष्यतम् औचयिष्यत औचयिष्यम् औचयिष्याव औचयिष्याम आत्मनेपद व. ओचयते ओचयेते ओचयन्ते ओचयसे ओचयेथे . ओचयध्वे ओचये ओचयावहे ओचयामहे स. ओचयेत ओचयेयाताम् ओचयेरन् ओचयेथाः ओचयेयाथाम् ओचयेध्वम् ओचयेय ओचयेवहि ओचयेमहि प. ओचयताम् ओचयेताम् ओचयन्ताम् ओचयस्व ओचयेथाम् ओचयध्वम् औचयिष्यन् ओचयेयुः Page #530 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (दिवादिगण) 517 क्लेदये: . ओचयै ओचयावहै ओचयामहै स. क्लेदयेत् क्लेदयेताम् क्लेदयेयुः ह्य. औचयत औचयेताम् औचयन्त क्लेदयेतम् क्लेदयेत औचयथाः औचयेथाम् औचयध्वम् क्लेदयेयम् क्लेदयेव क्लेदयेम औचये औचयावहि औचयामहि प. क्लेदयतु/क्लेदयतात् क्लेदयताम् क्लेदयन्तु अ. औचिचत औचिचेताम औचिचन्त क्लेदय क्लेदयतात् क्लेदयतम् क्लेदयत औचिचथाः औचिचेथाम् औचिचध्वम् क्लेदयानि क्लेदयाव क्लेदयाम औचिचे औचिचावहि औचिचामहि ह्य. अक्लेदयत् अक्लेदयताम् अक्लेदयन् प. ओचयाञ्चक्रे ओचयाञ्चक्राते । ओचयाञ्चक्रिरे अक्लेदयः अक्लेदयतम् अक्लेदयत ओचयाञ्चकृषे ओचयाञ्चक्राथे ओचयाञ्चकृढ्वे अक्लेदयम् अक्लेदयाव अक्लेदयाम आचयाञ्चक्रे ओचयाञ्चकृवहे ओचयाञ्चकृमहे | अ. अचिक्लिदत् अचिक्लिदताम् अचिक्लिदन् ओचयाम्बभूव/ओचयामास अचिक्लिदः अचिक्लिदतम् अचिक्लिदत आ. ओचयिषीष्ट ओचयिषीयास्ताम् ओचयिषीरन् अचिक्लिदम् अचिक्लिदाव अचिक्लिदाम ओचयिषीष्ठाः ओचयिषीयास्थाम् ओचयिषीढ्वम् | प. क्लेदयाञ्चकार क्लेदयाञ्चक्रतुः क्लेदयाञ्चक्रुः ओचयिषीध्वम् क्लेदयाञ्चकर्थ क्लेदयाञ्चक्रथः क्लेदयाञ्चक्र ओचयिषीय ओचयिषीवहि ओचयिषीमहि क्लेदयाञ्चकार-चकर क्लेदयाञ्चकव क्लेदयाञ्चकम श्व. आचयिता ओचयितारौ ओचयितारः क्लेदयाम्बभूव/क्लेदयामास ओचयितासे ओचयितासाथे ओचयिताध्वे आ. क्लेद्यात् क्लेद्यास्ताम् क्लेद्यासुः ओचयिताहे ओचयितास्वहे ओचयितास्महे क्लेद्याः क्लेद्यास्तम् क्लेद्यास्त भ. ओचयिष्यते ओचयिष्येते ओचयिष्यन्ते क्लेद्यासम् क्लेद्यास्व क्लेद्यास्म ओचयिष्यसे ओचयिष्येथे ओचयिष्यध्वे | श्व. क्लेदयिता क्लेदयितारौ क्लेदयितार: ओचयिष्ये ओचयिष्यावहे ओचयिष्यामहे क्लेदयितासि क्लेदयितास्थ: क्लेदयितास्थ क्रि. औचयिष्यत औचयिष्येताम् औचयिष्यन्त क्लेदयितास्मि क्लेदयितास्वः क्लेदयितास्मः औचयिष्यथाः औचयिष्येथाम् औचयिष्यध्वम् भ. क्लेदयिष्यति क्लेदयिष्यतः क्लेदयिष्यन्ति औचयिष्ये औचयिष्यावहि औचयिष्यामहि क्लेदयिष्यसि क्लेदयिष्यथ: क्लेदयिष्यथ ॥ अथ टान्तः॥ क्लेदयिष्यामि । क्लेदयिष्याव: क्लेदयिष्यामः ११७७ लुट्च् (लुट्) वि-लोटने । १९० लुटवद्रूपाणि । ॥ | क्रि. अक्लेदयिष्यत् अक्लेदयिष्यताम् अक्लेदयिष्यन् अथ दान्ताश्चत्वारः।। अक्लेदयिष्यः अक्लेदयिष्यतम् अक्लेदयिष्यत ११७८ जिष्विदाङ् (स्विद) गात्रप्रक्षरणे । ९४६ अक्लेदयिष्यम् अक्लेदयिष्याव अक्लेदयिष्याम विष्विदाड्वदूपाणि । आत्मनेपद ११७९ क्लेदयति (क्लिद्) आर्द्रभावे । व. क्लेदयते क्लेदयेते क्लेदयन्ते परस्मैपद क्लेदयसे क्लेदयेथे क्लेदयध्वे व. क्लेदयति क्लेदयत: क्लेदयन्ति क्लेदये क्लेदयावहे क्लेदयामहे क्लेदयसि क्लेदयथः क्लेदयथ स. क्लेदयेत क्लेदयेयाताम् क्लेदयेरन् क्लेदयामि क्लेदयावः क्लेदयामः क्लेदयेथाः क्लेदयेयाथाम् क्लेदयेध्वम् Page #531 -------------------------------------------------------------------------- ________________ 518 धातुरत्नाकर द्वितीय भाग क्लेदयेय क्लेदयेवहि क्लेदयेमहि प. क्लेदयताम् क्लेदयेताम् क्लेदयन्ताम् क्लेदयस्व क्लेदयेथाम् क्लेदयध्वम् क्लेदयै क्लेदयावहै क्लेदयामहै ह्य. अक्लेदयत अक्लेदयेताम् अक्लेदयन्त अक्लेदयथाः अक्लेदयेथाम् अक्लेदयध्वम् अक्लेदये अक्लेदयावहि अक्लेदयामहि अ. अचिक्लिदत अचिक्लिदेताम अचिक्लिदन्त अचिक्लिदथाः अचिक्लिदेथाम् अचिक्लिदध्वम् अचिक्लिदे अचिक्लिदावहि अचिक्लिदामहि प. क्लेदयाञ्चक्रे क्लेदयाञ्चक्राते क्लेदयाञ्चक्रिरे क्लेदयाञ्चकृषे क्लेदयाञ्चक्राथे क्लेदयाञ्चकृट्वे क्लेदयाञ्चक्रे क्लेदयाञ्चकृवहे क्लेदयाञ्चकृमहे क्लेदयाम्बभूव/क्लेदयामास आ. क्लेदयिषीष्ट क्लेदयिषीयास्ताम् क्लेदयिषीरन् क्लेदयिषीष्ठाः क्लेदयिषीयास्थाम् क्लेदयिषीदवम् क्लेदयिषीध्वम् क्लेदयिषीय क्लेदयिषीवहि क्लेदयिषीमहि श्व. क्लेदयिता क्लेदयितारौ क्लेदयितारः क्लेदयितासे क्लेदयितासाथे क्लेदयिताध्वे क्लेदयिताहे क्लेदयितास्वहे क्लेदयितास्महे भ. क्लेदयिष्यते क्लेदयिष्येते क्लेदयिष्यन्ते क्लेदयिष्यसे क्लेदयिष्येथे क्लेदयिष्यध्वे क्लेदयिष्ये क्लेदयिष्यावहे क्लेदयिष्यामहे क्रि. अक्लेदयिष्यत अक्लेदयिष्येताम् अक्लेदयिष्यन्त अक्लेदयिष्यथाः अक्लेदयिष्येथाम् अक्लेदयिष्यध्वम् अक्लेदयिष्ये अक्लेदयिष्यावहि अक्लेदयिष्यामहि ११८० जिमिदाङ् (मिद्) स्नेहने। ९४४ जिमिदाड्वद्रूपाणि। ११८१ त्रिविदाङ् (क्ष्विद्) मोचने च। ३०० _ जिक्ष्विदावदूपाणि । ॥ अथ धान्ताः सप्त ॥ ११८२ क्षुधंच् (क्षुध्) बुभुक्षायाम् । परस्मैपद व. क्षोधयति क्षोधयतः क्षोधयन्ति स. क्षोधयेत् क्षोधयेताम् क्षोधयेयुः प. क्षोधयतु/क्षोधयतात् क्षोधयताम् क्षोधयन्तु ह्य. अक्षोधयत् अक्षोधयताम अक्षोधयन् अ. अचुक्षुधत् अचुक्षुधताम् अचुक्षुधन् प. क्षोधयाञ्चकार क्षोधयाञ्चक्रतुः क्षोधयाञ्चक्रुः आ. क्षोध्यात् क्षोध्यास्ताम् क्षोध्यासुः श्व. क्षोधयिता क्षोधयितारौ क्षोधयितारः भ. क्षोधयिष्यति क्षोधयिष्यतः क्षोधयिष्यन्ति क्रि. अक्षोधयिष्यत् अक्षोधयिष्यताम् अक्षोधयिष्यन् आत्मनेपद व. क्षोधयते क्षोधयेते क्षोधयन्ते स. क्षोधयेत क्षोधयेयाताम् क्षोधयेरन् प. क्षोधयताम् क्षोधयेताम् क्षोधयन्ताम् ह्य. अक्षोधयत अक्षोधयेताम् अक्षोधयन्त अ. अचुक्षुधत अचुक्षुधेताम अचुक्षुधन्त प. क्षोधयाञ्चके क्षोधयाञ्चक्राते क्षोधयाञ्चक्रिरे आ. क्षोधयिषीष्ट क्षोधयिषीयास्ताम् क्षोधयिषीरन् श्व. क्षोधयिता क्षोधयितारौ क्षोधयितार: भ. क्षोधयिष्यते क्षोधयिष्येते क्षोधयिष्यन्ते क्रि. अक्षोधयिष्यत अक्षोधयिष्येताम् अक्षोधयिष्यन्त ११८३ शुधंच् (शुध्) शौचे । परस्मैपद व. शोधयति शोधयतः शोधयन्ति स. शोधयेत् शोधयेताम् शोधयेयुः प. शोधयतु/शोधयतात् शोधयताम् शोधयन्तु ह्य. अशोधयत् अशोधयताम् अशोधयन् अ. अशूशुधत् अशूशुधताम् अशूशुधन् प. शोधयाञ्चकार शोधयाञ्चक्रतुः शोधयाञ्चक्रुः आ. शोध्यात् शोध्यास्ताम् . शोध्यासुः श्व. शोधयिता शोधयितारौ शोधयितारः भ. शोधयिष्यति शोधयिष्यतः शोधयिष्यन्ति क्रि. अशोधयिष्यत् अशोधयिष्यताम् अशोधयिष्यन् आत्मनेपद व. शोधयते शोधयेते शोधयन्ते स. शोधयेत शोधयेयाताम् शोधयेरन् Page #532 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (दिवादिगण) 519 अर्धयन्तु प.. शोधयताम् शोधयेताम् शोधयन्ताम् ११८६ ऋधूच् (ऋध्) वृद्धौ । ह्य. अशोधयत अशोधयेताम् अशोधयन्त परस्मैपद अ. अशूशुधत अशूशुधेताम अशूशुधन्त व. अर्धयति अर्धयतः अर्धयन्ति प. शोधयाञ्चक्रे शोधयाञ्चक्राते शोधयाञ्चक्रिरे स. अर्धयेत् अर्धयेताम् अर्धयेयुः आ. शोधयिषीष्ट शोधयिषीयास्ताम शोधयिषीरन् | प. अर्धयतु/अर्धयतात् अर्धयताम् श्व. शोधयिता शोधयितारौ शोधयितारः ह्य. आर्धयत् आर्धयताम् आर्धयन् भ. शोधयिष्यते शोधयिष्येते शोधयिष्यन्ते अ. आदिधत आदिधताम् आदिधन् क्रि. अशोधयिष्यत अशोधयिष्येताम् अशोधयिष्यन्त प. अर्धयाञ्चकार अर्धयाञ्चक्रतुः अर्धयाञ्चक्रुः ११८४ क्रुधंच् (क्रुध्) कोपे। आ. अर्ध्यात् अर्ध्यास्ताम् अर्ध्यासुः परस्मैपद श्व. अर्धयिता अर्धयितारौ अर्धयितारः व. क्रोधयति क्रोधयतः क्रोधयन्ति भ. अर्धयिष्यति अर्धयिष्यतः अर्धयिष्यन्ति स. क्रोधयेत् क्रोधयेताम् क्रोधयेयुः क्रि, आर्धयिष्यत् आर्धयिष्यताम् आर्धयिष्यन् प. क्रोधयतु/क्रोधयतात् क्रोधयताम् क्रोधयन्तु आत्मनेपद ह्य. अक्रोधयत् अक्रोधयताम् अक्रोधयन् व. अर्धयते अर्धयेते अर्धयन्ते अ. अचुक्रुधत् अचुक्रुधताम् अचुक्रुधन् स. अर्धयेत अर्धयेयाताम् अर्धयेरन् प. क्रोधयाञ्चकार क्रोधयाञ्चक्रतुः क्रोधयाञ्चक्रुः प. अर्धयताम् अर्धयेताम् अर्धयन्ताम् आ. क्रोध्यात् क्रोध्यास्ताम् क्रोध्यासुः ह्य. आर्धयत आर्धयेताम् आर्धयन्त श्व. क्रोधयिता क्रोधयितारौ क्रोधयितारः अ. आदिधत आदिधेताम् आदिधन्त भ. क्रोधयिष्यति क्रोधयिष्यतः क्रोधयिष्यन्ति प. अर्धयाञ्चके अर्धयाञ्चक्राते अर्धयाञ्चक्रिरे क्रि. अक्रोधयिष्यत् अक्रोधयिष्यताम अक्रोधयिष्यन आ. अर्धयिषीष्ट अर्धयिषीयास्ताम् अर्धयिषीरन् आत्मनेपद श्व. अर्धयिता अर्धयितारौ अर्धयितारः व. क्रोधयते क्रोधयेते क्रोधयन्ते भ. अर्धयिष्यते अर्धयिष्येते अर्धयिष्यन्ते स. क्रोधयेत क्रोधयेयाताम् क्रोधयेरन् क्रि. आर्धयिष्यत आर्धयिष्येताम् आर्धयिष्यन्त प. क्रोधयताम् क्रोधयेताम् क्रोधयन्ताम् ११८७ गृधूच् (गृथ्) अभिकाङ्क्षायाम् । ह्य. अक्रोधयत अक्रोधयेताम् अक्रोधयन्त परस्मैपद अ. अचुक्रुधत अचुक्रुधेताम अचुक्रुधन्त व. गर्धयति गर्धयतः गर्धयन्ति प. क्रोधयाञ्चक्रे क्रोधयाञ्चक्राते क्रोधयाञ्चक्रिरे स. गर्धयेत् गर्धयेताम् गर्धयेयुः आ. क्रोधयिषीष्ट क्रोधयिषीयास्ताम् क्रोधयिषीरन् प. गर्धयतु/गर्धयतात् गर्धयताम् गर्धयन्तु श्व. क्रोधयिता क्रोधयितारौ क्रोधयितार: ह्य. अगर्धयत् अगर्धयताम् अगर्धयन् भ. क्रोधयिष्यते क्रोधयिष्येते क्रोधयिष्यन्ते अ. अजीगृधत् अजीगृधताम् अजीगृधन् क्रि. अक्रोधयिष्यत अक्रोधयिष्येताम् अक्रोधयिष्यन्त प. गर्धयाञ्चकार गर्धयाञ्चक्रतुः गर्धयाञ्चक्रुः ११८५ पिधूंच् (सिध्) संराद्धौ । ३२० विधू वद्रूपाणि । आ. गर्ध्यात् गास्ताम् गाः श्व. गर्धयिता गर्धयितारौ गर्धयितार: Page #533 -------------------------------------------------------------------------- ________________ 520 धातुरत्नाकर द्वितीय भाग प. ना. तर्पयन्तु भ. गर्धयिष्यति गर्धयिष्यतः गर्धयिष्यन्ति क्रि. अगर्धयिष्यत् अगर्धयिष्यताम् अगर्धयिष्यन् आत्मनेपद व. गर्धयते गर्धयेते गर्धयन्ते स. गर्धयेत गर्धयेयाताम् गर्धयेरन् प. गर्धयताम् गर्धयेताम् गर्धयन्ताम् ह्य. अगर्धयत अगर्धयेताम् अगर्धयन्त अ. अजीगृधत अजीगधेताम अजीगधन्त प. गर्धयाञ्चके गर्धयाञ्चक्राते गर्धयाञ्चक्रिरे आ. गर्धयिषीष्ट गर्धयिषीयास्ताम् गर्धयिषीरन् श्व. गर्धयिता गर्धयितारौ गर्धयितारः भ. गर्धयिष्यते गर्धयिष्येते गर्धयिष्यन्ते क्रि. अगर्धयिष्यत अगर्धयिष्येताम् अगर्धयिष्यन्त ११८८ रघौच् (रध्) हिंसासंराद्ध्योः । परस्मैपद व. रन्धयति रन्धयतः रन्धयन्ति स. रन्धयेत् रन्धयेताम् रन्धयेयुः प. रन्धयतु/रन्धयतात् रन्धयताम् रन्धयन्तु ह्य. अरन्धयत् अरन्धयताम् अरन्धयन् अ. अररन्धत् अररन्धताम् अररन्धन् प. रन्धयाञ्चकार रन्धयाञ्चक्रतुः रन्धयाञ्चक्रुः आ. रन्ध्यात् रन्ध्यास्ताम् रन्ध्यासुः २. रन्धयिता रन्धयितारौ रन्धयितार: भ. रन्धयिष्यति रन्धयिष्यतः रन्धयिष्यन्ति क्रि. अरन्धयिष्यत् अरन्धयिष्यताम् अरन्धयिष्यन् आत्मनेपद व. रन्धयते रन्धयेते रन्धयन्ते स. रन्धयेत रन्धयेयाताम् रन्धयेरन् प. रन्धयताम् रन्धयेताम् रन्धयन्ताम् ह्य. अरन्धयत अरन्धयेताम् अरन्धयन्त अ. अररन्धत अररन्धेताम अररन्धन्त प. रन्धयाञ्चके रन्धयाञ्चक्राते रन्धयाञ्चक्रिरे आ. रन्धयिषीष्ट रन्धयिषीयास्ताम रन्धयिषीरन श्र. रन्धयिता रन्धयितारौ रन्धयितारः भ. रन्धयिष्यते रन्धयिष्येते रन्धयिष्यन्ते क्रि. अरन्धयिष्यत अरन्धयिष्येताम् अरन्धयिष्यन्त ॥ अथ पान्ता नव ।। ११८९ तृपौच (तृप्) प्रीतौ । परस्मैपद व. तर्पयति तर्पयतः तर्पयन्ति तर्पयसि तर्पयथः तर्पयथ तर्पयामि तर्पयाव: तर्पयामः स. तर्पयेत् तर्पयेताम् तर्पयेयुः तर्पये: तर्पयेतम् तर्पयेत तर्पयेयम् तर्पयेव तर्पयेम तर्पयतु/तर्पयतात् तर्पयताम् तर्पय/तर्पयतात् तर्पयतम् तर्पयत तर्पयाणि तर्पयाव तर्पयाम ह्य. अतर्पयत् अतर्पयताम् अतर्पयन् अतर्पयः अतर्पयतम् अतर्पयत अतर्पयम् अतर्पयाव अतर्पयाम अ. अतीतृपत् अतीतृपताम् अतीतृपन् अतीतृपः अतीतृपतम् अतीतृपत अतीतृपम् अतीतृपाव अतीतृपाम अततर्पत् अततर्पताम् अततर्पन् इ. प. तर्पयाञ्चकार तर्पयाञ्चक्रतुः तर्पयाञ्चक्रुः तर्पयाञ्चकर्थ तर्पयाञ्चक्रथुः तर्पयाञ्चक्र तर्पयाञ्चकार/चकर तर्पयाञ्चकव तर्पयाञ्चकम तर्पयाम्बभूव/तर्पयामास आ. तात् तास्ताम् तासुः ताः तस्तिम् तास्त तासम् तस्वि तस्मि श्व. तर्पयिता तर्पयितारो तर्पयितारः तर्पयितासि तर्पयितास्थः तर्पयितास्थ तर्पयितास्मि तर्पयितास्वः तर्पयितास्मः | भ. तर्पयिष्यति तर्पयिष्यतः तर्पयिष्यन्ति तर्पयिष्यसि तर्पयिष्यथ: तर्पयिष्यथ तर्पयिष्यामि तर्पयिष्याव: तर्पयिष्यामः क्रि. अतर्पयिष्यत् अतर्पयिष्यताम अतर्पयिष्यन Page #534 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (दिवादिगण) अतर्पयिष्यः अतर्पयिष्यम् व तर्पयते तर्पयसे तर्पये स. तर्पयेत तर्पयेथाः तर्पयेय प. तर्पयताम् तर्पयस्व तर्पयै ह्य. अतर्पयत अतर्पयथाः अतर्पये अ. अतीतृपत अतीतृपथाः अतीतृपे अततर्पत प. तर्पयाञ्चक्रे तर्पयिषीय श्र. तर्पयिता अतर्पयिष्यतम् अतर्पयिष्याव आत्मनेपद तर्पयितासे तर्पयिताहे भ. तर्पयिष्यते तर्पयिष्यसे तर्पयिष्ये क्रि. अतर्पयिष्यत अतर्पयिष्यथाः तर्पयेते तर्पयेथे तर्पयावहे तर्पयेयाताम् तर्पयेयाथाम् तर्पयेवहि तर्पयाञ्चकृषे तर्पयाञ्चक्रे तर्पयाञ्चकृवहे तर्पयेताम् तर्पयेथाम् तर्पया है अतर्पयेताम् अर्प अतर्पयावहि अतीतृताम अतीतृपेथाम् तर्पयाम्बभूव / तर्पयामास आ. तर्पयिषीष्ट तर्पयिषीष्ठाः अतीतृपावहि अततर्पेताम् तर्पयाञ्चक्राते तर्पयाञ्चक्राथे अतर्पयिष्यत अतर्पयिष्याम तर्पयन्ते तर्पयध्वे तर्पयामहे तर्पयेरन् तर्पयेध्वम् तर्पये महि तर्पयन्ताम् तर्पयध्वम् तर्पयामहै अतर्पयन्त अतर्पयध्वम् अतर्पयामहि अतीतृपन्त अतीतृपध्वम् अती पाहि अततर्पन्त इ. तर्पयाञ्चक्रिरे तर्पयाञ्चकृवे तर्पयाञ्चकृमहे तर्पयिषीयास्ताम् तर्पयिषीरन् तर्पयिषीयास्थाम् तर्पयिषीढ्वम् तर्पयिषीध्वम् तर्पयिषीवहि तर्पयिषीमहि तर्पयितारौ तर्पयितारः तर्पयितासाथे तर्पयिताध्वे तर्पयितास्वहे तर्पयितास्महे तर्पयिष्येते तर्पयिष्यन्ते तर्पयिष्येथे तर्पयिष्यध्वे तर्पयिष्यावहे तर्पयिष्यामहे अतर्पयिष्येताम् अतर्पयिष्यन्त अतर्पयिष्येथाम् अतर्पयिष्यध्वम् अतर्पयिष्ये अतर्पयिष्यावहि अतर्पयिष्यामहि १९९० दृपौच् (दृप्) हर्षमोहनयोः । परस्मैपद व. दर्पयति स. दर्पयेत् प. दर्पयतः दर्पयेताम् दर्पयतु / दर्पयतात् दर्पयताम् अदर्पयताम् ह्य. अदर्पयत् अ. अदीदृपत् प. दर्पयाञ्चकार आ. दर्यात् श्व. दर्पयिता भ. दर्पयिष्यति क्रि. अदर्पयिष्यत् व. दर्पयते स. दर्पयेत प. दर्पयताम् ह्य. अदर्पयत अ. अदीदृपत प. दर्पयाञ्चक्रे आ. दर्पयिषीष्ट श्व दर्पयिता भ. दर्पयिष्यते क्रि. अदर्पयिष्यत अ. अचूकुपत् प. कोपयाञ्चकार आ. कोप्यात् श्व कोपयिता अदीदृपताम् दर्पयाञ्चक्रतुः दर्यास्ताम् दर्पयितारौ दर्पयिष्यतः दर्पयेते दर्पयेयाताम् दर्पयेताम् अदर्पयेताम् अदर्पयिष्यताम् अदर्पयिष्यन् आत्मनेपद अदृता दर्पयाञ्चक्राते व. कोपयति स. कोपयेत् म् प. कोपयतु/कोपयतात् कोपयताम् ह्य. अकोपयत् अकोपयताम् दर्पयितारौ दर्पयिष्येते दर्पयन्ति दर्पयेयुः दर्पयन्तु अदर्पयन् अदीदृपन् दर्पयाञ्चक्रुः दर्ष्यासुः दर्पयितारः दर्पयिष्यन्ति दर्पयिषीयास्ताम् दर्पयिषीरन् दर्पयितार: दर्पयिष्यन्ते अदर्पयिष्येताम् अदर्पयिष्यन्त ११९१ कुपच् (कुप्) कोपे । परस्मैपद कोपयत: अचूकुपताम् कोपयाञ्चक्रतुः कोप्यास्ताम् कोपयितारौ दर्पयन्ते दर्पयेरन् दर्पयन्ताम् अदर्पयन्त अदीदृपन्त दर्पयाञ्चक्रिरे कोपयन्ति कोपयेयुः कोपयन्तु अकोपयन् अचूकुपन् कोपयाञ्चक्रुः 521 कोप्यासुः कोपयितारः Page #535 -------------------------------------------------------------------------- ________________ 522 धातुरत्नाकर द्वितीय भाग लोपयेयुः भ. कोपयिष्यति कोपयिष्यतः कोपयिष्यन्ति क्रि. अकोपयिष्यत् अकोपयिष्यताम् अकोपयिष्यन आत्मनेपद व. कोपयते कोपयेते कोपयन्ते स. कोपर्यंत कोपयेयाताम् कोपयेरन् प. कोपयताम् कोपयेताम् कोपयन्ताम् ह्य. अकोपयत अकोपयेताम् अकोपयन्त अ. अचूकुपत अचूकुपेताम अचूकुपन्त प. कोपयाञ्चक्रे कोपयाञ्चक्राते कोपयाञ्चक्रिरे आ. कोपयिषीष्ट कोपयिषीयास्ताम् कोपयिषीरन् श्व. कोपयिता कोपयितारौ कोपयितारः भ. कोपयिष्यते कोपयिष्येते कोपयिष्यन्ते क्रि. अकोपयिष्यत अकोपयिष्येताम अकोपयिष्यन्त ११९२. गुपच् (गुप्) व्याकुलत्वे। ११९३ युपच् (युप्) विमोहने । परस्मैपद व. योपयति योपयतः योपयन्ति स. योपयेत् योपयेताम् योपयेयुः प. योपयतु/योपयतात् योपयताम् योपयन्तु ह्य. अयोपयत् अयोपयताम् अयोपयन् अ. अयूयुपत् अयूयुपताम् अयूयुपन् प. योपयाञ्चकार योपयाञ्चक्रतुः योपयाञ्चक्रुः आ. योप्यात् योप्यास्ताम् २. योपयिता योपयितारौ योपयितारः भ. योपयिष्यति योपयिष्यतः योपयिष्यन्ति क्रि. अयोपयिष्यत् अयोपयिष्यताम् अयोपयिष्यन आत्मनेपद व. योपयते योपयेते योपयन्ते स. योपयेत योपयेयाताम् योपयेरन् प. योपयताम् योपयेताम् . योपयन्ताम् ह्य. अयोपयत अयोपयेताम् अयोपयन्त अ. अयूयुपत अयूयुपेताम अयूयुपन्त प. योपयाञ्चके योपयाञ्चक्राते योपयाञ्चक्रिरे आ. योपयिषीष्ट योपयिषीयास्ताम् योपयिषीरन् श्व. योपयिता योपयितारी योपयितारः भ. योपयिष्यते योपयिष्येते योपयिष्यन्ते क्रि. अयोपयिष्यत अयोपयिष्येताम अयोपयिष्यन्त ११९४ रुपच् (रुप्) विमोहने। ९८८ पादेशसहितरुहं वद्रूपाणि। ११९५ लुपच् (लुप्) विमोहने । परस्मैपद व. लोपयति लोपयतः लोपयन्ति स. लोपयेत् लोपयेताम् प. लोपयतु लोपयतात्लोपयताम् लोपयन्तु ह्य. अलोपयत् अलोपयताम् अलोपयन् अ. अलूलुपत् अलूलुपताम् अलूलुपन् प. लोपयाञ्चकार लोपयाञ्चक्रतुः लोपयाञ्चक्रुः आ. लोप्यात् लोप्यास्ताम् लोप्यासुः श्व. लोपयिता लोपयितारौ लोपयितार: भ. लोपयिष्यति लोपयिष्यतः लोपयिष्यन्ति क्रि. अलोपयिष्यत अलोपयिष्यताम अलोपयिष्यन आत्मनेपद व. लोपयते लोपयेते लोपयन्ते स. लोपयेत लोपयेयाताम् लोपयेरन् प. लोपयताम् लोपयेताम् लोपयन्ताम् ह्य. अलोपयत अलोपयेताम् अलोपयन्त अ. अलूलुपत अलूलुपेताम अलूलुपन्त प. लोपयाञ्चके लोपयाञ्चक्राते लोपयाञ्चक्रिरे आ. लोपयिषीष्ट लोपयिषीयास्ताम् लोपयिषीरन् श्व. लोपयिता लोपयितारौ लोपयितार: भ. लोपयिष्यते लोपयिष्येते लोपयिष्यन्ते क्रि. अलोपयिष्यत अलोपयिष्येताम् अलोपयिष्यन्त ११९६ डिपच् (डिप्) क्षेपे । परस्मैपद व. डेपयति डेपयतः डेपयन्ति स. डेपयेत् डेपयेताम् डेपयेयुः प. डेपयतु/डेपयतात् डेपयताम् डेपयन्तु ह्य. अडेपयत् अडेपयताम् अडेपयन् अ. अडीडिपत् अडीडिपताम् अडीडिपन् योप्यासुः Page #536 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (दिवादिगण) 523 डेप्यासुः प. डेपयाञ्चकार डेपयाञ्चक्रतुः डेपयाञ्चक्रुः आ. डेप्यात् डेप्यास्ताम् व. डेपयिता डेपयितारौ डेपयितारः भ. डेपयिष्यति डेपयिष्यतः डेपयिष्यन्ति क्रि. अडेपयिष्यत् अडेपयिष्यताम् अडेपयिष्यन् आत्मनेपद व. डेपयते डेपयेते डेपयन्ते स. डेपयेत डेपयेयाताम् डेपयेरन् प. डेपयताम् डेपयेताम् डेपयन्ताम् ह्य. अडेपयत अडेपयेताम् अडेपयन्त अ. अडीडिपत अडीडिपेताम अडीडिपन्त प. डेपयाञ्चक्रे डेपयाञ्चक्राते डेपयाञ्चक्रिरे आ. डेपयिषीष्ट डेपयिषीयास्ताम् डेपयिषीरन् श्र. डेपयिता डेपयितारौ डेपयितार: भ. डेपयिष्यते डेपयिष्येते डेपयिष्यन्ते क्रि. अडेपयिष्यत अडेपयिष्येताम् अडेपयिष्यन्त ११९७ ष्ट्रपच् (स्तूप) समुच्छाये । परस्मैपद व. स्तूपयति स्तूपयतः स्तूपयन्ति स. स्तूपयेत् स्तूपयेताम् स्तूपयेयुः प. स्तूपयतु/स्तूपयतात् स्तूपयताम् स्तूपयन्तु ह्य. अस्तूपयत् अस्तूपयताम् अस्तूपयन् अ. अतुष्टुपत् अतुष्टुपताम् अतुष्टुपन् प. स्तूपयाञ्चकार स्तूपयाञ्चक्रतुः स्तूपयाञ्चक्रुः आ. स्तूप्यात् स्तूप्यास्ताम् स्तूप्यासुः २. स्तूपयिता स्तूपयितारौ स्तूपयितारः भ. स्तूपयिष्यति स्तूपयिष्यतः स्तूपयिष्यन्ति क्रि. अस्तूपयिष्यत् अस्तूपयिष्यताम् अस्तूपयिष्यन् आत्मनेपद व. स्तूपयते स्तूपयेते स्तूपयन्ते स. स्तूपयेत स्तूपयेयाताम् स्तूपयेरन् प. स्तूपयताम् स्तूपयेताम् स्तूपयन्ताम् ह्य. अस्तूपयत अस्तूपयेतान् अस्तूपयन्त अ. अतुष्टुपत अतुष्टुपेताम अतुष्टुपन्त प. स्तूपयाञ्चक्रे स्तूपयाञ्चक्राते स्तूपयाञ्चक्रिरे आ. स्तूपयिषीष्ट स्तूपयिषीयास्ताम् स्तूपयिषीरन् श्व. स्तूपयिता स्तूपयितारौ स्तूपयितारः भ. स्तूपयिष्यते स्तूपयिष्येते स्तूपयिष्यन्ते क्रि. अस्तूपयिष्यत अस्तूपयिष्येताम् अस्तूपयिष्यन्त ॥ अथ भान्ताश्चत्वारः ॥ ११९८ लुभच् (लुभ) गायें । परस्मैपद व. लोभयति लोभयतः लोभयन्ति स. लोभयेत् लोभयेताम् लोभयेयुः प. लोभयतु/लोभयतात् लोभयताम् लोभयन्तु ह्य. अलोभयत् अलोभयताम् अलोभयन् अ. अलूलुभत् अलूलुभताम् अलूलुभन् प. लोभयाञ्चकार लोभयाञ्चक्रतुः लोभयाञ्चक्रुः आ. लोभ्यात् लोभ्यास्ताम् लोभ्यासुः श्व. लोभयिता लोभयितारौ लोभयितार: भ. लोभयिष्यति लोभयिष्यतः लोभयिष्यन्ति क्रि. अलोभयिष्यत् अलोभयिष्यताम् अलोभयिष्यन् आत्मनेपद व. लोभयते लोभयेते लोभयन्ते स. लोभयेत लोभयेयाताम् लोभयेरन् प. लोभयताम् लोभयेताम् लोभयन्ताम् ह्य. अलोभयत अलोभयेताम् अलोभयन्त अ. अलूलुभत अलूलुभेताम अलूलुभन्त प. लोभयाञ्चके लोभयाञ्चक्राते लोभयाञ्चक्रिरे आ. लोभयिषीष्ट लोभयिषीयास्ताम्लोभयिषीरन् श्व. लोभयिता लोभयितारौ लोभयितार: भ. लोभयिष्यते लोभयिष्येते लोभयिष्यन्ते क्रि. अलोभयिष्यत अलोभयिष्येताम् अलोभयिष्यन्त ११९९ क्षुभच् (क्षुभ्) संचलने । ९४८ क्षुभिवदूपाणि । १२०० णभच् (नच्) हिंसायाम् । ९४९ णभिवद्रूपाणि । १२०१ तुभच् (तुभ्) हिंसायाम् । ९५० तुभिवदूपाणि । Page #537 -------------------------------------------------------------------------- ________________ 524 धातुरत्नाकर द्वितीय भाग ॥ अथ शान्ताः षट् ।। १२०२ णशौच् (नश्) अदर्शने। चल्याहारार्थेति परस्मैपदम् । परस्मैपद व. नाशयति नाशयतः नाशयन्ति स. नाशयेत् नाशयेताम् नाशयेयुः प. नाशयतु/नाशयतात् नाशयताम् नाशयन्तु ह्य. अनाशयत् अनाशयताम् अनाशयन् अ. अनीनशत् अनीनशताम् अनीनशन् प. नाशयाञ्चकार नाशयाञ्चक्रतुः नाशयाञ्चक्रुः आ. नाश्यात् नाश्यास्ताम् नाश्यासुः श्व. नाशयिता नाशयितारौ नाशयितारः भ. नाशयिष्यति नाशयिष्यतः नाशयिष्यन्ति क्रि. अनाशयिष्यत् अनाशयिष्यताम् अनाशयिष्यन् आत्मनेपद व. नाशयते नाशयेते नाशयन्ते स. नाशयेत नाशयेयाताम् नाशयेरन् प. नाशयताम् नाशयेताम् नाशयन्ताम् ह्य. अनाशयत अनाशयेताम् अनाशयन्त अ. अनीनशत अनीनशेताम अनीनशन्त प. नाशयाञ्चके नाशयाञ्चक्राते नाशयाञ्चक्रिरे आ. नाशयिषीष्ट नाशयिषीयास्ताम् नाशयिषीरन् श्व. नाशयिता नाशयितारौ नाशयितारः भ. नाशयिष्यते नाशयिष्येते नाशयिष्यन्ते क्रि. अनाशयिष्यत अनाशयिष्येताम् अनाशयिष्यन्त १२०३ कुशच् (कुश्) श्लेषणे। परस्मैपद व. कोशयति कोशयतः कोशयन्ति स. कोशयेत् कोशयेताम कोशयेयुः प. कोशयतु/कोशयतात् कोशयताम् कोशयन्तु ह्य. अकोशयत् अकोशयताम् अकोशयन् अ. अचूकुशत् अचूकुशताम् अचूकुशन् प. कोशयाञ्चकार कोशयाञ्चक्रतुः कोशयाञ्चक्रुः आ. कोश्यात् कोश्यास्ताम् कोश्यासुः १. कोशयिता कोशयितारौ कोशयितारः भ. कोशयिष्यति कोशयिष्यतः कोशयिष्यन्ति क्रि. अकोशयिष्यत् अकोशयिष्यताम् अकोशयिष्यन् आत्मनेपद व. कोशयते कोशयेते कोशयन्ते स. कोशयेत कोशयेयाताम् कोशयेरन् प. कोशयताम् कोशयेताम् कोशयन्ताम् ह्य. अकोशयत अकोशयेताम् अकोशयन्त अ. अचूकुशत अचूकुशेताम अचूकुशन्त प. कोशयाञ्चके कोशयाञ्चक्राते कोशयाञ्चक्रिरे आ. कोशयिषीष्ट कोशयिषीयास्ताम्कोशयिषीरन् श्व. कोशयिता कोशयितारौ कोशयितारः भ. कोशयिष्यते कोशयिष्येते कोशयिष्यन्ते क्रि. अकोशयिष्यत अकोशयिष्येताम अकोशयिष्यन्त १२०४ भृशूच् (भृश्) अध:पतने । परस्मैपद व. भर्शयति भर्शयतः भर्शयन्ति स, भर्शयेत् भर्शयेताम् भर्शयेयुः प. भर्शयतु/भर्शयतात् भर्शयताम् भर्शयन्तु ह्य. अभर्शयत् अभर्शयताम् अभर्शयन् अ. अबीभृशत् अबीभृशताम् अबीभृशन् प. भर्शयाञ्चकार भर्शयाञ्चक्रतुः भर्शयाञ्चक्रुः आ. भात् भास्ताम् भासुः श्व. भर्शयिता भर्शयितारौ भर्शयितारः भ. भर्शयिष्यति भर्शयिष्यतः भर्शयिष्यन्ति क्रि. अभर्शयिष्यत् अभर्शयिष्यताम् अभर्शयिष्यन् आत्मनेपद व. भर्शयते भर्शयेते भर्शयन्ते स. भर्शयेत भर्शयेयाताम् भर्शयेरन प. भर्शयताम् भर्शयेताम् भर्शयन्ताम् ह्य. अभर्शयत अभर्शयेताम् अभर्शयन्त अ. अबीभृशत अबीभृशेताम अबीभृशन्त प. भर्शयाञ्चके भर्शयाञ्चक्राते भर्शयाञ्चक्रिरे आ. भर्शयिषीष्ट भर्शयिषीयास्ताम् भर्शयिषीरन् श्व. भर्शयिता भर्शयितारौ भर्शयितारः Page #538 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (दिवादिगण) भ. भर्शयिष्यते क्रि. अभर्शयिष्यत भर्शयिष्येते भर्शयिष्यन्ते अभर्शयिष्येताम् अभर्शयिष्यन्त १२०५ भ्रशूंच् (भ्रश्) अध: पतने । ९५२ भ्रशूच्वदूपाणि । १२०६ वृशच् (वृश्) वरणे । परस्मैपद व. वर्शयति वर्शयतः स. वर्शयेत् वर्शयेताम् प. वर्शयतु/वर्शयतात् वर्शयताम् ह्य. अवर्शयत् अर्श अ. अवीवृशत् प. वर्शयाञ्चकार आ. वर्ण्यात श्व वर्शयिता भ. वर्शयिष्यति क्रि. अवर्शयिष्यत् व. वर्शयते स. वर्शयेत प. वर्शयताम् ह्य अवर्शयत अ. अवीवृशत प. वर्शयाञ्चक्रे आ. वर्शयिषीष्ट श्व वर्शयिता भ. वर्शयिष्यते क्रि. अवर्शयिष्यत व. कर्शयति स. कर्शयेत् अ. अचीकृशत् प. कर्शयाञ्चकार अवीवृशताम् अवीवृशन् वर्शयाञ्चक्रतुः वर्शयाञ्चक्रुः वर्यास्ताम् वर्ण्यासुः वर्शयितारौ वर्शयितार: वर्शयिष्यतः वर्शयिष्यन्ति अवर्शयिष्यताम् अवर्शयिष्यन् आत्मनेपद वर्शयेते वर्शयन्ति वर्शयेयुः वर्शयन्तु अवर्शयन् वर्शयन्ते वर्शयेयाताम् वर्शयेरन् वर्शयेताम् वर्शयन्ताम् अवर्शयन्त अवता अवीवृशेताम अवीवृशन्त वर्शयाञ्चक्राते वर्शयाञ्चक्रिरे वर्शयिषीयास्ताम् वर्शयिषीरन् वर्शयितार: वर्शयिष्यन्ते अवर्शयिष्येताम् अवर्शयिष्यन्त वर्शयितारौ वर्शयिष्येते १२०७ कृशच् (कृश्) तनुत्वे । परस्मैपद प. कर्शयतु/कर्शयतात् कर्शयताम् ह्य. अकर्शयत् कर्शयतः कर्शयन्ति कर्शयेताम् कर्शयेयुः कर्शयन्तु अकर्शयताम् अकर्शयन् अचीकृताम् अचीकृशन् कर्शयाञ्चक्रतुः कर्शयाञ्चक्रुः आ. कर्ण्यात् श्व. कर्शयिता भ. कर्शयिष्यति क्रि. अकर्शयिष्यत् .व. कर्शयते स. कर्शयेत प. कर्शयताम् ह्य. अकर्शयत अ. अचीकृत प. कर्शयाञ्चक्रे आ. कर्शयिषीष्ट श्व. कर्शयिता भ. कर्शयिष्यते क्रि. अकर्शयिष्यत आ. शोष्यात् श्व. शोषयिता व. शोषयति शोषयत: स. शोषयेत् शोषताम् प. शोषयतु / शोषयतात् शोषयताम् ह्य. अशोषयत् अशोषयताम् अ. अशूशुषत् प. शोषयाञ्चकार भ. शोषयिष्यति क्रि. अशोषयिष्यत् कर्थ्यासुः कर्यास्ताम् कर्शयितारौ कर्शयितारः कर्शयिष्यतः कर्शयिष्यन्ति अकर्शयिष्यताम् अकर्शयिष्यन् आत्मनेपद कर्शयेते ।। अथ षान्ता नव ॥ १२०८ शुषंच् (शुष्) शोषणे । परस्मैपद व. शोषयते स. शोषयेत प. शोषयताम् ह्य. अशोषयत अ. अशूशुषत कर्शयन्ते कर्शयेयाताम् कर्शयेरन् कर्शयेताम् कर्शयन्ताम् अकर्शयेताम् अकर्शयन्त अचीकृताम अचीकृशन्त कर्शयाञ्चक्राते कर्शयाञ्चक्रिरे कर्शयिषीयास्ताम् कर्शयिषीरन् कर्शयिता कर्शयितारः कर्शयिष्येते कर्शयिष्यन्ते अकर्शयिष्येताम् अकर्शयिष्यन्त अशूशुषताम् अशूशुषन् शोषयाञ्चक्रतुः शोषयाञ्चक्रुः शोष्यास्ताम् शोष्यासुः शोषयितारौ शोषयितार: शोषयिष्यतः शोषयिष्यन्ति अशोषयिष्यताम् अशोषयिष्यन् आत्मनेपद शोषयेते शोषयेयाताम् शोषताम् शोषताम् शोषयन्ति शोषयेयुः शोषयन्तु अशोषयन् अशुता शोषयन्ते शोषयेरन् शोषयन्ताम् अशोषयन्त अशूशुषन्त 525 Page #539 -------------------------------------------------------------------------- ________________ 526 धातुरत्नाकर द्वितीय भाग दूषयन्ति प. शोषयाञ्चक्रे शोषयाञ्चक्राते शोषयाश्चक्रिरे प. तर्षयतु/तर्षयतात् तर्षयताम् तर्षयन्तु आ. शोषयिषीष्ट शोषयिषीयास्ताम् शोषयिषीरन् ह्य. अतर्षयत् अतर्षयताम् अतर्षयन् श्. शोषयिता शोषयितारौ शोषयितारः अ. अतीतृषत् अतीतृषताम् अतीतृषन् भ. शोषयिष्यते शोषयिष्येते शोषयिष्यन्ते प. तर्षयाञ्चकार तर्षयाञ्चक्रतुः तर्षयाञ्चक्रुः क्रि. अशोषयिष्यत अशोषयिष्येताम् अशोषयिष्यन्त आ. तात् तास्ताम् तासुः १२०९ दुषंच् (दुष्) वैकृत्ये । श्व. तर्षयिता तर्षयितारौ तर्षयितार: परस्मैपद भ. तर्षयिष्यति तर्षयिष्यतः तर्षयिष्यन्ति व. दूषयति दूषयतः क्रि. अतर्षयिष्यत् अतर्षयिष्यताम् अतर्षयिष्यन् स. दूषयेत् दूषयेताम् दूषयेयुः आत्मनेपद प. दूषयतु/दूषयतात् दूषयताम् दूषयन्तु व. तर्षयते तर्षयेते तर्षयन्ते ह्य. अदूषयत् अदूषयताम् अदूषयन् स. तर्षयेत तर्षयेयाताम् तर्षयेरन् अ. अदूदुषत् अदूदुषताम् अदूदुषन् प. तर्षयताम् तर्षयेताम् तर्षयन्ताम् प. दूषयाञ्चकार दूषयाञ्चक्रतुः दूषयाञ्चक्रुः ह्य. अतर्षयत अतर्षयेताम् अतर्षयन्त आ. दूष्यात् दूष्यास्ताम् दूष्यासुः अ. अतीतृषत अतीतृषताम अतीतृषन्त श्व. दूषयिता दूषयितारौ दूषयितारः प. तर्षयाञ्चके तर्षयाञ्चक्राते तर्षयाञ्चक्रिरे भ. दूषयिष्यति दूषयिष्यतः दूषयिष्यन्ति आ. तर्षयिषीष्ट तर्षयिषीयास्ताम् तर्षयिषीरन् क्रि. अदूषयिष्यत् अदूषयिष्यताम् अदूषयिष्यन् श्व. तर्षयिता तर्षयितारौ तर्षयितारः आत्मनेपद भ. तर्षयिष्यते तर्षयिष्येते तर्षयिष्यन्ते व. दूषयते दूषयेते दूषयन्ते क्रि. अतर्षयिष्यत अतर्षयिष्येताम् अतर्षयिष्यन्त स. दूषयेत दूषयेयाताम् दूषयेरन् १२१३ तुषंच् (तुष्) तुष्टौ । प. दूषयताम् दूषयेताम् दूषयन्ताम् परस्मैपद ह्य. अदूषयत अदूषयेताम् अदूषयन्त व. तोषयति तोषयतः तोषयन्ति अ. अदूदुषत अदूदुषेताम अदूदुषन्त स. तोषयेत् तोषयेताम् तोषयेयुः प. दूषयाञ्चक्रे दूषयाञ्चक्राते दूषयाञ्चक्रिरे प. तोषयतु/तोषयतात् तोषयताम् तोषयन्तु आ. दूषयिषीष्ट दूषयिषीयास्ताम् दूषयिषीरन् ह्य. अतोषयत् अतोषयताम् अतोषयन् श्व दूषयिता दूषयितारौ दूषयितारः अ. अतूतुषत् अतूतुषताम् अतूतुषन् भ. दूषयिष्यते दूषयिष्येते दूषयिष्यन्ते प. तोषयाञ्चकार तोषयाञ्चक्रतुः तोषयाञ्चक्रुः क्रि. अदृषयिष्यत अदूषयिष्येताम् अदूषयिष्यन्त आ. तोष्यात् तोष्यास्ताम् । तोष्यासुः १२१० श्लिषंच् (श्लिष्) आलिङ्गने । ५३१ श्लिषूवदूपाणि | श्व. तोषयिता तोषयितारौ तोषयितारः १२११ प्लुषूच् (प्लुष्) दाहे। ५३३ प्लुष्वद्रूपाणि ।। भ. तोषयिष्यति तोषयिष्यतः तोषयिष्यन्ति १२१२ जितृषच् (तृष्) पिपासायाम् । क्रि. अतोषयिष्यत् अतोषयिष्यताम् अतोषयिष्यन् परस्मैपद आत्मनेपद व. तर्षयति तर्षयतः तर्षयन्ति व. तोषयते तोषयेते तोषयन्ते स. तर्षयेत् तर्षयेताम् स. तोषयेत तोषयेयाताम् तोषयेरन् तर्षयेयुः Page #540 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (दिवादिगण) 527 प. तोषयताम् तोषयेताम् तोषयन्ताम् ह्य. अतोषयत अतोषयेताम् अतोषयन्त अ. अतूतुषत अतूतुषेताम अतूतुषन्त प. तोषयाञ्चके तोषयाञ्चक्राते तोषयाञ्चक्रिरे आ. तोषयिषीष्ट तोषयिषीयास्ताम् तोषयिषीरन् श्व. तोषयिता तोषयितारौ तोषयितार: भ. तोषयिष्यते तोषयिष्येते तोषयिष्यन्ते क्रि. अतोषयिष्यत अतोषयिष्येताम् अतोषयिष्यन्त १२१४ हृषच् (हष्) तुष्टौ । ५३५ हफ़्वदूपाणि । १२ १५ रुषच् (रुष्) रोषे। ५१४ रुषवद्रूपाणि । १२१६ प्युषच् (प्युष्) विभागे । परस्मैपद व. प्योषयति प्योषयतः प्योषयन्ति स. प्योषयेत् प्योषयेताम् प्योषयेयुः प. प्योषयतु/प्योषयतात् प्योषयताम् प्योषयन्तु ह्य. अप्योषयत् अप्योषयताम् अप्योषयन् अ. अपुप्युषत् अपुप्युषताम् अपुप्युषन् प. प्योषयाञ्चकार प्योषयाञ्चक्रतुः प्योषयाञ्चक्रुः आ. प्योष्यात् प्योष्यास्ताम् प्योष्यासुः श्व. प्योषयिता प्योषयितारौ प्योषयितार: भ. प्योषयिष्यति प्योषयिष्यतः प्योषयिष्यन्ति क्रि. अप्योषयिष्यत् अप्योषयिष्यताम् अप्योषयिष्यन् आत्मनेपद व. प्योषयते प्योषयेते प्योषयन्ते स. प्योषयेत प्योषयेयाताम् प्योषयेरन् प. प्योषयताम् प्योषयेताम् प्योषयन्ताम् ह्य. अप्योषयत अप्योषयेताम् अप्योषयन्त अ. अपुप्युषत अपुप्युषेताम अपुप्युषन्त प. प्योषयाञ्चके प्योषयाञ्चक्राते प्योषयाञ्चक्रिरे आ. प्योषयिषीष्ट प्योषयिषीयास्ताम्प्योषयिषीरन् श्व. प्योषयिता प्योषयितारौ प्योषयितारः भ. प्योषयिष्यते प्योषयिष्येते प्योषयिष्यन्ते क्रि. अप्योषयिष्यत अप्योषयिष्येताम् अप्योषयिष्यन्त ॥ अथ सान्तास्त्रयोदश ॥ १२१७ प्युसच् (प्युस्) विभागे। १७३ प्युसच्वद्रूपाणि । १२१८ पुसच् (पुस्) विभागे । परस्मैपद व. पोसयति पोसयतः पोसयन्ति स. पोसयेत् पोसयेताम् पोसयेयुः प. पोसयतु/पोसयतात् पोसयताम् पोसयन्तु ह्य. अपोसयत् अपोसयताम् अपोसयन् अ. अपूपुसत् अपूपुसताम् अपूपुसन् प. पोसयाञ्चकार पोसयाञ्चक्रतुः पोसयाञ्चक्रुः आ. पोस्यात् पोस्यास्ताम् पोस्यासुः श्व. पोसयिता पोसयितारौ पोसयितार: भ. पोसयिष्यति पोसयिष्यतः पोसयिष्यन्ति क्रि. अपोसयिष्यत् अपोसयिष्यताम् अपोसयिष्यन् आत्मनेपद व. पोसयते पोसयेते पोसयन्ते स. पोसयेत पोसयेयाताम् पोसयेरन् प. पोसयताम् पोसयेताम् पोसयन्ताम् ह्य. अपोसयत अपोसयेताम् अपोसयन्त अ. अपूपुसत अपूपुसेताम अपूपुसन्त प. पोसयाञ्चक्रे पोसयाञ्चक्राते पोसयाञ्चक्रिरे आ. पोसयिषीष्ट पोसयिषीयास्ताम् पोसयिषीरन् श्व. पोसयिता पोसयितारौ पोसयितारः भ. पोसयिष्यते पोसयिष्येते पोसयिष्यन्ते क्रि. अपोसयिष्यत अपोसयिष्येताम अपोसयिष्यन्त १२१९ विसच् (विस्) प्रेरणे। परस्मैपद व. वेसयति वेसयतः वेसयन्ति स. वेसयेत् वेसयेताम् वेसयेयुः | प. वेसयतु/वेसयतात् वेसयताम् वेसयन्तु ह्य. अवेसयत् अवेसयताम् अवेसयन् अ. अवीविसत् अवीविसताम् अवीविसन् प. वेसयाञ्चकार वेसयाञ्चक्रतुः वेसयाञ्चक्रुः | आ. वेस्यात् वेस्यास्ताम् वेस्यासुः पताम Page #541 -------------------------------------------------------------------------- ________________ 528 धातुरत्नाकर द्वितीय भाग श्व. वेसयिता · वेसयितारौ वेसयितार: भ. वेसयिष्यति वेसयिष्यतः वेसयिष्यन्ति क्रि. अवेसयिष्यत् अवेसयिष्यताम् अवेसयिष्यन् आत्मनेपद व. वेसयते वेसयेते वेसयन्ते स, वेसयेत वेसयेयाताम् वेसयेरन् प. वेसयताम् वेसयेताम् वेसयन्ताम् ह्य. अवेसयत अवेसयेताम् अवेसयन्त अ. अवीविसत अवीविसेताम अवीविसन्त प, वेसयाञ्चक्रे वेसयाञ्चक्राते वेसयाञ्चक्रिरे आ. वसयिषीष्ट वेसयिषीयास्ताम् वेसयिषीरन् श्व. वेसयिता वेसयितारौ वेसयितार: भ. वसयिष्यते वेसयिष्येते वेसयिष्यन्ते क्रि. अवेसयिष्यत अवेसयिष्येताम् अवेसयिष्यन्त १२२० कुसच् (कुस्) श्लेषे । परस्मैपद व. कोसयति कोसयतः कोसयन्ति स. काप्तयेत् कोसयेताम् कोसयेयुः प. कासयतु/कोसयतात् कोसयताम् कोसयन्तु ह्य. अकोसयत् अकोसयताम् अकोसयन् अ. अचूकुसत् अचूकुसताम् अचूकुसन् प. कोसयाञ्चकार कोसयाञ्चक्रतुः कोसयाञ्चक्रुः आ. कोस्यात् कोस्यास्ताम् कोस्यासुः श्व. कोसयिता कोसयितारौ भ. कोसयिष्यति कोसयिष्यतः कोसयिष्यन्ति क्रि. अकोसयिष्यत् अकोसयिष्यताम् अकोसयिष्यन् आत्मनेपद व. कोसयते कोसयेते कोसयन्ते स. कोसयेत कोसयेयाताम् कोसयेरन् प. कोसयताम् कोसयेताम् कोसयन्ताम् ह्य. अकोसयत अकोसयेताम् अकोसयन्त अ. अचूकुसत अचूकुसेताम अचूकुसन्त प. कोसयाञ्चक्रे कोसयाञ्चक्राते कोसयाञ्चक्रिरे आ. कोसयिषीष्ट कोसयिषीयास्तामकोसयिषीरन श्व. कोसयिता कोसयितारौ कोसयितार: भ. कोसयिष्यते कोसयिष्येते कोसयिष्यन्ते क्रि. अकोसयिष्यत अकोसयिष्येताम् अकोसयिष्यन्त १२२१ असूच (अस्) क्षेपणे। ९३२ असीवदूपाणि । १२२२ यसूच् (यस्) प्रयत्ने । परस्मैपद व. यासयति यासयतः यासयन्ति स. यासयेत् यासयेताम् यासयेयुः प. यासयतु/यासयतात् यासयताम् यासयन्तु ह्य. अयासयत् अयासयताम् अयासयन् अ. अयीयसत् अयीयसताम् अयीयसन् प. यासयाञ्चकार यासयाञ्चक्रतुः यासयाञ्चक्रुः आ. यास्यात् यास्यास्ताम् यास्यासुः श्व. यासयिता यासयितारौ यासयितार: भ. यासयिष्यति यासयिष्यतः यासयिष्यन्ति क्रि. अयासयिष्यत् अयासयिष्यताम् अयासयिष्यन् आत्मनेपद व. यासयते यासयेते यासयन्ते स. यासयेत यासयेयाताम् यासयेरन् प. यासयताम् यासयेताम् यासयन्ताम् ह्य. अयासयत अयासयेताम् अयासयन्त अ. अयीयसत अयीयसेताम अयीयसन्त प. यासयाञ्चके यासयाञ्चक्राते यासयाञ्चक्रिरे आ. यासयिषीष्ट यासयिषीयास्ताम् यासयिषीरन् श्व. यासयिता यासयितारौ यासयितार: भ. यासयिष्यते यासयिष्येते यासयिष्यन्ते क्रि. अयासयिष्यत अयासयिष्येताम अयासयिष्यन्त १२२३ जसूच् (जस्) मोक्षणे । परस्मैपद व. जासयति जासयतः जासयन्ति स. जासयेत् जासयेताम् जासयेयुः प. जासयतु/जासयतात् जासयताम् जासयन्तु ह्य. अजासयत् अजासयताम् अजासयन् अ. अजीजसत् अजीजसताम् अजीजसन् Page #542 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (दिवादिगण ) जासयाञ्चकार प. आ. जास्यात् व. जासयिता भ. जासयिष्यति क्रि. अजासयिष्यत् व. जासयते स. जासयेत प. जासयताम् ह्य. अजासयत अ. अजीजसत प. जासयाञ्चक्रे आ. जासयिषीष्ट व. जासयिता भ. जासयिष्यते क्रि. अजासयिष्यत द. तासयति स. तासयेत् प. ह्य. अतासयत् अ. अतीतसत् प. तासयाञ्चकार १२२४ तसूच् (तस्) उपक्षये । परस्मैपद आ. तास्यात् श्व तासयिता भ. तासयिष्यति क्रि. अतासयिष्यत् जासयाञ्चक्रतुः जासयाञ्चक्रुः जास्यास्ताम् जास्यासुः जासयितारौ जासयितार: जासयिष्यतः जासयिष्यन्ति अजासयिष्यताम् अजासयिष्यन् आत्मनेपद जास तासयतः तासयन्ति तासयेताम् तासयेयुः तासयतु/तासयतात् तासयताम् तासयन्तु अतासयन् अतासयताम् अतीतसताम् अतीतसन् व. तासयते स. तासयेत प. तासयताम् ह्य. अतासयत अ. अतीतसत जासयन्ते जासयेयाताम् जासयेरन् जासयेताम् जासयन्ताम् अजासयेताम् अजासयन्त अजीजसेताम अजीजसन्त जासयाञ्चक्राते जासयाञ्चक्रिरे जासयिषीयास्ताम् जासयिषीरन् जासयितारौ जासयितारः जासयिष्येते जासयिष्यन्ते अजासयिष्येताम् अजासयिष्यन्त तासयाञ्चक्रतुः तासयाञ्चक्रुः तास्यास्ताम् तास्यासुः तासयितारौ तासयितारः तासयिष्यतः तासयिष्यन्ति अतासयिष्यताम् अतासयिष्यन् आत्मनेपद तासयेते तासयन्ते तासयेयाताम् तासयेरन् तासम् तासयन्ताम् अतासयेताम् अतीतसेताम अतासयन्त अतीतसन्त प. तासयाञ्चक्रे आ. तासयिषीष्ट श्व तासयिता भ. तासयिष्यते क्रि. अतासयिष्यत १२२५ दसूच् (दस्) उपक्षये । परस्मैपद व. दासयति दासयत: दासयन्ति स. दासयेत् दासयेताम् दासयेयुः प. दासयतु / दासयतात् दासयताम् दासयन्तु ह्य. अदासयत् अदासयताम् अदासयन् अदीदसताम् अदीदसन् अ. अदीदसत् प. दासयाञ्चकार आ. दास्यात् श्व. दासयिता भ. दासयिष्यति क्रि. अदासयिष्यत् तासयाञ्चक्राते तासयाञ्चक्रिरे तासयिषीयास्ताम् तासयिषीरन् तासयितारौ तासयितार: तासयिष्येते तासयिष्यन्ते दासयाञ्चक्रतुः दासयाञ्चक्रुः दास्यास्ताम् दास्यासुः दासयितारौ दासयितार: दासयिष्यतः दासयिष्यन्ति अदासयिष्यताम् अदासयिष्यन् आत्मनेपद दासयेते दासयन्ते दासयेयाताम् दासयेरन् दासयेताम् दासयन्ताम् अदासयेताम् अदासयन्त अदीदसेताम अदीदसन्त दासयाञ्चक्राते दासयाञ्चक्रिरे दासयिषीयास्ताम् दासयिषीरन् दासयितारौ दासयितार: दासयिष्येते दासयिष्यन्ते अदासयिष्येताम् अदासयिष्यन्त १२२६ वसूच् (वस्) स्तम्भे । ९९९ वसंवद्रूपाणि । १२२७ वुसच् (वुस्) उत्सर्गे । व. दासयते स. दासयेत प. दासयताम् ह्य. अदासयत अ. अदीदसत प. दासयाञ्चक्रे आ. दासयिषीष्ट श्व दासयिता अतासयिष्येताम् अतासयिष्यन्त भ. दासयिष्यते क्रि. अदासयिष्यत परस्मैपद व. वोसयति वोसयत: स. वासयेत् वोसताम् प. वोसयतु/वोसयतात् वोसयताम् 529 वोसयन्ति वोसयेयुः वोसयन्तु Page #543 -------------------------------------------------------------------------- ________________ 530 ह्य. अवोसयत् अ. अवूवुसत् प. वोसयाञ्चकार आ. वोस्यात् श्र. वोसयिता भ. वोसयिष्यति क्रि. अवोसयिष्यत् व. वोसयते स. वोसयेत प. वोसयताम् ह्य. अवोसयत अ. अवूवुसत प. वोसयाञ्चक्रे आ. वोसयिषीष्ट श्व. वोसयिता भ. वोसयिष्यते क्रि. अवोसयिष्यत अ. अमूमुसत् प. मोसयाञ्चकार आ. मोस्यात् श्व. मोसयिता भ. मोसयिष्यति क्रि. अमोसयिष्यत् अवोसयताम् अवोसयन् अवूवुसताम् अवूवुसन् वोसयाञ्चक्रतुः वोसयाञ्चक्रुः वोस्यास्ताम् वोस्यासुः वोसयितारौ वोसयितारः वोसयिष्यतः वोसयिष्यन्ति अवोसयिष्यताम् अवोसयिष्यन् आत्मनेपद वोस व. मोसयते स. मोसयेत प. मोसयताम् वोसयन्ते वोसयेयाताम् वोसयेरन् वोसयेताम् वोसयन्ताम् अवोसयेताम् अवोसयन्त अवू सेताम वोसयाञ्चक्राते अवूवुसन्त वोसयाञ्चक्रिरे वोसयिषीयास्ताम् वोसयिषीरन् वोसयितारः वोसयिष्यन्ते वोसयितारौ वोसयिष्येते १२२८ मुसच् (मुस्) खण्डने । परस्मैपद व. मोसयति मोसयत: मोसयन्ति स. मोसयेत् मोसयेताम् मोसयेयुः मोसयन्तु प. मोसयतु / मोसयतात् मोसयताम् ह्य. अमोसयत् अमोसयताम् अमोसयन् अवोसयिष्येताम् अवोसयिष्यन्त अमूमुसताम् अमूमुसन् मोसयाञ्चक्रतुः मोसयाञ्चक्रुः मोस्यास्ताम् मोस्यासुः मोसयितारौ मोसयितारः मोसयिष्यतः मोसयिष्यन्ति अमोसयिष्यताम् अमोसयिष्यन् आत्मनेपद मोसयन्ते मोसयेते मोसयेयाताम् मोसयेरन् मोसयेताम् मोसयन्ताम् ह्य. अमोसयत अ. अमूमुसत प. मोसयाञ्चक्रे आ. मोसयिषीष्ट श्व. मोसयिता भ. मोसयिष्यते क्रि. अमोसयिष्यत आ. मास्यात् श्व. मासयिता भ. मासयिष्यति क्रि. अमासयिष्यत् धातुरत्नाकर द्वितीय भाग अमोसाम् अमोसयन्त अमूमुसेताम अमूमुसन्त मोसयाञ्चक्राते मोसयाञ्चक्रिरे १२२९ मसैच् (मस्) परिणामे । परस्मैपद व. मासयते स. मासयेत प. मासयताम् ह्य. अमासयत अ. अमीमसत प. मासयाञ्चक्रे आ. मासयिषीष्ट श्व. मासयिता भ. मासयिष्यते क्रि. अमासयिष्यत मोसयिषीयास्ताम् मोसयिषीरन् मोसयितारौ मोसयितार: मोसयिष्येते मोसयिष्यन्ते व. मासयति मासयत: मासयन्ति स. मासयेत् मासयेताम् मासयेयुः प. मासयतु/मासयतात् मासयताम् मासयन्तु ह्य. अमासयत् अमासयताम् अमासयन् अ. अमीमसत् अमीताम् अमीमसन् प. मासयाञ्चकार मासयाञ्चक्रतुः मासयाञ्चक्रुः मास्यास्ताम् मास्यासुः मासयिता मासयितारः मासयिष्यतः मासयिष्यन्ति अमासयिष्यताम् अमासयिष्यन् आत्मनेपद मासयेते मासयन्ते मासयेयाताम् मासयेरन् मासयेताम् मासयन्ताम् अमासयेताम् अमासयन्त अमीमसेताम अमीमसन्त मासयाञ्चक्राते मासयाञ्चक्रिरे मासयिषीयास्ताम् मासयिषीरन् मासयितारः मासयिष्यन्ते अमासयिष्येताम् अमासयिष्यन्त अमोसयिष्येताम् अमोसयिष्यन्त मासयितारौ मासयिष्येते Page #544 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (दिवादिगण) 531 दमलाम् दमथितारौ दागिता. ॥ अथ शमादीनाष्टकम् ॥ १२३० शमूच् (शम्) उपशमे । परस्मैपद व. शमयति शमयतः शमयन्ति स. शमयेत् शमयेताम् शमयेयुः प. शमयतु/शमयतात् शमयताम् शमयन्तु ह्य. अशमयत् अशमयताम् अशमयन् अ. अशीशमत् अशीशमताम् अशीशमन् प. शमयाञ्चकार शमयाञ्चक्रतुः शमयाञ्चक्रुः आ. शम्यात् शम्यास्ताम् शम्यासुः श्व. शमयिता शमयितारौ शमयितार: भ. शमयिष्यति शमयिष्यतः शमयिष्यन्ति क्रि. अशमयिष्यत् अशमयिष्यताम् अशमयिष्यन् आत्मनेपद व. शमयते शमयेते शमयन्ते स. शमयेत शमयेयाताम् शमयेरन् प. शमयताम् शमयेताम् शमयन्ताम् ह्य. अशमयत अशमयेताम् अशमयन्त अ. अशीशमत अशीशमेताम अशीशमन्त प. शमयाञ्चके शमयाञ्चक्राते शमयाञ्चक्रिरे आ. शमयिषीष्ट शमयिषीयास्ताम् शमयिषीरन् श्र. शमयिता शमयितारौ शमयितारः भ. शमयिष्यते शमयिष्येते शमयिष्यन्ते क्रि. अशमयिष्यत अशमयिष्येताम् अशमयिष्यन्त १२३१ दमूच् (दम्) उपशमे । परस्मैपद व. दमयति दमयत: दमयन्ति स. दमयेत् दमयेताम् दमयेयुः प. दमयतु/दमयतात् दमयताम् दमयन्तु ह्य, अदमयत् अदमयताम् अदमयन् अ. अदीदमत् अदीदमताम् अदीदमन् प. दमयाञ्चकार दमयाञ्चक्रतुः दमयाञ्चक्रुः आ. दम्यात् दम्यास्ताम् दम्यासुः श्व. दमयिता दमयितारौ दमयितारः भ. दमयिष्यति दमयिष्यत: दमयिष्यन्ति क्रि. अदमयिष्यत् अदमयिष्यताम् अदमयिष्यन् आत्मनेपद व. दमयते दमयेते दमयन्ते स. दमयेत दमयेयाताम् दमयेरन् प. दमयताम् दमयन्ताम् ह्य. अदमयत अदमयेताम् अदमयन्त अ. अदीदमत अदीदमेताम अदीदमन्त प. दमयाञ्चके दमयाञ्चक्राते दमयाञ्चक्रिरे आ. दमयिषीष्ट दमयिषीयास्ताम् दमयिषीरन् श्व. दमयिता भ. दमयिष्यते दमयिष्येते दमयिष्यन्ते क्रि. अदमयिष्यत अदमयिष्येताम् अदमयिष्यन्त १२३२ तमूच् (तम्) काङ्क्षायाम् । परस्मैपद व. तमयति तमयत: तमयन्ति स. तमयेत् तमयेताम् तमयेयुः प. तमयतु/तमयतात् तमयताम् तमयन्तु ह्य. अतमयत् अतमयताम् अतमयन् अ. अतीतमत् अतीतमताम् अतीतमन् प. तमयाञ्चकार तमयाञ्चक्रतुः तमयाञ्चक्रुः आ. तम्यात् तम्यास्ताम् तम्यासुः श्व. तमयिता तमयितारौ तमयितार: भ. तमयिष्यति तमयिष्यतः तमयिष्यन्ति क्रि. अतमयिष्यत् अतमयिष्यताम् अतमयिष्यन् आत्मनेपद व, तमयते तमयेते तमयन्ते स. तमयेत तमयेयाताम् तमयेरन् प. तमयताम् तमयेताम् तमयन्ताम् ह्य. अतमयत अतमयेताम् अतमयन्त अ. अतीतमत अतीतमेताम अतीतमन्त प. तमयाञ्चक्रे तमयाञ्चक्राते तमयाञ्चक्रिरे आ. तमयिषीष्ट तमयिषीयास्ताम् तमयिषीरन् श्व. तमयिता तमयितारौ तमयितार: Page #545 -------------------------------------------------------------------------- ________________ 532 धातुरलाकर द्वितीय भाग OF Pार भ. तमयिष्यते तमयिष्येते तमयिष्यन्ते क्रि. अतमयिष्यत अतमयिष्येताम् अतमयिष्यन्त १२३३ श्रमूच् (श्रम्) खेदतपसोः । परस्मैपद व. श्रमयति श्रमयतः श्रमयन्ति स. श्रमयेत श्रमयेताम् श्रमयेयुः प. श्रमयतु/श्रमयतात् श्रमयताम् श्रमयन्तु ह्य. अश्रमयत् अश्रमयताम् अश्रमयन् अ. अशिश्रमत् अशिश्रमताम् अशिश्रमन् प. श्रमयाञ्चकार श्रमयाञ्चक्रतुः श्रमयाञ्चक्रुः आ. श्रम्यात् श्रम्यास्ताम् श्रम्यासुः श्व. श्रमयिता श्रमयितारौ श्रमयितार: भ. श्रमयिष्यति श्रमयिष्यतः श्रमयिष्यन्ति क्रि. अश्रमयिष्यत् अश्रमयिष्यताम् अश्रमयिष्यन् आत्मनेपद व. श्रमयते श्रमयेते श्रमयन्ते स. श्रमयेत श्रमयेयाताम् श्रमयेरन् श्रमयताम् श्रमयेताम् श्रमयन्ताम् ह्य. अश्रमयत अश्रमयेताम् अश्रमयन्त अ. अशिश्रमत अशिश्रमेताम अशिश्रमन्त प. श्रमयाञ्चके श्रमयाञ्चक्राते श्रमयाञ्चक्रिरे आ. श्रमयिषीष्ट श्रमयिषीयास्ताम् श्रमयिषीरन् श्व. श्रमयिता श्रमयितारौ श्रमयितारः भ. श्रमयिष्यते श्रमयिष्येते श्रमयिष्यन्ते क्रि. अश्रमयिष्यत अश्रमयिष्येताम् अश्रमयिष्यन्त १२३४ भ्रमूच् (भ्रम्) अनवस्थाने । ९७० भ्रमवद्रूपाणि । १२३५ क्षमौच (क्षम्) सहने। ७८८ क्षमौषिवद्रूपाणि । १२३६ मदैच् (मद्) हर्षे। १०४८ मदैवद्रूपाणि । १२३७ क्लमूच् (क्लम्) ग्लानौ । परस्मैपद व. क्लमयति क्लमयतः क्लमयन्ति स. क्लमयेत् क्लमयेताम् क्लमयेयुः प. क्लमयतु/क्लमयतात् क्लमयताम् क्लमयन्तु क्लमय/क्लमयतात् क्लमयतम् क्लमयत ह्य. अक्लमयत् अक्लमयताम् अक्लमयन् अ. अचिक्लमत् अचिक्लमताम् अचिक्लमन् प. क्लमयाञ्चकार क्लमयाञ्चक्रतुः क्लमयाञ्चक्रुः आ. क्लम्यात् क्लम्यास्ताम् क्लम्यासुः श्व. क्लमयिता क्लमयितारौ क्लमयितार: भ. क्लमयिष्यति क्लमयिष्यतः क्लमयिष्यन्ति क्रि. अक्लमयिष्यत् अक्लमयिष्यताम् अक्लमयिष्यन् आत्मनेपद व. क्लमयते क्लमयेते क्लमयन्ते स. क्लमयेत क्लमयेयाताम् क्लमयेरन् प. क्लमयताम् क्लमयेताम् क्लमयन्ताम् ह्य. अक्लमयत अक्लमयेताम् अक्लमयन्त अ. अचिक्लमत अचिक्लमेताम अचिक्लमन्त प. क्लमयाञ्चके क्लमयाञ्चक्राते क्लमयाञ्चक्रिरे आ. क्लमयिषीष्ट क्लमयिषीयास्ताम् क्लमयिषीरन् श्व. क्लमयिता क्लमयितारौ क्लमयितार: भ. क्लमयिष्यते क्लमयिष्येते क्लमयिष्यन्ते क्रि. अक्लमयिष्यत अक्लमयिष्येताम् अक्लमयिष्यन्त ॥ अथ प्रकृतवर्णक्रमेण हाताशवा. १२३८ मुहौच् (मुह) वैचित्ये । परस्मैपद व. मोहयति मोहयतः मोहयन्ति स, मोहयेत् मोहयेताम् प. मोहयतु/मोहयतात् मोहयताम् मोहयन्तु ह्य. अमोहयत् अमोहयताम् अमोहयन् अ. अमूमुहत् अमूमुहताम् अमूमुहन् प. मोहयाञ्चकार मोहयाञ्चक्रतुः मोहयाञ्चक्रुः आ. मोह्यात् मोह्यास्ताम् श्व. मोहयिता मोहयितारौ मोहयितार: भ. मोहयिष्यति मोहयिष्यतः मोहयिष्यन्ति क्रि. अमोहयिष्यत् अमोहयिष्यताम् अमोहयिष्यन् आत्मनेपद व. मोहयते मोहयेते मोहयन्ते स. मोहयेत मोहयेयाताम् मोहयेरन् मोहयेयुः मोह्यासुः Page #546 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (दिवादिगण) 533 द्रोह्यासुः प. मोहयताम् मोहयेताम् मोहयन्ताम् ह्य. अमोहयत अमोहयेताम् अमोहयन्त अ. अमूमुहत अमूमुहेताम अमूमुहन्त प. मोहयाञ्चके मोहयाञ्चक्राते मोहयाञ्चक्रिरे आ. मोहयिषीष्ट मोहयिषीयास्ताम् मोहयिषीरन् श्व. मोहयिता मोहयितारौ मोहयितार: भ. मोहयिष्यते मोहयिष्येते मोहयिष्यन्ते क्रि. अमोहयिष्यत अमोहयिष्येताम् अमोहयिष्यन्त १२३९ दुहौच (दुह्) जिघांसायाम् । परस्मैपद व. द्रोहयति द्रोहयतः द्रोहयन्ति स. द्रोहयेत् द्रोहयेताम् द्रोहयेयुः प. द्रोहयतु/द्रोहयतात् द्रोहयताम् द्रोहयन्तु ह्य. अद्रोहयत् अद्रोहयताम् अद्रोहयन् अ. अदुदुहत् अदुदुहताम् अदुदुहन् प. द्रोहयाञ्चकार द्रोहयाञ्चक्रतुः द्रोहयाञ्चक्रुः आ. द्रोह्यात् द्रोह्यास्ताम् श्व. द्रोहयिता द्रोहयितारौ द्रोहयितारः भ, द्रोहयिष्यति द्रोहयिष्यतः द्रोहयिष्यन्ति क्रि, अद्रोहयिष्यत् अद्रोहयिष्यताम् अद्रोहयिष्यन् आत्मनेपद व. द्रोहयते द्रोहयेते द्रोहयन्ते स. द्राहयेत द्रोहयेयाताम् द्रोहयेरन् प. द्रोहयताम् द्रोहयेताम् द्रोहयन्ताम् ह्य. अद्रोहयत अद्रोहयेताम् अद्रोहयन्त अ. अदुदुहत अदुदुहेताम अदुद्रुहन्त प. द्रोहयाञ्चक्रे द्रोहयाञ्चक्राते द्रोहयाञ्चक्रिरे आ. द्रोहयिषीष्ट द्रोहयिषीयास्ताम् द्रोहयिषीरन् श्र. द्रोहयिता द्रोहयितारौ द्रोहयितारः भ. द्रोहयिष्यते द्रोहयिष्येते द्रोहयिष्यन्ते क्रि. अद्रोहयिष्यत अद्रोहयिष्येताम् अद्रोहयिष्यन्त १२४० ष्णुहोच् (स्नुह्) उद्गिरणे । परस्मैपद व. स्नोहयति स्नोहयतः स्नोहयन्ति स. स्नोहयेत् स्नोहयेताम् स्नोहयेयुः प. स्नोहयतु/स्नोहयतात् स्नोहयताम् स्नोहयन्त ह्य. अस्नोहयत् अस्नोहयताम् अस्नोहयन् अ. असुष्णुहत् असुष्णुहताम् असुष्णुहन् प. स्नोहयाञ्चकार स्नोहयाञ्चक्रतुः स्नोहयाञ्चक्रुः आ. स्नोह्यात् स्नोह्यास्ताम् स्नोह्यासुः श्व. स्नोहयिता स्नोहयितारौ स्नोहयितार: भ. स्नोहयिष्यति स्नोहयिष्यतः स्नोहयिष्यन्ति क्रि. अस्नोहयिष्यत् अस्नोहयिष्यताम् अस्नोहयिष्यन् आत्मनेपद व. स्नोहयते स्नोहयेते स्नोहयन्ते स. स्नोहयेत स्नोहयेयाताम् स्नोहयेरन् प. स्नोहयताम् स्नोहयेताम् स्नोहयन्ताम् ह्य. अस्नोहयत अस्नोहयेताम् अस्नोहयन्त अ. असुष्णुहत असुष्णुहेताम असुष्णुहन्त प. स्नोहयाञ्चक्रे स्नोहयाञ्चक्राते स्नोहयाञ्चक्रिरे आ. स्नोहयिषीष्ट स्नोहयिषीयास्ताम् स्नोहयिषीरन् श्व. स्नोहयिता स्नोहयितारौ स्नोहयितारः भ. स्नोहयिष्यते स्नोहयिष्येते स्नोहयिष्यन्ते क्रि. अस्नोहयिष्यत अस्नोहयिष्येताम् अस्नोहयिष्यन्त १२४१ ष्णिहौच (स्निह्) प्रीतौ । परस्मैपद व. स्नेहयति स्नेहयतः स्नेहयन्ति स. स्नेहयेत् स्नेहयेताम् स्नेहयेयुः प. स्नेहयतु/स्नेहयतात् स्नेहयताम् स्नेहयन्तु ह्य. अस्नेहयत् अस्नेहयताम् अस्नेहयन् अ. असिष्णिहत् असिष्णिहताम् असिष्णिहन् प. स्नेहयाञ्चकार स्नेहयाञ्चक्रतुः स्नेहयाञ्चक्रुः आ. स्नेह्यात् स्नेह्यास्ताम् स्नेह्यासुः श्व. स्नेहयिता स्नेहयितारौ स्नेहयितारः भ. स्नेहयिष्यति स्नेहयिष्यतः स्नेहयिष्यन्ति क्रि. अस्नेहयिष्यत् अस्नेहयिष्यताम् अस्नेहयिष्यन् आत्मनेपद व. स्नेहयते स्नेहयेते स्नेहयन्ते Page #547 -------------------------------------------------------------------------- ________________ 534 धातुरलाकर द्वितीय भाग रेपयतः रेपयेयुः अरेपयन् रेप्यासुः स. स्नेहयेत स्नेहयेयाताम् स्नेहयेरन् प. स्नेहयताम् स्नेहयेताम् स्नेहयन्ताम् ह्य. अस्नेहयत अस्नेहयेताम् अस्नेहयन्त अ. असिष्णिहत असिष्णिहेताम् असिष्णिहन्त प. स्नेहयाञ्चक्रे स्नेहयाञ्चक्राते स्नेहयाञ्चक्रिरे आ. स्नेहयिषीष्ट स्नेहयिषीयास्ताम् स्नेहयिषीरन् श्व. स्नेहयिता स्नेहयितारौ स्नेहयितार: भ, स्नेहयिष्यते स्नेहयिष्येते स्नेहयिष्यन्ते क्रि. अस्नेहयिष्यत अस्नेहयिष्येताम् अस्नेहयिष्यन्त ॥ अथ सूयत्यादिर्नवकः ।। १२४२ घूडौच (सू) प्राणिप्रसवे। १०७८ घुड्क्वद्रूपाणि । १२४३ दूडूच् (दू) परितापे। १२ दुंवद्रूपाणि। ॥ अथ ईदन्ताः सप्त ॥ १२४४ दीड्च् (दी-दा)। ७ दाम्वद्रूपाणि । १२४५ धींच् (धी) अनादरे । परस्मैपद व. धाययति धाययतः धाययन्ति स. धाययेत् धाययेताम् धाययेयुः प. धाययतु/धाययतात् धाययताम् धाययन्तु ह्य. अधाययत् अधाययताम् अधाययन् अ. अदीधयत् अदीधयताम् अदीधयन् प. धाययाञ्चकार धाययाञ्चक्रतुः धाययाञ्चक्रुः आ. धाय्यात् धाय्यास्ताम् धाय्यासुः श्व. धाययिता धाययितारौ धाययितार: भ. धाययिष्यति धाययिष्यतः धाययिष्यन्ति क्रि. अधाययिष्यत् अधाययिष्यताम् अधाययिष्यन् आत्मनेपद व. धाययते धाययेते धाययन्ते स. धाययेत धाययेयाताम् धाययेरन् प. धाययताम् धाययेताम् धाययन्ताम् ह्य. अधाययत अधाययेताम् अधाययन्त अ. अदीधयत् अदीधयेताम् अदीधयन्त प. धाययाञ्चके धाययाञ्चक्राते धाययाञ्चक्रिरे आ. धाययिषीष्ट धाययिषीयास्ताम् धाययिषीरन् श्व. धाययिता धाययितारौ धाययितार: भ. धाययिष्यते धाययिष्येते धाययिष्यन्ते क्रि. अधाययिष्यत अधाययिष्येताम् अधाययिष्यन्त १२४६ मींच् (मी) हिंसायाम् । ७९३ मयिवदूपाणि । १२४७ रीड्च् (री) स्रवणे । परस्मैपद व. रेपयति रेपयन्ति स. रेपयेत् रेपयेताम् प. रेपयतु/रेपयतात् रेपयताम् । रेपयन्तु ह्य. अरेपयत् अरेपयताम् अ. अरीरिपत् अरीरिपताम् अरीरिपन् प. रेपयाञ्चकार रेपयाञ्चक्रतुः रेपयाञ्चक्रुः आ. रेप्यात् रेप्यास्ताम् श्व. रेपयिता रेपयितारौ रेपयितारः भ. रेपयिष्यति रेपयिष्यतः रेपयिष्यन्ति क्रि. अरेपयिष्यत् अरेपयिष्यताम् अरेपयिष्यन् आत्मनेपद व. रेपयते रेपयेते रेपयन्ते स. रेपयेत रेपयेयाताम् प. रेपयताम् रेपयेताम् रेपयन्ताम् ह्य. अरेपयत अरेपयेताम् अरेपयन्त अ. अरीरिपत अरीरिपेताम अरीरिपन्त प. रेपयाञ्चके रेपयाञ्चक्राते रेपयाञ्चक्रिरे आ. रेपयिषीष्ट रेपयिषीयास्ताम् रेपयिषीरन् श्व. रेपयिता रेपयितारौ रेपयितारः भ. रेपयिष्यते रेपयिष्येते रेपयिष्यन्ते क्रि. अरेपयिष्यत अरेपयिष्येताम् अरेपयिष्यन्त १२४८ लीड्च् (ली) श्लेषणे । लियो नोन्तः स्नेहद्रवे इति ने। परस्मैपद व. विलीनयति विलीनयतः विलीनयन्ति विलीनयसि विलीनयथः विलीनयथ विलीनयामि विलीनयावः विलीनयामः स. विलीनयेत् विलीनयेताम् विलीनयेयुः रेपयेरन् Page #548 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (दिवादिगण) 535 सीलिनम विलीनये: विलीनयेतम् विलीनयेत विलीनयेय विलीनयेवहि विलीनयेमहि विलीनयेयम् विलीनयेव विलीनयेम प. विलीनयताम् विलीनयेताम् विलीनयन्ताम् प.विलीनयत/विलीनयतात विलीनयताम् विलीनयन्तु विलीनयस्व विलीनयेथाम् विलीनयध्वम् विलीनय/विलीनयतात् विलीनयतम् विलीनयत विलीनयै विलीनयावहै विलीनयामहै विलीनयानि विलीनयाव विलीनयाम ह्य. व्यलीनयत व्यलीनयेताम् व्यलीनयन्त ह्य. व्यलीनयत् . व्यलीनयताम् व्यलीनयन् व्यलीनयथाः व्यलीनयेथाम् व्यलीनयध्वम् व्यलीनयः व्यलीनयतम् व्यलीनयत व्यलीनये व्यलीनयावहि व्यलीनयामहि व्यलीनयम् व्यलीनयाव व्यलीनयाम अ. व्यलीलिनत व्यलीलिनेताम व्यलीलिनन्त अ. व्यलीलिनत् व्यलीलिनताम् व्यलीलिनन् व्यलीलिनथाः व्यलीलिनेथाम् व्यलीलिनध्वम् व्यलीलिनः व्यलीलिनावहि व्यलीलिनामहि व्यलीलिनतम् व्यलीलिने व्यलीलिनत व्यलीलिनम् व्यलीलिनाव व्यलीलिनाम प. विलीनयाञ्चक्रे विलीनयाञ्चक्राते विलीनयाञ्चक्रिरे विलीनयाञ्चकृषे विलीनयाञ्चक्राथे विलीनयाञ्चकृढ्वे प. विलीनयाञ्चकार विलीनयाञ्चक्रतुः विलीनयाञ्चक्रुः विलीनयाञ्चकर्थ विलीनयाञ्चक्रथः विलीनयाञ्चक्र विलीनयाञ्चक्रे विलीनयाञ्चकृवहे विलीनयाञ्चकृमहे विलीनयाम्बभूव/विलीनयामास विलीनयाञ्चकार-चकर विलीनयाञ्चकृव विलीनयाञ्चकृम आ. विलीनयिषीष्ट विलीनयिषीयास्ताम् विलीनयिषीरन् विलीनयाम्बभूव विलीनयामास विलीनयिषीष्ठाः विलीनयिषीयास्थाम विलीनयिषीदवम् आ. विलीन्यात् विलीन्यास्ताम् विलीन्यासुः विलीनयिषीध्वम् विलीन्याः विलीन्यास्तम् विलीन्यास्त विलीनयिषीय विलीनयिषीवहि विलीनयिषीमहि विलीन्यासम् विलीन्यास्व विलीन्यास्म श्व. विलीनयिता विलीनयितारौ विलीनयितार: श्व. विलीनयिता विलीनयितारौ विलीनयितार: विलीनयितासे विलीनयितासाथे विलीनयिताध्वे विलीनयितासि विलीनयितास्थः विलीनयितास्थ विलीनयिताहे विलीनयितास्वहे विलीनयितास्महे विलीनयितास्मि विलीनयितास्वः विलीनयितास्मः | भ. विलीनयिष्यते विलीनयिष्येते विलीनयिष्यन्ते भ. विलीनयिष्यति विलीनयिष्यतः विलीनयिष्यन्ति | विलीनयिष्यसे विलीनयिष्येथे विलीनयिष्यध्वे विलीनयिष्यसि विलीनयिष्यथ: विलीनयिष्यथ विलीनयिष्ये विलीनयिष्यावहे विलीनयिष्यामहे विलीनयिष्यामि विलीनयिष्याव: विलीनयिष्यामः । क्रि. व्यलीनयिष्यत व्यलीनयिष्येताम् व्यलीनयिष्यन्त क्रि. व्यलीनयिष्यत् व्यलीनयिष्यताम् व्यलीनयिष्यन् व्यलीनयिष्यथाः व्यलीनयिष्येथाम् व्यलीनयिष्यध्वम् व्यलीनयिष्यः व्यलीनयिष्यतम् व्यलीनयिष्यत व्यलीनयिष्ये व्यलीनयिष्यावहि व्यलीनयिष्यामहि व्यलीनयिष्यम् व्यलीनयिष्याव व्यलीनयिष्याम ॥ नागामभावे ॥ आत्मनेपद परस्मैपद व. विलीनयते विलीनयेते विलीनयन्ते व. लाययति लाययतः लाययन्ति विलीनयसे विलीनयेथे विलीनयध्वे लाययसि लाययथः लाययथ विलीनये विलीनयावहे विलीनयामहे लाययामि लाययावः लाययामः स. विलीनयेत विलीनयेयाताम् विलीनयेरन् |स. लाययेत् लाययेताम् लाययेयुः विलीनयेथाः विलीनयेयाथाम् विलीनयेध्वम् लायये: लाययेतम् लाययेत 7 Page #549 -------------------------------------------------------------------------- ________________ 536 लाययेयम् लाययेव प. लाययतु/लाययतात् लाययताम् लायय/लाययतात् लाययतम् लाययाव लाययानि ह्य. अलाययत् अलाययः अलाययम् अ. अलीलयत् अलीलयः अलीलयम् प. लाययाञ्चकार लाययाञ्चक्रतुः लाययाञ्चक्रुः लाययाञ्चकर्थ लाययाञ्चक्रथुः लाययाञ्चक्र लाययाञ्चकार/चकर लाययाञ्चकृव लाययाञ्चकृम लाययाम्बभूव / लाययामास आ. लाय्यात् लाय्याः लाय्यासम् श्व. लाययिता लाययितासि लाययितास्मि भ. लाययिष्यति लाययिष्यसि लाययिष्यामि क्रि. अलाययिष्यत् अलाययिष्यः अलाययिष्यम् व. लाययते लाययसे लायये स. लाययेत लाययेम लाययन्तु लाययत लाययाम अलाययताम् अलाययन् अलाययतम् अलाययत अलाययाव अलाययाम अलीलयताम् अलीलयन् अलीलयतम् अलीलयत अलीलयाव अलीलयाम लाययेथाः लाययेय लाय्यास्ताम् लाय्यासुः लाय्यास्तम् लाय्यास्त लाय्यास्व लाय्यास्म लाययितारौ लाययितार: लाययितास्थः लाययितास्थ लाययितास्वः लाययितास्मः लाययिष्यतः लाययिष्यन्ति लाययिष्यथः लाययिष्यथ लाययिष्यावः लाययिष्यामः अलाययिष्यताम् अलाययिष्यन् अलाययिष्यतम् अलाययिष्यत अलाययिष्याव अलाययिष्याम आत्मनेपद लाययेते लाययेथे लाययावहे लाययेयाताम् लाययेयाथाम् लाययेवहि लाययन्ते लाययध्वे लाययामहे लायन् लायध्वम् लाय महि प. लाययताम् लाययस्व लाययै ह्य. अलाययत अलाययथाः आ. लाययिषीष्ट लाययिषीष्ठाः अलाय अ. अलीलयत अलीलयेताम अलीलयथाः अलीलयेथाम् अलीलये अलीलयावहि प. लाययाञ्चक्रे लाययाञ्चक्राते लाययाञ्चक्राथे लाययाञ्चकृवे लाययाञ्चकृषे लायाञ्चक्रे लाययाञ्चकृवहे लाययाञ्चकृमहे लाययाम्बभूव/लाययामास लाययिषीय श्व. लाययिता लाययितासे लाययिताहे भ. लाययिष्यते लाययेताम् लाययेथाम् लायया है लाययिष्यसे लाययिष्ये क्रि. अलाययिष्यत अलाययिष्यथाः अलाययिष्ये अलाययेताम् अलाययेथाम् अलाययावहि धातुरत्नाकर द्वितीय भाग लाययन्ताम् लाययध्वम् लाययाम है अलाययन्त अलाययध्वम् अलाययामहि अलीलयन्त व. व्राययति व्राययतः स. व्राययेत् वाययेताम् प. व्राययतु/वाययतात् व्राययताम् अलीलयध्वम् अलीलयामहि लाययाञ्चक्रिरे लाययिषीयास्ताम् लाययिषीरन् लाययिषीयास्थाम् लाययिषीढ्वम् लाययिषीध्वम् लाययिषीवहि लाययिषीमहि लाययितारौ लाययितारः लाययितासाथे लाययिताध्वे लाययितास्वहे लाययितास्महे लाययिष्येते लाययिष्यन्ते लाययिष्येथे लाययिष्यध्वे लाययिष्यावहे लाययिष्यामहे अलाययिष्येताम् अलाययिष्यन्त अलाययिष्येथाम् अलाययिष्यध्वम् अलाययिष्यावहि अलाययिष्यामहि लाग कृतलका लड (लल) २५४ वद्रूपाणि पागमे १०६८ लांक्वद्रूपाणि । १२४९ डीड्च् (डी) डीङू ५८८ वदूपाणि । १२५० व्रीड्च् (व्री) वरणे । परस्मैपद व्राययन्ति व्राययेयुः व्राययन्तु Page #550 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (दिवादिगण) ह्य. अव्राययत् अव्राययताम् अव्राययन् अ. अविव्रयत् अविव्रयताम् अविव्रयन् प. वाययाञ्चकार व्राययाञ्चक्रतुः वाययाञ्चक्रुः आ. ब्राय्यात् व्राय्यास्ताम् वाय्यासुः श्व. वाययिता वाययितारौ वाययितार: भ. वाययिष्यति व्राययिष्यतः वाययिष्यन्ति क्रि. अव्राययिष्यत् अनाययिष्यताम् अव्राययिष्यन् आत्मनेपद व. वाययते वाययेते वाययन्ते स. वाययेत व्राययेयाताम् वाययेरन् प. वाययताम् व्राययेताम् व्राययन्ताम् ह्य. अव्राययत अव्राययेताम् अव्राययन्त अ. अविव्रयत अविव्रयेताम अविव्रयन्त प. ब्राययाञ्चके व्राययाञ्चक्राते ब्राययाञ्चक्रिरे आ. व्राययिषीष्ट वाययिषीयास्ताम् व्राययिषीरन् श्व. वाययिता वाययितारौ व्राययितारः भ. वाययिष्यते वाययिष्येते व्राययिष्यन्ते क्रि. अव्राययिष्यत अव्राययिष्येताम् अव्राययिष्यन्त ॥ वृत् स्वादिः। अथेदन्तास्त्रयः ॥ १२५१ पीड्च् (पी) पाने। २ पांवदूपाणि । १२५२ ईच् (ई) गतौ। ११ इंवदूपाणि । १२५३ प्रीड्च् (प्री) प्रीतौ । परस्मैपद व. प्राययति प्राययतः प्राययन्ति स. प्राययेत् प्राययेताम् प्राययेयुः प. प्राययतु/प्राययतात् प्राययताम् प्राययन्तु ह्य. अप्राययत् अप्राययताम् अप्राययन् अ. अपिप्रयत् अपिप्रयताम् प. प्राययाञ्चकार प्राययाञ्चक्रतुः प्राययाञ्चक्रुः आ. प्राय्यात् प्राय्यास्ताम् प्राय्यासुः श्व. प्राययिता प्राययितारौ प्राययितारः भ. प्राययिष्यति प्राययिष्यतः प्राययिष्यन्ति क्रि. अप्राययिष्यत् अप्राययिष्यताम् अप्राययिष्यन् आत्मनेपद व. प्राययते प्राययेते प्राययन्ते स. प्राययेत प्राययेयाताम् प्राययेरन् प. प्राययताम् प्राययेताम् प्राययन्ताम् ह्य. अप्राययत अप्राययेताम् अप्राययन्त अ. अपिप्रयत अपिप्रयेताम अपिप्रयन्त प. प्राययाञ्चके प्राययाञ्चक्राते प्राययाश्चक्रिरे आ. प्राययिषीष्ट प्राययिषीयास्ताम् प्राययिषीरन् श्व. प्राययिता प्राययितारौ प्राययितार: भ. प्राययिष्यते प्राययिष्येते प्राययिष्यन्ते क्रि. अप्राययिष्यत अप्राययिष्येताम् अप्राययिष्यन्त ॥ अथ जान्तौ ॥ १२५४ युजिच् (युज्) समाधौ । परस्मैपद व. योजयति योजयतः योजयन्ति स. योजयेत् योजयेताम् योजयेयुः प. योजयतु/योजयतात् योजयताम् योजयन्तु ह्य. अयोजयत् अयोजयताम् अयोजयन् अ. अयूयुजत् अयूयुजताम् अयूयुजन् प. योजयाञ्चकार योजयाञ्चक्रतुः योजयाञ्चक्रुः आ. योज्यात् योज्यास्ताम् योज्यासुः श्व. योजयिता योजयितारौ योजयितारः भ. योजयिष्यति योजयिष्यतः योजयिष्यन्ति क्रि. अयोजयिष्यत् अयोजयिष्यताम् अयोजयिष्यन् आत्मनेपद व. योजयते योजयेते योजयन्ते स. योजयेत योजयेयाताम् योजयेरन् प. योजयताम् योजयेताम् योजयन्ताम् ह्य. अयोजयत अयोजयेताम् अयोजयन्त अ. अयूयुजत अयूयुजेताम अयूयुजन्त प. योजयाञ्चके योजयाञ्चक्राते योजयाञ्चक्रिरे आ. योजयिषीष्ट योजयिषीयास्ताम् योजयिषीरन् श्व. योजयिता योजयितारौ योजयितारः भ. योजयिष्यते योजयिष्येते योजयिष्यन्ते क्रि. अयोजयिष्यत अयोजयिष्येताम् अयोजयिष्यन्त Page #551 -------------------------------------------------------------------------- ________________ 538 १२५५ सृजिंच् (सृज्) विसर्गे । परस्मैपद व. सर्जयति सर्जयतः स. सर्जयेत् सर्जयेताम् प सर्जयतु / सर्जयतात् सर्जयताम् ह्य असर्जयत् असर्जयताम् अ. असीसृजत् प. सर्जयाञ्चकार आ. सत् श्र. सर्जयिता भ. सर्जयिष्यति क्रि. असर्जयिष्यत् व. सर्जयते स. सर्जयेत प. सर्जयताम् ह्य असर्जयत अ. असीसृजत प. सर्जयाञ्चक्रे आ. सर्जयिषीष्ट श्र. सर्जयिता भ. सर्जयिष्यते क्रि. असर्जयिष्यत व पादयति स. पादयेत् असीसृजताम् असीसृजन् सर्जयाञ्चक्रतुः सर्जयाञ्चक्रुः सर्ज्यास्ताम् सर्ज्यासुः सर्जयितारौ सर्जयितारः सर्जयिष्यतः सर्जयिष्यन्ति असर्जयिष्यताम् असर्जयिष्यन् आत्मनेपद सर्जयेते सर्जयन्ति सर्जयेयुः सर्जयन्तु असर्जयन् सर्जयन्ते सर्जयेयाताम् सर्जयेरन् सर्जयेताम् सर्जयन्ताम् असर्जयेताम् असर्जयन्त असीसृजेताम असीसृजन्त सर्जयाञ्चक्राते सर्जयाञ्चक्रिरे सर्जयिषीयास्ताम् सर्जयिषीरन् सर्जयितारः सर्जयिष्यन्ते असर्जयिष्येताम् असर्जयिष्यन्त सर्जयितारौ सर्जयिष्येते ॥ अथ तान्ताः ॥ १२५६ वृतूचि (वृत्) वरणे । ९५५ वृत्डवद्रूपाणि । ॥ अथ दान्तास्त्रयः ॥ १२५७ पदिंच् (पद्) गतौ । परस्मैपद पादयतः पादयेताम् प. पादयतु/पादयतात् पादयताम् ह्य. अपादयत् अ. अपीपदत् प. पादयाञ्चकार पादयन्ति पादयेयुः पादयन्तु अपादयन् अपादयताम् अपीपदताम् अपीपदन् पादयाञ्चक्रतुः पादयाञ्चक्रुः आ. पाद्यात् श्व. पादयिता भ. पादयिष्यति क्रि. अपादयिष्यत् व. पादयते स. पादयेत प. पादयताम् ह्य. अपादयत अ. अपीपदत प. पादयाञ्चक्रे आ. पादयिषीष्ट श्व पादयिता भ. पादयिष्यते क्रि. अपादयिष्यत व. खेदयति स. खेदयेत् प. ह्य. अखेदयत् अ. अचीखिदत् प. खेदयाञ्चकार आ. खेद्यात् श्व खेदयिता भ. खेदयिष्यति क्रि. अखेदयिष्यत् अपादयिष्येताम् अपादयिष्यन्त १२५८ विदिंच् (विद्) सत्तायाम् । १०९९ विदक्वद्रूपाणि । १२५९ खिदिंच् (खिद्) दैन्ये । खेदयतु / खेदयतात् व. खेदयते स. खेदयेत प. खेदयाम् ह्य. अखेदयत धातुरत्नाकर द्वितीय भाग पाद्यास्ताम् पाद्यासुः पादयितारौ पादयितार: पादयिष्यतः पादयिष्यन्ति अपादयिष्यताम् अपादयिष्यन् आत्मनेपद पादयेते पादयन्ते पादयेयाताम् पादयेरन् पादाम् पादयन्ताम् अपादयेताम् अपादयन्त अपीपदेताम अपीपदन्त पादयाञ्चक्राते पादयाञ्चक्रिरे पादयिषीयास्ताम् पादयिषीरन् पादयितारौ पादयितारः पादयिष्येते पादयिष्यन्ते परस्मैपद खेदयन्ति खेदयेयुः खेदयन्तु अखेदयताम् अखेदयन् अचीखिदताम् अचीखिदन् खेदयाञ्चक्रतुः खेदयाञ्चक्रुः खेद्यास्ताम् खेद्यासुः खेदयितारौ खेदयितार: खेदयिष्यतः खेदयिष्यन्ति अखेदयिष्यताम् अखेदयिष्यन् आत्मनेपद खेदयेते खेदयन्ते खेदयेयाताम् खेदयेरन् खेदयेताम् खेदयन्ताम् अखेदयेताम् अखेदयन्त खेदयतः खेदयेताम् खेदयताम् Page #552 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (दिवादिगण) अ. अचीखिदत प. खेदयाञ्चक्रे आ. खेदयिषीष्ट श्व खेदयिता भ. खेदयिष्यते क्रि. अखेदयिष्यत ॥ अथ धान्तास्त्रयः ॥ १२६० युधिंच् सम्प्रहारे चल्याहारेतिपरस्मैपदे । अ. अयूयुधत् प. योधयाञ्चकार आ. योध्यात् श्व. योधयिता भ. योधयिष्यति क्रि. अयोधयिष्यत् व. योधयति स. योधयेत् प. योधयतु / योधयतात् योधयताम् ह्य. अयोधयत् अयोधयताम् व. योधयते स. योधयेत प. योधयताम् ह्य. अयोधयत अ. अयूयुधत प. योधयाञ्चक्रे आ. योधयिषीष्ट श्व. योधयिता भ. योधयिष्यते क्रि. अयोधयिष्यत अचीखिदेताम अचीखिदन्त खेदयाञ्चक्रिरे खेदयिषीयास्ताम् खेदयिषीरन् अ. अरूरुधत् खेदयाञ्चक्राते प. रोधयाञ्चकार खेदयितारः खेदयिष्यन्ते अखेदयिष्येताम् अखेदयिष्यन्त खेदयितारौ खेदयिष्येते व. रोधयति स. रोधयेत् परस्मैपद योधयतः यो अयूयुधताम् अयूयुधन् योधयाञ्चक्रतुः योधयाञ्चक्रुः योध्यास्ताम् योध्यासुः योधयितारौ योधयितारः योधयिष्यतः योधयिष्यन्ति अयोधयिष्यताम् अयोधयिष्यन् आत्मनेपद योधयेते योधयन्ति योधयेयुः योधयन्तु अयोधयन् योधयन्ते योधयेयाताम् योधयेरन् योधयेताम् योधयन्ताम् अयोधयेताम् अयोधयन्त अयूयुधन्त अयुधेताम योधयाञ्चक्राते योधयाञ्चक्रिरे १२६१ अनोरुधिंच् (अनु-रुघ) कामे । योधयिषीयास्ताम् योधयिषीरन् योधयितारौ योधयितारः योधयिष्येते योधयिष्यन्ते अयोधयिष्येताम् अयोधयिष्यन्त परस्मैपद रोधयतः रोधयेताम् रोधयन्ति रोधयेयुः प रोधयतु/रोधयतात् रोधयताम् ह्य. अरोधयत् आ. रोध्यात् श्व. रोधयिता भ. रोधयिष्यति क्रि. अरोधयिष्यत् व. रोधयते स. रोधयेत प. रोधयताम् ह्य. अरोधयत अ. अरुरुधत प. रोधयाञ्चक्रे आ. रोधयिषीष्ट श्व. रोधयिता भ. रोधयिष्यते क्रि. अरोधयिष्यत व जनयति स. जनयेत् प. जनयतु / जनयतात् ह्य. अजनयत् अ. अजीजनत् प. जनयाञ्चकार अरुरुधेताम अरूरुधन्त रोधयाञ्चक्राते रोधयाञ्चक्रिरे रोधयिषीयास्ताम् रोधयिषीरन् रोधयितारौ रोधयितार: रोधयिष्येते रोधयिष्यन्ते अरोधयिष्येताम् अरोधयिष्यन्त १२६२ बुधिंच् (बुध्) ज्ञाने । ९१२ बुधग्वद्रूपाणि । ॥ अथ मान्तास्त्रयः ॥ १२६३ मनिच् (मन्) ज्ञाने। ७४९ वद्रूपाणि । १२६४ अनिच् (अन्) प्राणने । १०८९ अनक्वद्रूपाणि । ।। चल्याहारार्थेति परस्मैपदम् ॥ १२६५ जनैचि (जन्) प्रादुर्भावे । परस्मैपद आ. जन्यात् श्व जनयिता रोधयन्तु अरोधयताम् अरोधयन् अरूरुधताम् अरुरुधन् रोधयाञ्चक्रतुः रोधयाञ्चक्रुः रोध्यास्ताम् रोध्यासुः रोधयितारः रोधयितारौ रोधयिष्यतः रोधयिष्यन्ति अरोधयिष्यताम् अरोधयिष्यन् आत्मनेपद रोधयेते रोधयन्ते रोधयेयाताम् रोधयेरन् रोधयेताम् रोधयन्ताम् अरोधयेताम् अरोधयन्त जनयन्ति जनयेयुः जनयन्तु अजनयन् अजीजनन् जनयाञ्चक्रतुः जनयाञ्चक्रुः जन्यास्ताम् जन्यासुः जनयिता जनयितारः 539 जनयतः जनताम् जनयताम् अजनयताम् अजीजनताम् Page #553 -------------------------------------------------------------------------- ________________ 540 भ. जनयिष्यति क्रि. अजनयिष्यत् व. जनयते स. जनयेत प. जनयताम् ह्य. अजनयत अ. अजीजनत प. जनयाञ्चक्रे आ. जनयिषीष्ट श्व. जनयिता भ. जनयिष्यते क्रि. अजनयिष्यत आ. दीप्यात् श्व दीपयिता व. दीपयति स. दीपयेत् प. दीपयतु / दीपयतात् ह्य. अदीपयत् अ. अदीदिपत् प. दीपयाञ्चकार भ. दीपयिष्यति क्रि. अदीपयिष्यत् व. दीपयते स. दीपयेत प. दीपयताम् ह्य. अदीपयत अ. अदीदिपत प. दीपयाञ्चक्रे आ. दीपयिषीष्ट जनयिष्यतः जनयिष्यन्ति अजनयिष्यताम् अजनयिष्यन् आत्मनेपद जनयेते १२६६ दीपैचि (दीप्) दीप्तौ । जनयन्ते जनयेयाताम् जनयेरन् जनताम् जनयन्ताम् अजनताम् अजनयन्त अजीजनेताम अजीजनन्त जनयाञ्चक्राते जनयाञ्चक्रिरे जनयिषीयास्ताम् जनयिषीरन् जनयितारः जनयिष्यन्ते जनयितारौ जनयिष्येते अजनयिष्येताम् अजनयिष्यन्त ॥ अथ पान्तौ ॥ परस्मैपद दीपयतः दीपयन्ति दीपयेताम् दीपयेयुः दीपयताम् दीपयन्तु अदीयताम् अदीपयन् अदीदिपताम् अदीदिपन् दीपयाञ्चक्रतुः दीपयाञ्चक्रुः दीप्यास्ताम् दीप्यासुः दीपयितारौ दीपयितारः दीपयिष्यतः दीपयिष्यन्ति अदीपयिष्यताम् अदीपयिष्यन् आत्मनेपद दीपयेते दीपयन्ते दीपयेयाताम् दीपयेरन् दीपयेताम् दीपयन्ताम् अदीपयेताम् अदीपयन्त अदीदिपेताम अदीदिपन्त दीपयाञ्चक्राते दीपयाञ्चक्रिरे दीपयिषीयास्ताम् दीपयिषीरन् धातुरत्नाकर द्वितीय भाग दीपयितार: दीपयिष्यन्ते अदीपयिष्येताम् अदीपयिष्यन्त १२६७ तपिंच् (तप्) ऐश्वर्ये वा ! ३३३ तप्वद्रूपाणि । ॥ अथ रान्ता अष्टौ ॥ १२६८ पूरैचि (पुर्) आप्यायने । परस्मैपद श्व. दीपयिता भ. दीपयिष्यते क्रि. अदीपयिष्यत व. पूरयति स. पूरयेत् प. ह्य. अपूरयत् अ. अपूपुरत् प. पूरयाञ्चकार आ. पूर्या श्व. पूरयिता भ. पूरयिष्यति क्रि. अपूरयिष्यत् पूरयतु / पूरयतात् व. पूरयते स. पूरयेत प. पूरयताम् ह्य. अपूरयत अ. अपूपुरत प. पूरयाञ्चक्रे आ. पूरयिष्ट श्व. पूरयिता भ. पूरयिष्यते क्रि. अपूरयिष्यत व. घू स. घूरयेत् प. घूरयतु/ घूरयतात् ह्य. अघूरयत् दीपयितारौ दीपयिष्येते पूरयन्ति पूरयेयुः पूरयतः पूरयेताम् पूरयताम् पूरयन्तु अपूरयताम् अपूरयन् अपूपुरताम् अपूपुरन् पूरयाञ्चक्रतुः पूरयाञ्चक्रुः पूर्यास्ताम् पूर्यासुः पूरयितारौ पूरयितार: पूरयिष्यतः पूरयिष्यन्ति अपूरयिष्यताम् अपूरयिष्यन् आत्मनेपद पूरयेते पूर पूरयेताम् अपूरयेताम् पूरयन्ते पूरयेरन् पूरयन्ताम् अपूरयन्त अपूपुरेताम अपूपुरन्त पूराञ्च पूरयाञ्चक्रिरे १२६९ घूरैचि (घुर्) जरायाम् । परस्मैपद पूरयिषीयास्ताम् पूरयिषीरन् पूरयितारौ पूरयितार: पूरयिष्येते पूरयिष्यन्ते अपूरयिष्येताम् अपूरयिष्यन्त घूरयत: घूरयेताम् घूरयताम् अघूरयताम् घूरयन्ति घूरयेयुः घूरयन्तु अघूरयन् Page #554 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (दिवादिगण) 541 धूरयन्ति अ. अजूघुरत् अजूघुरताम् अजूघुरन् प. धूरयाञ्चकार घूरयाञ्चक्रतुः घूरयाञ्चक्रुः आ. घृर्यात् घूर्यास्ताम् घूर्यासुः 9. घूरयिता घूरयितारौ घूरयितारः भ. घूरयिष्यति घूरयिष्यतः घूरयिष्यन्ति क्रि. अघृरयिष्यत् अघूरयिष्यताम् अघूरयिष्यन् आत्मनेपद व. घूरयते घूरयेते घूरयन्ते स. घूरयेत घूरयेयाताम् घूरयेरन् प. घूरयताम् घूरयेताम् घूरयन्ताम् ह्य. अघूरयत अघूरयेताम् अघूरयन्त अ. अजूधुरत अजूघुरेताम अजूधुरन्त प. घूरयाञ्चक्रे घूरयाञ्चक्राते घूरयाञ्चक्रिरे आ. घूरयिषीष्ट घूरयिषीयास्ताम् घूरयिषीरन् श्व. घूरयिता घूरयितारौ घूरयितारः भ. घूरयिष्यते घूरयिष्येते घूरयिष्यन्ते क्रि. अघूरयिष्यत अघूरयिष्येताम् अघूरयिष्यन्त १२७० जूरैचि (जुर) जरायाम् । परस्मैपद व. जूरयति जूरयत: स. जूरयेत् जूरयेताम् जूरयेयुः प. जूरयतु/जूरयतात् जूरयताम् जूरयन्तु ह्य. अजूरयत् अजूरयताम् अजूरयन् अ. अजूजुरत् अजूजुरताम् अजूजुरन् प. जूरयाञ्चकार जूरयाञ्चक्रतुः जूरयाञ्चक्रुः आ. जूर्यात् जूर्यास्ताम् जूर्यासुः श्व. जूरयिता जूरयितारौ जूरयितारः भ. जूरयिष्यति जूरयिष्यतः जूरयिष्यन्ति क्रि. अजूरयिष्यत् अजूरयिष्यताम् अजूरयिष्यन् आत्मनेपद व. जूरयते जूरयेते जूरयन्ते स. जूरयेत जूरयेयाताम् जूरयेरन् प. जूरयताम् जूरयेताम् जूरयन्ताम् ह्य. अजूरयत अजूरयेताम् अजूरयन्त अ. अजूजुरत अजूजुरेताम अजूजुरन्त प. जूरयाञ्चक्रे जूरयाञ्चक्राते जूरयाञ्चक्रिरे आ. जूरयिषीष्ट जूरयिषीयास्ताम् जूरयिषीरन् श्व. जूरयिता जूरयितारौ जूरयितारः भ. जूरयिष्यते जूरयिष्येते जूरयिष्यन्ते क्रि. अजूरयिष्यत अजूरयिष्येताम् अजूरयिष्यन्त १२७१ धूरैचि (धूर) गतौ । परस्मैपद व. धूरयति धूरयतः स. धूरयेत् धूरयेताम् धूरयेयुः प. धूरयतु/धूरयतात् धूरयताम्। धूरयन्तु ह्य. अधूरयत् अधूरयताम् अधूरयन् अ. अदूधुरत् अदूधुरताम् अदूधुरन् प. धूरयाञ्चकार धूरयाञ्चक्रतुः धूरयाञ्चक्रुः आ. धूर्यात् धूर्यास्ताम् धूर्यासुः श्व. धूरयिता धूरयितारौ धूरयितार: भ. धूरयिष्यति धूरयिष्यतः धूरयिष्यन्ति क्रि. अधूरयिष्यत् अधूरयिष्यताम् अधूरयिष्यन् आत्मनेपद | व. धूरयते धूरयेते स. धूरयेत धूरयेयाताम् धूरयेरन् प. धूरयताम् धूरयेताम् धूरयन्ताम् ह्य. अधूरयत अधूरयेताम् अधूरयन्त अ. अदूधुरत अदूधुरेताम अदूधुरन्त प. धूरयाञ्चक्रे धूरयाञ्चक्राते धूरयाञ्चक्रिरे आ. धूरयिषीष्ट धूरयिषीयास्ताम् धूरयिषीरन् श्व. धूरयिता धूरयितारौ धूरयितारः भ. धूरयिष्यते धूरयिष्येते धूरयिष्यन्ते क्रि. अधूरयिष्यत अधूरयिष्येताम् अधूरयिष्यन्त १२७२ गूरैचि (गूर) गतौ । परस्मैपद व. गूरयति गूरयत: गूरयन्ति स. गूरयेत् गूरयेताम् गूरयेयुः प. गूरयतु/गूरयतात् गूरयताम् गूरयन्तु जूरयन्ति धूरयन्ते Page #555 -------------------------------------------------------------------------- ________________ 542 ह्य. अगूरयत् अ. अजूगुरत् प. गूरयाञ्चकार आ. गूर्यात् श्व. गूरयिता भ. गूरयिष्यति क्रि. अगूरयिष्यत् व. गूर स. गूरयेत प. गूरयताम् ह्य. अगूरयत अ. अजूगुरत प. गूरयाञ्चक्रे आ. गूरयिषीष्ट व. गूरयिता भ. गूरयिष्यते क्रि. अगूरयिष्यत ह्य. अशूरयत् अ. अशृशुरत् प. शूरयाञ्चकार आ. शूर्यात् व. शूरयिता भ. शूरयिष्यति क्रि. अशूरयिष्यत् अगूरयताम् अगूरयन् अजूगुरताम् अजूगुरन् गूरयाञ्चक्रतुः गूरयाञ्चक्रुः सूर्यास्ताम् र्यासुः गूरयितारौ गूरयितार: गूरयिष्यतः गूरयिष्यन्ति अगूरयिष्यताम् अगूरयिष्यन् आत्मनेपद येते १२७३ शूरैचि (शूर्) स्तम्भे । परस्मैपद व. शूरयते स. शूरयेत प. शूरयताम् रयते गूरयेयाताम् गूरयेरन् गूरयेताम् व. शूरयति शूरयत: शूरयन्ति शूरयेताम् स. शूरयंत् शूरयेयुः प. शूरयतु / शूरयतात् शूरयताम् शूरयन्तु गूरयन्ताम् अम् अगूरयन्त अजूगुरेताम अजूगुरन्त गूयाञ्चक्र गूरयाञ्चक्रिरे गूरयिषीयास्ताम् गूरयिषीरन् रयितारौ गूरयितार: गूरयिष्येते गूरयिष्यन्ते अगूरयिष्येताम् अगूरयिष्यन्त अशूरयताम् अशूरयन् अशूशुरताम् अशूशुरन् शूरयाञ्चक्रतुः शूरयाञ्चक्रुः शूर्यास्ताम् शूर्यासुः शूरयितारौ शूरयितार: शूरयिष्यन्ति शूरयिष्यतः अशूरयिष्यताम् अशूरयिष्यन् आत्मनेपद शूरयेते शूरयन्ते शूरयेयाताम् शूरयेरन् शूरयेताम् शूरयन्ताम् ह्य. अशूरयत अ. अशूशुरत् प. शूरयाञ्चक्रे आ. शूरयिषीष्ट श्व. शूरयिता भ. शूरयिष्यते क्रि. अशूरयिष्यत व. तूरयति स. तूरयेत् १२७४ प. ह्य. अतूरयत् अ. अतूतुरत् तूरयतु/तूरयतात् प. तूरयाञ्चकार आ. तूर्या श्व. तूरयिता भ. तूरयिष्यति क्रि. अतूरयिष्यत् व. तूरयते स. तूरयेत प. तूरयताम् ह्य. अतूरयत अ. अतूतुरत प. तूरयाञ्चक्रे आ. तूरयिषीष्ट श्व. तूरयिता भ. तूरयिष्यते क्रि. अतूरयिष्यत व. चूरयति स. चूरयेत् धातुरत्नाकर द्वितीय भाग अशूरयेताम् अशूरयन्त अशूशुरन्त अशूशुरेताम् शूरयाञ्चक्राते शूरयाञ्चक्रिरे शूरयिषीयास्ताम् शूरयिषीरन् शूरयितारौ शूरयितार: शूरयिष्येते शूरयिष्यन्ते अशूरयिष्येताम् अशूरयिष्यन्त तूरैचि (तूर्) त्वरायाम् । परस्मैपद तूरयतः तूरयेताम् तूरयताम् अतूरयताम् तूरयन्ति तूरयेयुः तूरयन्तु अतूरयन् अतूतुरताम् अतूतुरन् तूरयाञ्चक्रतुः तूरयाञ्चक्रुः तूर्यास्ताम् तूर्यासुः तूरयितारौ तूरयितार: तूरयिष्यतः तूरयिष्यन्ति अतूरयिष्यताम् अतूरयिष्यन् आत्मनेपद तूरयेते तूरयन्ते राम् तूरयेरन् तूरयेताम् अतूरयेताम् अतूतुरेताम अतूतुरन्त तूरयाञ्चक्राते तूरयाञ्चक्रिरे तूरयिषीयास्ताम् तूरयिषीरन् तूरयन्ताम् अतूरयन्त तूरयितारौ तूरयितार: तूरयिष्येते तूरयिष्यन्ते अतूरयिष्येताम् अतूरयिष्यन्त चूरयतः चूरयेताम् १२७५ चूरैचि (चूर्) दाहे । परस्मैपद चूरयन्ति चूरयेयुः Page #556 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (दिवादिगण) 543 चूरयेते चूरयन्ते प. चूरयतु/चूरयतात् चूरयताम् चूरयन्तु ह्य. अचूरयत् अचूरयताम् अचूरयन् अ. अचूचुरत् __ अचूचुरताम् अचूचुरन् प. चूरयाशकार चूरयाञ्चक्रतुः चूरयाञ्चक्रुः आ. चूर्यात् चूर्यास्ताम् चूर्यासुः १. चूरयिता चूरयितारौ चूरयितारः भ. चूरयिष्यति चूरयिष्यतः चूरयिष्यन्ति क्रि. अचूरयिष्यत् अचूरयिष्यताम् अचूरयिष्यन् आत्मनेपद व. चूरयते स. चूरयेत चूरयेयाताम् चूरयेरन् प. चूरयताम् चूरयेताम् चूरयन्ताम् ह्य. अचूरयत अचूरयेताम् अचूरयन्त अ. अचूचुरत अचूचुरेताम अचूचुरन्त प. चूरयाञ्चक्रे चूरयाञ्चक्राते चूरयाञ्चक्रिरे आ. चूरयिषीष्ट चूरयिषीयास्ताम् चूरयिषीरन् २. चूरयिता चूरयितारौ चूरयितार: भ. चूरयिष्यते चूरयिष्येते चूरयिष्यन्ते क्रि. अचूरयिष्यत अचूरयिष्येताम् अचूरयिष्यन्त ॥ अथ शान्ताश्चत्वारः ॥ १२७६ किशिच् (क्विश्) उपतापे। ८३१ केशिवदूपाणि । १२७७ लिशिंच् (लिश्) अल्पत्वे । परस्मैपद व. लेशयति लेशयतः लेशयन्ति स. लेशयेत् लेशयेताम प. लेशयतु/लेशयतात् लेशयताम् लेशयन्तु ह्य. अलेशयत् अलेशयताम् अलेशयन् अ. अलीलिशत् अलीलिशताम् अलीलिशन् प. लेशयाञ्चकार लेशयाञ्चक्रतुः लेशयाञ्चक्रुः आ. लेश्यात् लेश्यास्ताम् लेश्यासुः व. लेशयिता लेशयितारौ लेशयितार: भ. लेशयिष्यति लेशयिष्यतः लेशयिष्यन्ति क्रि. अलेशयिष्यत् अलेशयिष्यताम् अलेशयिष्यन् आत्मनेपद व. लेशयते लेशयेते लेशयन्ते स. लेशयेत लेशयेयाताम् लेशयेरन् प. लेशयताम् लंशयेताम् लेशयन्ताम् ह्य. अलेशयत अलेशयेताम् अलेशयन्त अ. अलीलिशत अलीलिशेताम अलीलिशन्त प. लेशयाञ्चक्रे लेशयाञ्चक्राते लेशयाञ्चक्रिरे आ. लेशयिषीष्ट लेशयिषीयास्ताम् लेशयिषीरन् श्व. लेशयिता लेशयितारौ लेशयितार: भ. लेशयिष्यते लेशयिष्येते लेशयिष्यन्ते क्रि. अलेशयिष्यत अलेशयिष्येताम् अलेशयिष्यन्त १२७८ काशिच् (काश्) दीप्तौ । ४९० कशवद्रूपाणि। १२७९ वाशिच् (वाश्) शब्दे । ११०१ वशक्वद्रूपाणि । ॥अथ कान्ताः ॥ १२८० शकींच् (शक्) मर्षणे । परस्मैपद व. शाकयति शाकयतः शाकयन्ति स. शाकयेत् शाकयेताम शाकयेयुः प. शाकयतु/शाकयतात् शाकयताम् शाकयन्तु ह्य. अशाकयत् अशाकयताम् अशाकयन् अ. अशीशकत् अशीशकताम् अशीशकन् प. शाकयाञ्चकार शाकयाञ्चक्रतुः शाकयाञ्चक्रुः आ. शाक्यात् शाक्यास्ताम् शाक्यासुः श्व. शाकयिता शाकयितारौ शाकयितार: भ. शाकयिष्यति शाकयिष्यतः शाकयिष्यन्ति क्रि. अशाकयिष्यत् अशाकयिष्यताम् अशाकयिष्यन् आत्मनेपद व. शाकयते शाकयेते शाकयन्ते स. शाकयेत शाकयेयाताम् शाकयेरन् शाकयताम् शाकयेताम् शाकयन्ताम् ह्य. अशाकयत अशाकयेताम् अशाकयन्त अ. अशीशकत अशीशकेताम अशीशकन्त प. शाकयाञ्चक्रे शाकयाञ्चक्राते शाकयाञ्चक्रिरे आ. शाकयिषीष्ट शाकयिषीयास्ताम् शाकयिषीरन् लेशयेयुः Page #557 -------------------------------------------------------------------------- ________________ 544 श्व शाकयिता भ. शाकयिष्यते क्रि. अशाकयिष्यत ।। अथ जान्तः ॥ १२८१ शुच्गैच् (शुच्) पूतिभावे । ९९ शुचवद्रूपाणि । ॥ अथ जान्तः ॥ शाकयितारौ शाकयितारः शाकयिष्येते शाकयिष्यन्ते अशाकयिष्येताम् अशाकयिष्यन्त १२८२ रञ्जींच् (रञ्ज्) रागे । ८९६ रञ्जीवदूपाणि अथ पान्तः। १२८३ शपींच् (शप्) आक्रोशे । ९१६ शपवद्रूपाणि अथ शान्त: । १२८४ मृषींच् (मृष्) ततिक्षायाम्। ५२८ मृष्वद्रूपाणि । ॥ अथ हान्तः ॥ १२८५ णहींच् (नह) बन्धने । व. नाहयते स. नाहयेत प. नाहयताम् ह्य. अनाहयत अ. अनीनहत प. नाहयाञ्चक्रे आ. नाहयिषीष्ट श्व. नाहयिता भ. नाहयिष्यते क्रि. अनाहयिष्यत व. नाहयति नाहयत: स. नाहयेत् नाहयेताम् प. नाहयतु / नाहयतात् नाहयताम् ह्य. अनाहयत् अनाहयताम् अ. अनीनहत् अनी हाम् प. नाहयाञ्चकार आ. नाह्यात् श्व. नाहयिता भ. नाहयिष्यति क्रि. अनाहयिष्यत् परस्मैपद नाहयन्ति नाहयेयुः नाहयन्तु अनाहयन् अनीनहन् नाहयाञ्चक्रुः नाहयाञ्चक्रतुः नाह्यास्ताम् नाह्यासुः नाहयितारौ नाहयितार: नाहयिष्यतः नाहयिष्यन्ति अनाहयिष्यताम् अनाहयिष्यन् आत्मनेपद नाहयेते नाहयन्ते नाहयेयाताम् नाहयेरन् हाम् नाहयन्ताम् अनाहताम् अनाहयन्त अनीनहेताम अनीनहन्त नाहयाञ्चक्राते नाहयाञ्चक्रिरे नाहयिषीयास्ताम् नाहयिषीरन् नाहयितारौ नाहयितार: नाहयिष्यन्ते नाहयिष्येते अनाहयिष्येताम् अनाहयिष्यन्त धातुरत्नाकर द्वितीय भाग श्रीमत्तपोगणगगनाङ्गणगगनमणिसार्वसार्वज्ञशासनसार्वभौम तीर्थरक्षणपरायणविद्यापीठादिप्रस्थानपञ्चकसमाराधक संविग्नशाखीय - आचार्यचूडामणिअखण्डविजयश्रीमद्गुरुराजश्रीविजयनेमिसूरीश्वरचरणेन्दिरामन्दिरेन्दिन्दिरायमाणान्तिषन्मुनिलावण्यविजयविरचितस्य धातुरत्नाकरस्य णिगन्तरूपपरम्पराप्रकृतिनिरूपणे द्वितीयभागे दिवादिगण: सम्पूर्ण: । **** Page #558 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (स्वादिगण) 545 ॥ अथ स्वादिगणः ॥ १२८६ धुंग्ट् (सु) अभिषवे। १०७८ धुंक्-वद्रूपाणि । १२८७ पिंग्ट् (सि) बन्धने। ११५० षोच्-वद्रूपाणि । १२८८ शिंग्ट् (शि) निशाने। ११४७ शौच्-वदूपाणि । १२८९ डुमिंग्ट् (मि) प्रक्षेपणे । ६०३ मेंङ्-वदूपाणि । १२९० चिंग्ट् (चि) चयने। आत्वे ३३७ चपवद्रूपाणि तदभावे ७९५ चयिवद्रूपाणि । १२९१ धूग्ट् (धू) कम्पने । परस्मैपद व. धूनयति धूनयतः धूनयन्ति स. धूनयेत् धूनयेताम् धूनयेयुः प. धूनयतु/धूनयतात् धूनयताम् धूनयन्तु ह्य. अधूनयत् अधूनयताम् अधूनयन् अ. अदूधुनत् अदूधुनताम् अदूधुनन् प. धूनयाञ्चकार धूनयाञ्चक्रतुः धूनयाञ्चक्रुः आ. धून्यात् धून्यास्ताम् धून्यासुः श्व. धूनयिता धूनयितारौ धूनयितारः भ. धूनयिष्यति धूनयिष्यतः धूनयिष्यन्ति क्रि. अधूनयिष्यत् अधूनयिष्यताम् अधूनयिष्यन् आत्मनेपद व. धूनयते स. धूनयेत धूनयेयाताम् धूनयेरन् प. धूनयताम् धूनयेताम् धूनयन्ताम् ह्य. अधूनयत अधूनयेताम् अधूनयन्त अ. अदूधुनत अदूधुनेताम अदूधुनन्त प. धूनयाञ्चके धूनयाञ्चक्राते धूनयाञ्चक्रिरे आ. धूनयिषीष्ट धूनयिषीयास्ताम् धूनयिषीरन् श्व. धूनयिता धूनयितारौ धूनयितारः भ. धूनयिष्यते धूनयिष्येते धूनयिष्यन्ते क्रि. अधूनयिष्यत अधूनयिष्येताम् अधूनयिष्यन्त १२९२ स्तुंग्ट् (स्तृ) आच्छादने । परस्मैपद व. स्तारयति स्तारयत: स्तारयन्ति LETTER स. स्तारयेत् स्तारयेताम् स्तारयेयुः प. स्तारयतु/स्तारयतात् स्तारयताम् स्तारयन्तु ह्य. अस्तारयत् अस्तारयताम् अस्तारयन् अ. अतिस्तरत् अतिस्तरताम् अतिस्तरन् प. स्तारयाञ्चकार स्तारयाञ्चक्रतुः स्तारयाञ्चक्रुः आ. स्तार्यात् स्तार्यास्ताम् स्तार्यासुः श्व. स्तारयिता स्तारयितारौ स्तारयितार: भ. स्तारयिष्यति स्तारयिष्यतः स्तारयिष्यन्ति क्रि. अस्तारयिष्यत् अस्तारयिष्यताम् अस्तारयिष्यन् आत्मनेपद व. स्तारयते स्तारयेते स्तारयन्ते स. स्तारयेत स्तारयेयाताम् स्तारयेरन् प. स्तारयताम् स्तारयेताम् स्तारयन्ताम् ह्य. अस्तारयत अस्तारयेताम् अस्तारयन्त अ. अतिस्तरत अतिस्तरेताम अतिस्तरन्त प. स्तारयाञ्चक्रे स्तारयाञ्चक्राते स्तारयाञ्चक्रिरे आ. स्तारयिषीष्ट स्तारयिषीयास्ताम्स्तारयिषीरन् श्व. स्तारयिता स्तारयितारौ स्तारपितार: भ. स्तारयिष्यते स्तारयिष्येते स्तारयिष्यन्ते क्रि. अस्तारयिष्यत अस्तारयिष्येताम् अस्तारयिष्यन्त १२९३ कंग्ट् (कृ) हिंसायाम् । ८८८ डुकंग्वद्रूपाणि । धूनयेते धूनयन्ते १२९४ वृगट् (वृ) वृरणे। व. वारयति स. वारयेत् प. वारयतु/वारयतात् ह्य. अवारयत् अ. अवीवरत् प. वारयाञ्चकार आ. वार्यात् श्व. वारयिता भ. वारयिष्यति क्रि. अवारयिष्यत् परस्मैपद वारयत: वारयन्ति वारयेताम् वारयेयुः वारयताम् वारयन्तु अवारयताम् अवारयन् अवीवरताम् अवीवरन् वारयाञ्चक्रतुः वारयाञ्चक्रुः वार्यास्ताम् वार्यासुः वारयितारौ वारयितार: वारयिष्यतः वारयिष्यन्ति अवारयिष्यताम् अवारयिष्यन् Page #559 -------------------------------------------------------------------------- ________________ 546 धातुरत्नाकर द्वितीय भाग तेगयन्तु तेग्यासुः आत्मनेपद व. वारयते वारयेते वारयन्ते स. वारयेत वारयेयाताम् वारयेरन् प. वारयताम् वारयेताम् वारयन्ताम् ह्य. अवारयत अवारयेताम् अवारयन्त अ. अवीवरत अवीवरेताम अवीवरन्त प. वारयाञ्चके वारयाञ्चक्राते वारयाञ्चक्रिरे आ. वारयिषीष्ट वारयिषीयास्ताम् वारयिषीरन् श्व. वारयिता वारयितारौ वारयितार: भ. वारयिष्यते वारयिष्येते वारयिष्यन्ते क्रि. अवारयिष्यत अवारयिष्येताम् अवारयिष्यन्त __१२९५ हिंट (हि) गतिवृद्ध्योः । ३९३ हयवदूपाणि । १२९६ श्रृंट (श्रु) श्रवणे । परस्मैपद व. श्रावयति श्रावयतः श्रावयन्ति स. श्रावयेत् श्रावयेताम् श्रावयेयुः प. श्रावयतु/श्रावयतात् श्रावयताम् श्रावयन्तु ह्य. अश्रावयत् अश्रावयताम् अश्रावयन् अ. अशिश्रवत् अशिश्रवताम् अशिश्रवन् प. श्रावयाञ्चकार श्रावयाञ्चक्रतुः श्रावयाञ्चक्रुः आ. श्राव्यात् श्राव्यास्ताम् श्राव्यासुः श्व. श्रावयिता श्रावयितारौ श्रावयितारः भ. श्रावयिष्यति श्रावयिष्यतः श्रावयिष्यन्ति क्रि. अश्रावयिष्यत् अश्रावयिष्यताम् अश्रावयिष्यन् आत्मनेपद व. श्रावयते श्रावयेते श्रावयन्ते स. श्रावयेत श्रावयेयाताम् श्रावयेरन् प. श्रावयताम् श्रावयेताम् श्रावयन्ताम् ह्य. अश्रावयत अश्रावयेताम् अश्रावयन्त अ. अशिश्रवत अशिश्रवेताम अशिश्रवन्त प. श्रावयाञ्चक्रे श्रावयाञ्चक्राते श्रावयाञ्चक्रिरे आ. श्रावयिषीष्ट श्रावयिषीयास्ताम् श्रावयिषीरन् श्व. श्रावयिता श्रावयितारौ श्रावयितारः भ. श्रावयिष्यते श्रावयिष्येते श्रावयिष्यन्ते क्रि. अश्रावयिष्यत अश्रावयिष्येताम् अश्रावयिष्यन्त १२९७ टुढुंट् (दु) उपतापे। १२ एंवद्रूपाणि । १२९८ पृट् (पृ) प्रीतौ। ११३४ पंक्वदूपाणि । १२९९ स्पॅट् (स्मृ) पालने च। १८ स्मृवद्रूपाणि। १३०० शक्लृट् (शक्) व्याप्तो। १२८० शकींच् वद्रूपाणि । १३०१ तिकच् (तिक्) हिंसायाम् । ६३२ तिकिवद्रूपाणि । १३०२ तिगट (तिम्) हिंसायाम् । परस्मैपद व. तेगयति तेगयतः तेगयन्ति स. तेगयेत् तेगयेताम् तेगयेयुः प. तेगयतु/तेगयतात् तेगयताम् ह्य. अतेगयत् अतेगयताम् अतेगयन् अ. अतीतिगत् अतीतिगताम् अतीतिगन् प. तेगयाञ्चकार तेगयाञ्चक्रतुः तेगयाञ्चक्रुः आ. तेग्यात् तेग्यास्ताम् श्व. तेगयिता तेगयितारौ तेगयितारः भ. तेगयिष्यति तेगयिष्यतः तेगयिष्यन्ति क्रि. अतेगयिष्यत् अतेगयिष्यताम् अतेगयिष्यन् आत्मनेपद व. तेगयते तेगयेते तेगयन्ते स. तेगयेत तेगयेयाताम् तेगयेरन् प. तेगयताम् तेगयेताम् तेगयन्ताम् ह्य. अतेगयत अतेगयेताम् अतेगयन्त अ. अतीतिगत अतीतिगेताम अतीतिगन्त प. तेगयाञ्चक्रे तेगयाञ्चक्राते तेगयाञ्चक्रिरे आ. तेगयिषीष्ट तेगयिषीयास्ताम् तेगयिषीरन् श्व. तेगयिता तेगयितारौ तेगयितारः भ. तेगयिष्यते तेगयिष्येते. तेगयिष्यन्ते क्रि. अतेगयिष्यत अतेगयिष्येताम् अतेगयिष्यन्त १३०३ षघट् (सघ्) हिंसायाम् । परस्मैपद व. साघयति साघयतः साघयन्ति स. साधयेत् साघयेताम् साघयेयुः प. साघयतु/साघयतात् साघयताम् साघयन्तु श्रावयत Page #560 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (स्वादिगण) * ह्य असाघयत् अ. असीषघत् प. साघयाञ्चकार आ. साध्यात् श्व साघयिता भ. साघयिष्यति क्रि. असाघयिष्यत् व. साघयते स. साघयेत प. साघयताम् हा. असाघयत अ. असीषघत प. साघयाञ्चक्रे आ. साघयिषीष्ट व. साघयिता भ. साघयिष्यते क्रि. असाघयिष्यत व. साधयति स. साधयेत् आ. साध्यात् श्व. साधयिता भ. साधयिष्यति क्रि. असाधयिष्यत् असाघयताम् असीषघताम् व. साधयते स. साधयेत असाघयन् असीषघन् साघयाञ्चक्रतुः साघयाञ्चक्रुः साध्यास्ताम् साध्यासुः साघयितारौ साघयितार: साघयिष्यतः साघयिष्यन्ति असाघयिष्यताम् असाघयिष्यन् आत्मनेपद साघयेते असाघयिष्येताम् असाघयिष्यन्त १३०४ राघंट् (राघ्) संसिद्धौ । ११५६ राघंच्-वदूपाणि । १३०५ साधंट् (साध्) संसिद्धौ । परस्मैपद साघयन्ते साघयेयाताम् साघयेरन् साघयेताम् साघयन्ताम् असाघयेताम् असाघयन्त असीषघेताम असीषघन्त साघयाञ्चक्राते साघयाञ्चक्रिरे साघयिषीयास्ताम् साघयिषीरन् साघयितार: साघयिष्यन्ते साधयितारौ साघयिष्येते साधयतः साधा प. साधयतु/ साधयतात् साधयताम् ह्य असाधयत् अ. असीसत् प. साधयाञ्चकार साधयन्ति साधयेयुः साधयन्तु असाधयन् असाधयताम् असीसधताम् असीसधन् साधयाञ्चक्रतुः साधयाञ्चक्रुः साध्यास्ताम् साध्यासुः साधयिता साधयितार: साधयिष्यतः साधयिष्यन्ति असाधयिष्यताम् असाधयिष्यन् आत्मनेपद साधयेते साधयन्ते साधयेयाताम् साधयेरन् प. साधयताम् साधयेताम् साधयन्ताम् ह्य असाधयत असाधयेताम् असाधयन्त अ. असीसधत प. साधयाञ्चक्रे आ. साधयिषीष्ट असीसधेताम असीसधन्त साधयाञ्चक्राते साधयाञ्चक्रिरे साधयिषीयास्ताम् साधयिषीरन् साधयितारौ साधयितार: साधयिष्येते साधयिष्यन्ते श्व. साधयिता भ. साधयिष्यते क्रि. असाधयिष्यत असाधयिष्येताम् असाधयिष्यन्त १३०६ ऋधूट् (ऋध्) वृद्धौ । १९८६ ऋधूच् वरूपाणि । १३०७ आप्लृट् (अप्) व्याप्तौ । परस्मैपद व. आपयति आपयतः स. आपयेत् आपयेताम् प. आपयतु / आपयतात् आपयताम् ह्य. आपयत् आपयताम् अ. आपिपत् आपिताम् प. आपयाञ्चकार आ. आप्यात् श्व आपयिता भ. आपयिष्यति क्रि. आपयिष्यत् व. आपयते स. आपयेत प. आपयताम् ह्य. आपयत अ. आपिपत प. आपयाञ्चक्रे आ. आपयिषीष्ट श्व आपयिता भ. आपयिष्यते क्रि. आपयिष्यत आपयन्ति आपयेयुः आपयन्तु आपयन् आपिपन् आपयाञ्चक्रतुः आपयाञ्चक्रुः आप्यास्ताम् आप्यासुः आपयितारौ आपयितारः आपयिष्यतः आपयिष्यन्ति आपयिष्यताम् आपयिष्यन् आत्मनेपद आपयेते 547 आपयन्ते आपयेयाताम् आपयेरन् आपयन्ताम् आप आपताम् आपयन्त आपिपेताम आपिपन्त आपयाञ्चक्राते आपयाञ्चक्रिरे आपयिषीयास्ताम् आपयिषीरन् आपयितारौ आपयितारः आपयिष्येते आपयिष्यन्ते आपयिष्येताम् आपयिष्यन्त १३०८ तृपट् (तृप्) प्रीणने । ११८९ तृपच् वद्रूपाणि । Page #561 -------------------------------------------------------------------------- ________________ 548 धातुरत्नाकर द्वितीय भाग कान १३०९ दम्भूट (दम्भ) दम्भे । परस्मैपद व. दम्भयति दम्भयतः दम्भयन्ति स. दम्भयेत् दम्भयेताम् दम्भयेयुः प. दम्भयतु/दम्भयतात् दम्भयताम् दम्भयन्तु ह्य. अदम्भयत् अदम्भयताम् अदम्भयन् अ. अददम्भत् अददम्भताम् अददम्भन् प. दम्भयाञ्चकार दम्भयाञ्चक्रतुः दम्भयाञ्चक्रुः आ. दम्भ्यात् दम्भ्यास्ताम् दम्भ्यासुः श्व. दम्भयिता दम्भयितारौ दम्भयितारः भ. दम्भयिष्यति दम्भयिष्यतः दम्भयिष्यन्ति क्रि. अदम्भयिष्यत् अदम्भयिष्यताम् अदम्भयिष्यन् आत्मनेपद व. दम्भयते दम्भयेते दम्भयन्ते स. दम्भयेत दम्भयेयाताम् दम्भयेरन् प. दम्भयताम् दम्भयेताम् दम्भयन्ताम् ह्य. अदम्भयत अदम्भयेताम् अदम्भयन्त अ. अददम्भत अददम्भेताम अददम्भन्त प. दम्भयाञ्चके दम्भयाञ्चक्राते दम्भयाञ्चक्रिरे आ. दम्भयिषीष्ट दम्भयिषीयास्ताम् दम्भयिषीरन् श्व. दम्भयिता दम्भयितारौ दम्भयितार: भ, दम्भयिष्यते दम्भयिष्येते दम्भयिष्यन्ते क्रि. अदम्भयिष्यत अदम्भयिष्येताम् अदम्भयिष्यन्त १३१० कृवुट् (कृण्व्) हिंसायाम् । परस्मैपद व. कृण्वयति कृण्वयतः कृण्वयन्ति स. कृण्वयेत् कृण्वयेताम् कृण्वयेयुः प. कृण्वयतु/कृण्वयतात् कृण्वयताम् कृण्वयन्तु ह्य. अकृण्वयत् अकृण्वयताम् अकृण्वयन् । अ. अचकृण्वत् अचकृण्वताम् अचकृण्वन् प. कृण्वयाञ्चकार कृण्वयाञ्चक्रतुः कृण्वयाञ्चक्रुः आ. कृण्व्यात् कृण्व्यास्ताम् कृण्व्यासुः श्व. कृण्वयिता कृण्वयितारौ कृण्वयितारः भ. कृण्वयिष्यति कृण्वयिष्यतः कृण्वयिष्यन्ति क्रि. अकृण्वयिष्यत् अकृण्वयिष्यताम् अकृण्वयिष्यन् आत्मनेपद व. कृण्वयते कृण्वयेते कृण्वयन्ते स. कृण्वयेत कृण्वयेयाताम् कृण्वयेरन् प. कृण्वयताम् कृण्वयेताम् कृण्वयन्ताम् ह्य. अकृण्वयत अकृण्वयेताम् अकृण्वयन्त अ. अचकृण्वत अचकृण्वेताम अचकृण्वन्त प. कृण्वयाञ्चके कृण्वयाञ्चक्राते कृण्वयाञ्चक्रिरे आ. कृण्वयिषीष्ट कृण्वयिषीयास्ताम् कृण्वयिषीरन् श्व. कृण्वयिता कृण्वयितारौ कृण्वयितार: भ. कृण्वयिष्यते कृण्वयिष्येते कृण्वयिष्यन्ते क्रि. अकृण्वयिष्यत अकृण्वयिष्येताम् अकृण्वयिष्यन्त १३११ धिवुट् (धिन्व्) गतौ । परस्मैपद व. धिन्वयति धिन्वयतः धिन्वयन्ति स. धिन्वयेत् धिन्वयेताम् धिन्वयेयुः प. धिन्वयतु/धिन्वयतात् धिन्वयताम् धिन्वयन्तु ह्य. अधिन्वयत् अधिन्वयताम् अधिन्वयन् अ. अदिधिन्वत् अदिधिन्वताम् अदिधिन्वन् प. धिन्वयाञ्चकार धिन्वयाश्चक्रतुः धिन्वयाञ्चक्रुः आ. धिन्व्यात् धिन्व्यास्ताम् धिन्व्यासुः श्व. धिन्वयिता धिन्वयितारौ धिन्वयितार: भ. धिन्वयिष्यति धिन्वयिष्यतः धिन्वयिष्यन्ति क्रि. अधिन्वयिष्यत् अधिन्वयिष्यताम् अधिन्वयिष्यन् आत्मनेपद व. धिन्वयते धिन्वयेते धिन्वयन्ते स. धिन्वयेत धिन्वयेयाताम् धिन्वयेरन् प. धिन्वयताम् धिन्वयेताम् धिन्वयन्ताम् ह्य. अधिन्वयत अधिन्वयेताम् अधिन्वयन्त अ. अदिधिन्वत अदिधिन्वेताम अदिधिन्वन्त प. धिन्वयाञ्चक्रे धिन्वयाञ्चक्राते धिन्वयाञ्चक्रिरे आ. धिन्वयिषीष्ट धिन्वयिषीयास्ताम् धिन्वयिषीरन् श्व. धिन्वयिता धिन्वयितारौ धिन्वयितार: भ. धिन्वयिष्यते धिन्वयिष्येते धिन्वयिष्यन्ते क्रि. अधिन्वयिष्यत अधिन्वयिष्येताम् अधिन्वयिष्यन्त Page #562 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (स्वादिगण) 549 १३१२ अिधृषाट् (धृष्) प्रागल्भ्ये । परस्मैपद व. धर्षयति धर्षयतः धर्षयन्ति स. धर्षयेत् धर्षयेताम् धर्षयेयुः प. धर्षयतु/धर्षयतात् धर्षयताम् धर्षयन्तु ह्य. अधर्षयत् __ अधर्षयताम् अधर्षयन् अ. अदीधृषत् अदीधृषताम् अदीधृषन् प. धर्षयाञ्चकार धर्षयाञ्चक्रतुः धर्षयाञ्चक्रुः आ. धात् धास्ताम् धासुः श्व. धर्षयिता धर्षयितारौ धर्षयितारः भ. धर्षयिष्यति धर्षयिष्यतः धर्षयिष्यन्ति क्रि. अधर्षयिष्यत् अधर्षयिष्यताम् अधर्षयिष्यन् आत्मनेपद व. धर्षयते धर्षयेते धर्षयन्ते स. धर्षयेत धर्षयेयाताम् धर्षयेरन् प. धर्षयताम् धर्षयेताम् धर्षयन्ताम् ह्य. अधर्षयत अधर्षयेताम् अधर्षयन्त अ. अदीधृषत अदीधृषेताम अदीधृषन्त प. धर्षयाञ्चके धर्षयाञ्चक्राते धर्षयाञ्चक्रिरे आ. धर्षयिषीष्ट धर्षयिषीयास्ताम् धर्षयिषीरन् श्व. धर्षयिता धर्षयितारौ धर्षयितार: भ. धर्षयिष्यते धर्षयिष्येते धर्षयिष्यन्ते क्रि. अधर्षयिष्यत अधर्षयिष्येताम् अधर्षयिष्यन्त १३१३ ष्टिघिट (स्तिघ्) आस्कन्दने । परस्मैपद व. स्तेघयति स्तेघयत: स्तेघयन्ति स. स्तेघयेत् स्तेघयेताम् स्तेघयेयुः प. स्तेघयतु/स्तेघयतात् स्तेघयताम् स्तेघयन्तु ह्य. अस्तेघयत् अस्तेघयताम् अस्तेघयन् अ. अतिष्टिघत् अतिष्टिघताम् अतिष्टिघन् प. स्तेघयाञ्चकार स्तेघयाञ्चक्रतुः स्तेघयाञ्चक्रुः आ. स्तेघ्यात् स्तेघ्यास्ताम् स्तेघ्यासुः श्व. स्तेघयिता स्तेघयितारौ स्तेघयितारः भ. स्तेघयिष्यति स्तेघयिष्यतः स्तेघयिष्यन्ति क्रि. अस्तेघयिष्यत् अस्तेघयिष्यताम् अस्तेघयिष्यन् आत्मनेपद व. स्तेघयते स्तेघयेते स्तेघयन्ते स. स्तेघयेत स्तेघयेयाताम् स्तेघयेरन् प. स्तेघयताम् स्तेघयेताम् स्तेघयन्ताम् ह्य. अस्तेघयत अस्तेघयेताम् अस्तेघयन्त अ. अतिष्टिघत अतिष्टिघेताम अतिष्टिघन्त प. स्तेघयाञ्चके स्तेघयाञ्चक्राते स्तेघयाञ्चक्रिरे आ. स्तेघयिषीष्ट स्तेघयिषीयास्ताम् स्तेघयिषीरन् श्व. स्तेघयिता स्तेघयितारौ स्तेघयितार: भ. स्तेघयिष्यते स्तेघयिष्येते स्तेघयिष्यन्ते क्रि. अस्तेघयिष्यत अस्तेघयिष्येताम् अस्तेघयिष्यन्त १३१४ अशौटि (अश्) व्याप्तौ । परस्मैपद व. आशयति आशयतः आशयन्ति स. आशयेत् आशयेताम् आशयेयुः प. आशयतु/आशयतात् आशयताम् आशयन्तु ह्य. आशयत् आशयताम् आशयन् अ. आशिशत् आशिशताम् आशिशन् प. आशयाञ्चकार आशयाञ्चक्रतुः आशयाञ्चक्रुः आ. आश्यात् आश्यास्ताम् __आश्यासुः श्व. आशयिता आशयितारौ आशयितार: भ. आशयिष्यति आशयिष्यतः आशयिष्यन्ति क्रि. आशयिष्यत् आशयिष्यताम् आशयिष्यन् आत्मनेपद व. आशयते आशयेते आशयन्ते स. आशयेत आशयेयाताम् आशयेरन प. आशयताम् आशयेताम् आशयन्ताम् ह्य. आशयत आशयेताम् आशयन्त अ. आशिशत आशिशेताम आशिशन्त प. आशयाञ्चक्रे आशयाञ्चक्राते आशयाश्चक्रिरे आ. आशयिषीष्ट आशयिषीयास्ताम् आशयिषीरन् श्व. आशयिता आशयितारौ आशयितारः भ. आशयिष्यते आशयिष्येते आशयिष्यन्ते क्रि. आशयिष्यत आशयिष्येताम् आशयिष्यन्त ॥ इति स्वादिगणः सम्पूर्णः ॥ Page #563 -------------------------------------------------------------------------- ________________ 550 व. तोदयति तोदयसि तोदयामि स. तोदयेत् तोदयेः तोदयम् ॥ अथ तुदादयः ॥ १३१५ तुदींत् (तुद्) व्यथने । तोदय तोदयानि ह्य. अतोदयत् अतोदयः अतोदयम् अ. अतूतुदत् अतूतुदः अतूतुदम् प. तोदयाञ्चकार तोदयाञ्चकर्थ प. तोदयतु/तोदयतात् तोदयताम् तोदयतात् तोदयतम् आ. तोद्यात् तोद्या: तोद्यासम् श्व. तोदयिता परस्मैपद तोदयिष्यसि तोदयिष्यामि तोदयतः तोदयथ: क्रि. अतोदयिष्यत् अतोदयिष्यः अतोदयिष्यम् तोदयावः तोदयेताम् तोम् तोदयेव तोद्यास्ताम् तोद्यास्तम् तोद्यास्व तोदयितारौ तोदयितासि तोदयितास्थः तोदयितास्मि तोदयितास्वः भ. तोदयिष्यति तोदयिष्यतः तोदयाव अतोदयताम् अतोदयम् अतोदयाव अतूतुदताम् अतूतुदन् अतूतुदतम् अतूतुदत अतूतुदाम अतूतुदाव तोदयाञ्चक्रतुः तोदयाञ्चक्रुः तोदयाञ्चक्रथुः तोदयाञ्चकार/चकर तोदयाञ्चकृव तोदयाञ्चकृम तोदयाम्बभूव/तोदयामास तोद्यासुः तोद्यास्त तोद्यास्म तोदयन्ति तोदयथ तोदयामः तोदयेयुः तोदयेत तोदयेम तोदयन्तु तोदयत तोदयाम अतोदयन् अतोदयत अतोदयाम तोदयितार: तोदयितास्थ तोदयितास्मः तोदयिष्यन्ति तोदयिष्यथः तोदयिष्यथ तोदयिष्यावः तोदयिष्यामः अतोदयिष्यताम् अतोदयिष्यन् अतोदयिष्यतम् अतोदयिष्यत अतोदयिष्याव अतोदयिष्याम व. तोदयते तोदयसे तोदये स. तोदयेत तोदयेथाः तोदय प. तो तोदयस्व तोदयै ह्य. अतोदयत अतोदयथाः अतोदये अ. अतूतुदत अतूतुदथा: अतूतुदे प. तोदयाञ्चक्रे तोदयिषीय श्व. तोदयिता तोदयितासे तोदयिताहे भ. तोदयिष्यते तोदयिष्यसे तोदयिष्ये क्रि. अतोदयिष्यत अतोदयिष्यथाः अतोदयिष्ये आत्मनेपद तोदयेते तोदयेथे तोदयाव तोदयेवहि तोदयेताम् तोदयेथाम् तोदयावहै धातुरत्नाकर द्वितीय भाग तोदयेयाताम् तोदयेरन् तोदयेयाथाम् तोदयेध्वम् तोदयेमहि तोदयन्ताम् तोदयध्वम् तोदयाम अतोदयेताम् अतोदयन्त अतोदयेथाम् अतोदयध्वम् अतोदयावहि अतोदयामहि अतूतुदेताम अतूतुदेथाम् अतुदावह तोदयाञ्चक्राते तोदयाञ्चकृषे तोदयाञ्चक्रा तोदयाञ्चकृढ्वे तोदयाञ्चक्रे तोदयाञ्चकृवहे तोदयाञ्चकृमहे तोदयाम्बभूव/तोदयामास आ. तोदयिषीष्ट तोदयिषीयास्ताम् तोदयिषीरन् तोदयिषीष्ठाः तोदयिषीयास्थाम् तोदयिषीढ्वम् तोदयिषीध्वम् तोदयिषीवहि तोदयिषीमहि तोदयितारौ तोदयन्ते तोदयध्वे तोदयामहे अतूतुदन्त अतूतुदध्वम् अतूतुदामहि तोदयाञ्चक्रिरे तोदयितार: तोदयितासाथे तोदयिताध्वे तोदयितास्वहे तोदयितास्महे तोदयिष्येते तोदयिष्यन्ते तोदयिष्येथे तोदयिष्यध्वे तोदयिष्यामहे तोदयिष्यावहे अतोदयिष्येताम् अतोदयिष्यन्त अतोदयिष्येथाम् अतोदयिष्यध्वम् अतोदयिष्यावहि अतोदयिष्यामहि Page #564 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (तुदादिगण) 551 भ्रज्जयन्तु १३१६ भ्रस्जीत् (भ्रस्ज्) पाके । परस्मैपद व. भ्रजयति भ्रज्जयत: भ्रजयन्ति भ्रज्जयसि भ्रज्जयथः भ्रजयथ भ्रज्जयामि भ्रज्जयावः भ्रज्जयामः स. भ्रञ्जयेत् भ्रजयेताम् भ्रजयेयुः भ्रजये: भ्रज्जयेतम् भ्रज्जयेत भ्रज्जयेयम् भ्रजयेव भ्रज्जयम प. भ्रज्जयतु/भ्रज्जयतात् भ्रज्जयताम् भ्रजय भ्रज्जयतात् भ्रज्जयतम् भ्रज्जयत भ्रज्जयानि भ्रज्जयाव भ्रज्जयाम ह्य. अभ्रज्जयत् अभ्रज्जयताम् अभ्रज्जयन् अभ्रज्जयः अभ्रज्जयतम् अभ्रजयत अभ्रज्जयम् अभ्रजयाव अभ्रज्जयाम अ. अबभ्रज्जत् अबभ्रज्जताम् अबभ्रजन् अबभ्रजः अबभ्रज्जतम् अबभ्रज्जत अबभ्रजम् अबभ्रज्जाव अबभ्रजाम भ्रज्जयाञ्चकार भ्रज्जयाञ्चक्रतुः भ्रजयाञ्चक्रुः भ्रज्जयाञ्चकर्थ भ्रज्जयाञ्चक्रथुः भ्रज्जयाञ्चक्र भ्रज्जयाञ्चकार-चकर भ्रज्जयाञ्चकृव भ्रज्जयाञ्चकृम भ्रज्जयाम्बभूव/भ्रज्जयामास आ. भ्रज्ज्यात् भ्रज्ज्यास्ताम् भ्रज्ज्यासुः भ्रज्ज्याः भ्रज्ज्यास्तम् भ्रज्ज्यास्त भ्रज्ज्यासम् भ्रज्ज्यास्व भ्रज्ज्यास्म श्व. भ्रज्जयिता भ्रजयितारौ भ्रज्जयितारः भ्रचयितासि भ्रज्जयितास्थ: भ्रज्जयितास्थ भ्रजयितास्मि भ्रजयितास्वः भ्रजयितास्मः भ. भ्रज्जयिष्यति भ्रज्जयिष्यतः भ्रज्जयिष्यन्ति भ्रञ्जयिष्यसि भ्रजयिष्यथ: भ्रज्जयिष्यथ भ्रज्जयिष्यामि भ्रज्जयिष्याव: भ्रज्जयिष्यामः क्रि. अभ्रज्जयिष्यत् अभ्रज्जयिष्यताम् अभ्रज्जयिष्यन् अभ्रजयिष्यः अभ्रजयिष्यतम् अभ्रजयिष्यत अभ्रजयिष्यम् अभ्रज्जयिष्याव अभ्रज्जयिष्याम आत्मनेपद व. भ्रज्जयते भ्रज्जयेते भ्रज्जयन्ते भ्रज्जयसे भ्रजयेथे भ्रज्जयध्वे भ्रज्जये भ्रजयावहे भ्रज्जयामहे | स. भ्रजयेत भ्रजयेयाताम् भ्रज्जयेरन् भ्रजयेथाः भ्रज्जयेयाथाम् भ्रजयध्वम् भ्रज्जयेय भ्रज्जयेवहि भ्रजयेमहि भ्रज्जयताम् भ्रजयेताम् भ्रज्जयन्ताम् भ्रज्जयस्व भ्रजयेथाम् भ्रज्जयध्वम् भ्रजयै भ्रज्जयावहै भ्रज्जयामहै ह्य. अभ्रज्जयत अभ्रज्जयेताम् अभ्रजयन्त अभ्रज्जयथाः अभ्रजयेथाम् अभ्रज्जयध्वम् अभ्रजये अभ्रज्जयावहि अभ्रजयामहि अ. अबभ्रज्जत अबभ्रजेताम अबभ्रान्त अबभ्रजथाः अबभ्रजेथाम् अबभ्रजध्वम् अबभ्रजे अबभ्रज्जावहि अबभ्रजामहि भ्रज्जयाञ्चक्रे भ्रजयाञ्चक्राते भ्रजयाञ्चक्रिरे भ्रज्जयाञ्चकृषे भ्रज्जयाञ्चक्राथे भ्रज्जयाञ्चकृढ्वे भ्रज्जयाञ्चके भ्रज्जयाञ्चकृवहे भ्रजयाञ्चकृमहे भ्रज्जयाम्बभूव/भ्रज्जयामास आ. भ्रज्जयिषीष्ट भ्रज्जयिषीयास्ताम् भ्रजयिषीरन् भ्रज्जयिषीष्ठाः भ्रजयिषीयास्थाम् भ्रजयिषीदवम् भ्रज्जयिषीध्वम् भ्रज्जयिषीय भ्रजयिषीवहि भ्रज्जयिषीमहि श्व. भ्रज्जयिता भ्रजयितारौ भ्रज्जयितारः भ्रज्जयितासे भ्रजयितासाथे भ्रज्जयिताध्वे भ्रज्जयिताहे भ्रचयितास्वहे भ्रजयितास्महे भ. भ्रजयिष्यते भ्रजयिष्येते भ्रज्जयिष्यन्ते भ्रजयिष्यसे भ्रज्जयिष्येथे भ्रज्जयिष्यध्वे भ्रजयिष्ये भ्रञ्जयिष्यावहे भ्रज्जयिष्यामहे क्रि. अभ्रज्जयिष्यत अभ्रज्जयिष्येताम् अभ्रज्जयिष्यन्त अभ्रजयिष्यथाः अभ्रज्जयिष्येथाम् अभ्रज्जयिष्यध्वम् अभ्रज्जयिष्ये अभ्रज्जयिष्यावहि अभ्रजयिष्यामहि | १३ १७ क्षिपीत् (क्षिप्) प्रेरणे । ११५८ क्षिपंच-वद्रूपाणि । | Page #565 -------------------------------------------------------------------------- ________________ 552 धातुरलाकर द्वितीय भाग देशयेयुः देशयेताम् देशयेम अदेशयम् १३१८ दिशीत् (दिश्) अतिसर्जने । परस्मैपद व. देशयति देशयतः देशयन्ति देशयसि देशयथ: देशयथ देशयामि देशयावः देशयामः स. देशयेत् देशयेताम् देशये: देशयेतम् देशयेत देशयेयम् देशयेव प. देशयतु/देशयतात् देशयताम् देशयन्तु देशय देशयतात् देशयतम् देशयत देशयानि देशयाव देशयाम ह्य. अदेशयत् अदेशयताम् अदेशयन् अदेशयः अदेशयतम् अदेशयत अदेशयाव अदेशयाम अ. अदीदिशत् अदीदिशताम् अदीदिशन् अदीदिशः अदीदिशतम् अदीदिशत अदीदिशम् अदीदिशाव अदीदिशाम प. देशयाञ्चकार देशयाञ्चक्रतुः देशयाञ्चक्रुः देशयाञ्चकर्थ देशयाञ्चक्रथुः देशयाञ्चक्र देशयाञ्चकार/चकर देशयाञ्चकव देशयाञ्चकृम देशयाम्बभूव/देशयामास आ. देश्यात् देश्यास्ताम् देश्यासुः देश्या: देश्यास्तम् देश्यास्त देश्यासम् देश्यास्व देश्यास्म श्व. देशयिता देशयितारौ देशयितार: दशयितासि देशयितास्थ: देशयितास्थ देशयितास्मि देशयितास्वः देशयितास्मः भ. देशयिष्यति देशयिष्यतः देशयिष्यन्ति देशयिष्यसि देशयिष्यथ: देशयिष्यथ देशयिष्यामि देशयिष्याव: देशयिष्यामः क्रि. अदेशयिष्यत् अदेशयिष्यताम् अदेशयिष्यन् अदेशयिष्यः अदेशयिष्यतम् अदेशयिष्यत अदेशयिष्यम् अदेशयिष्याव अदेशयिष्याम आत्मनेपद व. देशयते देशयेते देशयन्ते देशयसे देशयेथे देशयध्वे देशये देशयावहे देशयामहे स. देशयेत देशयेयाताम् देशयेरन् देशयेथाः देशयेयाथाम देशयेध्वम् देशयेय देशयेवहि देशयेमहि देशयताम् देशयन्ताम् देशयस्व देशयेथाम् देशयध्वम् देशयै देशयावहै देशयामहै ह्य. अदेशयत अदेशयेताम् अदेशयन्त अदेशयथाः अदेशयेथाम् अदेशयध्वम् अदेशये अदेशयावहि अदेशयामहि अ. अदीदिशत अदीदिशेताम अदीदिशन्त अदीदिशथाः अदीदिशेथाम् अदीदिशध्वम् अदीदिशे अदीदिशावहि अदीदिशामहि प. देशयाञ्चक्रे देशयाञ्चक्राते देशयाञ्चक्रिरे देशयाञ्चकृषे देशयाञ्चक्राथे देशयाञ्चकृट्वे देशयाञ्चक्रे देशयाञ्चकृवहे देशयाञ्चकमहे देशयाम्बभूव/देशयामास आ. देशयिषीष्ट देशयिषीयास्ताम् देशयिषीरन् देशयिषीष्ठाः देशयिषीयास्थाम् देशयिषीढ्वम् देशयिषीध्वम् देशयिषीय देशयिषीवहि देशयिषीमहि श्व. देशयिता देशयितारौ देशयितारः देशयितासे देशयितासाथे देशयिताध्वे देशयिताहे देशयितास्वहे देशयितास्महे भ. देशयिष्यते देशयिष्येते देशयिष्यन्ते देशयिष्यसे देशयिष्येथे देशयिष्यध्वे देशयिष्ये देशयिष्यावहे देशयिष्यामहे क्रि. अदेशयिष्यत अदेशयिष्येताम् अदेशयिष्यन्त अदेशयिष्यथाः अदेशयिष्येथाम् अदेशयिष्यध्वम् अदेशयिष्ये अदेशयिष्यावहि अदेशयिष्यामहि १३१९ कृषीत् (कृष्) विलेखने । ५०६ कृषवद्रूपाणि । Page #566 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (तुदादिगण) 553 मोचयथः मोचयथ मोचयामः मोचयन्तु १३२० मुच्लूती (मुच्) मोक्षणे । परस्मैपद व. मोचयति मोचयतः मोचयन्ति मोचयसि मोचयामि मोचयावः स. मोचयेत् मोचयेताम् मोचयेयुः मोचयः मोचयेतम् मोचयेत मोचयेयम् मोचयेव मोचयेम प. मोचयतु/मोचयतात् मोचयताम् मोचय/मोचयतात् मोचयतम् मोचयत मोचयानि मोचयाव मोचयाम ह्य. अमोचयत् अमोचयताम् अमोचयन् अमोचयः अमोचयतम् अमोचयत अमोचयम् अमोचयाव अमोचयाम अ. अमूमुचत् अमूमुचताम् अमूमुचन् अमूमुचः अमूमुचतम् अमूमुचत अमूमुचम् अमूमुचाव अमूमुचाम प. मोचयाञ्चकार मोचयाञ्चक्रतुः मोचयाञ्चक्रुः मोचयाञ्चकर्थ मोचयाञ्चक्रथु: मोचयाञ्चक्र मोचयाञ्चकार/चकर मोचयाञ्चकृव । मोचयाञ्चकृम मोचयाम्बभूव/मोचयामास आ. मोच्यात् मोच्यास्ताम् मोच्याः मोच्यास्तम् मोच्यास्त मोच्यासम् मोच्यास्व मोच्यास्म श्व. मोचयिता मोचयितारौ मोचयितारः मोचयितासि मोचयितास्थः मोचयितास्थ मोचयितास्मि मोचयितास्वः मोचयितास्मः भ. मोचयिष्यति मोचयिष्यतः मोचयिष्यन्ति मोचयिष्यसि मोचयिष्यथ: मोचयिष्यथ मोचयिष्यामि मोचयिष्याव: क्रि. अमोचयिष्यत् अमोचयिष्यताम् अमोचयिष्यन अमोचयिष्यः अमोचयिष्यतम् अमोचयिष्यत अमोचयिष्यम् अमोचयिष्याव अमोचयिष्याम आत्मनेपद व. मोचयते मोचयेते मोचयन्ते मोचयसे मोचयेथे मोचयध्वे मोचये मोचयावहे मोचयामहे स. मोचयेत मोचयेयाताम् मोचयेरन् मोचयेथाः मोचयेयाथाम् मोचयेध्वम् मोचयेय मोचयेवहि मोचयेमहि प. मोचयताम् मोचयेताम् मोचयन्ताम् मोचयस्व मोचयेथाम् मोचयध्वम् मोचयै मोचयावहै मोचयामहै ह्य. अमोचयत अमोचयेताम् अमोचयन्त अमोचयथाः अमोचयेथाम् अमोचयध्वम् अमोचये अमोचयावहि अमोचयामहि अ. अमूमुचत अमूमुचेताम अमूमुचन्त अमूमुचथाः अमूमुचेथाम् अमूमुचध्वम् अमूमुचे अमूमुचावहि अमूमुचामहि प. मोचयाञ्चक्रे मोचयाश्चक्राते मोचयाश्चक्रिरे मोचयाञ्चकृषे मोचयाञ्चक्राथे मोचयाञ्चकृट्वे मोचयाञ्चक्रे मोचयाञ्चकृवहे मोचयाञ्चकृमहे मोचयाम्बभूव/मोचयामास आ. मोचयिषीष्ट मोचयिषीयास्ताम् मोचयिषीरन् मोचयिषीष्ठाः मोचयिषीयास्थाम् मोचयिषीदवम् मोचयिषीध्वम् मोचयिषीय मोचयिषीवहि मोचयिवीमहि श्व. मोचयिता मोचयितारौ मोचयितार: मोचयितासे मोचयितासाथे मोचयिताध्वे मोचयिताहे मोचयितास्वहे मोचयितास्महे भ. मोचयिष्यते मोचयिष्येते मोचयिष्यन्ते मोचयिष्यसे मोचयिष्येथे मोचयिष्यध्वे मोचयिष्ये मोचयिष्यावहे मोचयिष्यामहे क्रि. अमोचयिष्यत अमोचयिष्येताम् अमोचयिष्यन्त अमोचयिष्यथाः अमोचयिष्येथाम् अमोचयिष्यध्वम् अमोचयिष्ये अमोचयिष्यावहि अमोचयिष्यामहि मोच्यासुः Page #567 -------------------------------------------------------------------------- ________________ 554 १३२१ षिचींत् (सिच्) क्षरणे । परस्मैपद व. सेचयति स. सेचयेत् सेचयेताम् प. सेचयतु/सेचयतात् सेचयताम् ह्य. असेचयत् असेचयताम् अ. असीषिचत् असीषिचताम् असीषिचन् प. सेचयाञ्चकार सेचयाञ्चक्रतुः सेचयाञ्चक्रुः आ. सेच्यात् सेयास्ताम् सेच्यासुः श्व. सेचयिता सेि सेचयितार: सेचयिष्यतः सेचयिष्यन्ति असेचयिष्यताम् असेचयिष्यन् आत्मनेपद सेचयेते भ. सेचयिष्यति क्रि. असेचयिष्यत् सेचयतः व. सेचयते सेचयन्ते स. सेचयेत सेचयेयाताम् सेचयेरन् प. सेचयताम् सेचयेताम् सेचयन्ताम् ह्य. असेचयत असेचयेताम् असेचयन्त अ. असीषिचत असीषिचेताम असीषिचन्त प. सेचयाञ्चक्रे सेचयाञ्चक्राते सेचयाञ्चक्रिरे आ. सेचयिषीष्ट सेचयिषीयास्ताम् सेचयिषीरन् श्व. सेचयिता सेचयितार: भ. सेचयिष्यते सेचयिष्यन्ते असेचयिष्येताम् असेचयिष्यन्त क्रि. असेचयिष्यत १३२२ विट्टंती (विद्) लाभे । १०९९ विदक्-वद्रूपाणि । १३२३ लुलुंती (लुप्) छेदने । ११९५ लुपच्-वद्रूपाणि । अद्यतन्याम् अलूलुवत् अलुलोपत् - इति विशेष: १३२४ लिंपीत् (लिप्) उपदेहे । सेचयितारौ सेचयिष्येते परस्मैपद सेचयन्ति सेचयेयुः सेचयन्तु असेचयन् व. लेपयति स. लेपयेत् प. लेपयतु/लेपयतात् लेपयताम् ह्य. अलेपयत् अ. अलीलिपत् लेपयतः लेपयन्ति लेपयेताम् लेपयेयुः लेपयन्तु अलेपयन् अलेपयताम् अलीलिपताम् अलीलिपन् प. लेपयाञ्चकार आ. प् श्व. लेपयिता भ. लेपयिष्यति क्रि. अलेपयिष्यत् व. लेपयते स. लेपयेत प. लेपयताम् ह्य. अलेपयत अ. अलीलिपत प. लेपयाञ्चक्रे आ. लेपयिषीष्ट श्व. लेपयिता भ. लेपयिष्यते क्रि. अलेपयिष्यत व. कर्तयति स. कर्तयेत् प. कर्तयतु / कर्तयतात् ह्य. अकर्तयत् अ. अचीकृत् प. कर्तयाञ्चकार . कर्त्या श्व. कर्तयिता भ. कर्तयिष्यति क्रि. अकर्तयिष्यत् व. कर्तयते स. कर्तयेत प. कर्तयताम् ह्य. अकर्तयत अ. अचीकृत धातुरत्नाकर द्वितीय भाग लेपयाञ्चक्रतुः लेपयाञ्चक्रुः लेप्यासुः लेप्यास्ताम् लेपयितारौ लेपयितार: लेपयिष्यतः लेपयिष्यन्ति अलेपयिष्यताम् अलेपयिष्यन् आत्मनेपद लेपयेते १३२५ कृतैत् (कृत्) छेदने । लेपयन्ते पयेयाताम् लेपयेरन् लेपयेताम् लेपयन्ताम् अलेपयेताम् अलेपयन्त अलीलिपेताम अलीलिपन्त लेपयाञ्चक्राते लेपयाञ्चक्रिरे लेपयिषीयास्ताम् लेपयिषीरन् लेपयितारौ लेपयितार: लेपयिष्येते लेपयिष्यन्ते अलेपयिष्येताम् अलेपयिष्यन्त परस्मैपद कर्तयतः कर्तयेताम् कर्तयताम् अकर्तयताम् अचीकृतताम् अचीकृतन् कर्तयाञ्चक्रतुः कर्तयाञ्चक्रुः कर्त्यास्ताम् कर्त्यासुः कर्तयितारौ कर्तयितारः कर्तयिष्यतः कर्तयिष्यन्ति अकर्तयिष्यताम् अकर्तयिष्यन् आत्मनेपद कर्तयेते कर्तयन्ति कर्तयेयुः कर्तयन्तु अकर्तयन् कर्तयेयाताम् कर्तयेताम् अकर्ता अचीकृतेताम कर्तयन्ते कर्तयेरन् कर्तयन्ताम् अकर्तयन्त अचीकृतन्त Page #568 -------------------------------------------------------------------------- ________________ 555 पेशयेयुः पेशयन्तु पेश्यासुः णिगन्तप्रक्रिया (तुदादिगण) प. कर्तयाञ्चके कर्तयाञ्चक्राते कर्तयाञ्चक्रिरे आ. कर्तयिषीष्ट कर्तयिषीयास्ताम् कर्तयिषीरन व. कर्तयिता कर्तयितारौ कर्तयितारः भ. कर्तयिष्यते कर्तयिष्येते कर्तयिष्यन्ते क्रि. अकर्तयिष्यत अकर्तयिष्येताम् अकर्तयिष्यन्त १३२६ खिदंत् (खिद्) परिघाते। १२५९ खिदिंच् वद्रूपाणि । १३२७ पिशत् (पिश्) अवयवे । परस्मैपद व. पेशयति पेशयतः पेशयन्ति स. पेशयेत् पेशयेताम् प. पेशयतु/पेशयतात् पेशयताम् ह्य. अपेशयत् अपेशयताम् अपेशयन् अ. अपीपिशत् अपीपिशताम् अपीपिशन् प. पेशयाञ्चकार पेशयाञ्चक्रतुः पेशयाञ्चक्रुः आ. पेश्यात् पेश्यास्ताम् श्व. पेशयिता पेशयितारौ पेशयितारः भ. पेशयिष्यति पेशयिष्यतः पेशयिष्यन्ति क्रि. अपेशयिष्यत् अपेशयिष्यताम् अपेशयिष्यन आत्मनेपद व. पेशयते पेशयेते पेशयन्ते स. पेशयेत पेशयेयाताम् पेशयेरन् प. पेशयताम् पेशयेताम् पेशयन्ताम् ह्य. अपेशयत अपेशयेताम् अपेशयन्त अ. अपीपिशत अपीपिशेताम अपीपिशन्त प. पेशयाञ्चके पेशयाञ्चक्राते पेशयाञ्चक्रिरे आ. पेशयिषीष्ट पेशयिषीयास्ताम् पेशयिषीरन् श्व. पेशयिता पेशयितारौ पेशयितारः भ. पेशयिष्यते पेशयिष्येते पेशयिष्यन्ते क्रि. अपेशयिष्यत अपेशयिष्येताम् अपेशयिष्यन्त १३२८ रित् (रि) गतौ। ७९६ रयिवदूपाणि । १३२९ पित् (पि) गतौ। ७९२ पयिवद्रूपाणि । १३३० धिंत् (धि) धारणे। १२४५ धींच्-वद्रूपाणि । १३३ १ क्षित् (क्षि) निवासगत्योः। १० किंवद्रूपाणि । । १३३२ षूत् (सू) प्रेरणे । १०९८ पुंक्-वद्रूपाणि ।। १३३३ मृत् (म) प्राणत्यागे। परस्मैपद व. मारयति मारयत: भारयन्ति स. मारयेत् मारयेताम् मारयेयुः प. मारयतु मारयतात् मारयताम् मारयन्तु ह्य. अमारयत् अमारयताम् अमारयन् अ. अमीमरत् अमीमरताम् अमीमरन् प. मारयाञ्चकार मारयाञ्चक्रतुः मारयाञ्चक्रुः आ. मार्यात् मार्यास्ताम् मार्यासुः श्व. मारयिता मारयितारौ मारयितारः भ. मारयिष्यति मारयिष्यतः मारयिष्यन्ति क्रि. अमारयिष्यत् अमारयिष्यताम् अमारयिष्यन् आत्मनेपद व. मारयते मारयेते मारयन्ते स. मारयेत मारयेयाताम् मारयेरन् प. मारयताम् मारयेताम् मारयन्ताम् ह्य. अमारयत अमारयेताम् अमारयन्त अ. अमीमरत अमीमरेताम अमीमरन्त प. मारयाञ्चके मारयाञ्चक्राते मारयाञ्चक्रिरे आ. मारयिषीष्ट मारयिषीयास्ताम् मारयिषीरन् श्व. मारयिता मारयितारौ मारयितारः भ. मारयिष्यते मारयिष्येते मारयिष्यन्ते क्रि, अमारयिष्यत अमारयिष्येताम् अमारयिष्यन्त १३३४ कृत् (कृ) विक्षेपे। ८८८ डुकंग्-वद्रूपाणि । १३३५ गृत् (ग) निगरणे । १९ गूंवद्रूपाणि । १३३६ लिखत् (लिख) अक्षरविन्यासे । परस्मैपद व. लेखयति लेखयतः लेखयन्ति स. लेखयेत् लेखयेताम् लेखयेयुः प. लेखयतु/लेखयतात् लेखयताम् लेखयन्तु ह्य. अलेखयत् अलेखयताम् अलेखयन् अ. अलीलिखत् अलीलिखताम् अलीलिखन् Page #569 -------------------------------------------------------------------------- ________________ 556 प. लेखयाञ्चकार आ. लेख्यात् श्व. लेखयिता भ. लेखयिष्यति क्रि. अलेखयिष्यत् व. लेखयते स. लेखयेत प. लेखयताम् ह्य. अलेखयत अ. अलीलिखत प. लेखयाञ्चक्रे आ. लेखयिषीष्ट श्व. लेखयिता भ. लेखयिष्यते क्रि. अलेखयिष्यत अ. अजजर्चत् प. जर्चयाञ्चकार आ. जर्च्यात् श्व. जर्चयिता भ. जर्चयिष्यति क्रि. अजर्चयिष्यत् लेखयाञ्चक्रतुः लेख्यास्ताम् लेखा लेखयिष्यतः व. जर्चयते स. जर्चयेत प. जर्चयताम् ह्य. अजर्चयत अ. अजजर्चत १३३७ जर्चत् (जर्च) परिभाषणे । परस्मैपद व. जर्चयति जर्चयतः स. जर्चयेत् जर्चतम् प. जर्चयतु / जर्चयतात् जर्चयताम् ह्य. अजर्चयत् अजर्चयताम् अजजर्चताम् अलेखयिष्यताम् अलेखयिष्यन् आत्मनेपद लेखयेते लेखयन्ते लेखयेयाताम् लेखयेरन् लेखयेताम् लेखयन्ताम् अख अलेखयन्त अलीलिखेताम लेखयाञ्चक्राते अलीलिखन्त लेखयाञ्चक्रिरे लेखयिषीयास्ताम् लेखयिषीरन् लेखयितारौ लेखयितारः लेखयिष्येते लेखयिष्यन्ते अलेखयिष्येताम् अलेखयिष्यन्त लेखयाञ्चक्रुः लेख्यासुः लेखयितारः लेखयिष्यन्ति जर्चयन्ति जर्चयेयुः जर्चयन्तु अजर्चयन् अजजर्चन् जर्चयाञ्चक्रुः जर्च्यासुः जर्चयितार: जर्चयिष्यन्ति अजर्चयिष्यताम् अजर्चयिष्यन् आत्मनेपद जर्चयाञ्चक्रतुः जर्यास्ताम् जर्चयितारौ जर्चयिष्यतः जर्चयेते जर्चयन्ते जर्चयेयाताम् जर्चयेरन् जर्चयेताम् जयन्ताम् अजर्चयेताम् अजर्चयन्त अजजर्चेताम अजजर्चन्त प. जर्चयाञ्चक्रे आ. जर्चयिषीष्ट श्व जर्चयिता भ. जर्चयिष्यते क्रि. अजर्चयिष्यत १३३८ झर्चत् (झर्च्) परिभाषणे । परस्मैपद व. झर्चयति स. झर्चयेत् झर्चयतः झर्चयेताम् प. झर्चयतु / झर्चयतात् झर्चयताम् ह्य. अझर्चयत् अझर्चयाम् अ. अजझर्चत् अजझर्चताम् प. झर्चयाञ्चकार झर्चयाञ्चक्रतुः झर्च्यास्ताम् झर्चयितारौ झर्चयिष्यतः आ. झर्च्यात् श्व. झर्चयिता भ. झर्चयिष्यति क्रि. अझर्चयिष्यत् व. झर्चयते स. झर्चयेत पं. झर्चयताम् ह्य. अझर्च अ. अजझर्चत धातुरत्नाकर द्वितीय भाग जर्चयाञ्चक्राते जर्चयाञ्चक्रिरे जर्चयिषीयास्ताम् जर्चयिषीरन् जर्चयितारौ जर्चयितारः जर्चयिष्येते जर्चयिष्यन्ते अजर्चयिष्येताम् अजर्चयिष्यन्त प. झर्चयाञ्चक्रे आ. झर्चयिषीष्ट श्व. झर्चयिता भ. झर्चयिष्यते क्रि. अझर्चयिष्यत झर्चयन्ति झर्चयेयुः झर्चयन्तु अझर्चयन् अझ झर्चयाञ्चक्रुः झर्च्यासुः झर्चयितार: झर्चयिष्यन्ति अझर्चयिष्यताम् अझर्चयिष्यन् आत्मनेपद झर्चयेते झर्चयन्ते झर्चयेयाताम् झर्चयेरन् झर्चयेताम् झर्चयन्ताम् अझर्चयेताम् अझर्चयन्त अजझर्चेताम अजझर्चन्त झर्चयाञ्चक्राते झर्चयाञ्चक्रिरे झर्चयिषीयास्ताम् झर्चयिषीरन् झर्चयितारः झर्चयिष्यन्ते अझर्चयिष्येताम् अझर्चयिष्यन्त झर्चयितारौ झर्चयिष्येते १३३९ त्वचत् (त्वच्) संवरणे । परस्मैपद व. त्वाचयति स. त्वाचयेत् प. त्वाचयतु/त्वाचयतात् त्वात्तयताम् ह्य. अत्वाचयत् अत्वाचयताम् त्वाचयतः त्वाचयेताम् त्वाचयन्ति त्वाचयेयुः त्वाचयन्तु अत्वाचयन् Page #570 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (तुदादिगण) अ. अतित्वचत् अतित्वचताम् प. त्वाचयाञ्चकार त्वाचयाञ्चक्रतुः आ. त्वाच्यात् श्व त्वाचयिता भ. त्वाचयिष्यति क्रि. अत्वाचयिष्यत् व. त्वाचयते स. त्वाचयेत प. त्वाचयताम् ह्य. अत्वाचयत अ. अतित्वचत प. त्वाचयाञ्चक्रे आ. त्वाचयिषीष्ट श्व त्वाचयिता भ. त्वाचयिष्यते क्रि. अत्वाचयिष्यत आ. व्रश्च्यात् श्व व्रश्चयिता त्वाचयन्ताम् अत्वाचयन्त अतित्वचन्त त्वाचयाञ्चक्रिरे त्वाचयिषीयास्ताम् त्वाचयिषीरन् त्वाचयितारौ त्वाचयितारः त्वाचयिष्येते त्वाचयिष्यन्ते अत्वाचयिष्येताम् अत्वाचयिष्यन्त १३४० ऋचत् (ऋच्) स्तुतौ । १०४ अर्चवद्रूपाणि । १३४१ ओव्रश्चौत् (व्रश्च) छेदने । परस्मैपद भ. व्रश्चयिष्यति क्रि. अवश्चयिष्यत् अतित्वचन् त्वाचयाञ्चक्रुः त्वाच्यासुः त्वाचयितारः त्वाचयिष्यन्ति अत्वाचयिष्यताम् अत्वाचयिष्यन् व. व्रश्चयते स. व्रश्चयेत प. व्रश्चयताम् .त्वाच्यास्ताम् त्वाचयितारौ त्वाचयिष्यतः व. व्रश्चयति । व्रश्चयतः स. व्रश्चयेत् व्रश्च प. व्रश्चयतु/व्रश्चयतात् व्रश्चयताम् ह्य. अव्रश्चयत् अव्रश्चयताम् अ. अवव्रश्चत् अवव्रश्चताम् प. व्रश्चयाञ्चकार आत्मनेपद त्वाचयेते त्वाचयन्ते त्वाचयेयाताम् त्वाचयेरन् त्वाचयेताम् अत्वाचयेताम् अतित्वचेताम त्वाचयाञ्चक्राते व्रश्चयाञ्चक्रतुः व्रश्च्यास्ताम् व्रश्चयितारौ व्रश्चयिष्यतः व्रश्चयन्ति व्रश्चयेयुः व्रश्चयेयाताम् व्रश्चयेताम् व्रश्चयन्तु अव्रश्चयन् अवश्चन् व्रश्चयाञ्चक्रुः व्रश्च्यासुः व्रश्चयितारः व्रश्चयिष्यन्ति अवश्चयिष्यताम् अव्रश्चयिष्यन् आत्मनेपद व्रश्चयेते व्रश्चयन्ते श्चयेरन् व्रश्चयन्ताम् ह्य. अव्रश्चयत अ. अवव्रश्चत प. व्रश्चयाञ्चक्रे आ. ऋच्छ्यात् श्व. ऋच्छयिता भ. ऋच्छयिष्यति क्रि. आर्च्छयिष्यत् आ. व्रश्चयिषीष्ट श्व व्रश्चयिता भ. व्रश्चयिष्यते क्रि. अवश्चयिष्यत १३४२ ऋछत् (ऋच्छ्) इन्द्रियप्रलयमूर्तिभावयोः । परस्मैपद व. ऋच्छयति ऋच्छयतः स. ऋच्छयेत् ऋच्छताम् प. ऋच्छयतु/ऋच्छयतात् ऋच्छयताम् ह्य. आर्च्छयत् आर्च्छयताम् अ. च्छित् आर्चिच्छताम् प. ऋच्छयाञ्चकार व. ऋच्छयते स. ऋच्छयेत प. ऋच्छयताम् ह्य. आर्च्छयत अ. आर्चिच्छ प. ऋच्छयाञ्चक्रे आ. ऋच्छयिषीष्ट श्व. ऋच्छयिता भ. ऋच्छयिष्यते क्रि. आर्च्छयिष्यत अव्रश्चयेताम् अवव्रश्चेताम व. विच्छाययति स. विच्छाययेत् अव्रश्चयन्त अवव्रश्चन्त व्रश्चयाञ्चक्राते व्रश्चयाञ्चक्रिरे व्रश्चयिषीयास्ताम् व्रश्चयिषीरन् व्रश्चयितारौ वृश्चयितारः व्रश्चयिष्येते व्रश्चयिष्यन्ते अव्रश्चयिष्येताम् अवश्चयिष्यन्त ऋच्छयन्ति ऋच्छयेयुः 557 ऋच्छयन्तु आर्च्छयन् आर्चिच्छन् ऋच्छयाञ्चक्रतुः ऋच्छयाञ्चक्रुः ऋच्छ्यास्ताम् ऋच्छ्यासुः ऋच्छयितारौ ऋच्छयितारः ऋच्छयिष्यतः ऋच्छयिष्यन्ति आर्च्छयिष्यताम् आर्च्छयिष्यन् आत्मनेपद ऋच्छयेते १३४३ विछत् (विच्छ्) गतौ । ऋच्छयन्ते ऋच्छयेयाताम् ऋच्छयेरन् ऋच्छयेताम् आर्च्छताम् आचिच्छेताम ऋच्छयाञ्चक्राते ऋच्छयाञ्चक्रिरे ऋच्छयिषीयास्ताम् ऋच्छयिषीरन् ऋच्छयितारौ ऋच्छयितारः ऋच्छयिष्येते ऋच्छयिष्यन्ते आर्च्छयिष्येताम् आर्च्छयिष्यन्त ऋच्छयन्ताम् आर्च्छयन्त आर्चिच्छन्त परस्मैपद विच्छाययतः विच्छाययन्ति विच्छाययेताम् विच्छाययेयुः Page #571 -------------------------------------------------------------------------- ________________ 558 धातुरत्नाकर द्वितीय भाग औचिच्छन् प. विच्छाययतु/तात् विच्छाययताम् विच्छाययन्तु प. विच्छयताम् विच्छयेताम् विच्छयन्ताम् ह्य. अविच्छाययत् अविच्छाययताम् अविच्छाययन ह्य. अविच्छयत अविच्छयेताम् अविच्छयन्त अ. अविविच्छायत् अविविच्छायताम् अविविच्छायन् अ. अविविच्छत अविविच्छेताम अविविच्छन्त प. विच्छाययाञ्चकार विच्छाययाञ्चक्रतुः विच्छाययाञ्चक्रुः प. विच्छयाञ्चके विच्छयाञ्चक्राते विच्छयाञ्चक्रिरे आ. विच्छायय्यात् विच्छायय्यास्ताम् विच्छायय्यासुः आ. विच्छयिषीष्ट विच्छयिषीयास्ताम् विच्छयिषीरन् श्व. विच्छाययिता विच्छाययितारौ विच्छाययितारः । श्व. विच्छयिता। विच्छयितारौ विच्छयितार: भ. विच्छाययिष्यति विच्छाययिष्यतः विच्छाययिष्यन्ति | भ. विच्छयिष्यते विच्छयिष्येते विच्छयिष्यन्ते क्रि. अविच्छाययिष्यत् अविच्छाययिष्यताम अविच्छाययिष्यन | क्रि. अविच्छयिष्यत अविच्छयिष्येताम अविच्छयिष्यन्त आत्मनेपद १३४४ उछैत् (उच्छ्) विवासे । व. विच्छाययते विच्छाययेते विच्छाययन्ते परस्मैपद स. विच्छाययेत विच्छाययेयाताम् विच्छाययेरन् | व. उच्छयति उच्छयतः उच्छयन्ति प. विच्छाययताम् विच्छाययेताम् विच्छाययन्ताम् | स. उच्छयेत् उच्छयेताम् उच्छयेयुः ह्य. अविच्छाययत अविच्छाययेताम् अविच्छाययन्त | प. उच्छयतु/उच्छयतात् उच्छयताम् उच्छयन्तु अ. अविविच्छायत अविविच्छायेताम अविविच्छायन्त | ह्य. औच्छयत् औच्छयताम् औच्छयन् प. विच्छाययाञ्चक्रे विच्छाययाञ्चक्राते विच्छाययाञ्चक्रिरे | अ. औचिच्छत् औचिच्छताम् आ. विच्छाययिषीष्ट विच्छाययिषीयास्ताम् विच्छाययिषीरन् । प. उच्छयाञ्चकार उच्छयाञ्चक्रतुः उच्छयाञ्चक्रुः श्व, विच्छाययिता विच्छाययितारौ विच्छाययितारः | आ. उच्छ्यात् उच्छ्यास्ताम् उच्छ्यासुः भ. विच्छाययिष्यते विच्छाययिष्येते विच्छाययिष्यन्ते । श्व. उच्छयिता उच्छयितारौ उच्छयितार: क्रि. अविच्छाययिष्यत अविच्छाययिष्येताम अविच्छाययिष्यन्त पयिष्येताम अविच्छाययिष्यन्त | भ. उच्छयिष्यति उच्छयिष्यतः उच्छयिष्यन्ति १३४३ विछत् (विच्छ्) गतौ । क्रि. औच्छयिष्यत् औच्छयिष्यताम् औच्छयिष्यन् परस्मैपद आत्मनेपद व. विच्छयति विच्छयतः विच्छयन्ति व. उच्छयते उच्छयेते उच्छयन्ते स. विच्छयेत् विच्छयेताम् विच्छयेयुः स. उच्छयेत उच्छयेयाताम् उच्छयेरन् प. विच्छयतु/विच्छयतात् विच्छयताम् विच्छयन्तु प. उच्छयताम् उच्छयेताम् उच्छयन्ताम् ह्य. अविच्छयत् अविच्छयताम् अविच्छयन् ह्य. औच्छयत औच्छयेताम् औच्छयन्त अ. अविविच्छत् अविविच्छताम् अविविच्छन् अ. औचिच्छत औचिच्छेताम औचिच्छन्त प. विच्छयाञ्चकार विच्छयाञ्चक्रतुः विच्छयाञ्चक्रुः प. उच्छयाञ्चके उच्छयाञ्चक्राते उच्छयाञ्चक्रिरे आ. विच्छ्यात् विच्छ्यास्ताम् विच्छ्यासुः आ. उच्छयिषीष्ट उच्छयिषीयास्ताम् उच्छयिषीरन् श्व. विच्छयिता विच्छयितारौ विच्छयितारः श्व. उच्छयिता उच्छयितारौ उच्छयितारः भ. विच्छयिष्यति विच्छयिष्यतः विच्छयिष्यन्ति भ. उच्छयिष्यते उच्छयिष्येते उच्छयिष्यन्ते क्रि. अविच्छयिष्यत् अविच्छयिष्यताम् अविच्छयिष्यन् | क्रि. औच्छयिष्यत औच्छयिष्येताम् औच्छयिष्यन्त आत्मनेपद __ १३४५ मिछत् (मिच्छ्) उत्क्लेशे । व. विच्छयते विच्छयेते विच्छयन्ते परस्मैपद स. विच्छयेत विच्छयेयाताम् विच्छयेरन् व. मिच्छयति मिच्छयतः मिच्छयन्ति Page #572 -------------------------------------------------------------------------- ________________ 559 णिगन्तप्रक्रिया (तुदादिगण) स. मिच्छयेत् मिच्छयेताम् मिच्छयेयुः प. मिच्छयतु/मिच्छयतात् मिच्छयताम्। मिच्छयन्तु ह्य. अमिच्छयत् अमिच्छयताम् अमिच्छयन् अ. अमिमिच्छत् अमिमिच्छताम् अमिमिच्छन् प. मिच्छयाञ्चकार मिच्छयाञ्चक्रतुः मिच्छयाञ्चक्रुः आ. मिच्छयात् मिच्छ्यास्ताम् मिच्छयासुः श्व. मिच्छयिता मिच्छयितारौ मिच्छयितारः भ. मिच्छयिष्यति मिच्छयिष्यतः मिच्छयिष्यन्ति क्रि. अमिच्छयिष्यत् अमिच्छयिष्यताम् अमिच्छयिष्यन् आत्मनेपद व. उञ्छयते उञ्छयेते उञ्छयन्ते स. उञ्छयेत उञ्छयेयाताम् उञ्छयेरन् प. उञ्छयताम् उञ्छयेताम् उञ्छयन्ताम् ह्य. औञ्छयत औञ्छयेताम् औञ्छयन्त अ. औञ्चिच्छत औञ्चिच्छेताम औञ्चिच्छन्त प. उञ्छयाञ्चक्रे उञ्छयाञ्चक्राते उञ्छयाञ्चक्रिरे आ. उञ्छयिषीष्ट उञ्छयिषीयास्ताम उञ्छयिषीरन श्व. उञ्छयिता उञ्छयितारौ उञ्छयितारः भ. उञ्छयिष्यते उञ्छयिष्येते उञ्छयिष्यन्ते क्रि. औञ्छयिष्यत औञ्छयिष्येताम् औञ्छयिष्यन्त १३४७ प्रछंत् (प्रच्छ्) ज्ञीप्सायाम् । परस्मैपद व. प्रच्छयति प्रच्छयतः प्रच्छयन्ति स. प्रच्छयेत् प्रच्छयेताम् प्रच्छयेयुः प. प्रच्छयतु/प्रच्छयतात् प्रच्छेयताम् प्रच्छयन्तु ह्य. अप्रच्छयत् अप्रच्छयताम् अप्रच्छयन् अ. अपप्रच्छत् अपप्रच्छताम् अपप्रच्छन् प. प्रच्छयाञ्चकार प्रच्छयाञ्चक्रतुः प्रच्छयाञ्चक्रुः आ. प्रच्छ्यात् प्रच्छ्यास्ताम् प्रच्छ्यासुः श्व. प्रच्छयिता प्रच्छयितारौ प्रच्छयितारः भ. प्रच्छयिष्यति प्रच्छयिष्यतः प्रच्छयिष्यन्ति क्रि. अप्रच्छयिष्यत् अप्रच्छयिष्यताम् अप्रच्छयिष्यन् आत्मनेपद व. प्रच्छयते प्रच्छयेते प्रच्छयन्ते स. प्रच्छयेत प्रच्छयेयाताम् प्रच्छयेरन् प. प्रच्छयताम् प्रच्छयेताम् । प्रच्छयन्ताम् ह्य. अप्रच्छयत अप्रच्छयेताम् अप्रच्छयन्त अ. अपप्रच्छत अपप्रच्छेताम अपप्रच्छन्त प. प्रच्छयाञ्चके प्रच्छयाञ्चक्राते प्रच्छयाञ्चक्रिरे आ. प्रच्छयिषीष्ट प्रच्छयिषीयास्ताम् प्रच्छयिषीरन् श्व. प्रच्छयिता प्रच्छयितारौ प्रच्छयितार: भ. प्रच्छयिष्यते प्रच्छयिष्येते प्रच्छयिष्यन्ते क्रि. अप्रच्छयिष्यत अप्रच्छयिष्येताम् अप्रच्छयिष्यन्त आत्मनेपद व. मिच्छयते मिच्छयेते मिच्छयन्ते स. मिच्छयेत मिच्छयेयाताम मिच्छयेरन् प. मिच्छयताम् मिच्छयेताम् मिच्छयन्ताम् ह्य. अमिच्छयत अमिच्छयेताम् अमिच्छयन्त अ. अमिमिच्छत अमिमिच्छेताम अमिमिच्छन्त प. मिच्छयाञ्चक्रे मिच्छयाञ्चक्राते मिच्छयाञ्चक्रिरे आ. मिच्छयिषीष्ट मिच्छयिषीयास्ताम मिच्छयिषीरन २. मिच्छयिता मिच्छयितारौ मिच्छयितार: भ. मिच्छयिष्यते मिच्छयिष्येते मिच्छयिष्यन्ते क्रि. अमिच्छयिष्यत अमिच्छयिष्येताम् अमिच्छयिष्यन्त १३४६ उछुत् (उच्छ्) उच्छे । परस्मैपद व. उञ्छयति उञ्छयतः उञ्छयन्ति स. उञ्छयेत् उञ्छयेताम् उञ्छयेयुः प. उञ्छयतु/उञ्छयतात् उञ्छयताम् उञ्छयन्तु ह्य. औञ्छयत् औञ्छयताम् औञ्छयन् अ. औञ्चिच्छत् औञ्चिच्छताम् औञ्चिच्छन् प. उञ्छयाञ्चकार उञ्छयाञ्चक्रतुः उञ्छयाञ्चक्रुः आ. उञ्छ्यात् उञ्छ्यास्ताम् उञ्छयासुः श्व. उञ्छयिता उञ्छयितारौ उञ्छयितार: भ. उञ्छयिष्यति उञ्छयिष्यतः उञ्छयिष्यन्ति क्रि. औञ्छयिष्यत् औञ्छयिष्यताम् औञ्छयिष्यन् रा Page #573 -------------------------------------------------------------------------- ________________ 560 व. उब्जयति स. उब्जयेत् १३४८ उब्जत् (उब्ज्) आर्जवे । परस्मैपद प. उब्जयतु / उब्जयतात् उब्जयताम् ह्य. औब्जयत् औब्जयताम् अ. औब्जिजत् औब्जिताम् प. उब्जयाञ्चकार आ. उब्ज्यात् श्र. उब्जयिता भ. उब्जयिष्यति क्रि. औब्जयिष्यत् व. उब्जयते स. उब्जयेत प. उब्जयताम् ह्य. औब्जयत अ. औब्जिजत प. उब्जयाञ्चक्रे आ. उब्जयिषीष्ट श्व. उब्जयिता उब्जयतः उब्जा अ. अरूरुजत् प. रोजयाञ्चकार आ. रोज्यात् श्व. रोजयिता उब्जयाञ्चक्रतुः उब्ज्यास्ताम् उब्जयितारौ व. रोजयति रोजयत: स. रोजयेत् रोजयेताम् प. रोजयतु / रोजयतात् रोजयताम् ह्य. अरोजयत् अजयताम् उब्जयेयाताम् उब्जयेताम् औब्जयेताम् औब्जिजेताम उब्जयिष्यतः उब्जयिष्यन्ति औब्जयिष्यताम् औब्जयिष्यन् आत्मनेपद उब्जयेते उब्जयन्ति उब्जयेयुः उब्जयन्तु औब्जयन् •ब्जिन् उब्जयाञ्चक्रुः उब्ज्यासुः उब्जयितार: अरूरुजताम् रोजयाञ्चक्रतुः रोज्यास्ताम् रोजयितारौ उब्जय उब्जयेरन् उब्जयन्ताम् औब्जयन्त औब्जिजन्त उब्जयाञ्चक्राते उब्जयाञ्चक्रिरे ह्य. अभोजयत् उब्जयिषीयास्ताम् उब्जयिषीरन् अ. अबूभुजत् उब्जयितारौ भ. उब्जयिष्यते उब्जयिष्येते उब्जयितारः प. भोजयाञ्चकार उब्जयिष्यन्ते आ. भोज्यात् औब्जयिष्येताम् औब्जयिष्यन्त १३४९ सृजंत् (सृज्) विसर्गे । ११५५ सृजिंच्-वद्रूपाणि । क्रि. औब्जयिष्यत श्व. भोजयिता भ. भोजयिष्यति १३५० रुजोंत् (रुज्) भङ्गे । क्रि. अभोजयिष्यत् परस्मैपद रोजयन्ति जयेयुः रोजयन्तु अरोजयन् भ. रोजयिष्यति क्रि. अरोजयिष्यत् व. रोजयते स. रोजयेत ज्यासुः रोजयितार: प. रोजयताम् ह्य. अरोजयत अ. अरूरुजत प. रोजयाञ्चक्रे आ. रोजयिषीष्ट श्व. रोजयिता भ. रोजयिष्यते क्रि. अरोजयिष्यत व. भोजयते स. भोजयेत प. भोजयताम् ह्य. अभोजयत अरुरुजन् अ. अबूभुजत रोजयाञ्चक्रुः प. भोजयाञ्चक्रे आ. भोजयिषीष्ट श्व. भोजयिता रोजयिष्यतः रोजयिष्यन्ति अरोजयिष्यन् १३५१ भुजोंत् (भुज्) कौटिल्ये । परस्मैपद व. भोजयति भोजयतः स. भोजयेत् भोजयेताम् प. भोजयतु / भोजयतात् भोजयताम् अभोजयताम् अरोजयिष्यताम् आत्मनेपद रोजयेते धातुरत्नाकर द्वितीय भाग रोजयन्ते रोजयेयाताम् रोजयेरन् रोजयेताम् रोजयन्ताम् अरोजयेताम् अरोजयन्त अरूरुजेताम अरूरुजन्त रोजयाञ्चक्राते रोजयाञ्चक्रिरे रोजयिषीयास्ताम् रोजयिषीरन् रोजयितारौ रोजयितार: रोजयिष्येते रोजयिष्यन्ते अरोजयिष्येताम् अरोजयिष्यन्त भोजयेयाताम् भोजयेताम् अबूभुजताम् अबूभुजन् भोजयाञ्चक्रतुः भोजयाञ्चक्रुः भोज्यास्ताम् भोज्यासुः भोजयितारौ भोजयितारः भोजयिष्यतः भोजयिष्यन्ति अभोजयिष्यताम् अभोजयिष्यन् आत्मनेपद भोजयेते भोजयेताम् भोजयन्ति भोजयेयुः भोजयन्तु अभोजयन् भोजयन्ते भोजयेरन् भोजयन्ताम् अभोजयन्त अबूभुजे अबूभुजन्त भोजयाञ्चक्राते भोजयाञ्चक्रिरे भोजयिषीयास्ताम् भोजयिषीरन् भोजयितारौ भोजयितार: Page #574 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (तुदादिगण) 561 भ. भोजयिष्यते भोजयिष्येते भोजयिष्यन्ते क्रि. अभोजयिष्यत अभोजयिष्येताम् अभोजयिष्यन्त १३५२ टुमस्जोंत् (मस्ज्) शुद्धौ । परस्मैपद व. मजयति मज्जयत: मजयन्ति स. मजयेत् मज्जयेताम् मजयेयुः प. मज्जयतु/मज्जयतात् मज्जयताम् मजयन्तु ह्य. अमज्जयत् अमज्जयताम् अमजयन् अ. अममज्जत् अममज्जताम् अममजन् प. मजयाञ्चकार मजयाञ्चक्रतुः मज्जयाञ्चक्रुः आ. मज्ज्यात् मज्ज्यास्ताम् मज्ज्यासुः श्व. मज्जयिता मज्जयितारौ मज्जयितारः भ. मजयिष्यति मज्जयिष्यतः मज्जयिष्यन्ति क्रि, अमजयिष्यत् अमज्जयिष्यताम् अमज्जयिष्यन् आत्मनेपद व. मजयते मज्जयेते मज्जयन्ते स. मजयेत मजयेयाताम् मजयेरन् प. मजयताम् मज्जयेताम् मजयन्ताम् ह्य. अमजयत अमज्जयेताम् अमजयन्त अ. अममजत अममज्जेताम अममजन्त प. मज्जयाञ्चके मज्जयाञ्चक्राते मज्जयाञ्चक्रिरे आ. मज्जयिषीष्ट मज्जयिषीयास्ताम् मज्जयिषीरन् श्व. मज्जयिता मज्जयितारौ मजयितारः भ. मजयिष्यते मज्जयिष्येते मज्जयिष्यन्ते क्रि. अमजयिष्यत अमञ्जयिष्येताम् अमञ्जयिष्यन्त १३५३ जर्जन् (ज) परिभाषणे । परस्मैपद व. जर्जयति जर्जयतः जर्जयन्ति स. जर्जयेत् जर्जयेताम् जर्जयेयुः प. जर्जयतु/जर्जयतात् जर्जयताम् जर्जयन्तु ह्य. अजर्जयत् अजर्जयताम् अजर्जयन् अ. अजजर्जत् अजजर्जताम् अजजर्जन् प. जर्जयाञ्चकार जर्जयाञ्चक्रतुः जर्जयाञ्चक्रुः आ. जात् जास्ताम् जासुः श्व. जर्जयिता जर्जयितारौ जर्जयितारः भ. जर्जयिष्यति जर्जयिष्यत: जर्जयिष्यन्ति क्रि. अजर्जयिष्यत् अजर्जयिष्यताम् अजर्जयिष्यन् आत्मनेपद व. जर्जयते जर्जयेते जर्जयन्ते स. जर्जयेत 'जर्जयेयाताम् जर्जयेरन् प. जर्जयताम् जर्जयेताम् जर्जयन्ताम् ह्य. अजर्जयत अजर्जयेताम् अजर्जयन्त अ. अजजर्जत अजजर्जेताम अजजर्जन्त प. जर्जयाञ्चक्रे जर्जयाञ्चक्राते जर्जयाञ्चक्रिरे आ. जर्जयिषीष्ट जर्जयिषीयास्ताम् जर्जयिषीरन् श्व. जर्जयिता जर्जयितारौ जर्जयितारः भ. जर्जयिष्यते जर्जयिष्येते जर्जयिष्यन्ते | क्रि. अजर्जयिष्यत अजर्जयिष्येताम् अजर्जयिष्यन्त १३५४ झर्झत् (झर्ड्स) परिभाषणे । परस्मैपद व. झर्झयति झर्झयतः झर्झयन्ति स. झर्झयेत् झर्झयेताम् झर्झयेयुः प. झर्झयतु/झर्झयतात् झर्झयताम् झर्झयन्तु ह्य. अझर्झयत् अझर्झयताम् अझर्झयन् अ. अजझर्झत् अजझर्झताम् अजझर्झन् प. झर्झयाञ्चकार झझयाञ्चक्रतुः झर्झयाञ्चक्रुः आ. झझ्या॑त् झझ्यास्ताम् झझासुः श्व. झझयिता झर्झयितारौ झर्झयितार: भ. झर्झयिष्यति झर्झयिष्यतः झर्झयिष्यन्ति क्रि. अझझयिष्यत् अझर्झयिष्यताम् अझझयिष्यन् आत्मनेपद व. झर्झयते झर्झयेते झर्झयन्ते स. झर्झयेत झर्झयेयाताम् झर्झयेरन् प. झर्झयताम् झर्झयेताम् झर्झयन्ताम् ह्य. अझर्झयत अझर्झयेताम् अझझयन्त अ. अजझर्झत अजझझैताम अजझर्झन्त प. झर्झयाञ्चक्रे झर्झयाञ्चक्राते झर्झयाञ्चक्रिरे आ. झर्झयिषीष्ट झझयिषीयास्ताम् झर्झयिषीरन् Page #575 -------------------------------------------------------------------------- ________________ 562 धातुरत्नाकर द्वितीय भाग श्व. झझयिता झर्झयितारौ झर्झयितारः भ. झझयिष्यते झर्झयिष्येते झर्झयिष्यन्ते क्रि. अझर्झयिष्यत अझर्झयिष्येताम् अझर्झयिष्यन्त १३५५ उज्झत् (उज्झ्) उत्सर्गे । परस्मैपद व. झर्झयति झर्झयतः झर्झयन्ति स. झर्झयेत् झर्झयेताम् झर्झयेयुः प. झर्झयतु/झर्झयतात् झर्झयताम् झर्झयन्तु ह्य. अझर्झयत् अझर्झयताम् अझर्झयन् अ. अजझौत् अजझर्झताम् अजझर्झन् प. झर्झयाञ्चकार झर्झयाञ्चक्रतुः झर्झयाञ्चक्रुः आ. झझात् झझ्यास्ताम् झझासुः श्व. झझयिता झर्झयितारौ झझयितारः भ. झर्झयिष्यति झर्झयिष्यत: झझयिष्यन्ति क्रि. अझर्झयिष्यत् अझर्झयिष्यताम् अझर्झयिष्यन आत्मनेपद व. झर्झयते झर्झयेते झर्झयन्ते स. झर्झयेत झर्झयेयाताम् झर्झयेरन् प. झर्झयताम् झर्झयेताम् झर्झयन्ताम् ह्य. अझर्झयत अझर्झयेताम् अझर्झयन्त अ. अजझर्झत अजझीताम अजझर्झन्त प. झर्झयाञ्चक्रे झर्झयाञ्चक्राते झझयाञ्चक्रिरे आ. झर्झयिषीष्ट झर्झयिषीयास्ताम् झर्झयिषीरन् श्व. झर्झयिता झर्झयितारौ झर्झयितारः भ. झझयिष्यते झर्झयिष्येते झर्झयिष्यन्ते क्रि. अझझयिष्यत अझर्झयिष्येताम् अझर्झयिष्यन्त परस्मैपद व. उज्झयति उज्झयतः उज्झयन्ति स. उज्झयेत् उज्झयेताम् उज्झयेयुः प. उज्झयतु/उज्झयतात् उज्झयताम् उज्झयन्तु ह्य. औज्झयत् औज्झयताम् औज्झयन् अ. औजिज्झत् औजिज्झताम् औजिज्झन् प. उज्झयाञ्चकार उज्झयाञ्चक्रतुः उज्झयाञ्चक्रुः आ. उज्झ्यात् उज्झ्यास्ताम् उज्झ्यासुः श्व. उज्झयिता उज्झयितारौ उज्झयितारः भ. उज्झयिष्यति उज्झयिष्यतः उज्झयिष्यन्ति क्रि. औज्झयिष्यत् औज्झयिष्यताम् औज्झयिष्यन् आत्मनेपद व. उज्झयते उज्झयेते उज्झयन्ते स. उज्झयेत उज्झयेयाताम् उज्झयेरन् प. उज्झयताम् उज्झयेताम् उज्झयन्ताम् ह्य. औज्झयत औज्झयेताम् औज्झयन्त अ. औजिज्झत औजिज्झेताम औजिज्झन्त प. उज्झयाञ्चक्रे उज्झयाञ्चक्राते उज्झयाञ्चक्रिरे आ. उज्झयिषीष्ट उज्झयिषीयास्ताम् उज्झयिषीरन् श्व. उज्झयिता उज्झयितारौ उज्झयितारः भ. उज्झयिष्यते उज्झयिष्येते उज्झयिष्यन्ते क्रि, औज्झयिष्यत औज्झयिष्येताम् औज्झयिष्यन्त १३५६ जुडत् (जुड्) गतौ । परस्मैपद व. जोडयति जोडयतः जोडयन्ति स. जोडयेत् जोडयेताम् जोडयेयुः प. जोडयतु/जोडयतात् जोडयताम् जोडयन्तु ह्य. अजोडयत् अजोडयताम् अजोडयन् अ. अजूजुडत् अजूजुडताम् अजूजुडन् प. जोडयाञ्चकार जोडयाञ्चक्रतुः जोडयाञ्चक्रुः आ. जोड्यात् जोड्यास्ताम् श्व. जोडयिता जोडयितारौ जोडयितारः भ. जोडयिष्यति जोडयिष्यतः जोडयिष्यन्ति क्रि. अजोडयिष्यत् अजोडयिष्यताम् अजोडयिष्यन आत्मनेपद व. जोडयते जोडयेते जोडयन्ते स. जोडयेत जोडयेयाताम् प. जोडयताम् जोडयेताम् जोडयन्ताम् ह्य. अजोडयत अजोडयेताम् अजोडयन्त अ. अजूजुडत अजूजुडेताम अजूजुडन्त प. जोडयाञ्चक्रे जोडयाञ्चक्राते जोडयाञ्चक्रिरे आ. जोडयिषीष्ट जोडयिषीयास्ताम जोडयिषीरन् जोड्यासुः जोडयेरन् Page #576 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (तुदादिगण) श्र. जोडयिता जोडयितारौ भ जोडयिष्यते जोडयिष्येते क्रि. अजोडयिष्यत जोडयितारः जोडयिष्यन्ते अजोडयिष्येताम् अजोडयिष्यन्त १३५७ पृडत् (पृड्) सुखने । परस्मैपद व. पर्डयति पर्डयतः स. पर्डयेत् पर्डयेताम् प. पर्डयतु/पर्डयतात् पर्डयताम् ह्य. अपर्डयत् अपर्डयताम् अ. अपीपृडत् प. पर्डयाञ्चकार आ. पर्यात् श्व. पर्जयिता भ. पर्डयिष्यति क्रि. अपर्डयिष्यत् व. पर्डयते स. पर्डयेत प. पईयताम् ह्य. अपर्डयत अ. अपीपृडत प. पर्डयाञ्चक्रे आ. पर्डयिषीष्ट श्र. पर्डयिता भ. पर्डयिष्यते क्रि. अपर्डयिष्यत अपीपृडताम् पर्डयाञ्चक्रतुः पर्ज्यास्ताम् पर्डयितारौ पर्डयिष्यतः पर्डयन्ति पयेयुः पर्डयन्तु अपर्डयन् पर्यासुः पयितार: पयिष्यन्ति अपर्डयिष्यताम् अपयिष्यन् आत्मनेपद पर्डयेते व. मर्डयति मर्डयतः स. मर्डयेत् मर्डयेताम् प. मर्डयतु / मर्डयतात् मर्डयताम् ह्य अमर्डयत् अ. अमीमृडत् अपीपृडन् पर्डयाञ्चक्रुः पर्डयन्ते पयेयाताम् परन् पर्जयेताम् अपर्डताम् अपडे पर्डयाञ्चक्राते पर्डयिषीयास्ताम् पर्डयिषीरन् पयितारः पर्डयिष्यन्ते अपयिष्यन्त अमयताम् अमीमृडताम् पर्डयितारौ पर्डयिष्येते अपर्डयिष्येताम् १३५८ मृडत् (मृड्) सुखने । परस्मैपद मर्डयन्ति मर्डयेयुः प. मर्डयाञ्चकार आ. मर्ज्यात् श्व मर्डयिता पर्डयन्ताम् व. काडयति अपर्डयन्त स. काडयेत् मयन्तु भ. मर्डयिष्यति क्रि. अमर्डयिष्यत् अमर्डयन् अमीमृडन् व. मर्डयते स. मर्डयेत प. मर्डयताम् ह्य अमर्डयत अ. अमीमृडत प. मर्डयाञ्चक्रे आ. मर्डयिषीष्ट श्व मर्डयिता भ. मर्डयिष्यते क्रि. अमर्डयिष्यत अपीपृडन्त प. पर्डयाञ्चक्रिरे ह्य. अकाडयत् अ. अचीकडत् प. काडयाञ्चकार आ. काड्यात् श्व. काडयिता भ. काडयिष्यति क्रि. अकाडयिष्यत् व. काडयते स. काडयेत प. काडयताम् ह्य. अकाडयत अ. अचीकडत मर्डयाञ्चक्रतुः मर्डयाञ्चक्रुः मर्ज्यास्ताम् मर्यासुः मर्डयितारौ मर्डयितार: मर्डयिष्यतः मर्डयिष्यन्ति अमर्डयिष्यन् अमयिष्यताम् आत्मनेपद मर्डयेते मर्डयन्ते मयेरन् मर्डयेताम् मयन्ताम् अमर्डयेताम् अमर्डयन्त १३५९ कडत् (कड्) मदे । परस्मैपद काडयतः काडम् काडयतु / काडयतात् काडयताम् अकाडयताम् अचीकडताम् येयाताम् अमृत अमृत मर्डयाञ्चक्राते मर्डयाञ्चक्रिरे मर्डयिषीयास्ताम् मर्डयिषीरन् मर्डयितारौ मर्डयितार: मर्डयिष्येते मर्डयिष्यन्ते अमर्डयिष्येताम् अमर्डयिष्यन्त 563 काडयन्ति काडयेयुः काडयन्तु अकाडयन् अचीकडन् काडयाञ्चक्रतुः काडयाञ्चक्रुः काड्यास्ताम् काड्यासुः काडयितारौ काडयितार: काडयिष्यतः काडयिष्यन्ति अकाडयिष्यताम् अकाडयिष्यन् आत्मनेपद काडयेते काडम् अकाडयेताम् अचीकडेताम काडयन्ते काडयेयाताम् काडयेरन् काडयन्ताम् अकाडयन्त अचीकडन्त Page #577 -------------------------------------------------------------------------- ________________ 564 धातुरत्नाकर द्वितीय भाग प. काडयाञ्चक्रे काडयाञ्चक्राते काडयाञ्चक्रिरे । आ. काडयिषीष्ट काडयिषीयास्ताम् काडयिषीरन् श्व. काडयिता काडयितारौ काडयितारः भ, काडयिष्यते काडयिष्येते काडयिष्यन्ते क्रि, अकाडयिष्यत अकाडयिष्येताम् अकाडयिष्यन्त १३६० पृणत् (पृण्) प्रीणने । परस्मैपद व. पर्णयति पर्णयत: पर्णयन्ति स. पर्णयेत् पर्णयेताम् पर्णयेयु: प. पर्णयतु/पर्णयतात् पर्णयताम् पर्णयन्तु ह्य. अपर्णयत् अपर्णयताम् अपर्णयन् अ. अपीपृणत् अपीपृणताम् अपीपृणन् प. पर्णयाञ्चकार पर्णयाञ्चक्रतुः पर्णयाञ्चक्रुः आ. पात् पास्ताम् पासुः श्व. पर्णयिता पर्णयितारौ पर्णयितारः भ, पर्णयिष्यति पर्णयिष्यतः पर्णयिष्यन्ति क्रि. अपर्णयिष्यत् अपर्णयिष्यताम् अपर्णयिष्यन् आत्मनेपद व. पर्णयते पर्णयेते पर्णयन्ते स. पर्णयेत पर्णयेयाताम् पर्णयेरन् प. पर्णयताम् पर्णयेताम् पर्णयन्ताम् ह्य. अपर्णयत अपर्णयेताम् अपर्णयन्त अ. अपीपृणत अपीपृणेताम अपीपृणन्त प. पर्णयाञ्चक्रे पर्णयाञ्चक्राते पर्णयाञ्चक्रिरे आ. पर्णयिषीष्ट पर्णयिषीयास्ताम् पर्णयिषीरन् श्व. पर्णयिता पर्णयितारौ पर्णयितारः भ. पर्णयिष्यते पर्णयिष्येते पर्णयिष्यन्ते क्रि. अपर्णयिष्यत अपर्णयिष्येताम् अपर्णयिष्यन्त १३६१ तुणत् (तुण) कौटिल्ये। परस्मैपद व. तोणयति तोणयतः तोणयन्ति स. तोणयेत् तोणयेताम तोणयेयुः प. तोणयतु/तोणयतात् तोणयताम् तोणयन्तु ह्य. अतोणयत् अतोणयताम् अतोणयन् अ. अतूतुणत् अतूतुणताम् अतूतुणन् प. तोणयाञ्चकार तोणयाञ्चक्रतुः तोणयाञ्चक्रुः आ. तोण्यात् तोण्यास्ताम् तोण्यासुः श्व. तोणयिता तोणयितारौ तोणयितारः भ. तोणयिष्यति तोणयिष्यतः तोणयिष्यन्ति क्रि, अतोणयिष्यत् अतोणयिष्यताम् अतोणयिष्यन् आत्मनेपद व. तोणयते तोणयेते तोणयन्ते स. तोणयेत तोणयेयाताम् तोणयेरन् प. तोणयताम् तोणयेताम् तोणयन्ताम् ह्य. अतोणयत अतोणयेताम् अतोणयन्त अ. अतूतुणत अतूतुणेताम अतूतुणन्त प. तोणयाञ्चके तोणयाञ्चक्राते तोणयाञ्चक्रिरे आ. तोणयिषीष्ट तोणयिषीयास्ताम तोणयिषीरन श्व. तोणयिता तोणयितारौ तोणयितार: भ. तोणयिष्यते तोणयिष्येते तोणयिष्यन्ते क्रि, अतोणयिष्यत अतोणयिष्येताम् अतोणयिष्यन्त १३६२ मृणत् (मृण्) हिंसायाम् । परस्मैपद व. मर्णयति मर्णयतः मर्णयन्ति स. मर्णयेत् मर्णयेताम् मर्णयेयुः प. मर्णयतु/मर्णयतात् मर्णयताम् मर्णयन्तु ह्य. अमर्णयत् अमर्णयताम् अमर्णयन् अ. अमीमृणत् अमीमृणताम् अमीमृणन् प. मर्णयाञ्चकार मर्णयाञ्चक्रतुः मर्णयाञ्चक्रुः आ. मात् मास्ताम् मासुः श्व. मर्णयिता मर्णयितारौ मर्णयितार: भ. मर्णयिष्यति मर्णयिष्यतः मर्णयिष्यन्ति क्रि. अमर्णयिष्यत अमर्णयिष्यताम् अमर्णयिष्यन् आत्मनेपद व, मर्णयते मर्णयेते मर्णयन्ते स. मर्णयेत मर्णयेयाताम् मर्णयेरन् प. मर्णयताम् मर्णयेताम् मर्णयन्ताम् ह्य. अमर्णयत अमर्णयेताम् अमर्णयन्त Page #578 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (तुदादिगण) 565 द्रोणयेताम् अ. अमीमृणत अमीमृणेताम अमीमृणन्त ह्य. अपोणयत् अपोणयताम अपोणयन् प. मर्णयाञ्चक्रे मर्णयाञ्चक्राते मर्णयाञ्चक्रिरे अ. अपूपुणत् अपूपुणताम् अपूपुणन् आ. मर्णयिषीष्ट मर्णयिषीयास्ताम् मर्णयिषीरन् प. पोणयाञ्चकार पोणयाञ्चक्रतुः पोणयाञ्चक्रुः श्व. मर्णयिता मर्णयितारौ मर्णयितारः आ. पोण्यात् पोण्यास्ताम् पोण्यासुः भ, मर्णयिष्यते मर्णयिष्येते मर्णयिष्यन्ते श्व. पोणयिता पोणयितारौ पोणयितारः क्रि. अमर्णयिष्यत अमर्णयिष्येताम् अमर्णयिष्यन्त | भ. पोणयिष्यति पोणयिष्यतः पोणयिष्यन्ति १३६३ दूणत् (दूण) गतिकोटिल्ययोश्च ।। क्रि, अपोणयिष्यत् अपोणयिष्यताम् अपोणयिष्यन परस्मैपद आत्मनेपद व. द्रोणयति द्रोणयतः द्रोणयन्ति व. पोणयते पोणयेते पोणयन्ते स. द्रोणयेत् द्रोणयेयु: स. पोणयेत पोणयेयाताम् पोणयेरन् प. द्रोणयतु/द्रोणयतात् द्रोणयताम् द्रोणयन्तु प. पोणयताम् पोणयेताम् पोणयन्ताम् ह्य, अद्रोणयत् अद्रोणयताम् अद्रोणयन् ह्य. अपोणयत अपोणयेताम् अपोणयन्त अ. अदुगुणत् अदुदुणताम् अदुदुणन् अ. अपूपुणत अपूपुणेताम अपूपुणन्त प. द्रोणयाञ्चकार द्रोणयाञ्चक्रतुः द्रोणयाञ्चक्रुः प. पोणयाञ्चके पोणयाञ्चक्राते पोणयाञ्चक्रिरे आ. द्रोण्यात् द्रोण्यास्ताम् द्रोण्यासुः आ. पोणयिषीष्ट पोणयिषीयास्ताम् पोणयिषीरन् २. द्रोणयिता द्रोणयितारौ द्रोणयितार: श्व. पोणयिता पोणयितारौ पोणयितारः भ. द्रोणयिष्यति द्रोणयिष्यतः द्रोणयिष्यन्ति भ. पोणयिष्यते पोणयिष्येते पोणयिष्यन्ते क्रि. अद्रोणयिष्यत् अद्रोणयिष्यताम् अद्रोणयिष्यन् क्रि. अपोणयिष्यत अपोणयिष्येताम् अपोणयिष्यन्त आत्मनेपद १३६५ मुणत् (मुण्) प्रतिज्ञाने । व. द्रोणयते द्रोणयेते द्रोणयन्ते परस्मैपद स. द्रोणयेत द्रोणयेयाताम् द्रोणयेरन् व. मोणयति मोणयतः मोणयन्ति प. द्रोणयताम् द्रोणयेताम् द्रोणयन्ताम् स. मोणयेत् मोणयेताम् मोणयेयुः ह्य. अद्रोणयत अद्रोणयेताम् अद्रोणयन्त प. मोणयतु/मोणयतात् मोणयताम् मोणयन्तु अ. अदुदुणत अदुदुणेताम अदुद्रुणन्त ह्य. अमोणयत् अमोणयताम् अमोणयन् प. द्रोणयाञ्चके द्रोणयाञ्चक्राते द्रोणयाञ्चक्रिरे अ. अमूमुणत् अमूमुणताम् अमूमुणन् आ. द्रोणयिषीष्ट द्रोणयिषीयास्ताम् द्रोणयिषीरन् प. मोणयाञ्चकार मोणयाञ्चक्रतुः मोणयाञ्चक्रुः श्व. द्रोणयिता द्रोणयितारौ द्रोणयितार: आ. मोण्यात् मोण्यास्ताम् मोण्यासुः भ. द्रोणयिष्यते द्रोणयिष्येते द्रोणयिष्यन्ते श्व. मोणयिता मोणयितारौ मोणयितार: क्रि. अद्रोणयिष्यत अद्रोणयिष्येताम् अद्रोणयिष्यन्त भ. मोणयिष्यति मोणयिष्यतः मोणयिष्यन्ति १३६४ पुणत् (पुण) शुभे । क्रि. अमोणयिष्यत् अमोणयिष्यताम् अमोणयिष्यन् परस्मैपद आत्मनेपद व. पोणयति पोणयतः पोणयन्ति व. मोणयते मोणयेते मोणयन्ते स. पोणयेत् पोणयेताम् पोणयेयुः स. मोणयेत मोणयेयाताम् मोणयेरन् प. पोणयतु/पोणयतात् पोणयताम् प. मोणयताम् मोणयेताम् मोणयन्ताम् पोणयन्तु Page #579 -------------------------------------------------------------------------- ________________ 566 चासुः कोणयेताम् ह्य. अमोणयत अमोणयेताम् अमोणयन्त अ. अमूमुणत अमूमुणेताम अमूमुणन्त प. मोणयाञ्चक्रे मोणयाञ्चक्राते मोणयाञ्चक्रिरे आ. मोणयिषीष्ट मोणयिषीयास्ताम् मोणयिषीरन् श्व. मोणयिता मोणयितारौ मोणयितार: भ. मोणयिष्यते मोणयिष्येते मोणयिष्यन्ते क्रि. अमोणयिष्यत अमोणयिष्येताम् अमोणयिष्यन्त १३६६ कुणत् (कुण्) शब्दोपकरणयोः । परस्मैपद व. कोणयति कोणयतः कोणयन्ति स. कोणयेत् कोणयेयुः प. कोणयतु/कोणयतात् कोणयताम् कोणयन्तु ह्य. अकोणयत् अकोणयताम् अकोणयन् अ. अचूकुणत् अचूकुणताम् अचूकुणन् प. कोणयाञ्चकार कोणयाञ्चक्रतुः कोणयाञ्चक्रुः आ. कोण्यात् कोण्यास्ताम् श्व. कोणयिता कोणयितारौ कोणयितारः भ. कोणयिष्यति कोणयिष्यतः कोणयिष्यन्ति क्रि. अकोणयिष्यत् अकोणयिष्यताम् अकोणयिष्यन् आत्मनेपद व. कोणयते कोणयेते कोणयन्ते स. कोणयेत कोणयेयाताम् कोणयेरन् प. कोणयताम् कोणयेताम् कोणयन्ताम् ह्य. अकोणयत अकोणयेताम् अकोणयन्त अ. अचूकुणत अचूकुणेताम अचूकुणन्त प. कोणयाञ्चके कोणयाञ्चक्राते कोणयाञ्चक्रिरे आ. कोणयिषीष्ट कोणयिषीयास्ताम् कोणयिषीरन् श्व. कोणयिता कोणयितारौ कोणयितार: भ. कोणयिष्यते कोणयिष्येते कोणयिष्यन्ते क्रि. अकोणयिष्यत अकोणयिष्येताम् अकोणयिष्यन्त १३६७ घुणत् (घुण्) भ्रमणे। ७०८ घुणिवद्रूपाणि । १३६८ घूर्णत् (घूर्ण) भ्रमणे । ७०९ पूर्णिवद्रूपाणि । कोण्यासुः धातुरत्नाकर द्वितीय भाग १३६९ चूतैत् (वृत्) हिंसाग्रन्थयोः । परस्मैपद व. चर्तयति चर्तयतः चर्तयन्ति स. चर्तयेत् चर्तयेताम् चर्तयेयुः प. चर्तयतु/चर्तयतात् चर्तयताम् चर्तयन्तु ह्य. अचर्तयत् अचर्तयताम् अचर्तयन् अ. अचीचूतत् अचीचूतताम् अचीचूतन् प. चर्तयाञ्चकार चर्तयाञ्चक्रतुः चर्तयाञ्चक्रुः आ. चात् चास्ताम् श्व. चर्तयिता चर्तयितारौ चर्तयितार: भ. चर्तयिष्यति चर्तयिष्यतः चर्तयिष्यन्ति क्रि. अचर्तयिष्यत् अचर्तयिष्यताम् अचर्तयिष्यन आत्मनेपद व. चर्तयते चर्तयेते चर्तयन्ते स. चर्तयेत चर्तयेयाताम् चर्तयेरन् प. चर्तयताम् चर्तयेताम् चर्तयन्ताम् ह्य. अचर्तयत अचर्तयेताम् अचर्तयन्त अ. अचीचूतत अचीचतेताम अचीचूतन्त प. चर्तयाञ्चके चर्तयाञ्चक्राते चर्तयाञ्चक्रिरे आ. चर्तयिषीष्ट चर्तयिषीयास्ताम् चर्तयिषीरन् श्व. चर्तयिता चर्तयितारौ चर्तयितारः भ. चर्तयिष्यते चर्तयिष्येते चर्तयिष्यन्ते क्रि. अचर्तयिष्यत अचर्तयिष्येताम् अचर्तयिष्यन्त १३७० णुदत् (नुद्) प्रेरणे । परस्मैपद व. नोदयति नोदयतः नोदयन्ति स. नोदयेत् नोदयेताम् नोदयेयुः प. नोदयतु/नोदयतात् नोदयताम् ह्य. अनोदयत् अनोदयताम् अनोदयन् अ. अनूनुदत् अनूनुदताम् अनूनुदन् प. नोदयाञ्चकार नोदयाञ्चक्रतुः नोदयाञ्चक्रुः आ. नोद्यात् नोद्यास्ताम् श्व. नोदयिता नोदयितारौ नोदयितारः | भ. नोदयिष्यति नोदयिष्यतः नोदयिष्यन्ति को नोदयन्तु नोद्यासुः Page #580 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (तुदादिगण) क्रि. अनोदयिष्यत् व. नोदयते स. नोदयेत प. नोदयताम् ह्य. अनोदयत अनोदयिष्यताम् आत्मनेपद नोदयेते व. वेधयते स. वेधयेत प. वेधयताम् ह्य. अवेधयत अ. अवीविधत प. वेधयाञ्चक्रे आ. वेधयिषीष्ट श्व. वेधयिता नोदयेयाताम् नोदयेताम् अनोदताम् अनूनुदेताम नोदयाञ्चक्राते अ. अनूनुदत प. नोदयाञ्चक्रे आ. नोदयिषीष्ट श्व. नोदयिता भ. नोदयिष्यते क्रि. अनोदयिष्यत अनोदयिष्येताम् अनोदयिष्यन्त १३७१ षद्लृत् (सद्) अवसादने । ७६६ षद्वद्रूपाणि । १३७२ विधत् (विघ्) विधाने । परस्मैपद व. वेधयति वेधयतः स. वेधयेत् वेधयेताम् प. वेधयतु/वेधयतात् वेधयताम् ह्य. अवेधयत् अ. अवीविधत् प. वेधयाञ्चकार आ. वेध्यात् श्व. वेधयिता भ. वेधयिष्यति क्रि. अवेधयिष्यत् नोदयितारौ नोदयिष्येते नोदयिषीयास्ताम् नोदयिषीरन् नोदयितार: नोदयिष्यन्ते अवेधताम् अवीविधताम् अनोदयिष्यन् वेधयाञ्चक्रतुः वेध्यास्ताम् वेधयितारौ वेधयिष्यतः नोदयन्ते नोदयेरन् नोदयन्ताम् अनोदयन्त अनूनुदन्त नोदयाञ्चक्रिरे वेधयेयाताम् वेधयेताम् अवेधताम् अवीविधेताम वेधाञ्चक्राते वेधयन्ति वेधयेयुः वेधयन्तु अवेधयन् अवीविधन् वेधयाञ्चक्रुः वेध्यासुः वेधयितारः वेधयिष्यन्ति अवेधयिष्यताम् अवेधयिष्यन् आत्मनेपद वेधयेते वेधयन्ते वेधयेरन् वेधयन्ताम् अवेधयन्त अवीविधन्त वेधयाञ्चक्रिरे वेधयिषीयास्ताम् वेधयिषीरन् वेधयितारौ वेधयितारः भ. वेधयिष्यते क्रि. अवेधयिष्यत व. जोनयति स. जोनयेत् जनताम् प. जोनयतु / जोनयतात् जोनयताम् अजोनयताम् ह्य. अजोनयत् अ. अजूजुनत् प. जोनयाञ्चकार आ. जोन्यात् श्व. जोनयिता भ. जोनयिष्यति क्रि. अजोनयिष्यत् व. जोनयते स. जोनयेत प. जोनयताम् ह्य. अजोनयत १३७३ जुनत् (जुन्) गतौ । परस्मैपद अ. अजूजुनत प. जोनयाञ्चक्रे आ. जोनयिषीष्ट श्व. जोनयिता भ. जोनयिष्यते क्रि. अजोनयिष्यत वेधयिष्येते अवेधयिष्येताम् जोनयतः अ. अशूशुनत् प. शोनयाञ्चकार जनताम् जोन ताम् अजोन ताम् अजूजुनताम् अजूजुनन् जोनयाञ्चक्रतुः जोनयाञ्चक्रुः जोयास्ताम् जोन्यासुः जोयितारौ जोनयितारः जोनयिष्यतः जोनयिष्यन्ति अजोनयिष्यताम् अजोनयिष्यन् आत्मनेपद जोनयेते व. शोनयति शोनयतः स. शोनयेत् शोनाम् प. शोनयतु / शोनयतात् शोनयताम् ह्य. अशोत् अशोना वेधयिष्यन्ते अवेधयिष्यन्त परस्मैपद जनयन्ति जोनयेयुः जोनयन्तु अजोनयन् १३७४ शुनत् (शुन्) गतौ । अजूजुता अजूजुनन्त जोनयाञ्चक्राते जोनयाञ्चक्रिरे जोनयिषीयास्ताम् जोनयिषीरन् जोनयितारौ जोनयितारः जोनयिष्येते जोनयिष्यन्ते अजोनयिष्येताम् अजोनयिष्यन्त अशूशुनताम् शोनयाञ्चक्रतुः जोनयन्ते जोनरन् जोनयन्ताम् अजोनयन्त 567 शोनयन्ति शोनयेयुः शोनयन्तु अशोनयन् अशूशुनन् शोनयाञ्चक्रुः Page #581 -------------------------------------------------------------------------- ________________ 568 धातुरत्नाकर द्वितीय भाग शोन्यासुः रेफ्यासुः आ. शोन्यात् शोन्यास्ताम् श्व. शोनयिता शोनयितारौ शोनयितारः भ. शोनयिष्यति शोनयिष्यतः शोनयिष्यन्ति क्रि. अशोनयिष्यत् अशोनयिष्यताम् अशोनयिष्यन् आत्मनेपद व. शोनयते शोनयेते शोनयन्ते स. शोनयेत शोनयेयाताम् शोनयेरन् प. शोनयताम् शोनयेताम् शोनयन्ताम् ह्य. अशोनयत अशोनयेताम् अशोनयन्त अ. अशूशुनत अशूशुनेताम अशूशुनन्त प. शोनयाञ्चक्रे शोनयाञ्चक्राते शोनयाञ्चक्रिरे आ. शोनयिषीष्ट शोनयिषीयास्ताम शोनयिषीग्न श्व. शोनयिता शोनयितारौ शोनयितार: भ. शोनयिष्यते शोनयिष्येते शोनयिष्यन्ते क्रि. अशोनयिष्यत अशोनयिष्येताम् अशोनयिष्यन्त १३७५ छुपंत् (छुप्) पर्छ । परस्मैपद व. छोपयति छोपयतः छोपयन्ति स. छोपयेत् छोपयेताम् छोपयेयुः प. छोपयतु/छोपयतात् छोपयताम् छोपयन्तु ह्य. अच्छोपयत् अच्छोपयताम् अच्छोपयन् अ. अचुच्छुपत् अचुच्छुपताम् अचुच्छुपन् प. छोपयाञ्चकार छोपयाञ्चक्रतुः छोपयाञ्चक्रुः आ. छोप्यात् छोप्यास्ताम् श्व. छोपयिता छोपयितारौ छोपयितारः भ. छोपयिष्यति छोपयिष्यतः छोपयिष्यन्ति क्रि. अच्छोपयिष्यत् अच्छोपयिष्यताम् अच्छोपयिष्यन् आत्मनेपद व. छोपयते छोपयेते छोपयन्ते स. छोपयेत छोपयेयाताम् छोपयेरन् प. छोपयताम् छोपयेताम् छोपयन्ताम् ह्य. अच्छोपयत अच्छोपयेताम् अच्छोपयन्त अ. अचुच्छुपत अचुच्छुपेताम अचुच्छुपन्त प. छोपयाञ्चके छोपयाञ्चक्राते छोपयाञ्चक्रिरे आ. छोपयिषीष्ट छोपयिषीयास्ताम् छोपयिषीरन् श्व. छोपयिता छोपयितारौ छोपयितारः भ. छोपयिष्यते छोपयिष्येते छोपयिष्यन्ते क्रि. अच्छोपयिष्यत अच्छोपयिष्येताम अच्छोपयिष्यन्त १३७६ रिफत् (रिफ्) कत्थनयुद्धहिंसादानेषु । परस्मैपद व. रेफयति रेफयतः रेफयन्ति स. रेफयेत् रेफयेताम् रेफयेयुः प. रेफयतु/रेफयतात् रेफयताम् रेफयन्तु ह्य. अरेफयत् अरेफयताम् अरेफयन् अ. अरीरिफत् अरीरिफताम् अरीरिफन् प. रेफयाञ्चकार रेफयाञ्चक्रतुः रेफयाञ्चक्रुः आ. रेफ्यात् रेफ्यास्ताम् श्व. रेफयिता रेफयितारौ रेफयितार: भ. रेफयिष्यति रेफयिष्यतः रेफयिष्यन्ति क्रि. अरेफयिष्यत् अरेफयिष्यताम् अरेफयिष्यन् आत्मनेपद व. रेफयते रेफयेते रेफयन्ते स. रेफयेत रेफयेयाताम् रेफयेरन् प. रेफयताम् रेफयेताम् रेफयन्ताम् ह्य. अरेफयत अरेफयेताम् अरेफयन्त अ. अरीरिफत अरीरिफेताम अरीरिफन्त प. रेफयाञ्चके रेफयाञ्चक्राते रेफयाञ्चक्रिरे आ. रेफयिषीष्ट रेफयिषीयास्ताम् रेफयिषीरन् श्व. रेफयिता रेफयितारौ रेफयितारः भ. रेफयिष्यते रेफयिष्येते रेफयिष्यन्ते क्रि. अरेफयिष्यत अरेफयिष्येताम् अरेफयिष्यन्त १३७७ तृफत् (तृफ्) तृप्तौ । ३४७ दृफवद्रूपाणि । १३७८ तृम्फत् (तृम्फ्) तृप्तौ । ३४८ तृम्फवद्रूपाणि । १३७९ ऋफत् (ऋफ्) हिंसायाम् । परस्मैपद व. अर्फयति अर्फयतः अर्फयन्ति स. अर्फयेत् अर्फयेताम छोप्यासुः अर्फयेयुः Page #582 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (तुदादिगण) 569 प. ऋम्फयताम् ऋम्फयेताम् ऋम्फयन्ताम् ह्य. आर्पयत आर्पयेताम् आफयन्त अ. आर्पिफत आर्पिफेताम आर्पिफन्त प. ऋम्फयाञ्चके ऋम्फयाञ्चक्राते ऋम्फयाञ्चक्रिरे आ. ऋम्फयिषीष्ट ऋम्फयिषीयास्ताम् ऋम्फयिषीरन् श्व, ऋम्फयिता ऋम्फयितारौ ऋम्फयितारः भ. ऋम्फयिष्यते ऋम्फयिष्यते ऋम्फयिष्यन्ते | क्रि. आर्पयिष्यत आर्फयिष्येताम् आर्पयिष्यन्त १३८१ दृफत् (दृफ्) उत्क्ले शे। परस्मैपद प. अर्फयतु /अर्फयतात् अर्फयताम् अर्फयन्तु ह्य. आर्फयत् आर्फयताम् आर्फयन् अ. आर्पिफत् आर्पिफताम् आर्पिफन् प. अर्फयाञ्चकार अर्फयाञ्चक्रतुः अर्फयाञ्चक्रुः आ. अपात् अास्ताम् अासुः श्व. अर्फयिता अर्फयितारौ अर्फयितार: भ. अर्फयिष्यति अर्पयिष्यतः अर्फयिष्यन्ति क्रि. आर्फयिष्यत् आर्फयिष्यताम् आर्फयिष्यन् आत्मनेपद व. अर्फयते अर्फयेते अर्फयन्ते स. अर्फयत अर्फयेयाताम् अर्फयेरन् प. अर्फयताम् अर्फयेताम् अर्फयन्ताम् हा. आर्फयत आर्फयेताम आर्फयन्त अ. आर्पिफत आर्पिफेताम आर्पिफन्त प. अर्फयाञ्चके अर्फयाञ्चक्राते अर्फयाञ्चक्रिरे आ. अर्फयिषीष्ट अर्फयिषीयास्ताम् अर्पयिषीरन् श्व. अर्फयिता अर्फयितारौ अर्फयितारः भ. अर्फयिष्यते अर्फयिष्येते अर्फयिष्यन्ते क्रि. आर्फयिष्यत आर्फयिष्येताम् आर्फयिष्यन्त १३८० ऋम्फत् (ऋम्फ्) हिंसायाम् । परस्मैपद व. ऋम्फयति ऋम्फयतः ऋम्फयन्ति स, ऋम्फयेत् ऋम्फयेताम् ऋम्फयेयुः प. ऋम्फयतु/ऋम्फयतात् ऋम्फयताम् ऋम्फयन्तु ह्य. आर्पयत् आर्पयताम् आर्पयन् अ. आर्पिफत् आर्पिफताम् आर्पिफन् प. ऋम्फयाञ्चकार ऋम्फयाञ्चक्रतुः ऋम्फयाञ्चक्रुः आ. ऋम्फ्यात् ऋम्फ्यास्ताम् ऋम्पयासुः श्व. ऋभ्फयिता ऋम्फयितारौ ऋम्फयितारः भ. ऋम्फयिष्यति ऋम्फयिष्यतः ऋम्फयिष्यन्ति क्रि. आम्र्पयिष्यत् आर्पयिष्यताम् आर्पयिष्यन् आत्मनेपद व. ऋम्फयते ऋम्फयेते ऋम्फयन्ते स. ऋम्फयेत ऋम्फयेयाताम् ऋम्फयेरन् दर्पयन्ति दर्फयेयुः दर्फयन्तु अदर्फयन् अदीदृफन् दर्पयाञ्चक्रुः दासुः दर्फयितारः दर्पयिष्यन्ति अदर्पयिष्यन् व. दर्फयति दर्पयतः स. दर्पयेत् दर्पयेताम् प. दर्पयतु/दर्पयतात् दर्पयताम् ह्य. अदर्फयत् अदर्पयताम् अ. अदीदृफत् अदीदृफताम् प. दर्फयाञ्चकार दर्फयाञ्चक्रतुः आ. दात् दास्ताम् श्व. दर्पयिता दर्फयितारौ भ. दर्पयिष्यति दर्पयिष्यतः क्रि. अदर्पयिष्यत् अदर्पयिष्यताम् आत्मनेपद व. दर्फयते दर्फयेते स. दर्पयेत दर्फयेयाताम् प. दर्फयताम् दर्पयेताम् ह्य. अदर्फयत अदर्पयेताम् अ. अदीदृफत अदीदृफेताम प. दर्फयाञ्चके दर्फयाञ्चक्राते आ. दर्पयिषीष्ट दर्पयिषीयास्ताम् श्व. दर्फयिता दर्फयितारौ भ. दर्पयिष्यते दर्पयिष्येते क्रि. अदर्पयिष्यत अदर्पयिष्येताम् दर्फयन्ते दर्फयेरन् दर्फयन्ताम् अदर्फयन्त अदीदृफन्त दर्फयाञ्चक्रिरे दर्पयिषीरन् दर्फयितारः दर्पयिष्यन्ते अदर्पयिष्यन्त Page #583 -------------------------------------------------------------------------- ________________ 570 धातुरत्नाकर द्वितीय भाग १३८२ दृम्फत् (दृम्प) उत्क्लेशे । परस्मैपद व. दृम्फयति दृम्फयतः दृम्फयन्ति स. दृम्फयेत् दृम्फयेताम् दृम्फयेयुः प. दृम्फयतु/दृम्फयतात् दृम्फयताम् दृम्फयन्तु ह्य. अदृम्फयत् अदृम्फयताम् अदृम्फयन् अ. अददृम्फत् अददृम्फताम् अददृम्फन् प. दृम्फयाञ्चकार दृम्फयाञ्चक्रतुः दृम्फयाञ्चक्रुः आ. दृम्फ्यात् दृम्फ्यास्ताम् दृम्फ्यासुः । श्व. दृम्फयिता दृम्फयितारौ दृम्फयितारः भ. दृम्फयिष्यति दृम्फयिष्यतः दम्फयिष्यन्ति क्रि. अदृम्फयिष्यत् अदृम्फयिष्यताम् अदृम्फयिष्यन् आत्मनेपद व. दृम्फयते दृम्फयेते दृम्फयन्ते स. दृम्फयेत दृम्फयेयाताम् दृम्फयेरन् प. दृम्फयताम् दृम्फयेताम् दृम्फयन्ताम् ह्य. अदृम्फयत अदृम्फयेताम् अदृम्फयन्त अ. अददृम्फत अददृम्फेताम अददृम्फन्त प. दृम्फयाञ्चक्रे दृम्फयाञ्चक्राते दृम्फयाञ्चक्रिरे आ. दृम्फयिषीष्ट दृम्फयिषीयास्ताम् दृम्फयिषीरन् श्व. दृम्फयिता दृम्फयितारौ दृम्फयितारः भ. दृम्फयिष्यते दृम्फयिष्येते दृम्फयिष्यन्ते क्रि. अदृम्फयिष्यत अदृम्फयिष्येताम म् अदृम्फयिष्यन्त १३८३ गुफत् (गुफ्) ग्रन्थने । परस्मैपद व. गोफयति गोफयतः गोफयन्ति स, गोफयेत् गोफयेताम् गोफयेयुः प. गोफयतु/गोफयतात् गोफयताम् गोफयन्तु हा. अगोफयत् अगोफयताम् अगोफयन् अ. अजूगुफत् अजूगुफताम् अजूगुफन् प. गोफयाञ्चकार गोफयाञ्चक्रुः आ. गोफ्यात् गोफ्यास्ताम् श्व. गोफयिता गोफयितारौ गोफयितारः भ. गोफयिष्यति गोफयिष्यतः गोफयिष्यन्ति क्रि. अगोफयिष्यत् अगोफयिष्यताम् अगोफयिष्यन् आत्मनेपद व. गोफयते गोफयेते गोफयन्ते स. गोफयेत गोफयेयाताम गोफयेरन् प. गोफयताम् गोफयेताम् गोफयन्ताम् ह्य. अगोफयत अगोफयेताम् अगोफयन्त अ. अजूगुफत अजूगुफेताम अजूगुफन्त प. गोफयाञ्चक्रे गोफयाञ्चक्राते गोफयाञ्चक्रिरे आ. गोफयिषीष्ट गोफयिषीयास्ताम् गोफयिषीरन् श्व. गोफयिता गोफयितारौ गोफयितारः | भ. गोफयिष्यते गोफयिष्येते गोफयिष्यन्ते क्रि. अगोफयिष्यत अगोफयिष्येताम् अगोफयिष्यन्त १३८४ गुम्फत् (गुम्फ्) ग्रन्थने । परस्मैपद व. गुम्फयति गुम्फयतः गुम्फयन्ति स. गुम्फयेत् गुम्फयेताम् गुम्फयेयुः प. गुम्फयतु/गुम्फयतात् गुम्फयताम् गुम्फयन्तु ह्य. अगुम्फयत् अगुम्फयताम् अगुम्फयन् अ. अजुगुम्फत् अजुगुम्फताम् अजुगुम्फन् प. गुम्फयाञ्चकार गुम्फयाञ्चक्रतुः गुम्फयाञ्चक्रुः आ. गुम्फ्यात् गुम्फ्यास्ताम् गुम्पयासुः श्व. गुम्फयिता गुम्फयितारौ गुम्फयितार: भ. गुम्फयिष्यति गुम्फयिष्यतः गुम्फयिष्यन्ति क्रि. अगुम्फयिष्यत् अगुम्फयिष्यताम् अगुम्फयिष्यन् आत्मनेपद व. गुम्फयते गुम्फयेते गुम्फयन्ते स. गुम्फयेत गुम्फयेयाताम् गुम्फयेरन् प. गुम्फयताम् गुम्फयेताम् गुम्फयन्ताम् ह्य. अगुम्फयत अगुम्फयेताम् अगुम्फयन्त अ. अजुगुम्फत अजुगुम्फेताम अजुगुम्फन्त प. गुम्फयाञ्चक्रे गुम्फयाञ्चक्राते गुम्फयाञ्चक्रिरे आ. गुम्फयिषीष्ट गुम्फयिषीयास्ताम् गुम्फयिषीरन् श्व. गुम्फयिता गुम्फयितारौ गुम्फयितार: । भ. गुम्फयिष्यते गुम्फयिष्येते गुम्फयिष्यन्ते गोफयाञ्चक्रतुः गोफ्यासुः Page #584 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (तुदादिगण) 571 ओभ्यासुः क्रि. अगुम्फयिष्यत अगुम्फयिष्येताम् अगुम्फयिष्यन्त १३८५ उभत् (उभ) पूरणे । परस्मैपद व. ओभयति ओभयतः ओभयन्ति स. ओभयेत् ओभयेताम् ओभयेयुः प. ओभयतु/ओभयतात् ओभयताम् । ओभयन्तु ह्य. औभयत् औभयताम् औभयन् अ. औबिभत् औबिभताम् औबिभन् प. ओभयाञ्चकार ओभयाञ्चक्रतुः ओभयाञ्चक्रुः आ. ओभ्यात् ओभ्यास्ताम् श्रु. ओभयिता ओभयितारौ ओभयितार: भ. ओभयिष्यति ओभयिष्यतः ओभयिष्यन्ति क्रि. औभयिष्यत् औभयिष्यताम् औभयिष्यन् आत्मनेपद व. ओभयते ओभयेते ओभयन्ते स, ओभयेत ओभयेयाताम् ओभयेरन् प. ओभयताम् ओभयेताम् ओभयन्ताम् ह्य. औभयत औभयेताम् औभयन्त अ. औबिभत औबिभेताम औबिभन्त प. ओभयाञ्चके ओभयाञ्चक्राते ओभयाञ्चक्रिरे आ. ओभयिषीष्ट ओभयिषीयास्ताम् ओभयिषीरन् व. ओभयिता ओभयितारौ ओभयितारः भ. ओभयिष्यते ओभयिष्येते ओभयिष्यन्ते क्रि. औभयिष्यत औभयिष्येताम् औभयिष्यन्त १३८६ उम्भत् (उम्भ) पूरणे। परस्मैपद व. उम्भयति उम्भयतः उम्भयन्ति स. उम्भयेत् उम्भयेताम् उम्भयेयुः प. उम्भयतु/उम्भयतात् उम्भयताम् उम्भयन्तु ह्य. औम्भयत् औम्भयताम् औम्भयन् अ. औम्बिभत् औम्बिभताम् औम्बिभन् प. उम्भयाञ्चकार उम्भयाचक्रतुः उम्भयाञ्चक्रुः आ. उम्भ्यात् उम्भ्यास्ताम् उम्भ्यासुः श्व. उम्भयिता उम्भयितारौ उम्भयितार: भ. उम्भयिष्यति उम्भयिष्यतः उम्भयिष्यन्ति क्रि. औम्भयिष्यत् औम्भयिष्यताम् औम्भयिष्यन् आत्मनेपद व. उम्भयते उम्भयेते उम्भयन्ते स. उम्भयेत उम्भयेयाताम् उम्भयेरन् प. उम्भयताम् उम्भयेताम् उम्भयन्ताम् ह्य. औम्भयत औम्भयेताम् औम्भयन्त अ. औम्बिभत औम्बिभेताम औम्बिभन्त प. उम्भयाञ्चके उम्भयाञ्चक्राते उम्भयाञ्चक्रिरे आ. उम्भयिषीष्ट उम्भयिषीयास्ताम् उम्भयिषीरन् श्व. उम्भयिता उम्भयितारौ उम्भयितारः भ. उम्भयिष्यते उम्भयिष्येते उम्भयिष्यन्ते क्रि. औम्भयिष्यत औम्भयिष्येताम् औम्भयिष्यन्त १३८७ शुभत् (शुभ) शोभार्थे। ९४७ शुभिवदूपाणि । १३८८ शुम्भत् (शुम्भ) शोभार्थे । ३७७ शुम्भवद्रूपाणि । १३८९ दृभैत् (दृभ्) ग्रन्थे । परस्मैपद व. दर्भयति दर्भयतः दर्भयन्ति स. दर्भयेत् दर्भयेताम् दर्भयेयुः प. दर्भयतु/दर्भयतात् दर्भयताम् दर्भयन्त ह्य. अदर्भयत् अदर्भयताम् अदर्भयन् अ. अदीदृभत् अदीदृभताम् अदीदृभन् प. दर्भयाञ्चकार दर्भयाञ्चक्रतुः । दर्भयाञ्चक्रुः आ. दात् दास्ताम् श्व. दर्भयिता दर्भयितारौ दर्भयितार: भ. दयिष्यति दर्भयिष्यतः दर्भयिष्यन्ति क्रि. अदर्भयिष्यत् अदर्भयिष्यताम् अदर्भयिष्यन् आत्मनेपद व. दर्भयते दर्भयेते दर्भयन्ते स. दर्भयेत दर्भयेयाताम् दर्भयेरन् प. दर्भयताम् दर्भयेताम् दर्भयन्ताम् ह्य. अदर्भयत अदर्भयेताम् अदर्भयन्त दासुः Page #585 -------------------------------------------------------------------------- ________________ 572 अ. अदीदृभत प. दर्भयाञ्चक्रे आ. दर्भयिषीष्ट श्व. दर्भयिता भ. दर्भयिष्यते अ. अचूकुरत् प. कोरयाञ्चकार आ. कोर्यात् श्व कोरयिता भ. कोरयिष्यति क्रि. अकोरयिष्यत् व कोरयते स. कोरयेत प. कोरयताम् ह्य. अकोरयत क्रि. अदर्भयिष्यत अदर्भयिष्येताम् अदर्भयिष्यन्त १३९० लुभत् (लुभ्) विमोहने । ११९८ लुभच्-वदूपाणि । व. कोरयति कोरयतः स. कोरयेत् कोरयेताम् प. कोरयतु / कोरयतात् कोरयताम् ह्य. अकोरयत् अकोरा अ. अचूकुरत प. कोरयाञ्चक्रे आ. कोरयिषीष्ट श्व. कोरयिता कोरयिष्यते अदीदृभेताम दर्भयाञ्चक्राते भ. क्रि. अकोरयिष्यत व. क्षोरयति १३९१ कुरत् (कुर्) शब्दे । परस्मैपद दर्भयिषीयास्ताम् दर्भयिषीरन् दर्भयितारः दर्भयिष्यन्ते दर्भयितारौ दर्भयिष्येते अचूकुरताम् कोरयाञ्चक्रतुः कोर्यास्ताम् कोरयितारौ कोरयिष्यतः अदीदृभन्त दर्भयाञ्चक्रिरे कोयेयाताम् कोरयेताम् अकोरा अचूकुरेताम कोरयाञ्चक्राते अचूकुरन् कोरयाञ्चक्रुः कोर्यासुः कोरयितारः कोरयिष्यन्ति अकोरयिष्यताम् अकोरयिष्यन् आत्मनेपद कोरयेते कोरयितारौ कोरयिष्येते अकोरयिष्येताम् कोरयन्ति कोरयेयुः कोयन्तु अकोरयन् क्षोरयतः कोरयन्ते कोरयेरन् कोयन्ताम् अकोरयन्त कोरयिषीयास्ताम् कोरयिषीरन् कोरयितारः कोरयिष्यन्ते अकोरयिष्यन्त अचूकुरन्त कोरयाञ्चक्रिरे १३९२ क्षुरत् (क्षुर्) विलेखने । परस्मैपद क्षोरयन्ति स. क्षोरयेत् प. ह्य. अक्षोरयत् क्षोरयेताम् क्षोरयतु/ क्षोरयतात् क्षोरयताम् अक्षरयताम् अ. अचुक्षुरत् प. क्षोरयाञ्चकार आ. क्षोर्यात् श्व. क्षोरयिता भ. क्षोरयिष्यति क्रि. अक्षोरयिष्यत् व. क्षोरयते स. क्षोरयेत प. क्षोरयताम् ह्य. अक्षोरयत अ. अचुक्षुरत प. क्षोरयाञ्चक्रे आ. क्षोरयिषीष्ट श्व. क्षोरयिता भ. क्षोरयिष्यते क्रि. अक्षोरयिष्यत अ. अचूखुरत् प. खोरयाञ्चकार आ. खोर्यात् श्व खोरयिता भ. खोरयिष्यति क्रि. अखोरयिष्यत् व. खोरयते अचुक्षुरताम् क्षोरयाञ्चक्रतुः क्षोर्यास्ताम् क्षोरयितारौ क्षोरयिष्यतः क्षोरयिष्यन्ति अक्षोरयिष्यताम् अक्षोरयिष्यन् आत्मनेपद क्षोरयेते क्षोरयेयाताम् क्षोरयेताम् अक्षोराम् अचुक्षुरेताम क्षोरयाञ्चक्राते व. खोरयति स. खोरयेत् खोरयेताम् प. खोरयतु / खोरयतात् खोरयताम् ह्य. अखोरयत् अखोरयताम् धातुरत्नाकर द्वितीय भाग क्षोरयेयुः क्षोरयन्तु अक्षोरयन् खोरयतः अचुक्षुरन् क्षोरयाञ्चक्रुः क्षोर्यासुः क्षोरयितारः १३९३ खुरत् (खुर्) छेदने च । परस्मैपद क्षोरयन्ते क्षोरयेरन् क्षोरयन्ताम् अक्षोरयन्त क्षोरयिषीयास्ताम् क्षोरयिषीरन् क्षोरयितारौ क्षोरयितारः क्षोरयिष्येते क्षोरयिष्यन्ते अक्षरयिष्येताम् अक्षोरयिष्यन्त अचुक्षुरन्त क्षोरयाञ्चक्रिरे खोरयन्ति खोरयेयुः खोरयन्तु अखोरयन् अचूखुरन् खोरयाञ्चक्रुः अचूखुरताम् खोरयाञ्चक्रतुः खोर्यास्ताम् खोर्यासुः खोरयितारौ खोरयितारः खोरयिष्यतः खोरयिष्यन्ति अखोरयिष्यताम् अखोरयिष्यन् आत्मनेपद खोरयेते खोरयन्ते Page #586 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (तुदादिगण) स. खोरयेत व. पोरयति स. पोरयेत् प. खोरयताम् ह्य. अखोरयत प. पोरयतु /पोरयतात् अ. अचूखुरत प. खोरयाञ्चक्रे ह्य. अपोरयत् अचूखुरन्त खोरयाञ्चक्रिरे अ. अपूपुरत् आ. खोरयिषीष्ट खोरयिषीयास्ताम् खोरयिषीरन् प. पोरयाञ्चकार श्व. खोरयिता खोरयितारः आ. पोर्यात् भ. खोरयिष्यते खोरयिष्यन्ते श्व. पोरयिता क्रि. अखोरयिष्यत अखोरयिष्येताम् अखोरयिष्यन्त १३९४ घुरत् (घुर्) भीमार्थशब्दयोः । परस्मैपद व. घोरयति घोरयतः स. घोरयेत् घोरयेताम् प. घोरयतु / घोरयतात् घोरयताम् ह्य. अघोरयत् अघोरयताम् अ. अजूघुरत् प. घोरयाञ्चकार आ. घोर्यात् श्व. घोरयिता भ. घोरयिष्यति क्रि. अघोरयिष्यत् व. घोरयते स. घोरयेत प. घोरयताम् ह्य. अघोरयत अ. अजूघुरत प. घोरयाञ्चक्रे आ. घोरयिषीष्ट श्व. घोरयिता भ. घोरयिष्यते क्रि. अघोरयिष्यत खोरयेयाताम् खोरयेताम् अखोरयेताम् अचूखता खोरयाञ्चक्राते खोरयितारौ खोरयिष्येते अजूघुरताम् घोरयाञ्चक्रतुः घोर्यास्ताम् घोरयितारौ घोरयिष्यतः घोरयेयाताम् घोरयेताम् अघोरयेताम् अजूघुरेताम घोरयाञ्चक्राते खोरयेरन् खोरयन्ताम् अखोरयन्त अजूघुरन् घोरयाञ्चक्रुः घोर्यासुः घोरयितारः घोरयिष्यन्ति अघोरयिष्यताम् अघोरयिष्यन् आत्मनेपद घोरयेते घोरयन्ति घोरयेयुः घोरयन्तु अघोरयन् घोरयितारौ घोरयिष्येते घोरयन्ते घोरयेरन् घोरयन्ताम् अघोरयन्त १३९५ पुरत् (पुर्) अग्रगमने । परस्मैपद भ. पोरयिष्यति क्रि. अपोरयिष्यत् व. पोरयते स. पोरयेत प. पोरयताम् ह्य. अपोरयत अ. अपूपुरत प. पोरयाञ्चक्रे आ. पोरयिषीष्ट श्व. पोरयिता भ. पोरयिष्यते क्रि. अपोरयिष्यत व. मोरयति स. मोरयेत् प. मोरयतु / मोरयतात् अजूघुरन्त ह्य. अमोरयत् घोरयाञ्चक्रिरे अ. अमूमुरत् घोरयिषीयास्ताम् घोरयिषीरन् प. मोरयाञ्चकार घोरयितारः आ. मोर्यात् घोरयिष्यन्ते अघोरयिष्येताम् अघोरयिष्यन्त श्व. मोरयिता भ. मोरयिष्यति क्रि. अमोरयिष्यत् पोरयत: पोरयेताम् पोरयताम् अपोरयताम् अपूपुरताम् पोरयाञ्चक्रतुः पोर्यास्ताम् पोरयितारौ पोरयिष्यतः अपोरयिष्यताम् आत्मनेपद पोरयेते 'पोरयेयाताम् पोरयेताम् पोरयन्ते पोरयेरन् पोरयन्ताम् अपोरयेताम् अपोरयन्त पोरयन्ति पोरयेयुः पोरयन्तु अपोरयन् अपूपुरेताम अपूपुरन्त पोरयाञ्चक्राते पोरयाञ्चक्रिरे अपूपुरन् पोरयाञ्चक्रुः पोर्यासुः पोरयितारः पोरयिष्यन्ति अपोरयिष्यन् पोरयिषीयास्ताम् पोरयिषीरन् पोरयितारौ पोरयितारः पोरयिष्येते पोरयिष्यन्ते १३९६ मुरत् (मुर्) संवेष्टने । परस्मैपद मोरयतः मोरयेताम् मोरयताम् अमोरयताम् अपोरयिष्येताम् अपोरयिष्यन्त अमूमुरताम् मोरयाञ्चक्रतुः मोर्यास्ताम् मोरयितारौ मोरयिष्यतः अमोरयिष्यताम् 573 मोरयन्ति मोरयेयुः मोरयन्तु अमोरयन् अमूमुरन् मोरयाञ्चक्रुः मोर्यासुः मोरयितारः मोरयिष्यन्ति अमोरयिष्यन् Page #587 -------------------------------------------------------------------------- ________________ 574 व. मोरयते स. मोरयेत प. मोरयताम् ह्य. अमोरयत अ. अमूमुरत प. मोरयाञ्चक्रे आ. मोरयिषीष्ट श्व. मोरयिता भ. मोरयिष्यते क्रि. अमोरयिष्यत अ. असृसुरत् प. सोरयाञ्चकार आ. सोर्यात् श्व सोरयिता भ. सोरयिष्यति क्रि. असोरयिष्यत् व. सोरयते स. सोरयेत प. सोरयताम् ह्य. असोरयत आत्मनेपद मोरयेते मोरयेयाताम् मोरयेताम् अ. असूसुरत प. सोरयाञ्चक्रे आ. सोरयिषीष्ट व. सोरयिता भ. सोरयिष्यते क्रि. असोरयिष्यत मोरयन्ते मोरयेरन् मोरयन्ताम् अमोरयेताम् अमोरयन्त १३९७ सुरत् (सुर्) एैश्वर्यदीप्त्यो । परस्मैपद व. सोरयति सोरयतः स. सोरयेत् सोरा प. सोरयतु/सोरयतात् सोरयताम् ह्य. असोरयत् असोरयताम् अमूमुरेताम मोरयाञ्चक्राते व. स्फारयति स. स्फारयेत् प. स्फारयतु / स्फारयतात् स्फारयताम् अमूमुरन्त ह्य. अस्फारयत् अस्फारयताम् अ. अपिस्फरत् अपिस्फरताम् मोरयाञ्चक्रिरे मोरयिषीयास्ताम् मोरयिषीरन् प. स्फारयाञ्चकार मोरयितारः आ. स्फार्यात् मोरयिष्यन्ते श्व. स्फारयिता भ. स्फारयिष्यति क्रि. अस्फारयिष्यत् मोरयितारौ मोरयिष्येते अमोरयिष्येताम् अमोरयिष्यन्त असूसुरताम् सोरयाञ्चक्रतुः सोर्यास्ताम् सोरयितारौ सोरयिष्यतः असूसुरन् सोरयाञ्चक्रुः सोर्यासुः सोरयितारः सोरयिष्यन्ति असोरयिष्यताम् असोरयिष्यन् आत्मनेपद सोरयेते सोरयन्ते सोरयेरन् सोरयन्ताम् असोरयेताम् असोरयन्त सोरयेयाताम् सोरयेताम् सोरयन्ति सोरयेयुः सोरयन्तु असोरयन् असूसुरेताम सोरयाञ्चक्राते सोरयितारौ सोरयिष्येते असोरयिष्येताम् १३९८ स्फरत् (फस्) स्फुरणे । परस्मैपद स्फारयतः स्फारयेताम् व. स्फारयते स. स्फारयेत प. स्फारयताम् ह्य. अस्फारयत अ. अपिस्फरत प. स्फारयाञ्चक्रे आ. स्फारयिषीष्ट श्व. स्फारयिता भ. स्फारयिष्यते क्रि. अस्फारयिष्यत धातुरत्नाकर द्वितीय भाग असूसुरन्त सोरयाञ्चक्रिरे सोरयिषीयास्ताम् सोरयिषीरन् प. स्फालयाञ्चकार सोरयितारः आ. स्फाल्यात् सोरयिष्यन्ते श्व. स्फालयिता असोरयिष्यन्त भ. स्फालयिष्यति आत्मनेपद स्फारयेते स्फारयाञ्चक्रतुः स्फारयाञ्चक्रुः स्फार्यास्ताम् स्फार्यासुः स्फारयितारौ स्फारयितारः स्फारयिष्यतः स्फारयिष्यन्ति अस्फारयिष्यताम् अस्फारयिष्यन् स्फारयेयाताम् स्फारयेताम् अस्फारयेताम् व. स्फालयति स. स्फालयेत् प. स्फालयतु / स्फालयतात् स्फालयताम् ह्य. अस्फालयत् अस्फालयताम् अ. अपिस्फलत् अपिस्फलताम् स्फारयन्ति स्फारयेयुः स्फारयन्तु स्फारयन्ते स्फारयेरन् स्फारयन्ताम् अस्फारयन्त अपिस्फरन्त अपिस्फरेताम स्फारयाञ्चक्राते स्फारयाञ्चक्रिरे स्फारयिषीयास्ताम् स्फारयिषीरन् स्फारयितारौ स्फारयितार: स्फारयिष्येते स्फारयिष्यन्ते अस्फारयिष्येताम् अस्फारयिष्यन्त १३९९ स्फलत् (स्फल्) स्फुरणे । परस्मैपद स्फालयतः स्फालयेताम् अस्फारयन् अपिस्फरन् स्फालयाञ्चक्रतुः स्फाल्यास्ताम् स्फालयितारौ स्फालयिष्यतः स्फालयन्ति स्फालयेयुः स्फालयन्तु अस्फालयन् अपिस्फलन् स्फालयाञ्चक्रुः स्फाल्यासुः स्फालयितार: स्फालयिष्यन्ति Page #588 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (तुदादिगण) 575 क्रि. अस्फालयिष्यत् अस्फालयिष्यताम् अस्फालयिष्यन् । क्रि. अकेलयिष्यत अकेलयिष्येताम् अकेलयिष्यन्त आत्मनेपद १४०१ इलत् (इल्) गतिस्वप्नक्षेपणेषु । व. स्फालयते स्फालयेते स्फालयन्ते परस्मैपद स. स्फालयेत स्फालयेयाताम् स्फालयेरन् व. एलयति एलयतः एलयन्ति प. स्फालयताम् स्फालयेताम् स्फालयन्ताम् | स. एलयेत् एलयेताम् एलयेयुः ह्य. अस्फालयत अस्फालयेताम् अस्फालयन्त ह्य. ऐलयत् ऐलयताम् । ऐलयन् अ. अपिस्फलत अपिस्फलेताम अपिस्फलन्त अ. ऐलिलत् ऐलिलताम् ऐलिलन् प. स्फालयाञ्चके स्फालयाञ्चक्राते स्फालयाञ्चक्रिरे प. एलयाञ्चकार एलयाञ्चक्रतुः एलयाञ्चक्रुः आ. स्फालयिषीष्ट स्फालयिषीयास्ताम् स्फालयिषीरन् आ. एल्यात् एल्यास्ताम् एल्यासुः श्व. स्फालयिता स्फालयितारौ स्फालयितारः श्व. एलयिता एलयितारौ एलयितारः भ. स्फालयिष्यते स्फालयिष्येते स्फालयिष्यन्ते भ. एलयिष्यति एलयिष्यतः एलयिष्यन्ति कि. अस्फालयिष्यत अस्फालयिष्येताम अस्फालयिष्यन्त | | क्रि. ऐलयिष्यत् ऐलयिष्यताम् ऐलयिष्यन् १४०० किलत् (किल्) श्वैत्यक्रीडनयोः । आत्मनेपद परस्मैपद व. एलयते एलयेते एलयन्ते व. केलयति केलयत: केलयन्ति स. एलयेत एलयेयाताम् एलयेरन् स. केलयेत् केलयेताम् केलयेयुः प. एलयताम् एलयेताम् एलयन्ताम् प. केलयतु/केलयतात् केलयताम् केलयन्तु ह्य. ऐलयत ऐलयेताम् ऐलयन्त ह्य. अकेलयत् अकेलयताम् अकेलयन् अ. ऐलिलत ऐलिलेताम ऐलिलन्त अ. अचीकिलत् अचीकिलताम् अचीकिलन् प. एलयाञ्चके एलयाञ्चक्राते एलयाञ्चक्रिरे प. केलयाञ्चकार केलयाञ्चक्रतुः केलयाञ्चक्रुः आ. एलयिषीष्ट एलयिषीयास्ताम् एलयिषीरन् आ. केल्यात् केल्यास्ताम् केल्यासुः श्व, एलयिता एलयितारौ एलयितारः श्व. केलयिता केलयितारौ केलयितारः भ. एलयिष्यते एलयिष्येते एलयिष्यन्ते भ. केलयिष्यति केलयिष्यतः केलयिष्यन्ति क्रि. ऐलयिष्यत ऐलयिष्येताम् ऐलयिष्यन्त क्रि. अकेलयिष्यत् अकेलयिष्यताम् अकेलयिष्यन् १४०२ हिलत् (हिल्) हावकरणे । आत्मनेपद परस्मैपद व. केलयते केलयेते केलयन्ते व. हेलयति हेलयतः हेलयन्ति स. केलयेत केलयेयाताम् केलयेरन् स. हेलयेत् हेलयेताम् हेलयेयुः प. केलयताम् केलयेताम् केलयन्ताम् प. हेलयतु/हेलयतात् हेलयताम् हेलयन्तु ह्य. अकेलयत अकेलयेताम् अकेलयन्त ह्य. अहेलयत् अहेलयताम् अहेलयन् अ. अचीकिलत अचीकिलेताम अचीकिलन्त अ. अजीहिलत् अजीहिलताम् अजीहिलन् प. केलयाञ्चके केलयाञ्चक्राते केलयाञ्चक्रिरे प. हेलयाञ्चकार हेलयाञ्चक्रुः आ. केलयिषीष्ट केलयिषीयास्ताम् केलयिषोरन् आ. हेल्यात् हेल्यास्ताम् हेल्यासुः श्व. केलयिता केलयितारौ केलयितार: श्व. हेलयिता हेलयितारौ हेलयितारः भ. केलयिष्यते केलयिष्येते केलयिष्यन्ते भ. हेलयिष्यति हेलयिष्यतः हेलयिष्यन्ति हेलयाञ्चक्रतुः Page #589 -------------------------------------------------------------------------- ________________ 576 धातुरत्नाकर द्वितीय भाग सेलयतः सेलयेयुः क्रि. अहेलयिष्यत् अहेलयिष्यताम् अहेलयिष्यन् आत्मनेपद व. हेलयते हेलयेते हेलयन्ते स. हेलयेत हेलयेयाताम् हेलयेरन् प. हेलयताम् हेलयेताम् हेलयन्ताम् ह्य. अहेलयत अहेलयेताम् अहेलयन्त अ. अजीहिलत अजीहिलेताम अजीहिलन्त प. हेलयाञ्चके हेलयाञ्चक्राते हेलयाञ्चक्रिरे आ. हेलयिषीष्ट हेलयिषीयास्ताम् हेलयिषीरन् श्व. हेलयिता हेलयितारौ हेलयितार: भ. हेलयिष्यते हेलयिष्येते हेलयिष्यन्ते क्रि. अहेलयिष्यत अहेलयिष्येताम् अहेलयिष्यन्त १४०३ शिलत् (शिल्) उच्छे । परस्मैपद व. शेलयति शेलयतः शेलयन्ति स. शेलयेत् शेलयेताम् शेलयेयुः प. शेलयतु/शेलयतात् शेलयताम् । शेलयन्तु ह्य. अशेलयत् अशेलयताम् अशेलयन् अ. अशीशिलत् अशीशिलताम् अशीशिलन् प. शेलयाञ्चकार शेलयाञ्चक्रतुः शेलयाञ्चक्रुः आ. शेल्यात् शेल्यास्ताम् शेल्यासुः श्र. शेलयिता शेलयितारौ शेलयितार: भ. शेलयिष्यति शेलयिष्यतः शेलयिष्यन्ति क्रि. अशेलयिष्यत् अशेलयिष्यताम् अशेलयिष्यन् आत्मनेपद व. शेलयते शेलयेते शेलयन्ते स. शेलयेत शेलयेयाताम् शेलयेरन् प. शेलयताम् शेलयेताम् शेलयन्ताम् ह्य. अशेलयत अशेलयेताम् अशेलयन्त अ. अशीशिलत अशीशिलेताम अशीशिलन्त प. 'शेलयाञ्चके शेलयाञ्चक्राते शेलयाञ्चक्रिरे आ. शेलयिषीष्ट शेलयिषीयास्ताम् शेलयिषीरन् श्व. शेलयिता शेलयितारौ शेलयितार: भ. शेलयिष्यते शेलयिष्येते शेलयिष्यन्ते क्रि. अशेलयिष्यत अशेलयिष्येताम् अशेलयिष्यन्त १४०४ सिलत् (सिल्) उच्छे । परस्मैपद व. सेलयति सेलयन्ति स. सेलयेत् सेलयेताम् प. सेलयतु/सेलयतात् सेलयताम् सेलयन्तु ह्य. असेलयत् असेलयताम् असेलयन् अ. असीसिलत् असीसिलताम् असीसिलन् प. सेलयाञ्चकार सेलयाञ्चक्रतुः सेलयाञ्चक्रुः आ. सेल्यात् सेल्यास्ताम् सेल्यासुः श्व. सेलयिता सेलयितारौ सेलयितारः भ. सेलयिष्यति सेलयिष्यतः सेलयिष्यन्ति क्रि. असेलयिष्यत् असेलयिष्यताम् असेलयिष्यन् आत्मनेपद व. सेलयते सेलयेते सेलयन्ते स. सेलयेत सेलयेयाताम् सेलयेरन् प. सेलयताम् सेलयेताम् सेलयन्ताम् ह्य. असेलयत असेलयेताम् असेलयन्त अ. असीसिलत असीसिलेताम असीसिलन्त प. सेलयाञ्चक्रे सेलयाञ्चक्राते सेलयाञ्चक्रिरे आ. सेलयिषीष्ट सेलयिषीयास्ताम् सेलयिषीरन् श्व. सेलयिता सेलयितारौ सेलयितार: भ. सेलयिष्यते सेलयिष्येते सेलयिष्यन्ते क्रि. असेलयिष्यत असेलयिष्येताम् असेलयिष्यन्त १४०५ तिलत् (तिल्) स्नेहने । ४३९ तिलवदूपाणि । १४०६ चलत् (चल्) विलसने । ९७२ चलवद्रूपाणि । १४०७ चिलत् (चिल्) वसने । परस्मैपद व. चेलयति चेलयतः चेलयन्ति स. चेलयेत् चेलयेताम् प. चेलयतु/चेलयतात् चेलयताम् चेलयन्तु ह्य. अचेलयत् अचेलयताम् अचेलयन् अ. अचीचिलत् अचीचिलताम् अचीचिलन् | प. चेलयाञ्चकार चेलयाञ्चक्रतुः चेलयाञ्चक्रुः चेलयेयुः Page #590 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (तुदादिगण) 577 चेल्यासुः आ. चेल्यात् चेल्यास्ताम् श्व. चेलयिता चेलयितारौ चेलयितारः भ. चेलयिष्यति चेलयिष्यतः चेलयिष्यन्ति क्रि, अचेलयिष्यत् अचेलयिष्यताम् अचेलयिष्यन् आत्मनेपद व. चेलयते चेलयेते चेलयन्ते स. चेलयेत चेलयेयाताम् चेलयेरन् प. चेलयताम् चेलयेताम् चेलयन्ताम् ह्य. अचेलयत अचेलयेताम् अचेलयन्त अ. अचीचिलत अचीचिलेताम अचीचिलन्त प. चेलयाञ्चक्रे चेलयाञ्चक्राते चेलयाञ्चक्रिरे आ. चेलयिषीष्ट चेलयिषीयास्ताम् चेलयिषीरन् श्व. चेलयिता चेलयितारौ चेलयितारः भ. चेलयिष्यते चेलयिष्येते चेलयिष्यन्ते क्रि. अचेलयिष्यत १४०८ विलत् (विल्) वरणे । परस्मैपद व. वेलयति वेलयत: वेलयन्ति स. वेलयेत् वेलयेताम् वेलयेयुः प. वेलयतु/वेलयतात् वेलयताम् । वेलयन्तु ह्य. अवेलयत् अवेलयताम् अवेलयन् अ. अवीविलत् अवीविलताम् अवीविलन् प. वेलयाञ्चकार वेलयाञ्चक्रतुः वेलयाञ्चक्रुः आ. वेल्यात् वेल्यास्ताम् वेल्यासुः श्व. वेलयिता वेलयितारौ वेलयितारः भ. वेलयिष्यति वेलयिष्यतः वेलयिष्यन्ति क्रि. अवेलयिष्यत् अवेलयिष्यताम् अवेलयिष्यन् आत्मनेपद व. वेलयते वेलयेते वेलयन्ते स. वेलयेत वेलयेयाताम् वेलयेरन् प. वेलयताम् वेलयेताम् वेलयन्ताम् ह्य. अवेलयत अवेलयेताम् अवेलयन्त अ. अवीविलत अवीविलेताम अवीविलन्त प. वेलयाञ्चके वेलयाञ्चक्राते वेलयाञ्चक्रिरे आ. वेलयिषीष्ट वेलयिषीयास्ताम् वेलयिषीरन् श्व. वेलयिता वेलयितारौ वेलयितारः | भ. वेलयिष्यते वेलयिष्येते वेलयिष्यन्ते । क्रि. अवेलयिष्यत अवेलयिष्येताम् अवेलयिष्यन्त १४०९ बिलत् (बिल्) भेदने । परस्मैपद व. बेलयति बेलयतः बेलयन्ति स. बेलयेत् बेलयेताम् बेलयेयुः प. बेलयतु/बेलयतात् बेलयताम् बेलयन्तु ह्य. अबेलयत् अबेलयताम् अबेलयन् अ. अबीबिलत् अबीबिलताम् अबीबिलन् प. बेलयाञ्चकार बेलयाञ्चक्रतुः बेलयाञ्चक्रुः आ. बेल्यात् बेल्यास्ताम् बेल्यासुः श्व. बेलयिता बेलयितारौ बेलयितारः भ. बेलयिष्यति बेलयिष्यतः बेलयिष्यन्ति क्रि. अबेलसिष्यत् अबेलयिष्यताम् अबेलयिष्यन् आत्मनेपद व. बेलयते बेलयेते बेलयन्ते स. बेलयेत बेलयेयाताम् बेलयेरन् प. बेलयताम् बेलयेताम् बेलयन्ताम् ह्य. अबेलयत अबेलयेताम् अबेलयन्त अ. अबीबिलत अबीबिलेताम अबीबिलन्त प. बेलयाञ्चके बेलयाञ्चक्राते बेलयाञ्चक्रिरे आ. बेलयिषीष्ट बेलयिषीयास्ताम् बेलयिषीरन् श्व. बेलयिता बेलयितारौ बेलयितारः भ. बेलयिष्यते बेलयिष्येते बेलयिष्यन्ते क्रि. अबेलयिष्यत अबेलयिष्येताम् अबेलयिष्यन्त १४१० णिलत् (निल्) गहने । परस्मैपद व. नेलयति नेलयतः नेलयन्ति स. नेलयेत् नेलयेताम् प, नेलयतु/नेलयतात् नेलयताम् नेलयन्तु | ह्य. अनेलयत् अनेलयताम् अनेलयन् | अ. अनीनिलत् अनीनिलताम् अनीनिलन् नेलयेयुः Page #591 -------------------------------------------------------------------------- ________________ 578 प. नेलयाञ्चकार आ. नेल्यात् श्व. नेलयिता भ. नेलयिष्यति क्रि. अनेलयिष्यत् व. नेलयते स. नेलयेत प. नेलयताम् ह्य. अलयत अ. अनीनिलत प. नेलयाञ्चक्रे आ. नेलयिषीष्ट श्व. नेलयिता भ. नेलयिष्यते क्रि. अनेलयिष्यत ह्य. अल अ. अमीमिलत् प. मेलयाञ्चकार आ. मेल्यात् श्व मेलयिता भ. मेलयिष्यति क्रि. अमेलयिष्यत् व. मेलयते स. मेलयेत नेलयाञ्चक्रतुः नेल्यास्ताम् नेलयितारौ नेलयिष्यतः प. लताम् ह्य. अमेलयत अ. अमीमिलत प. मेलयाञ्चक्रे नेलयाञ्चक्रुः नेल्यासुः नेलयितार: नेलयिष्यन्ति अनेलयिष्यताम् अनेलयिष्यन् आत्मनेपद नेलयेते अनेलयिष्येताम् १४११ मिलत् (मिल्) श्लेषणे । व. मेलयति मेलयतः स. मेलयेत् मेलम् प. मेलयतु/मेलयतात् मेलयताम् अमेयताम् येयाताम् म् अलाम् अनीनिलेताम नेलयाञ्चक्राते लयन्ताम् अनेलयन्त अनीनिलन्त नेलयाञ्चक्रिरे लयिषीयास्ताम् नेलयिषीरन् नेलयितार: नेलयिष्यन्ते अनेलयिष्यन्त नेलयितारौ नेलयिष्येते परस्मैपद नेलयन्ते नेलयेरन् अमीमिलताम् मेलयाञ्चक्रतुः मेल्यास्ताम् मेलयितारौ मेलयिष्यतः अमेलयिष्यताम् मेलयेते मेलयेयाताम् मेलयेताम् अमेलम् अमीमिलेताम मेलयाञ्चक्राते मेलयन्ति मेलयेयुः मेलयन्तु अमेयन् अमीलिन् मेलयाञ्चक्रुः मेल्यासुः मेलयितार: मेलयिष्यन्ति अमेलयिष्यन् मेलयन्ते मेलयेरन् मेलयन्ताम् अमेलयन्त अमीमिलन्त मेलयाञ्चक्रिरे आ. मेलयिषीष्ट श्व मेलयिता भ. मेलयिष्यते क्रि. अमेलयिष्यत १४१२ स्पृशंत् (स्पृश्) संस्पर्शे । अ. अपिस्पृशत् प. स्पर्शयाञ्चकार आ. स्पर्श्यात् श्व स्पर्शयिता व. स्पर्शयति स्पर्शयतः स. स्पर्शयेत् स्पर्शयेताम् प. स्पर्शयतु/स्पर्शयतात् स्पर्शयताम् ह्य. अस्पर्शयत् अस्पर्शयताम् भ. स्पर्शयिष्यति क्रि. अस्पर्शयिष्यत् व. स्पर्शयते स. स्पर्शयेत प. स्पर्शयताम् ह्य. अस्पर्शयत अ. अपिस्पृशत प. स्पर्शयाञ्चक्रे आ. स्पर्शयिषीष्ट श्व स्पर्शयिता भ. स्पर्शयिष्यते क्रि. अस्पर्शयिष्यत मेलयिषीयास्ताम् मेलयिषीरन् मेलयितार: मेलयितारौ मेलयिष्येते मेलयिष्यन्ते अमेलयिष्येताम् अमेलयिष्यन्त परस्मैपद धातुरत्नाकर द्वितीय भाग स्पर्शयन्ति स्पर्शयेयुः स्पर्शयन्तु अस्पर्शयन् अपिस्पृशताम् अपिस्पृशन् स्पर्शयाञ्चक्रतुः स्पर्शयाञ्चक्रुः स्पर्श्यास्ताम् स्पर्श्यासुः स्पर्शयितारौ स्पर्शयितारः स्पर्शयिष्यतः स्पर्शयिष्यन्ति अस्पर्शयिष्यताम् अस्पर्शयिष्यन् आत्मनेपद स्पर्शयेते स्पर्शयेयाताम् स्पर्शयेताम् अस्पर्शयेताम् अपिस्पृशन्त अपिस्पृशेताम स्पर्शयाञ्चक्राते स्पर्शयाञ्चक्रिरे स्पर्शयिषीयास्ताम् स्पर्शयिषीरन् स्पर्शयितारौ स्पर्शयितार: स्पर्शयिष्येते स्पर्शयिष्यन्ते अस्पर्शयिष्येताम् अस्पर्शयिष्यन्त १४१३ रुशंत् (रुश्) हिंसायान् । परस्मैपद व. रोशयति स. रोशयेत् शयेताम् प. रोशयतु / रोशयतात् रोशयताम् ह्य. अरोशयत् याम् अ. अरूरुशत् अरुरुशताम् रोशयतः स्पर्शयन्ते स्पर्शयेरन् स्पर्शयन्ताम् अस्पर्शयन्त रोशयन्ति रोशयेयुः शयन्तु अरोशन् अरूरुशन् Page #592 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (तुदादिगण) 579 वेशयेयु: वेशयन्तु वेश्यासुः प. रोशयाञ्चकार रोशयाञ्चक्रतुः रोशयाञ्चक्रुः आ. रोश्यात् रोश्यास्ताम् रोश्यासुः श्व. रोशयिता रोशयितारौ रोशयितारः भ. रोशयिष्यति रोशयिष्यतः रोशयिष्यन्ति क्रि. अरोशयिष्यत् अरोशयिष्यताम् अरोशयिष्यन् । आत्मनेपद व. रोशयते रोशयेते रोशयन्ते स. रोशयेत रोशयेयाताम् रोशयेरन् प. रोशयताम् रोशयेताम् रोशयन्ताम् ह्य. अरोशयत अरोशयेताम् अरोशयन्त अ. अरूरुशत अरूरुशेताम अरूरुशन्त प. रोशयाञ्चके रोशयाञ्चक्राते रोशयाञ्चक्रिरे आ. रोशयिषीष्ट रोशयिषीयास्ताम् रोशयिषीरन् श्व. रोशयिता रोशयितारौ रोशयितारः भ. रोशयिष्यते रोशयिष्येते रोशयिष्यन्ते क्रि. अरोशयिष्यत अरोशयिष्येताम् अरोशयिष्यन्त १४१४ रिशंत् (रिश्) हिंसायाम् । परस्मैपद व. रेशयति रेशयन्ति स. रेशयेत् रेशयेताम् प. रेशयतु रेशयतात् रेशयताम् रेशयन्तु ह्य. अरेशयत् अरेशयताम् अरेशयन् अ. अरीरिशत् अरीरिशताम् अरीरिशन प. रेशयाञ्चकार रेशयाञ्चक्रतुः रेशयाञ्चक्रुः आ. रेश्यात् रेश्यास्ताम् रेश्यासुः श्व. रेशयिता रेशयितारौ रेशयितारः भ, रेशयिष्यति रेशयिष्यतः रेशयिष्यन्ति क्रि. अरेशयिष्यत् अरेशयिष्यताम् अरेशयिष्यन् आत्मनेपद व. रेशयते रेशयेते रेशयन्ते स. रेशयेत रेशयेयाताम् रेशयेरन् प. रेशयताम् रेशयेताम् रेशयन्ताम् ह्य. अरेशयत अरेशयेताम् अरेशयन्त अ. अरीरिशत अरीरिशेताम अरीरिशन्त प. रेशयाञ्चके रेशयाञ्चक्राते रेशयाञ्चक्रिरे आ. रेशयिषीष्ट रेशयिषीयास्ताम् रेशयिषीरन् श्व. रेशयिता रेशयितारौ रेशयितारः भ. रेशयिष्यते रेशयिष्येते रेशयिष्यन्ते क्रि. अरेशयिष्यत अरेशयिष्येताम् अरेशयिष्यन्त १४१५ दिशंत् (विश्) प्रवेशने । परस्मैपद व. वेशयति वेशयतः वेशयन्ति स. वेशयेत् वेशयेताम् प. वेशयतु/वेशयतात् वेशयताम् ह्य. अवेशयत् अवेशयताम् अवेशयन् अ. अवीविशत् अवीविशताम् अवीविशन् प. वेशयाञ्चकार वेशयाञ्चक्रतुः वेशयाञ्चक्रुः आ. वेश्यात् वेश्यास्ताम् श्व. वेशयिता वेशयितारौ वेशयितार: भ. वेशयिष्यति वेशयिष्यतः वेशयिष्यन्ति क्रि. अवेशयिष्यत् अवेशयिष्यताम् अवेशयिष्यन् आत्मनेपद व. वेशयते वेशयेते वेशयन्ते स. वेशयेत वेशयेयाताम् वेशयेरन् प. वेशयताम् वेशयेताम् वेशयन्ताम् ह्य. अवेशयत अवेशयेताम अवेशयन्त अ. अवीविशत अवीविशेताम अवीविशन्त प. वेशयाञ्चक्रे वेशयाञ्चक्राते वेशयाञ्चक्रिरे आ. वेशयिषीष्ट वेशयिषीयास्ताम् वेशयिषीरन् श्व. वेशयिता वेशयितारौ वेशयितार: | भ. वेशयिष्यते वेशयिष्येते वेशयिष्यन्ते क्रि. अवेशयिष्यत अवेशयिष्येताम अवेशयिष्यन्त १४१६ मृशंत् (मृश्) आमर्शने । परस्मैपद व. मर्शयति मर्शयतः मर्शयन्ति स. मर्शयेत् मर्शयेताम् मर्शयेयुः प. मर्शयतु/मर्शयतात् मर्शयताम् मर्शयन्तु ह्य. अमर्शयत् अमर्शयताम् अमर्शयन् रेशयतः रेशयेयुः Page #593 -------------------------------------------------------------------------- ________________ 580 धातुरत्नाकर द्वितीय भाग तर्हयेयुः अ. अमीमृशत् अमीशताम् अमीमृशन् प. मर्शयाञ्चकार मर्शयाञ्चक्रतुः मर्शयाञ्चक्रुः आ. मात् मास्ताम मासुः श्व. मर्शयिता मर्शयितारौ मर्शयितार: भ. मर्शयिष्यति मर्शयिष्यतः मर्शयिष्यन्ति क्रि. अमर्शयिष्यत् अमर्शयिष्यताम् अमर्शयिष्यन् आत्मनेपद व. मर्शयते मर्शयेते मर्शयन्ते स. मर्शयेत मर्शयेयाताम् मर्शयेरन् प. मर्शयताम् मर्शयेताम् मर्शयन्ताम् ह्य. अमर्शयत अमर्शयेताम् अमर्शयन्त अ. अमीमृशत अमीमशेताम अमीमृशन्त प. मर्शयाञ्चक्रे मर्शयाञ्चक्राते मर्शयाञ्चक्रिरे आ. मर्शयिषीष्ट मर्शयिषीयास्ताम् मर्शयिषीरन् श्व. मर्शयिता मर्शयितारौ मर्शयितार: भ. मर्शयिष्यते मर्शयिष्येते मर्शयिष्यन्ते क्रि. अमर्शयिष्यत अमर्शयिष्येताम् अमर्शयिष्यन्त १४१७ लिशंत् (लिश्) गतौ। १२७७ लिशंच्-वदूपाणि । १४१८ ऋषैत् (ऋष्) गतौ । परस्मैपद व. अर्षयति अर्षयतः अर्षयन्ति स. अर्षयेत् अर्षयेताम् अर्षयेयुः प. अर्षयतु/अर्षयतात् अर्षयताम् अर्षयन्तु ह्य. आर्षयत् आर्षयताम् आर्षयन् अ. आर्षिषत् आर्षिषताम् आर्षिषन् प. अर्षयाञ्चकार अर्षयाञ्चक्रतुः अर्षयाञ्चक्रुः आ. अात् अास्ताम् अर्ध्यासुः श्व. अर्षयिता अर्षयितारौ अर्षयितारः भ. अर्षयिष्यति अर्षयिष्यतः अर्षयिष्यन्ति क्रि. आर्षयिष्यत् आर्षयिष्यताम् आर्षयिष्यन् आत्मनेपद व. अर्षयते अर्षयेते अर्षयन्ते स. अर्षयेत अर्षयेयाताम् अर्षयेरन् प. अर्षयताम अर्षयेताम् अर्षयन्ताम् ह्य. आर्षयत आर्षयेताम् आर्षयन्त अ. आर्षिषत आर्षिषेताम आर्षिषन्त प. अर्षयाञ्चक्रे अर्षयाञ्चक्राते अर्षयाञ्चक्रिरे आ. अर्षयिषीष्ट अर्षयिषीयास्ताम् अर्षयिषीरन् श्व. अर्षयिता अर्षयितारौ अर्षयितारः भ. अर्षयिष्यते अर्षयिष्येते अर्षयिष्यन्ते क्रि. आर्षयिष्यत आर्षयिष्येताम् आर्षयिष्यन्त १४१९ इषत् (इष्) इच्छायाम्। ११६७ इषच्-वद्रूपाणि । १४२० मिषत् (मिष्) स्पर्द्धायाम्। ५२४ मिषवदूपाणि। १४२१ वृहौत् (वृह) उद्यमे । ५८८ वृहवद्रूपाणि । १४२२ तृहौत् (तृह) हिंसायाम् । परस्मैपद व. तर्हयति तहयतः तर्हयन्ति स. तर्हयेत् तर्हयेताम् प. तर्हयतु/तहयतात् तहयताम् तर्हयन्तु ह्य. अतर्हयत् अतर्हयताम् अतर्हयन् अ. अतीतृहत् अतीतृहताम् अतीतृहन् प. तर्हयाञ्चकार तर्हयाञ्चक्रतुः तर्हयाञ्चक्रुः आ. तात् तास्ताम् तासुः श्व. तहयिता तर्हयितारौ तहयितारः भ. तहयिष्यति तर्हयिष्यतः तहयिष्यन्ति क्रि. अतर्हयिष्यत् अतर्हयिष्यताम् अतर्हयिष्यन् आत्मनेपद व. तहयते तर्हयेते तर्हयन्ते स. तर्हयेत तहयेयाताम् तहयेरन् प. तर्हयताम् तर्हयेताम् तर्हयन्ताम् ह्य. अतर्हयत अतर्हयेताम् अतर्हयन्त अ. अतीतृहत अतीतृहेताम अतीतृहन्त प. तर्हयाञ्चके तहयाञ्चक्राते तर्हयाञ्चक्रिरे आ. तर्हयिषीष्ट तर्हयिषीयास्ताम् तर्हयिषीरन् श्व. तहयिता तर्हयितारौ तहयितार: भ. तहयिष्यते तहयिष्येते तहयिष्यन्ते क्रि. अतर्हयिष्यत अतर्हयिष्येताम् अतर्हयिष्यन्त Page #594 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (तुदादिगण) 581 १४२३ तूंहौत् (तुंहत्) हिंसायाम् । परस्मैपद व. तुंहयति तूंहयतः तूंहयन्ति स. तूंहयेत् तूंहयेताम् तूंहयेयुः प. तुंहयतु/तूंहयतात् तुंहयताम् तूंहयन्तु ह्य. अतुंहयत् . अतूंहयताम् अतूंहयन् अ. अतर्तृहत् अततुंहताम् अतर्तृहन् प. तुंहयाञ्चकार तुंहयाञ्चक्रतुः तुंहयाञ्चक्रुः आ. गुंह्यात् गुंह्यास्ताम् तुंह्यासुः श्व. तुंहयिता तूंहयितारौ तूंहयितारः भ. तहयिष्यति तूंहयिष्यतः तुंहयिष्यन्ति क्रि. अर्तृहयिष्यत् अतृहयिष्यताम् अतुंहयिष्यन् आत्मनेपद व. तूंहयते तूंहयेते तूंहयन्ते स. तूंहयेत तूंहयेयाताम् तूंहयेरन् प. स॒हयताम् तूंहयेताम् तूंहयन्ताम् ह्य. अतुंहयत अतृहयेताम् अतुंहयन्त अ. अततुंहत अतmहेताम अतत॒हन्त प. तुंहयाञ्चक्रे तुंहयाञ्चक्राते तूंहयाञ्चक्रिरे आ. तुंहयिषीष्ट तुंहयिषीयास्ताम् तुंहयिषीरन् श्व. तूंहयिता तूंहयितारौ तूंहयितारः भ. तूंहयिष्यते तूंहयिष्येते तूंहयिष्यन्ते क्रि, अर्तृहयिष्यत अर्तृहयिष्येताम् अहयिष्यन्त १४२४ स्तृहौ (स्तृह) हिंसायाम् । परस्मैपद व. स्तहयति स्तर्हयतः स्तहयन्ति स. स्तर्हयेत् स्तर्हयेताम् स्तर्हयेयुः प. स्तर्हयतु/स्तर्हयतात् स्तरीयताम् स्तर्हयन्तु ह्य. अस्तर्हयत् अस्तरीयताम् अस्तर्हयन् अ. अतिस्तृहत् अतिस्तृहताम् अतिस्तृहन् प. स्तर्हयाञ्चकार स्तर्हयाञ्चक्रतुः स्तर्हयाञ्चक्रुः आ. स्तात् स्तास्ताम् स्तासुः श्व. स्तहयिता स्तर्हयितारौ स्तर्हयितारः भ. स्तहयिष्यति स्तर्हयिष्यतः स्तर्हयिष्यन्ति क्रि. अस्तहयिष्यत् अस्तर्हयिष्यताम् अस्तर्हयिष्यन् आत्मनेपद व. स्तहयते स्तहयेते स्तर्हयन्ते स. स्तर्हयेत स्तहयेयाताम् स्तर्हयेरन् प. स्तहयताम् स्तर्हयेताम् स्तर्हयन्ताम् ह्य. अस्तर्हयत अस्तर्हयेताम् अस्तर्हयन्त अ. अतिस्तृहत अतिस्तहेताम अतिस्तृहन्त प. स्तर्हयाञ्चके स्तहयाञ्चक्राते स्तर्हयाञ्चक्रिरे आ. स्तर्हयिषीष्ट स्तर्हयिषीयास्ताम् स्तहयिषीरन् श्व. स्तहयिता स्तर्हयितारौ स्तर्हयितारः भ. स्तर्हयिष्यते स्तर्हयिष्येते स्तर्हयिष्यन्ते क्रि. अस्तहयिष्यत अस्तर्हयिष्येताम् अस्तर्हयिष्यन्त १४२५ स्तूंहौ (स्तूंह) हिंसायाम् । परस्मैपद व. स्तूंहयति स्तूंहयतः स्तंहयन्ति स. स्तूंहयेत् स्तूंहयेताम् स्तुहयेयुः प. स्तूंहयतु/स्तुंहयतात् स्तूंहयताम् स्तुहयन्तु ह्य. अस्तुंहयत् अस्तूंहयताम् अस्तूंहयन् अ. अतस्तुंहत् अतस्तुंहताम् अतस्त॒हन् प. स्तूंहयाञ्चकार स्तूंहयाञ्चक्रतुः स्तूंहयाञ्चक्रुः आ. स्तूंह्यात् स्तूंह्यास्ताम् स्तुंह्यासुः श्व. स्तूंहयिता स्तूंहयितारौ स्तंहयितार: भ. स्तंहयिष्यति स्तूंहयिष्यतः स्तूंहयिष्यन्ति क्रि. अस्तूंहयिष्यत् अस्तूंहयिष्यताम् अस्तूंहयिष्यन् आत्मनेपद व. स्तूंहयते स्तूंहयेते स्तुंहयन्ते स. स्तूंहयेत स्तूंहयेयाताम् स्तूंहयेरन् प. स्तूंहयताम् स्तूंहयेताम् स्तूंहयन्ताम् ह्य. अस्तूहयत अस्तूंहयेताम् अस्तूंहयन्त अ. अतस्तुंहत अतस्तुंहेताम अतस्त॒हन्त प. स्तूंहयाञ्चक्रे स्तूंहयाञ्चक्राते स्तुंहयाञ्चक्रिरे आ. स्तुंहयिषीष्ट स्तृहयिषीयास्ताम् स्तूंहयिषीरन् श्व. स्तुंहयिता स्तृहयितारौ स्तूंहयितारः Page #595 -------------------------------------------------------------------------- ________________ 582 भ. स्तृहयिष्यते क्रि. अस्तृहयिष्यत १४२६ कुटत् (कुट्) कौटिल्ये । परस्मैपद कोटयत: व. कोटयति स. कोटयेत् प. कोटयतु/कोटयतात् कोटयताम् ह्य. अकोटयत् अकोटयताम् अ. अचूकुटत् प. कोटयाञ्चकार आ. कोट्या श्व. कोटयिता भ. कोटयिष्यति क्रि. अकोटयिष्यत् स्तंहयिष्येते स्तंहयिष्यन्ते अस्तृहयिष्येताम् अस्तृहयिष्यन्त व. कोटयते स. कोटयेत प. कोटयताम् ह्य. अकोटयत अचूकुटताम् कोटयाञ्चक्रतुः कोट्यास्ताम् कोयितारौ कोटयिष्यतः कोटयेयाताम् कोटताम् अकोट कोट्यासुः कोटयितारः कोटयिष्यन्ति अकोटयिष्यताम् अकोटयिष्यन् आत्मनेपद कोटयेते कोटयन्ति कोटयेयुः कोयन्तु अकोटयन् अचूकता कोटयाञ्चक्राते अचूकुटन् कोटयाञ्चक्रुः अ. अचूकुटत प. कोटयाञ्चक्रे आ. कोटयिषीष्ट श्व कोटयिता भ. कोटयिष्यते क्रि. अकोटयिष्यत अकोटयिष्येताम् अकोटयिष्यन्त १४२७ गुंत् (गु) पुरीषोत्सर्गे । ५९१ गुंड्-वद्रूपाणि । १४२८ घुंत् (धु) गतिस्थैर्ययोः । १६ धुंवद्रूपाणि । १४२९ णूत (नू) स्तवने । १०८१ णुक् - वद्रूपाणि । १४३० धूत् (धू) विधूनने । ९२० धावूगूवदूपाणि । १४३१ कुचत् (कुच्) संकोचने । १०० कुचवद्रूपाणि । कोटतिरौ कोटयिष्येते कोटयन्ते कोटयेरन् कोयम् अकोटयन्त अचूकुन्त कोटयाञ्चक्रिरे कोटयिषीयास्ताम् कोटयिषीरन् कोटयितारः कोटयिष्यन्ते १४३२ व्यचत् (व्यच्) व्याजीकरणे । परस्मैपद व्याचयतः व्याचयन्ति व्याचयेताम् व्याचयेयुः व. व्याचयति स. व्याचयेत् प. ह्य. अव्याचयत् अ. अविव्यचत् प. व्याचयाञ्चकार व्याचयतु/व्याचयतात् व्याचयताम् अव्याचयताम् अविव्यचताम् धातुरत्नाकर द्वितीय भाग आ. व्याच्यात् श्व व्याचयिता भ. व्याचयिष्यति क्रि. अव्याचयिष्यत् व्याचयाञ्चक्रतुः व्याच्यास्ताम् व्याचयितारौ व्याचयिष्यतः व्याचयिष्यन्ति अव्याचयिष्यताम् अव्याचयिष्यन् आत्मनेपद व. व्याचयते व्याचयन्ते व्याचयेते व्याचयेयाताम् व्याचयेरन् स. व्याचयेत प. व्याचयताम् व्याचयेताम् व्याचयन्ताम् ह्य. अव्याचयत अव्याचयेताम् अव्याचयन्त अ. अविव्यचत अविव्यचन्त अविव्यचेताम व्याचयाञ्चक्राते व्याचयाञ्चक्रिरे प. व्याचयाञ्चक्रे आ. व्याचयिषीष्ट श्व. व्याचयिता व्याचयिषीयास्ताम् व्याचयिषीरन् व्याचयितारौ व्याचयितारः व्याचयिष्येते व्याचयिष्यन्ते अव्याचयिष्येताम् अव्याचयिष्यन्त भ. व्याचयिष्यते क्रि. अव्याचयिष्यत १४३३ गुजत् (गुज्) शब्दे । १५२ गुजवरूपाणि । १४३४ घुटत् (घुट्) प्रतीघाते । ९३७ घुटिवद्रूपाणि । १४३५ चुटत् (चुट्) छेदने । २०३ चुटवदूपाणि । १४३६ छुटत् (छुट्) छेदने । परस्मैपद व. छोटयति छोटयत: स. छोटयेत् छोटा प. छोटयतु/छोटयतात् छोटयताम् ह्य. अच्छोटयत् अच्छोटयताम् अ. अचुच्छुत् अचुच्छुटताम् व्याचयन्तु अव्याचयन् अविव्यचन् व्याचयाञ्चक्रुः व्याच्यासुः व्याचयितार: छोटयन्ति छोटयेयुः छोटयन्तु अच्छोटयन् अचुच्छुटन् Page #596 -------------------------------------------------------------------------- ________________ 583 तोटयेताम् तोटयाञ्चक्रुः णिगन्तप्रक्रिया (तुदादिगण) प. छोटयाञ्चकार छोटयाञ्चक्रतुः छोटयाञ्चक्रुः । आ. छोट्यात् छोट्यास्ताम् छोट्यासुः शु. छोटयिता छोटयितारौ छोटयितार: भ. छोटयिष्यति छोटयिष्यतः छोटयिष्यन्ति क्रि. अच्छोटयिष्यत् अच्छोटयिष्यताम अच्छोटयिष्यन आत्मनेपद व. छोटयते छोटयेते छोटयन्ते स. छोटयेत छोटयेयाताम् छोटयेरन् प. छोटयताम् छोटयेताम् छोटयन्ताम् ह्य. अच्छोटयत अच्छोटयेताम् अच्छोटयन्त अ. अचुच्छुटत अचुच्छुटेताम अचुच्छुटन्त प. छोटयाञ्चके छोटयाश्चक्राते छोटयाञ्चक्रिरे आ. छोटयिषोष्ट छोटयिषीयास्ताम् छोटयिषीरन् श्व. छोटयिता छोटयितारौ छोटयितारः भ. छोटयिष्यते छोटयिष्येते छोटयिष्यन्ते क्रि. अच्छोटयिष्यत अच्छोटयिष्येताम् अच्छोटयिष्यन्त १४३७ त्रुटत् (त्रुट) छेदने । परस्मैपद व. त्रोटयति त्रोटयतः त्रोटयन्ति स. त्रोटयेत् त्रोटयेताम् त्रोटयेयुः प. त्रोटयतु/त्रोटयतात् त्रोटयताम् त्रोटयन्तु ह्य. अत्रोटयत् अत्रोटयताम् अत्रोटयन् अ. अतुत्रुटत् अतुत्रुटताम् अतुत्रुटन् प. त्रोटयाञ्चकार त्रोटयाञ्चक्रतुः त्रोटयाञ्चक्रुः आ. त्रोट्यात् त्रोट्यास्ताम् त्रोट्यासुः श्व. त्रोटयिता त्रोटयितारौ नोटयितार: भ. त्रोटयिष्यति त्रोटयिष्यतः त्रोटयिष्यन्ति क्रि. अत्रोटयिष्यत् अत्रोटयिष्यताम् अत्रोटयिष्यन् आत्मनेपद व. त्रोटयते त्रोटयेते त्रोटयन्ते स. त्रोटयेत त्रोटयेयाताम त्रोटयेरन् प. त्रोटयताम् त्रोटयेताम् त्रोटयन्ताम् ह्य. अत्रोटयत अत्रोटयेताम् अत्रोटयन्त अ. अतुत्रुटत अतुत्रुटेताम अतुत्रुटन्त प. त्रोटयाञ्चक्रे त्रोटयाञ्चक्राते त्रोटयाञ्चक्रिरे आ. त्रोटयिषीष्ट त्रोटयिषीयास्ताम् त्रोटयिषीरन् श्व. त्रोटयिता त्रोटयितारौ त्रोटयितार: भ. त्रोटयिष्यते त्रोटयिष्येते त्रोटयिष्यन्ते क्रि. अत्रोटयिष्यत अत्रोटयिष्येताम् अत्रोटयिष्यन्त १४३८ तुटत् (तुट) कलहकर्मणि । परस्मैपद व. तोटयति तोटयतः तोटयन्ति स. तोटयेत् तोटयेयुः प. तोटयतु/तोटयतात् तोटयताम् तोटयन्तु ह्य. अतोटयत् अतोटयताम् अतोटयन् अ. अतूतुटत् अतूतुटताम् अतूतुटन् प. तोटयाञ्चकार तोटयाश्चक्रतुः आ. तोट्यात् तोट्यास्ताम् तोट्यासुः श्व. तोटयिता तोटयितारौ तोटयितारः भ. तोटयिष्यति तोटयिष्यतः तोटयिष्यन्ति क्रि. अतोटयिष्यत् अतोटयिष्यताम् अतोटयिष्यन् आत्मनेपद व. तोटयते तोटयेते तोटयन्ते स. तोटयेत तोटयेयाताम् तोटयेरन् प. तोटयताम् तोटयेताम् तोटयन्ताम् ह्य. अतोटयत अतोटयेताम् अतोटयन्त अ. अतूतुटत अतूतुटेताम अतूतुटन्त प. तोटयाञ्चके तोटयाञ्चक्राते तोटयाञ्चक्रिरे आ. तोटयिषीष्ट तोटयिषीयास्ताम् तोटयिषीरन् श्व. तोटयिता तोटयितारौ तोटयितारः भ. तोटयिष्यते तोटयिष्येते तोटयिष्यन्ते क्रि. अतोटयिष्यत अतोटयिष्येताम् अतोटयिष्यन्त १४३९ मुटत् (मुट्) आक्षेपप्रमर्दनयोः । २०२ मुटवद्रूपाणि। १४४० स्फुटत् (स्फुट्) विकसने । २०९ स्फुट्टवद्रूपाणि । Page #597 -------------------------------------------------------------------------- ________________ 584 १४४१ पुटत् (पुट्) संश्लेषणे । परस्मैपद व. पोटयति पोटयतः स. पोटयेत् पोटताम् प. पोटयतु/ पोटयतात् पोटयताम् ह्य. अपोटयत् अपोटयताम् अ. अपूपुटत् प. पोटयाञ्चकार आ. पोट्यात् श्व. पोटयिता भ. पोटयिष्यति क्रि. अपोटयिष्यत् व. पोटय स. पोटयेत प. पोटयताम् ह्य अपोटयत अपूपुटताम् पोटयाञ्चक्रतुः पोट्यास्ताम् पोट्यासुः पोटयितारौ पोटयितारः पोटयिष्यतः पोटयिष्यन्ति अपोटयिष्यताम् अपोटयिष्यन् आत्मनेपद पोटयेते पोटयेयाताम् पो अपोटताम् अपूपुटेता पोटयाञ्चक्राते अ. अचीकृडत् प. कर्डयाञ्चकार पोटयन्ति पोटयेयुः पोटयन्तु अपोटयन् अ. अपूपुटत प. पोटयाञ्चक्रे आ. पोटयिषीष्ट श्व. पोटयिता भ. पोटयिष्यते क्रि. अपोटयिष्यत अपोटयिष्येताम् अपोटयिष्यन्त १४४२ लुठत् (लुट्) संश्लेषणे । २०० लुठवद्रूपाणि । पोटयितारौ पोटयिष्येते परस्मैपद व. कर्डयति कर्डयतः स. कर्डयेत् कर्डयेताम् प. कर्डयतु / कर्डयतात् कर्डयताम् ह्य. अकर्डयत अकर्डयताम् अपूपुटन् पोटयाञ्चक्रुः पोटयन्ते पोटयेरन् पोटयन्ताम् अपोटयन्त अपूपुटत पोटयाञ्चक्रिरे पोटयिषीयास्ताम् पोटयिषीरन् पोटयितारः पोटयिष्यन्ते १४४३ कृडत् (कृड्) घसने । भक्षणार्थे- आत्मनेपदं न भवति, अन्यत्रार्थेतु - कर्डयन्ति कर्डयेयुः कर्डयन्तु अकर्डयन् अचीकृडताम् अचीकृडन् कर्डयाञ्चक्रतुः कर्डयाञ्चक्रुः आ. कयित् श्व. कर्डयिता भ. कर्डयिष्यति क्रि. अकर्डयिष्यत् व. कर्डयते स. कर्डयेत प. ह्य. अकर्डयत अ. अचीकृत प. कर्डयाञ्चक्रे आ. कर्डयिषीष्ट श्व. कर्डयिता भ. कर्डयिष्यते क्रि. अकर्डयिष्यत अ. अचूकुडत् प. कोडयाञ्चकार आ. कोड्या श्व कोडयिता भ. कोडयिष्यति क्रि. अकोडयिष्यत् व. कोडयते स. कोडयेत प. कोडयताम् ह्य. अकोडयत धातुरत्नाकर द्वितीय भाग कर्ज्यासुः कर्डयितारः कर्डयिष्यन्ति अकर्डयिष्यताम् अकर्डयिष्यन् आत्मनेपद कर्डयेते अ. अचूकुडत प. कोडयाञ्चक्रे कर्यास्ताम् कर्डयितारौ कर्डयिष्यतः कर्डयन्ते कम् कर्डयेरन् कर्डताम् व. कोडयति स. कोडयेत् कोडयेताम् प. कोडयतु/कोडयतात् कोडयताम् ह्य. अकोडयत् अकोडयताम् अकर्डताम् अचीकृत कर्डयाञ्चक्राते १४४४ कुडत् (कुड्) वाल्ये च । परस्मैपद कोडयतः कर्डयिषीयास्ताम् कर्डयिषीरन् कर्डयितारौ कर्डयितार: कर्डयिष्येते कर्डयिष्यन्ते अकर्डयिष्येताम् अकर्डयिष्यन्त अचूकुडताम् कोडयाञ्चक्रतुः ताम् कर्डयन्ताम् अकर्डयन्त डाम् अचीकृडन्त कर्डयाञ्चक्रिरे कम् अचूकुडेता कोडयाञ्चक्राते कोड्यासुः कोयिता कोडयितारः कोडयिष्यतः कोडयिष्यन्ति अकोडयिष्यताम् अकोडयिष्यन् आत्मनेपद कोड कोडयन्ति कोडयेयुः कोडयन्तु अकोडयन् अचूकुडन् कोडयाञ्चक्रुः कोडयन्ते कोडयेरन् कोडयन्ताम् अकोडयन्त अचूकुडन्त कोडयाञ्चक्रिरे Page #598 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (तुदादिगण) 585 तोड्यासुः गोड्यासुः आ. कोडयिषीष्ट कोडयिषीयास्ताम् कोडयिषीरन् अ. अतूतुडत् अतूतुडताम् अतूतुडन् श्व. कोडयिता कोडयितारौ कोडयितारः प. तोडयाञ्चकार तोडयाञ्चक्रतुः तोडयाञ्चक्रुः भ. कोडयिष्यते कोडयिष्येते कोडयिष्यन्ते आ. तोड्यात् तोड्यास्ताम् क्रि. अकोडयिष्यत अकोडयिष्येताम् अकोडयिष्यन्त . | श्व. तोडयिता तोडयितारौ तोडयितारः १४४५ गुडत् (गुड्) रक्षायाम् । भ. तोडयिष्यति तोडयिष्यतः तोडयिष्यन्ति परस्मैपद क्रि. अतोडयिष्यत् अतोडयिष्यताम् अतोडयिष्यन् व. गोडयति गोडयतः गोडयन्ति आत्मनेपद स. गोडयेत् गोडयेताम् गोडयेयुः व. तोडयते तोडयेते तोडयन्ते प. गोडयतु/गोडयतात् गोडयताम् गोडयन्तु स. तोडयेत तोडयेयाताम् तोडयेरन् ह्य. अगोडयत् अगोडयताम् अगोडयन् प. तोडयताम् तोडयेताम् तोडयन्ताम् अ. अजूगुडत् अजूगुडताम् अजूगुडन् ह्य. अतोडयत अतोडयेताम् अतोडयन्त प. गोडयाञ्चकार गोडयाञ्चक्रतुः गोडयाञ्चक्रुः अ. अतूतुडत अतूतुडेताम अतूतुडन्त आ. गोड्यात् गोड्यास्ताम् प. तोडयाञ्चके तोडयाञ्चक्राते तोडयाञ्चक्रिरे श्व. गोडयिता गोडयितारौ गोडयितार: आ. तोडयिषीष्ट तोडयिषीयास्ताम् तोडयिषीरन् भ. गोडयिष्यति गोडयिष्यतः गोडयिष्यन्ति श्व. तोडयिता तोडयितारौ तोडयितारः क्रि. अगोडयिष्यत् अगोडयिष्यताम् अगोडयिष्यन् भ. तोडयिष्यते तोडयिष्येते तोडयिष्यन्ते आत्मनेपद क्रि. अतोडयिष्यत अतोडयिष्येताम् अतोडयिष्यन्त व. गोडयते गोडयेते गोडयन्ते १४४८ लुडत् (लुड्) संवरणे। स. गोडयेत गोडयेयाताम् गोडयेरन् परस्मैपद प. गोडयताम् गोडयेताम् गोडयन्ताम् व. लोडयति लोडयतः लोडयन्ति ह्य. अगोडयत अगोडयेताम् अगोडयन्त स. लोडयेत् लोडयेताम् लोडयेयुः अ. अजूगुडत अजूगुडेताम अजूगुडन्त प. लोडयतु/लोडयतात् लोडयताम् लोडयन्तु प. गोडयाञ्चक्रे गोडयाञ्चक्राते गोडयाञ्चक्रिरे ह्य. अलोडयत् अलोडयताम् अलोडयन् आ. गोडयिषीष्ट गोडयिषीयास्ताम् गोडयिषीरन् अ. अलूलुडत् अलूलुडताम् अलूलुडन् श्व. गोडयिता गोडयितारौ गोडयितारः प. लोडयाञ्चकार लोडयाश्चक्रतुः लोडयाञ्चक्रुः भ. गोडयिष्यते गोडयिष्येते गोडयिष्यन्ते आ. लोड्यात् लोड्यास्ताम् लोड्यासुः क्रि. अगोडयिष्यत अगोडयिष्येताम् अगोडयिष्यन्त श्व. लोडयिता लोडयितारौ लोडयितार: १४४६ जुडत् (जुड्) बन्धे । १३५६ जुडत्-वद्रूपाणि । | भ. लोडयिष्यति लोडयिष्यतः लोडयिष्यन्ति १४४७ तुडत् (तुड्) तोडने । क्रि. अलोडयिष्यत् अलोडयिष्यताम् अलोडयिष्यन् परस्मैपद आत्मनेपद व. तोडयति तोडयत: तोडयन्ति व. लोडयते लोडयेते लोडयन्ते स. तोडयेत् तोडयेताम् तोडयेयुः स. लोडयेत लोडयेयाताम् । लोडयेरन् प. तोडयतु/तोडयतात् तोडयताम् तोडयन्तु प. लोडयताम् लोडयेताम् लोडयन्ताम् ह्य. अतोडयत् अतोडयताम् अतोडयन् | ह्य. अलोडयत - अलोडयेताम् अलोडयन्त Page #599 -------------------------------------------------------------------------- ________________ 586 धातुरत्नाकर द्वितीय भाग थोडयतः थोडयेयुः थोडयन्तु अ. अलूलुडत अलूलुडेताम अलूलुडन्त प. लोडयाञ्चक्रे लोडयाञ्चक्राते लोडयाञ्चक्रिरे आ. लोडयिषीष्ट लोडयिषीयास्ताम् लोडयिषीरन् श्व. लोडयिता लोडयितारौ लोडयितार: भ. लोडयिष्यते लोडयिष्यते लोडयिष्यन्ते क्रि. अलोडयिष्यत अलोडयिष्येताम् अलोडयिष्यन्त १४४९ थुडत् (थुड्) संवरणे । परस्मैपद व. थोडयति थोडयन्ति स. थोडयेत् थोडयेताम् प. थोडयतु/थोडयतात् थोडयताम् ह्य. अथोडयत् अथोडयताम् अथोडयन् अ. अतूथुडत् अतूथुडताम् अतूथुडन् प. थोडयाञ्चकार थोडयाञ्चक्रतुः थोडयाञ्चक्रुः आ. थोड्यात् थोड्यास्ताम् थोड्यासुः श्व. थोडयिता थोडयितारौ थोडयितारः भ. थोडयिष्यति थोडयिष्यतः थोडयिष्यन्ति क्रि. अथोडयिष्यत् अथोडयिष्यताम् अथोडयिष्यन आत्मनेपद व. थोडयते थोडयेते थोडयन्ते स. थोडयेत थोडयेयाताम् थोडयेरन् प. थोडयताम् थोडयेताम् थोडयन्ताम् ह्य. अथोडयत अथोडयेताम् अथोडयन्त अ. अतूथुडत अतूथुडेताम अतूथुडन्त प. थोडयाञ्चक्रे थोडयाञ्चक्राते थोडयाञ्चक्रिरे आ. थोडयिषीष्ट थोडयिषीयास्ताम् थोडयिषीरन् श्व. थोडयिता थोडयितारौ थोडयितार: भ. थोडयिष्यते थोडयिष्येते थोडयिष्यन्ते क्रि. अथोडयिष्यत अथोडयिष्येताम् अथोडयिष्यन्त १४५० स्थुडत् (स्थुड्) संवरणे। परस्मैपद व. स्थोडयति स्थोडयतः स्थोडयन्ति स. स्थोडयेत् स्थोडयेताम् स्थोडयेयुः प. स्थोडयतु/स्थोडयतात् स्थोडयताम् स्थोडयन्तु । ह्य. अस्थोडयत् अस्थोडयताम् अस्थोडयन् अ. अतुस्थुडत् अतुस्थुडताम् अतुस्थुडन् | प. स्थोडयाञ्चकार स्थोडयाञ्चक्रतुः स्थोडयाञ्चक्रुः आ. स्थोड्यात् स्थोड्यास्ताम् स्थोड्यासुः श्व. स्थोडयिता स्थोडयितारौ स्थोडयितार: भ. स्थोडयिष्यति स्थोडयिष्यतः स्थोडयिष्यन्ति क्रि. अस्थोडयिष्यत् अस्थोडयिष्यताम् अस्थोडयिष्यन् आत्मनेपद व. स्थोडयते स्थोडयेते स्थोडयन्ते स. स्थोडयेत स्थोडयेयाताम् स्थोडयेरन् प. स्थोडयताम् स्थोडयेताम् स्थोडयन्ताम् ह्य. अस्थोडयत अस्थोडयेताम् अस्थोडयन्त अ. अतुस्थुडत अतुस्थुडेताम अतुस्थुडन्त प. स्थोडयाञ्चक्रे स्थोडयाञ्चक्राते स्थोडयाञ्चक्रिरे आ. स्थोडयिषीष्ट स्थोडयिषीयास्ताम् स्थोडयिषीरन् श्व. स्थोडयिता स्थोडयितारौ स्थोडयितारः | भ. स्थोडयिष्यते स्थोडयिष्येते स्थोडयिष्यन्ते क्रि. अस्थोडयिष्यत अस्थोडयिष्येताम् अस्थोडयिष्यन्त १४५१ वुडत् (वुड्) उत्सर्गे च । परस्मैपद व. वोडयति वोडयतः वोडयन्ति स. वोडयेत् वोडयेताम् | प. वोडयतु/वोडयतात् वोडयताम् वोडयन्तु ह्य. अवोडयत् अवोडयताम् अवोडयन् अ. अवूवुडत् अवूवुडताम् अवूवुडन् प. वोडयाञ्चकार वोडयाञ्चक्रतुः वोडयाञ्चक्रुः आ. वोड्यात् वोड्यास्ताम् वोड्यासुः श्व. वोडयिता वोडयितारौ वोडयितार: | भ. वोडयिष्यति वोडयिष्यतः वोडयिष्यन्ति क्रि. अवोडयिष्यत् अवोडयिष्यताम् अवोडयिष्यन आत्मनेपद व. वोडयते वोडयेते वोडयन्ते स. वोडयेत वोडयेयाताम् वोडयेरन् | प. वोडयताम् वोडयेताम् वोडयन्ताम् वोडयेयुः Page #600 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (तुदादिगण) 587 व्रोडयन्तु ह्य. अवोडयत अवोडयेताम् अवोडयन्त अ. अव्वुडत अवूवुडेताम अवूवुडन्त प. वोडयाञ्चके वोडयाञ्चक्राते वोडयाञ्चक्रिरे आ. वोडयिषीष्ट वोडयिषीयास्ताम् वोडयिषीरन् श्व. वोडयिता वोडयितारौ वोडयितारः भ. वोडयिष्यते वोडयिष्येते वोडयिष्यन्ते क्रि. अवोडयिष्यत अवोडयिष्येताम् अवोडयिष्यन्त १४५२ तुडत् (वुड्) संघाते। परस्मैपद व. वोडयति व्रोडयतः व्रोडयन्ति स. ब्रोडयेत् व्रोडयेताम् व्रोडयेयुः प. व्रोडयतु/व्रोडयतात् व्रोडयताम् ह्य. अव्रोडयत् अब्रोडयताम् अव्रोडयन् अ. अवुवुडत् अवुवुडताम् अवुवुडन् प. ब्रोडयाञ्चकार व्रोडयाञ्चक्रतुः व्रोडयाञ्चक्रुः आ. व्रोड्यात् व्रोड्यास्ताम् व्रोड्यासुः श्व. व्रोडयिता व्रोडयितारौ व्रोडयितारः भ. ब्रोडयिष्यति व्रोडयिष्यतः व्रोडयिष्यन्ति क्रि. अब्रोडयिष्यत् अव्रोडयिष्यताम् अव्रोडयिष्यन् आत्मनेपद व. ब्रोडयते ब्रोडयेते व्रोडयन्ते स. ब्रोडयेत व्रोडयेयाताम् व्रोडयेरन् प. ब्रोडयताम् व्रोडयेताम् व्रोडयन्ताम् ह्य. अव्रोडयत अब्रोडयेताम् अव्रोडयन्त अ. अवुवुडत अवडेताम अवुवुडन्त प. ब्रोडयाञ्चके व्रोडयाञ्चक्राते व्रोडयाञ्चक्रिरे आ, व्रोडयिषीष्ट व्रोडयिषीयास्ताम् ब्रोडयिषीरन् श्व. ब्रोडयिता व्रोडयितारौ ब्रोडयितारः भ. बोडयिष्यते ब्रोडयिष्येते ब्रोडयिष्यन्ते क्रि. अब्रोडयिष्यत अब्रोडयिष्येताम् अव्रोडयिष्यन्त १४५३ भ्रडत् (भ्रड्) संघाते । परस्मैपद व. भ्रोडयति भ्रोडयतः भ्रोडयन्ति स. भ्रोडयेत् भ्रोडयेताम् भ्रोडयेयुः प. भ्रोडयतु/भ्रोडयतात् भ्रोडयताम् भ्रोडयन्तु ह्य. अभ्रोडयत् अभ्रोडयताम् अभ्रोडयन् अ. अवुभ्रुडत् अवुभ्रुडताम् अवुभ्रुडन् प. भ्रोडयाञ्चकार भ्रोडयाञ्चक्रतुः भ्रोडयाञ्चक्रुः आ. भ्रोड्यात् भ्रोड्यास्ताम् भ्रोड्यासुः श्व. भ्रोडयिता भ्रोडयितारौ भ्रोडयितारः भ. भ्रोडयिष्यति भ्रोडयिष्यतः भ्रोडयिष्यन्ति क्रि. अभ्रोडयिष्यत् अभ्रोडयिष्यताम् अभ्रोडयिष्यन् आत्मनेपद व. भ्रोडयते भ्रोडयेते भ्रोडयन्ते स. भ्रोडयेत भ्रोडयेयाताम् भ्रोडयेरन् प. भ्रोडयताम् भ्रोडयेताम् भ्रोडयन्ताम् ह्य. अभ्रोडयत अभ्रोडयेताम् अभ्रोडयन्त अ. अवुभ्रुडत अवुभ्रुडेताम अवुभ्रूडन्त प. भ्रोडयाञ्चके भ्रोडयाञ्चक्राते भ्रोडयाञ्चक्रिरे आ. भ्रोडयिषीष्ट भ्रोडयिषीयास्ताम् भ्रोडयिषीरन् श्व, भ्रोडयिता भ्रोडयितारौ भ्रोडयितारः | भ. भ्रोडयिष्यते भ्रोडयिष्येते भ्रोडयिष्यन्ते क्रि. अभ्रोडयिष्यत अभ्रोडयिष्येताम् अभ्रोडयिष्यन्त १४५४ दुडत् (दुङ्) निमजने । परस्मैपद व. दोडयति दोडयतः दोडयन्ति स. दोडयेत् दोडयेताम् दोडयेयुः प. दोडयतु/दोडयतात् दोडयताम् दोडयन्तु ह्य. अदोडयत् अदोडयताम् अदोडयन् अ. अदूदुडत् अदूदुडताम् अदूदुडन् प. दोडयाञ्चकार दोडयाञ्चक्रतुः दोडयाञ्चक्रुः आ. दोड्यात् दोड्यास्ताम् दोड्यासुः श्व. दोडयिता दोडयितारौ दोडयितारः भ. दोडयिष्यति दोडयिष्यतः दोडयिष्यन्ति क्रि. अदोडयिष्यत् अदोडयिष्यताम् अदोडयिष्यन् आत्मनेपद व. दोडयते दोडयेते दोडयन्ते | स. दोडयेत दोडयेयाताम् दोडयेरन् विक्रात Page #601 -------------------------------------------------------------------------- ________________ 588 धातुरत्नाकर द्वितीय भाग घोडयन्तु होड्यासुः प. दोडयताम् दोडयेताम् दोडयन्ताम् ह्य. अदोडयत अदोडयेताम् अदोडयन्त अ. अदूदुडत अदूदुडेताम अदूदुडन्त प. दोडयाञ्चके दोडयाञ्चक्राते दोडयाञ्चक्रिरे आ. दोडयिषीष्ट दोडयिषीयास्ताम् दोडयिषीरन् श्व. दोडयिता दोडयितारौ दोडयितार: भ. दोडयिष्यते दोडयिष्येते दोडयिष्यन्ते अदोडयिष्येताम् अदोडयिष्यन्त १४५५ हुडत् (हुड्) निमञ्जने । परस्मैपद व. होडयति होडयतः होडयन्ति स. होडयेत् होडयेताम् होडयेयुः प. होडयतु/होडयतात् होडयताम् होडयन्तु ह्य. अहोडयत् अहोडयताम् अहोडयन् अ. अजूहुडत् अजूहुडताम् अजूहुडन् प. होडयाञ्चकार होडयाञ्चक्रतुः होडयाञ्चक्रुः आ. होड्यात होड्यास्ताम् श्व. होडयिता होडयितारौ होडयितारः भ. होडयिष्यति होडयिष्यतः होडयिष्यन्ति क्रि. अहोडयिष्यत् अहोडयिष्यताप अहोडयिष्यन आत्मनेपद व. होडयते होडयेते होडयन्ते स. होडयेत होडयेयाताम् होडयेरन् प. होडयताम् होडयेताम् होडयन्ताम् ह्य. अहोडयत अहोडयेताम् अहोडयन्त अ. अजूहुडत अजूहुडेताम अजूहुडन्त प. होडयाञ्चके होडयाञ्चक्राते होडयाञ्चक्रिरे आ. होडयिषीष्ट होडयिषीयास्ताम् होडयिषीरन् श्व. होडयिता होडयितारौ होडयितार: भ. होडयिष्यते होडयिष्येते होडयिष्यन्ते क्रि. अहोडयिष्यत अहोडयिष्येताम् अहोडयिष्यन्त १४५६ त्रुडत् (त्रुड्) निमजने । परस्मैपद .व. त्रोडयति ब्रोडयतः त्रोडयन्ति स. रोडयेत् त्रोडयेताम् त्रोडयेयुः प. त्रोडयतु/त्रोडयतात् त्रोडयताम् ह्य. अत्रोडयत् अत्रोडयताम् अत्रोडयन् अ. अतुत्रुडत् अतुत्रुडताम् अतुत्रुडन् प. त्रोडयाञ्चकार त्रोडयाञ्चक्रतुः जोडयाञ्चक्रुः आ. त्रोड्यात् घोड्यास्ताम् त्रोड्यासुः श्व. त्रोडयिता घोडयितारौ त्रोडयितार: भ. त्रोडयिष्यति त्रोडयिष्यतः त्रोडयिष्यन्ति क्रि. अत्रोडयिष्यत् अत्रोडयिष्यताम् अत्रोडयिष्यन् आत्मनेपद व. त्रोडयते त्रोडयेते त्रोडयन्ते स. त्रोडयेत घोडयेयाताम् त्रोडयेरन् प. त्रोडयताम् त्रोडयेताम् त्रोडयन्ताम् ह्य. अत्रोडयत अत्रोडयेताम् अत्रोडयन्त अ. अतुत्रुडत अतुत्रुडेताम अतुत्रुडन्त प. त्रोडयाञ्चके त्रोडयाञ्चक्राते जोडयाञ्चक्रिरे आ. त्रोडयिषीष्ट त्रोडयिषीयास्ताम् त्रोडयिषीरन् श्व. त्रोडयिता त्रोडयितारौ प्रोडयितारः | भ. जोडयिष्यते त्रोडयिष्येते त्रोडयिष्यन्ते | क्रि. अत्रोडयिष्यत अत्रोडयिष्येताम् अत्रोडयिष्यन्त १४५७ चुणत् (चुण) छेदने । परस्मैपद व. चोणयति चोणयत: चोणयन्ति स. चोणयेत् चोणयेताम् प. चोणयतु/चोणयतात् चोणयताम् ह्य. अचोणयत् अचोणयताम् अचोणयन् अ. अचूचुणत् अचूचुणताम् अचूचुणन् प. चोणयाञ्चकार चोणयाञ्चक्रतुः चोणयाञ्चक्रुः आ. चोण्यात् चोण्यास्ताम् चोण्यासुः श्व. चोणयिता चोणयितारौ चोणयितारः भ. चोणयिष्यति चोणयिष्यतः चोणयिष्यन्ति क्रि. अचोणयिष्यत् अचोणयिष्यताम् अचोणयिष्यन् आत्मनेपद | व. चोणयते चोणयेते चोणयन्ते चोट चोणयेयुः चोणयन्तु Page #602 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (तुदादिगण) 589 छोरयेयुः छोरयन्तु स. चोणयेत चोणयेयाताम् चोणयेरन् परस्मैपद प. चोणयताम् चोणयेताम् चोणयन्ताम् व. स्फोरयति स्फोरयत: स्फोरयन्ति ह्य. अचोणयत अचोणयेताम् अचोणयन्त स. स्फोरयेत् स्फोरयेताम् स्फोरयेयुः अ. अचूचुणत अचूचुणेताम अचूचुणन्त प. स्फोरयतु/स्फोरयतात् स्फोरयताम् स्फोरयन्तु प. चोणयाञ्चके चोणयाञ्चक्राते चोणयाञ्चक्रिरे ह्य. अस्फोरयत् अस्फोरयताम् अस्फोरयन् आ. चोणयिषीष्ट चोणयिषीयास्ताम् चोणयिषीरन् अ. अपुस्फुरत् अपुस्फुरताम् अपुस्फुरन् २. चोणयिता चोणयितारौ चोणयितार: प. स्फोरयाञ्चकार स्फोरयाञ्चक्रतुः स्फोरयाञ्चक्रुः भ. चोणयिष्यते चोणयिष्येते चोणयिष्यन्ते आ. स्फोर्यात् स्फोर्यास्ताम् स्फोर्यासुः क्रि. अचोणयिष्यत अचोणयिष्येताम अचोणयिष्यन्त श्व. स्फोरयिता स्फोरयितारौ स्फोरयितार: १४५८ डिपत् (डिप्) क्षेपे । ११९६ डिपच्-वद्रूपाणि । भ. स्फोरयिष्यति स्फोरयिष्यतः स्फोरयिष्यन्ति १४५९ छुरत् (छुर्) छेदने । क्रि. अस्फोरयिष्यत् अस्फोरयिष्यताम् अस्फोरयिष्यन् आत्मनेपद परस्मैपद व. स्फोरयते स्फोरयेते स्फोरयन्ते व. छोरयति छोरयत: छोरयन्ति स. स्फोरयेत स्फोरयेयाताम् स्फोरयेरन् स. छोरयेत् छोरयेताम् प. स्फोरयताम् स्फोरयेताम् स्फोरयन्ताम् प. छोरयतु/छोरयतात् छोरयताम् ह्य. अस्फोरयत अस्फोरयताम अस्फोरयन्त ह्य. अच्छोरयत् अच्छोरयताम् अच्छोरयन् अ. अपुस्फुरत अपुस्फुरेताम अपुस्फुरन्त अ. अचुच्छुरत् अचुच्छुरताम् अचुच्छुरन् प. स्फोरयाञ्चक्रे स्फोरयाञ्चक्राते स्फोरयाञ्चक्रिरे प. छोरयाञ्चकार छोरयाञ्चक्रतुः छोरयाञ्चक्रुः छोर्यास्ताम् आ. स्फोरयिषीष्ट आ. छोर्यात् स्फोरयिषीयास्ताम् स्फोरयिषीरन् छोर्यासुः श्व. स्फोरयिता छोरयितारौ स्फोरयितारौ श्व. छोरयिता स्फोरयितारः छोरयितार: भ, स्फोरयिष्यते स्फोरयिष्येते स्फोरयिष्यन्ते भ. छोरयिष्यति छोरयिष्यतः छोरयिष्यन्ति क्रि. अस्फोरयिष्यत अस्फोरयिष्येताम् अस्फोरयिष्यन्त क्रि. अच्छोरयिष्यत् अच्छोरयिष्यताम् अच्छोरयिष्यन् आत्मनेपद १४६१ स्फुलत् (स्फुल्) संचये च । व. छोरयते छोरयेते छोरयन्ते परस्मैपद व. स्फोलयति स्फोलयतः स्फोलयन्ति स. छोरयेत छोरयेयाताम् छोरयेरन् प. छोरयताम् छोरयन्ताम् स. स्फोलयेत् स्फोलयेताम् छोरयेताम् स्फोलयेयुः ह्य. अच्छोरयत अच्छोरयेताम् अच्छोरयन्त प. स्फोलयतु/स्फोलयतात् स्फोलयताम् स्फोलयन्तु अ. अचुच्छुरत अचुच्छ्रेताम अस्फोलयन् ह्य. अस्फोलयत् अस्फोलयताम् अचुच्छुरन्त प. छोरयाञ्चके छोरयाञ्चक्राते छोरयाञ्चक्रिरे अ. अपुस्फुलत् अपुस्फुलताम् अपुस्फुलन् आ. छोरयिषीष्ट छोरयिषीयास्ताम् छोरयिषीरन् प. स्फोलयाञ्चकार स्फोलयाञ्चक्रतुः स्फोलयाञ्चक्रुः २. छोरयिता छोरयितारौ छोरयितारः आ. स्फोल्यात् स्फोल्यास्ताम् स्फोल्यासुः श्व. स्फोलयिता स्फोलयितारौ स्फोलयितार: भ. छोरयिष्यते छोरयिष्येते छोरयिष्यन्ते भ. स्फोलयिष्यति स्फोलयिष्यतः स्फोलयिष्यन्ति क्रि. अच्छोरयिष्यत अच्छोरयिष्येताम् अच्छोरयिष्यन्त क्रि. अस्फोलयिष्यत् अस्फोलयिष्यताम् अस्फोलयिष्यन् १४६० स्फुरत् (स्फुर) स्फुरणे । Page #603 -------------------------------------------------------------------------- ________________ 590 व. स्फोलयते स. स्फोलयेत प. स्फोलयताम् ह्य. अस्फोलयत अ. अपुस्फुलत प. स्फोलयाञ्चक्रे आ. स्फोलयिषीष्ट श्व. स्फोलयिता भ. स्फोलयिष्यते क्रि. अस्फोलयिष्यत अस्फोलयिष्येताम् अस्फोलयिष्यन्त १४६२ कुइंतू (कु) शब्दे । ५९० कुंड्-वद्रूपाणि । १४६३ कूत् (कू) शब्दे । ५९० कुंड्-वदूपाणि । १४६४ गुरैति (गुर्) उद्यमे । अ. अजूगुरत् प. गोरयाञ्चकार आ.गोर्यात् श्र. गोरयिता भ. गोरयिष्यति क्रि. अगोरयिष्यत् व. गोरयति गोरयतः स. गोरयेत् गोरयेताम् प. गोरयतु / गोरयतात् गोरयताम् ह्य. अगोरयत् अगोरयताम् व. गोरयते स. गोरयेत प. गोरयताम् ह्य. अगोरयत अ. अजूगुरत प. गोरयाञ्चक्रे आत्मनेपद स्फोलयेते आ. गोरयिषीष्ट श्व. गोरयिता स्फोलयन्ते स्फोलयेयाताम् स्फोलयेरन् स्फोलताम् स्फोलयन्ताम् अस्फोलताम् अस्फोलयन्त अपुस्ताम अपुस्फुलन्त स्फोलाञ्च स्फोलयाञ्चक्रिरे स्फोलयिषीयास्ताम् स्फोलयिषीरन् स्फोलयितारौ स्फोलयितार: स्फोलयिष्येते स्फोलयिष्यन्ते परस्मैपद अजूगुरताम् गोरयाञ्चक्रतुः गोर्यास्ताम् गोरयितारौ गोरयिष्यतः अजूगुरन् गोरयाञ्चक्रुः गोर्यासुः गोरयितारः गोरयिष्यन्ति अगोरयिष्यताम् अगोरयिष्यन् आत्मनेपद गोरयेते गोरयन्ति गोरयेयुः गोरयन्तु अगोरयन् गोरयन्ते गोरयेयाताम् गोरयेरन् गोरयेताम् गोरयन्ताम् अगोरयेताम् अगोरयन्त अजूगुरेताम गोरयाञ्चक्राते अजूगुरन्त गोरयाञ्चक्रिरे धातुरत्नाकर द्वितीय भाग गोरयिष्येते गोरयिष्यन्ते अगोरयिष्येताम् अगोरयिष्यन्त १४६५ पंड्त् (पृ) व्यायामे । १९३४ पंक्-वद्रूपाणि । १४६६ द्वंड्तू (दृ) आदरे । परस्मैपद गोरयिषीयास्ताम् गोरयिषीरन् गोरयितारौ गोरयितारः भ. गोरयिष्यते क्रि. अगोरयिष्यत व. दारयति स. दारयेत् प. ह्य. अदारयत् अ. अदीदरत् दारयतु / दारयतात् प. दारयाञ्चकार आ. दार्यात् श्व. दारयिता भ. दारयिष्यति क्रि. अदारयिष्यत् व. दारयते स. दारयेत प. दारयताम् ह्य. अदारयत अ. अदीदरत प. दारयाञ्चक्रे आ. दारयिषीष्ट श्व. दारयिता व. लज्जयति स. लञ्जयेत् प. दारयतः दारयेताम् दारयताम् अदारयताम् अदीदरताम् दारयाञ्चक्रतुः दार्यास्ताम् दारयितारौ दारयिष्यतः अदारयिष्याम् आत्मनेपद दारयेते दारयेयाताम् दारयेताम् अदारयेताम् अदीदरेताम दारयाञ्चक्राते दारयितारौ दारयिष्येते दारयन्ति दारयेयुः दारयन्तु अदारयन् अदीदरन् दारयाञ्चक्रिरे दारयिषीयास्ताम् दारयिषीरन् दारयितार: दारयिष्यन्ते लज्जयतः लज्जयेताम् दारयाञ्चक्रुः दार्यासुः दारयितारः दारयिष्यन्ति अदारयिष्यन् भ. दारयिष्यते अदारयिष्येताम् अदारयिष्यन्त क्रि. अदारयिष्यत १४६७ धृड्त् (धृ) स्थाने । ६०२ धुंड्वदूपाणि । १४६८ ओविजैति (विज्) भयचलनयोः । ११४२ विजृकीवदूपाणि । १४६९ औलजैङ् (लज्) व्रीडे । १५४ लजवद्रूपाणि । १४७० ओलस्जैत् (लस्ज्) व्रीडे । परस्मैपद लज्जयतु / लज्जयतात् लज्जयताम् दारयन्ते दारयेरन् दारयन्ताम् अदारयन्त अदीदरन्त लज्जयन्ति जयेयुः लज्जयन्तु Page #604 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (तुदादिगण) 591 जोषयेयु: h ह्य. अलज्जयत् अलज्जयताम् अलज्जयन् अ. अललज्जत् अललज्जताम् अललज्जन् प. लज्जयाञ्चकार लज्जयाञ्चक्रतुः लज्जयाञ्चक्रुः आ. लज्ज्यात् लज्ज्यास्ताम् लज्ज्यासुः श्व. लज्जयिता लज्जयितारौ लज्जयितारः भ. लज्जयिष्यति लज्जयिष्यतः लज्जयिष्यन्ति क्रि. अलज्जयिष्यत् अलजयिष्यताम् अलज्जयिष्यन् आत्मनेपद व. लज्जयते लज्जयेते लज्जयन्ते स. लज्जयेत लज्जयेयाताम् लज्जयेरन् प. लज्जयताम् लज्जयेताम् लज्जयन्ताम् ह्य. अलज्जयत अलज्जयेताम् अलज्जयन्त अ. अललजत अललज्जेताम अललज्जन्त प. लज्जयाञ्चके लज्जयाञ्चक्राते लज्जयाञ्चक्रिरे आ. लज्जयिषीष्ट लज्जयिषीयास्ताम् लज्जयिषीरन् श्व. लजयिता लज्जयितारौ लज्जयितार: भ. लज्जयिष्यते लज्जयिष्येते लज्जयिष्यन्ते क्रि. अलज्जयिष्यत अलजयिष्येताम् अलञ्जयिष्यन्त १४७१ ष्वञ्जित् (स्वङ्ग्) संगे। परस्मैपद व. स्वञ्जयति स्वञ्जयतः स्वञ्जयन्ति स. स्वञ्जयेत् स्वञ्जयेताम् स्वञ्जयेयुः प. स्वञ्जयतु/स्वञ्जयतात् स्वञ्जयताम् स्वञ्जयन्तु ह्य. अस्वञ्जयत् अस्वञ्जयताम् अस्वञ्जयन् अ. असस्वञ्जत् असस्वञ्जताम् असस्वञ्जन् प. स्वञ्जयाञ्चकार स्वञ्जयाञ्चक्रतुः स्वञ्जयाञ्चक्रुः आ. स्वज्यात् स्वञ्ज्यास्ताम् स्वज्यासुः श्. स्वजयिता स्वञ्जयितारौ स्वञ्जयितारः भ. स्वञ्जयिष्यति स्वञ्जयिष्यतः स्वञ्जयिष्यन्ति क्रि. अस्वञ्जयिष्यत् अस्वञ्जयिष्यताम् अस्वञ्जयिष्यन् आत्मनेपद व. स्वञ्जयते स्वञ्जयेते स्वञ्जयन्ते स. स्वञ्जयेत स्वञ्जयेयाताम् स्वञ्जयेरन् प. स्वञ्जयताम् स्वञ्जयेताम् स्वञ्जयन्ताम् ह्य. अस्वञ्जयत अस्वञ्जयेताम् अस्वञ्जयन्त अ. असस्वञ्जत असस्वओताम असस्वञ्जन्त प. स्वञ्जयाञ्चक्रे स्वञ्जयाञ्चक्राते स्वञ्जयाञ्चक्रिरे आ. स्वञ्जयिषीष्ट स्वञ्जयिषीयास्ताम् स्वञ्जयिषीरन् श्व. स्वञ्जयिता स्वञ्जयितारौ स्वञ्जयितारः भ. स्वञ्जयिष्यते स्वञ्जयिष्येते स्वञ्जयिष्यन्ते क्रि. अस्वञ्जयिष्यत अस्वञ्जयिष्येताम् अस्वञ्जयिष्यन्त १४७२ जुषैति (जुष्) प्रीतिसेवनयोः । परस्मैपद व. जोषयति जोषयतः जोषयन्ति स. जोषयेत् जोषयेताम् प. जोषयतु/जोषयतात् जोषयताम् जोषयन्तु ह्य. अजोषयत् अजोषयताम् अजोषयन् अ. अजूजुषत् अजूजुषताम् अजूजुषन् प. जोषयाञ्चकार जोषयाञ्चक्रतुः जोषयाश्चक्रुः आ. जोष्यात् जोष्यास्ताम् श्व. जोषयिता जोषयितारौ जोषयितारः भ. जोषयिष्यति जोषयिष्यतः जोषयिष्यन्ति क्रि. अजोषयिष्यत् अजोषयिष्यताम् अजोषयिष्यन् आत्मनेपद व. जोषयते जोषयेते जोषयन्ते स. जोषयेत जोषयेयाताम् जोषयेरन् प. जोषयताम् जोषयेताम् जोषयन्ताम् ह्य. अजोषयत अजोषयेताम् अजोषयन्त अ. अजूजुषत अजूजुषेताम अजूजुषन्त प. जोषयाञ्चक्रे जोषयाञ्चक्राते जोषयाञ्चक्रिरे आ. जोषयिषीष्ट जोषयिषीयास्ताम् जोषयिषीरन् श्व. जोषयिता जोषयितारौ जोषयितार: भ. जोषयिष्यते जोषयिष्येते जोषयिष्यन्ते क्रि. अजोषयिष्यत अजोषयिष्येताम् अजोषयिष्यन्त ॥ द्वितीयभागे तुदादिगणः सम्पूर्णः।। जोष्यासुः Page #605 -------------------------------------------------------------------------- ________________ 592 धातुरत्नाकर द्वितीय भाग वेचयाञ्चक्रतुः रेचयेयुः रेच्यासुः ॥ अथ स्थादयः॥ १४७३ सधूम्पी (सध्) आवरणे अतोरुधिंच् १४६२ वद्रूपाणि। १४७४ रिचुम्पी (रिच्) विरेचने । परस्मैपद व. रेचयति रेचयतः रेचयन्ति स. रेचयेत् रेचयेताम् प. रेचयतु/रेचयतात् रेचयताम् रेचयन्तु ह्य. अरेचयत् अरेचयताम् अरेचयन् अ. अरीरिचत् अरीरिचताम् अरीरिचन् प. रेचयाञ्चकार रेचयाञ्चक्रतुः रेचयाञ्चक्रुः आ. रेच्यात् रेच्यास्ताम् श्व. रेचयिता रेचयितारौ रेचयितार: भ. रेचयिष्यति रेचयिष्यतः रेचयिष्यन्ति क्रि. अरेचयिष्यत् अरेचयिष्यताम् अरेचयिष्यन् आत्मनेपद व. रेचयते रेचयेते रेचयन्ते स. रेचयेत रेचयेयाताम् रेचयेरन् प. रेचयताम् रेचयेताम् रेचयन्ताम् ह्य. अरेचयत अरेचयेताम् अरेचयन्त अ. अरीरिचत अरीरिचेताम अरीरिचन्त प. रेचयाञ्चक्रे रेचयाञ्चक्राते रेचयाञ्चक्रिरे आ. रेचयिषीष्ट रेचयिषीयास्ताम् रेचयिषीरन् श्व. रेचयिता रेचयितारौ रेचयितारः भ. रेचयिष्यते रेचयिष्येते रेचयिष्यन्ते क्रि. अरेचयिष्यत __ अरेचयिष्येताम् अरेचयिष्यन्त १४७५ विचम्पी (विच्) पृथग्भावे । परस्मैपद व. वेचयति वेचयन्ति स. वेचयेत् वेचयेताम् वेचयेयुः प. वेचयतु/वेचयतात् वेचयताम् । वेचयन्तु ह्य. अवेचयत् अवेचयताम् अवेचयन् अ. अवीविचत् अवीविचताम् अवीविचन् प. वेचयाञ्चकार वेचयाञ्चक्रुः आ. वेच्यात् वेच्यास्ताम् वेच्यासुः श्व. वेचयिता वेचयितारौ वेचयितारः . भ. वेचयिष्यति वेचयिष्यतः वेचयिष्यन्ति क्रि. अवेचयिष्यत् अवेचयिष्यताम् अवेचयिष्यन् आत्मनेपद व. वेचयते वेचयेते वेचयन्ते स. वेचयेत वेचयेयाताम् वेचयेरन् प. वेचयताम् वेचयेताम् वेचयन्ताम् ह्य. अवेचयत अवेचयेताम् अवेचयन्त अ. अवीविचत अवीविचेताम अवीविचन्त प. वेचयाञ्चके वेचयाञ्चक्राते वेचयाञ्चक्रिरे आ. वेचयिषीष्ट वेचयिषीयास्ताम् वेचयिषीरन् श्व. वेचयिता वेचयितारौ वेचयितारः भ. वेचयिष्यते वेचयिष्येते वेचयिष्यन्ते क्रि. अवेचयिष्यत अवेचयिष्येताम् अवेचयिष्यन्त १४७६ युजृम्पी (युज्) योगे। १२५४ युजिंच-वद्रूपाणि । १४७७ भिदृम्पी (भिद्) विदारणे । परस्मैपद व. भेदयति भेदयतः भेदयन्ति स. भेदयेत् भेदयेताम् भेदयेयुः प. भेदयतु/भेदयतात् भेदयताम् । भेदयन्तु ह्य. अभेदयत् अभेदयताम् अभेदयन् अ. अबीभिदत् अबीभिदताम् अबीभिदन् प. भेदयाञ्चकार भेदयाञ्चक्रतुः भेदयाञ्चक्रुः आ. भेद्यात् श्व, भेदयिता भेदयितारौ भेदयितार: भ. भेदयिष्यति भेदयिष्यतः भेदयिष्यन्ति क्रि. अभेदयिष्यत् अभेदयिष्यताम् अभेदयिष्यन् आत्मनेपद व. भेदयते भेदयेते भेदयन्ते स. भेदयेत भेदयेयाताम् भेदयेरन् प. भेदयताम् भेदयेताम् भेदयन्ताम् ह्य. अभेदयत अभेदयेताम् अभेदयन्त भेद्यास्ताम् भेद्यासुः वेचयतः Page #606 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया ( रुधादिगण) अ. अबीभिदत प. भेदयाञ्चक्रे आ. भेदयिषीष्ट श्व. भेदयिता भ. भेदयिष्यते क्रि. अभेदयिष्यत व. छेदयति स. छेदयेत् प. छेदयतु / छेदयतात् ह्य. अछेदयत् अ. अचिच्छिदत् प. छेदयाञ्चकार आ. छेद्यात् श्व. छेदयिता भ. छेदयिष्यति क्रि. अछेदयिष्यत् व. छेदयते स. छेदयेत प. छेदयताम् ह्य. अछेदयत १४७८ छिम्पी (छिद्) द्वैधीकरणे । अ. अचिच्छिदत प. छेदयाञ्चक्रे आ. छेदयिषीष्ट श्व. छेदयिता भ. छेदयिष्यते क्रि. अछेदयिष्यत व. क्षोदयति स. क्षोदयेत् अबीभिदेताम भेदयाञ्चक्राते भेदयिषीयास्ताम् भेदयिषीरन् भेदयितार: भेदयिष्यन्ते अभेदयिष्येताम् अभेदयिष्यन्त भेदयितारौ भेदयिष्येते परस्मैपद अबीभिदन्त भेदयाञ्चक्रिरे छेदयतः छेदयेताम् छेदयताम् अछेदाम् अचिच्छिदताम् छेदयाञ्चक्रतुः छेद्यास्ताम् छेदयितारौ छेदयिष्यतः अछेदयिष्यताम् आत्मनेपद छेदयेते छेदयेयाताम् छेदयेताम् अछेदताम् अचिच्छिदेताम छेदयाञ्चक्राते छेदयन्ति छेदयेयुः छेदयन्तु अछेदयन् अचिच्छिदन् छेदयाञ्चक्रुः छेद्यासुः छेदयितार: छेदयिष्यन्ति अछेदयिष्यन् छेदयन्ते छेदयेरन् छेदयन्ताम् अछेदयन्त छेदयितारौ छेदयिष्येते अछेदयिष्येताम् १४७९ क्षुदृम्पी (क्षुद्) संपेषे । परस्मैपद क्षोदयतः क्षोदयेताम् अचिच्छिदन्त छेदयाञ्चक्रिरे छेदयिषीयास्ताम् छेदयिषीरन् छेदयितारः छेदयिष्यन्ते अछेदयिष्यन्त क्षोदयन्ति क्षोदयेयुः प. क्षोदयतु/ क्षोदयतात् क्षोदयताम् ह्य. अक्षोदयत् अक्षोदयताम् अ. अचुक्षुदत् प. क्षोदयाञ्चकार आ. क्ष श्व. क्षोदयिता भ. क्षोदयिष्यति क्रि. अक्षोदयिष्यत् व. क्षोदयते स. क्षोदयेत प. क्षोदयताम् ह्य. अक्षोदयत अ. अचुक्षुदत प. क्षोदयाञ्चक्रे आ. क्षोदयिषीष्ट श्व. क्षोदयिता भ. क्षोदयिष्यते क्रि. अक्षोदयिष्यत अ. अचिच्छ्रदत् प. छर्दयाञ्चकार आ. छर्द्यात् श्व छर्दयिता भ. छर्दयिष्यति क्रि. अच्छर्दयिष्यत् व. छर्दयते स. छर्दयेत अचुक्षुदताम् क्षोदयाञ्चक्रतुः क्षोद्यास्ताम् क्षोदवितारौ अचुक्षुदन् क्षोदयाञ्चक्रुः क्षोद्यासुः क्षोदयितार: क्षोदयिष्यतः क्षोदयिष्यन्ति अक्षोदयिष्यताम् अक्षोदयिष्यन् आत्मनेपद क्षोदयेते क्षोदयेयाताम् क्षोदयेताम् अक्षोदताम् अचुक्षुदेता क्षोदयाञ्चक्राते १४८० उछृदृम्पी (छ्द्) दीप्तिदेवनयोः । परस्मैपद व. छर्दयति छर्दयतः स. छर्दयेत् छर्दयेताम् प. छर्दयतु/छर्दयतात् छर्दयताम् ह्य. अच्छर्दयत् क्षोदयन्तु अक्षोदयन् अच्छर्दयताम् अचिच्छृदताम् छर्दयाञ्चक्रतुः छर्द्यास्ताम् छर्दयितारौ छर्दयिष्यतः क्षोदयन्ते क्षोदयेरन् क्षोदयन्ताम् अक्षोदयन्त अचुक्षुदन्त क्षोदयाञ्चक्रिरे क्षोदयिषीयास्ताम् क्षोदयिषीरन् क्षोदयितारौ क्षोदयितारः क्षोदयिष्येते क्षोदयिष्यन्ते अक्षोदयिष्येताम् अक्षोदयिष्यन्त आत्मनेपद छर्दयेते छर्दयेयाताम 593 छर्दयन्ति छर्दयेयुः छर्दयन्तु अच्छर्दयन् अचिच्छ्रदन् छर्दयाञ्चक्रुः छर्द्यासुः छर्दयितारः छर्दयिष्यन्ति अच्छर्दयिष्यताम् अच्छर्दयिष्यन् छर्दयन्ते छर्दयेरन् Page #607 -------------------------------------------------------------------------- ________________ 594 धातुरत्नाकर द्वितीय भाग वर्चयन्तु अवर्चयन् प. छर्दयताम् छर्दयेताम् छर्दयन्ताम् ह्य. अच्छर्दयत अच्छदयेताम् अच्छर्दयन्त अ. अचिच्छ्रदत अचिच्छृदेताम अचिच्छृदन्त प. छर्दयाञ्चके छर्दयाञ्चक्राते छर्दयाश्चक्रिरे आ. छर्दयिषीष्ट छर्दयिषीयास्ताम् छर्दयिषीरन् श्व छर्दयिता छर्दयितारौ छर्दयितारः भ. छर्दयिष्यते छर्दयिष्येते छर्दयिष्यन्ते क्रि. अच्छर्दयिष्यत अच्छदयिष्येताम् अच्छर्दयिष्यन्त १४८१ ऊतृदूपी (तृद्) हिंसानादरयोः । परस्मैपद व. तर्दयति तर्दयतः तर्दयन्ति स. तर्दयेत् तर्दयेताम् तर्दयेयुः प. तर्दयतु/तर्दयतात् तर्दयताम् तर्दयन्तु ह्य. अतर्दयत् अतर्दयताम् अतर्दयन् अ. अतीतृदत् अतीतृदताम् अतीतृदन् प. तर्दयाञ्चकार तर्दयाञ्चक्रतुः तर्दयाञ्चक्रुः आ. तात् तर्यास्ताम् तासुः श्व. तर्दयिता तर्दयितारौ तर्दयितार: भ. तर्दयिष्यति तर्दयिष्यतः तर्दयिष्यन्ति क्रि, अतर्दयिष्यत् अतर्दयिष्यताम् अतर्दयिष्यन् आत्मनेपद व. तर्दयते तर्दयेते तर्दयन्ते स. तर्दयेत तर्दयेयाताम् तर्दयेरन् प. तर्दयताम् तर्दयेताम् तर्दयन्ताम् ह्य. अतर्दयत अतर्दयेताम् अतर्दयन्त अ. अतीतृदत अतीतदेताम अतीतृदन्त प. तर्दयाञ्चके तर्दयाञ्चक्राते तर्दयाश्चक्रिरे आ. तर्दयिषीष्ट तर्दयिषीयास्ताम् तर्दयिषीरन् श्व. तर्दयिता तर्दयितारौ तर्दयितारः भ. तर्दयिष्यते तर्दयिष्येते तर्दयिष्यन्ते क्रि. अतर्दयिष्यत अतर्दयिष्येताम् अतर्दयिष्यन्त १४८२. पृचैप् (पृच्) सम्पर्के। १४८३ वृचैप् (वृच्) वरणे। परस्मैपद व. वर्चयति वर्चयतः वर्चयन्ति स. वर्चयेत् वर्चयेताम् वर्चयेयुः प. वर्चयतु/वर्चयतात् वर्चयताम् ह्य. अवर्चयत् अवर्चयताम् अ. अवीवृचत् अवीवृचताम् अवीवृचन् प. वर्चयाञ्चकार वर्चयाञ्चक्रतुः वर्चयाञ्चक्रुः आ. वर्ध्यात् वास्ताम् वासुः श्व. वर्चयिता वर्चयितारौ वर्चयितारः भ. वर्चयिष्यति वर्चयिष्यतः वर्चयिष्यन्ति क्रि. अवर्चयिष्यत् अवर्चयिष्यताम् अवर्चयिष्यन् आत्मनेपद व. वर्चयते वर्चयेते वर्चयन्ते स. वर्चयेत वर्चयेयाताम् वर्चयेरन् प. वर्चयताम् वर्चयेताम् वर्चयन्ताम् ह्य. अवर्चयत अवर्चयेतान् अवर्चयन्त अ. अवीवृचत अवीवृचेताम अवीवृचन्त प. वर्चयाञ्चके वर्चयाञ्चक्राते वर्चयाञ्चक्रिरे आ. वर्चयिषीष्ट वर्चयिषीयास्ताम् वर्चयिषीरन् श्व. वर्चयिता वर्चयितारौ वर्चयितारः भ, वर्चयिष्यते वर्चयिष्येते वर्चयिष्यन्ते क्रि. अवर्चयिष्यत अवर्चयिष्येताम् अवर्चयिष्यन्त १४८४ तमू (त) संकोचने। १०८ तवदूपाणि । १४८५ तञ्जौप् (तज्) संकोचने । परस्मैपद व. तञ्जयति तञ्जयतः तञ्जयन्ति स. तञ्जयेत् तञ्जयेताम् तञ्जयेयुः | प. तञ्जयतु/तञ्जयतात् तञ्जयताम् तजयन्तु ह्य. अतञ्जयत् अतञ्जयताम् अतञ्जयन् अ. अततञ्जत् अततञ्जताम् अततञ्जन् प. तञ्जयाञ्चकार तञ्जयाञ्चक्रतुः तञ्जयाञ्चक्रुः आ. तयात् तज्यास्ताम् तज्यासुः श्व. तञ्जयिता तञ्जयितारौ तञ्जयितार: Page #608 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया ( रुधादिगण ) भ. तञ्जयिष्यति क्रि. अतञ्जयिष्यत् व. तञ्जयते स. तञ्जयेत प. तञ्जयताम् ह्य. अतञ्जयत अ. अततञ्जत प. तञ्जयाञ्चक्रे आ. तञ्जयिषीष्ट श्व. तञ्जयिता भ. तञ्जयिष्यते क्रि. अतञ्जयिष्यत आ. भञ्ज्यात् श्व. भञ्जयिता भ. भञ्जयिष्यति क्रि. अभञ्जयिष्यत् व. भञ्जयते स. भञ्जयेत प. भञ्जयताम् ह्य. अभञ्जयत अ. अबभञ्जत प. भञ्जयाञ्चक्रे तञ्जयिष्यतः तञ्जयिष्यन्ति अतञ्जयिष्यताम् अतञ्जयिष्यन् आत्मनेपद तञ्जयेते आ. भञ्जयिषीष्ट श्व. भञ्जयिता व. भञ्जयति स. भञ्जयेत् प. भञ्जयतु/भञ्जयतात् भञ्जयताम् ह्य. अभञ्जयत् अभञ्जयताम् अ. अबभञ्जत् अबभञ्जताम् प. भजयाञ्चकार भञ्जयाञ्चक्रतुः भञ्ज्यास्ताम् भञ्जयितारौ भञ्जयिष्यतः तञ्जयेयाताम् ञ्जम् अतञ्जयेताम् अततञ्जेताम अततञ्जन्त तञ्जयाञ्चक्राते तञ्जयाञ्चक्रिरे तञ्जयिषीयास्ताम् तञ्जयिषीरन् तञ्जयितार: तञ्जयिष्यन्ते तञ्जयितारौ तज्जयिष्येते १४८६ भञ्जोंप् (भञ्ज) आमर्दने । परस्मैपद तञ्जयन्ते तञ्जयेरन् अतञ्जयिष्येताम् अतञ्जयिष्यन्त तञ्जयन्ताम् अतञ्जयन्त भञ्जयतः भञ्जयेताम् भञ्जयन्ति भञ्जयेयुः भञ्जयन्तु अभञ्जयन् भञ्जयन्ते भञ्जयेरन् भञ्जयेयाताम् भञ्जयेताम् भञ्जयन्ताम् अभञ्जयेताम् अभञ्जयन्त अबभञ्जन्त अबभञ्जेताम भञ्जयाञ्चक्राते भञ्जयाञ्चक्रिरे भञ्जयिषीयास्ताम् भञ्जयिषीरन् भञ्जयितारौ भञ्जयितारः भ. भञ्जयिष्यते भञ्जयिष्येते भञ्जयिष्यन्ते क्रि. अभञ्जयिष्यत अभञ्जयिष्येताम् अभञ्जयिष्यन्त १४८७ भुजंप् (भुज्) पालनाभ्यवहारयोः, १३५१ भुजोंत् वदूपाणि । १४८८ अञ्जौप् (अञ्ज्) व्यक्तिप्रक्षणगतिषु । परस्मैपद व. अञ्जयति स. अञ्जयेत् प. ह्य. आञ्जयत् अ. आञ्जिजत् प. अञ्जयाञ्चकार अञ्जयतु / अञ्जयतात् अञ्जयताम् आजयताम् आञ्जिजताम् आ. अञ्ज्यात् श्व. अञ्जयिता भ. अञ्जयिष्यति क्रि. आञ्जयिष्यत् अञ्जयतः अञ्जयेताम् व. अञ्जयते स. अञ्जयेत अबभञ्जन् प. अञ्जयताम् भञ्जयाञ्चक्रुः ह्य. आञ्जयत भञ्ज्यासुः अ. आञ्जिजत भञ्जयितार: प. अञ्जयाञ्चक्रे भञ्जयिष्यन्ति आ. अञ्जयिषीष्ट अभञ्जयिष्यताम् अभञ्जयिष्यन् श्व. अञ्जयिता आत्मनेपद भ. अञ्जयिष्यते भञ्जयेते क्रि. आजयिष्यत आञ्जयिष्येताम् आजयिष्यन्त १४८९ ओविजैप् (विज्) भयचलनयोः । ११४२ अञ्जयाञ्चक्रतुः अञ्ज्यास्ताम् अञ्जयितारौ अञ्जयिष्यतः आञ्जयिष्यताम् आत्मनेपद अञ्जयेते 595 अञ्जयन्ति अञ्जयेयुः अञ्जयन्तु आञ्जयन् आञ्जिजन् अञ्जयाञ्चक्रुः अञ्ज्यासुः अञ्जयितारः अञ्जयिष्यन्ति आञ्जयिष्यन् अञ्जयन्ते अञ्जयेयाताम् अञ्जयेरन् अञ्जयेताम् अञ्जयन्ताम् आञ्जयेताम् आञ्जयन्त आजिजेताम आञ्जिजन्त अञ्जयाञ्चक्राते अञ्जयाञ्चक्रिरे अञ्जयिषीयास्ताम् अञ्जयिषीरन् अञ्जयितारौ अञ्जयितारः अञ्जयिष्यन्ते अञ्जयिष्येते विजृम्कीवरूपाणि । १४९० कृतैप् (कृत्) वेष्टने । १३२५ कृत्वपाणि । Page #609 -------------------------------------------------------------------------- ________________ 596 व. उन्दयति स. उन्दयेत् १४९१ उन्दैर् (उन्द्) क्लेदने । परस्मैपद प. उन्दयतु / उन्दयतात् उन्दयताम् ह्य. औन्दयत् औन्दयताम् अ. औन्दिदत् औन्दिदताम् प. उन्दयाञ्चकार उन्दयाञ्चक्रतुः उन्द्यास्ताम् उन्दयितारौ उन्दयिष्यतः व. उदय स. उन्दयेत आ. उन्द्यात् श्व. उन्दयिता भ. उन्दयिष्यति क्रि. औन्दयिष्यत् / आ. पेष्यात् श्व. पेषयिता व. पेषयति स. पेषयेत् प. पेषयतु / पेषयतात् ह्य. अपेषयत् अ. अपीपिषत् प. पेषयाञ्चकार उन्दयतः उन्दयेताम् प. उन्दयताम् ह्य. औन्दयत अ. औन्दिदत प. उन्दयाञ्चक्रे उन्दयाञ्चक्रिरे आ. उन्दयिषीष्ट उन्दयिषीयास्ताम् उन्दयिषीरन् व उन्दयिता उन्दयितार: भ. उन्दयिष्यते उन्दयिष्यन्ते क्रि. औन्दयिष्यत औन्दयिष्यन्त औन्दयिष्येताम् १४९२ शिष्टंप (शिष्) विशेषणे । ५०८ शिषवद्रूपाणि । १४९३ पिष्टं (पिष्) सञ्चूर्णने । परस्मैपद पेषयतः पेषयेताम् पेषयताम् पे उन्दयन्तु औन्दयन् औन्दिदन् उन्दयाञ्चक्रुः उन्द्यासुः उन्दयितारः उन्दयिष्यन्ति औन्दयिष्यताम् औन्दयिष्यन् आत्मनेपद उन्दयेते उन्दयन्ति उन्दयेयुः उन्दयन्ते उन्दयेयाताम् उन्दयेरन् उन्दयेताम् औन्दयेताम् औन्दिदेता उन्दयाञ्चक्राते उन्दति उन्दयिष्येते अपीपिषताम् पेषयाञ्चक्रतुः पेष्यास्ताम् पेषयितारौ उन्दयन्ताम् औन्दयन्त औन्दिदन्त पेषयन्ति पेषयेयुः पेषयन्तु अपेषयन् अपीपिषन् पेषयाञ्चक्रुः पेष्यासुः पेषयितार: भ. पेषयिष्यति क्रि. अपेषयिष्यत् व. पेषयते स. पेषयेत प. पेषयताम् ह्य. अपेषयत अ. अपीपिषत प. पेषयाञ्चक्रे आ. पेषयिषीष्ट श्व. पेषयिता भ. पेषयिष्यते क्रि. अपेषयिष्यत ह्य. अहिंसयत् अ. अजिहिंसत् प. हिंसयाञ्चकार आ. हिंस्यात् श्व हिंसयिता भ. हिंसयिष्यति क्रि. अहिंसयिष्यत् अपेषयिष्येताम् १४९४ हिंसुप् (हिंस्) हिंसायाम् । परस्मैपद व. हिंसयति हिंसयत: स. हिंसयेत् हिंसयेताम् प. हिंसयतु / हिंसयतात् हिंसयताम् व. हिंसय स. हिंसयेत प. हिंसयताम् ह्य. अहिंसयत अ. अजिहिंसत प. हिंसयाञ्चक्रे आ. हिंसयिषीष्ट श्व. हिंसयिता पेषयिष्यतः अपेषयिष्यताम् आत्मनेपद पेषयेते धातुरत्नाकर द्वितीय भाग पेषयिष्यन्ति अपेषयिष्यन् पेषयन्ते पेषयेयाताम् पेषयेरन् पेषयेताम् पेषयन्ताम् अपेषयेताम् अपेषयन्त अपीपिषेताम अपीपिषन्त पेषयाञ्चक्राते पेषयाञ्चक्रिरे पेषयिषीयास्ताम् पेषयिषीरन् पेषयितार: पेषयिष्यन्ते पेषयितारौ पेषयिष्येते अपेषयिष्यन्त हिंसयन्ति हिंसयेयुः हिंसयन्तु अहिंसयन् अहिंसयताम् अजिहिंसताम् अजिहिंसन् हिंसयाञ्चक्रतुः हिंसयाञ्चक्रुः हिंस्यास्ताम् हिंस्यासुः हिंसयितारौ हिंसयितार: हिंसयिष्यतः हिंसयिष्यन्ति अहिंसयिष्यताम् अहिंसयिष्यन् आत्मनेपद हिंसयेते हिंसयन्ते हिंसयेयाताम् हिंसयेरन् हिंसयेताम् हिंसयन्ताम् अहिंसयेताम् अहिंसयन्त अजिहिंसेताम अजिहिंसन्त हिंसयाञ्चक्राते हिंसयाञ्चक्रिरे हिंसयिषीयास्ताम् हिंसयिषीरन् हिंसयितारौ हिंसयितार: Page #610 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया ( तनादिगण ) भ. हिंसयिष्यते हिंसयिष्येते अहिंसयिष्येताम् क्रि. अहिंसयिष्यत १४९५ तृहप् (तृह्) हिंसायाम् । १४२२ तृहौत् वद्रूपाणि । १४९६ खिदिप् (खिद्) दैन्ये । १२५९ खिदिंच्-वदूपाणि । १४९७ विदिप् (विद्) विचारणे । १०९९ विदक्वदूपाणि । १४९८ इन्वैपि (इन्ध) दीप्तौ । व इन्धयति स. इन्धयेत् इन्धयत: इन्धम् प. इन्धयतु / इन्धयतात् इन्धयताम् ह्य. ऐन्धयत् ऐन्धयताम् अ. ऐन्दिधत् ऐन्दिधताम् प. इन्धयाञ्चकार आ. इन्ध्यात् श्व इन्धयिता भ. इन्धयिष्यति क्रि. ऐन्धयिष्यत् 1 व. इन्धयते स. इन्धयेत परस्मैपद प. इन्धयताम् ह्य ऐन्धयत अ. ऐन्दिधत प. इन्धयाञ्चक्रे आ. इन्धयिषीष्ट श्व इन्धयिता भ. इन्धयिष्यते क्रि. ऐन्धयिष्यत इन्धयाञ्चक्रतुः इन्ध्यास्ताम् इन्धयिता हिंसयिष्यन्ते अहिंसयिष्यन्त इन्धयन्ति इन्धयेयुः इन्धयन्तु ऐन्धयन् ऐन्दिधन् इन्धयितारौ इन्धयिष्येते इन्धयाञ्चक्रुः इन्ध्यासुः इन्धयितार: इन्धयिष्यन्ति इन्धयिष्यतः ऐन्धयिष्यताम् ऐन्धयिष्यन् आत्मनेपद इन्धयेते इन्धयेयाताम् इन्धयेताम् इन्धयन्ताम् ऐन्धयेताम् ऐन्धयन्त ऐन्दिधन्त ऐन्दिधेताम इन्धयाञ्चक्राते इन्धयाञ्चक्रिरे इन्धयिषीयास्ताम् इन्धयिषीरन् इन्धयितार: इन्धयिष्यन्ते म् ऐन्धयिष्यन्त धातुरत्नाकरस्य णिगन्तरूपपरम्पराप्रकृतिनिरूपणे द्वितीयभागे रुधादिगणः सम्पूर्णः ॥ इन्धयन्ते इन्धयेरन् अथ तनादयः ॥ १४९९ तनूयी (तन्) विस्तारे | परस्मैपद व. तानयति स. तानयेत् प. तानयतु / तानयतात् तानयताम् ह्य. अतानयत् अतानयताम् अ. अतीतनत् अतीतनताम् प. तानयाञ्चकार तानयाञ्चक्रतुः तान्यास्ताम् तानयितारौ तानयिष्यतः आ. तान्यात् श्व तानयिता भ. तानयिष्यति क्रि. अतानयिष्यत् व. तानयते स. तानयेत प. तानयताम् ह्य. अतानयत अ. अतीतनत प. तानयाञ्चक्रे आ. तानयिषीष्ट श्व तानयिता भ. तानयिष्यते क्रि. अतानयिष्यत तानयतः तायेताम् ह्य. अक्षाणयत् अ. अचिक्षणत् प. क्षाणयाञ्चकार आ. क्षाण्यात् व. क्षाणयति क्षाणयतः स. क्षाणयेत् क्षाणाम् प. क्षाणयतु/ क्षाणयतात् क्षाणयताम् तानताम् नन् तानताम् तानयन्ताम् अतानयेताम् अतानयन्त अतीतनन्त अतीतनेताम तानयाञ्चक्राते तानयाञ्चक्रिरे तानयिषीयास्ताम् तानयिषीरन् तानयितारौ तानयितार: तानयिष्यन्ते तानयिष्येते अतानयिष्येताम् अतानयिष्यन्त १५०० षणूयी (सन्) दाने । ३३० षनवद्रूपाणि । १५०१ क्षणूयी (क्षण) हिंसायाम् । परस्मैपद तानयन्तु अतानयन् अतीतनन् तानयाञ्चक्रुः तान्यासुः तानयितार: तानयिष्यन्ति अतानयिष्यताम् अतानयिष्यन् आत्मनेपद तानयेते तानयन्ति तानयेयुः अक्षाणयताम् अचिक्षणताम् क्षाणयाञ्चक्रतुः क्षाण्यास्ताम् 597 तानयन्ते क्षाणयन्ति क्षाणयेयुः क्षाणयन्तु अक्षाणयन् अचिक्षणन् क्षाणयाञ्चक्रुः क्षाण्यासुः Page #611 -------------------------------------------------------------------------- ________________ 598 श्व. क्षाणयिता भ. क्षाणयिष्यति क्रि. अक्षाणयिष्यत् व. क्षाणयते स. क्षाणयेत प. क्षाणयताम् ह्य. अक्षाणयत अ. अचिक्षणत प. क्षाणयाञ्चक्रे आ. क्षाणयिषीष्ट श्व. क्षाणयिता भ. क्षाणयिष्यते क्रि. अक्षाणयिष्यत ह्य. अक्षेणयत् अ. अचिक्षिणत् प. क्षेणयाञ्चकार आ. क्षेण्यात् श्व. क्षेणयिता १५०२ क्षिणूयी (क्षिण) दाने । परस्मैपद व. क्षेणयति क्षेणयतः स. क्षेणयेत् क्षेणयेताम् प. क्षेणयतु / क्षेणयतात् क्षेणयताम् भ. क्षेणयिष्यति क्रि. अक्षेणयिष्यत् व. क्षेणयते स. क्षेणयेत प. क्षेणयताम् ह्य. अक्षेणयत क्षाणयितारौ क्षाणयितारः क्षाणयिष्यतः क्षणयिष्यन्ति अक्षाणयिष्यताम् अक्षाणयिष्यन् आत्मनेपद क्षाणयेते अ. अचिक्षिणत प. क्षेणयाञ्चक्रे आ. क्षेणयिषीष्ट क्षाणयन्ते क्षाणयेरन् अक्षेताम् अचिक्षिणताम् क्षेणयाञ्चक्रतुः क्षेप्यास्ताम् क्षेणयितारौ क्षेणयिष्यतः क्षाणयेयाताम् क्षाणयेताम् क्षाणयन्ताम् अक्षाणयेताम् अक्षाणयन्त 'अचिक्षणेताम अचिक्षणन्त ह्य. आर्णयत् क्षाणयाञ्चक्राते क्षाणयाञ्चक्रिरे अ. आर्णिणत् क्षाणयिषीयास्ताम् क्षाणयिषीरन् प. अर्णयाञ्चकार क्षाणयितारौ क्षाणयितारः आ. अर्ण्यात् क्षाणयिष्येते क्षाणयिष्यन्ते श्व. अर्णयिता अक्षाणयिष्येताम् अक्षाणयिष्यन्त भ. अर्णयिष्यति क्रि. आर्णयिष्यत् क्षेणयेयाताम् क्षेणयेताम् अक्षेणयेताम् अचिक्षिणेताम क्षेणयाञ्चक्राते क्षेणयन्ति क्षेणयेयुः क्षेणयन्तु अक्षेणयन् अचिक्षिणन् क्षेणयाञ्चक्रुः क्षेण्यासुः क्षेणयितार: क्षेणयिष्यन्ति अक्षेणयिष्यताम् अक्षेणयिष्यन् आत्मनेपद क्षेणयेते क्षेणयन्ते क्षेणयेरन् क्षेणयन्ताम् अक्षेणयन्त श्व. क्षेणयिता भ. क्षेणयिष्यते क्रि. अक्षेणयिष्यत अचिक्षिणन्त क्षेणयाञ्चक्रिरे क्षेणयिषीयास्ताम् क्षेणयिषीरन् अक्षेणयिष्येताम् १५०३ ऋणूयी (ऋण्) गतौ । क्षेणयितारौ क्षेणयिष्येते परस्मैपद व. अर्णयति अर्णयतः स. अर्णयेत् अर्णयेताम् प. अर्णयतु / अर्णयतात् अर्णयताम् आर्णयाम् आर्णितम् अर्णयाञ्चक्रतुः व. अर्णयते स. अर्णयेत प. अर्णयताम् ह्य. आर्णयत अ. आणिणत प. अर्णयाञ्चक्रे आ. अर्णयिषीष्ट श्व. अर्णयिता भ. अर्णयिष्यते क्रि. आर्णयिष्यत धातुरत्नाकर द्वितीय भाग क्षेणयितारः क्षेणयिष्यन्ते अक्षेणयिष्यन्त अस्ताम् अर्णयितारौ अर्णयिष्यतः आर्णयिष्यताम् आत्मनेपद अर्णयेते परस्मैपद व. तर्णयति तर्णयतः स. तर्णयेत् तर्णयेताम् प. तर्णयतु/तर्णयतात् तर्णयताम् ह्य. अतर्णयत् अतर्णताम् अ. अतीतृणत् प. तर्णयाञ्चकार अर्णयन्ति अर्णयेयुः अर्णयन्तु अर्णयेयाताम् अर्णयेताम् आर्णयेताम् आर्णिणेताम अर्णयाञ्चक्राते अर्णयाञ्चक्रिरे अर्णयिषीयास्ताम् अर्णयिषीरन् अर्णयितारौ अर्णयितारः अर्णयिष्येते अर्णयिष्यन्ते आर्णयिष्येताम् आर्णयिष्यन्त आर्णयन् आर्णिणन् अर्णयाञ्चक्रुः अर्ण्यासुः अर्णयितार: अर्णयिष्यन्ति आर्णयिष्यन् १५०४ तृणूयी (तृण्) अदने । अतीतृणताम् तर्णयाञ्चक्रतुः अर्णयन्ते अर्णयेरन् अर्णयन्ताम् आर्णयन्त आर्णिणन्त तर्णयन्ति तर्णयेयुः तर्णयन्तु अर्णयन् अतीतृणन् तर्णयाञ्चक्रुः Page #612 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया ( तनादिगण ) आ. तयत् श्व. तर्णयिता भ. तर्णयिष्यति क्रि. अतर्णयिष्यत् व. तर्णयते स. तर्णयेत प. तर्णयताम् ह्य. अतर्णयत आ. घर्ण्यात् श्व. घर्णयिता भ. घर्णयिष्यति क्रि. अघर्णयिष्यत् व. घर्णयते स. घर्णयेत तर्ण्यास्ताम् तर्णयितारौ तर्णयिष्यतः तर्ण्यासुः तर्णयितारः तर्णयिष्यन्ति अतर्णयिष्यताम् अतर्णयिष्यन् आत्मनेपद तर्णयेते अ. अतीतृणत प. तर्णयाञ्चक्रे आ. तर्णयिषीष्ट तर्णयिषीयास्ताम् तर्णयिषीरन् व तर्णयिता तर्णयितार: भ. तर्णयिष्यते तर्णयिष्यन्ते क्रि. अतर्णयिष्यत अतर्णयिष्येताम् अतर्णयिष्यन्त १५०५ घृणूयी (घृण्) दीप्तौ । प. घर्णयताम् ह्य. अघर्णयत व. घर्णयति घर्णयतः स. घर्णयेत् घर्णयेताम् प. घर्णयतु/ घर्णयतात् घर्णयताम् ह्य. अघर्णयत् अघर्णयताम् अ. अजीघृणत प. घर्णयाञ्चक्रे अ. अजीघृणत् अजीघृणताम् प. घर्णयाञ्चकार तर्णयेयाताम् तर्णयेताम् अतर्णयेताम् अतीतृणेताम अतीतृणन्त तर्णयाञ्चक्राते तर्णयाञ्चक्रिरे तर्णयितारौ तर्णयिष्येते परस्मैपद तर्णयन्ते तर्णयेरन् घर्णयाञ्चक्रतुः घर्ण्यास्ताम् घर्णयितारौ घर्णयिष्यतः र्णयन्ताम् अतर्णयन्त अजीघृता घर्णयाञ्चक्राते घर्णयन्ति घर्णयेयुः घर्णयन्तु अघर्णयन् अजीघृणन् घर्णयाञ्चक्रुः घर्ण्यासुः घर्णयितार: घर्णयिष्यन्ति अघर्णयिष्यताम् अघर्णयिष्यन् आत्मनेपद घर्णयेते घर्णयन्ते घर्णयेयाताम् घर्णयेरन् घर्णताम् घर्णयन्ताम् अर्णतम् अघर्णयन्त अजीघृणन्त घर्णयाञ्चक्रिरे आ. घर्णयिषीष्ट श्व. घर्णयिता भ. घर्णयिष्यते क्रि. अघर्णयिष्यत 599 घर्णयिषीयास्ताम् घर्णयिषीरन् घर्णयितार: घर्णयिष्यन्ते अघर्णयिष्येताम् अघर्णयिष्यन्त घर्णयितारौ घर्णयिष्येते १५०६ वनूयि (वन्) याचने । ३२८ वनवद्रूपाणि । १५०७ मनूयि (मन्) बोधने । १२६३ मनिच् वद्रूपाणि । धातुरत्नाकरस्य णिगन्तरूपपरम्पराप्रकृतिनिरूपणे द्वितीयभागे तनादिगण: सम्पूर्णः । ***** Page #613 -------------------------------------------------------------------------- ________________ 600 ॥ अथ ऋयादयः ॥ १५०८ डुक्रींगश् (क्री) द्रव्यविनिमये । परस्मैपद व. क्रापयति स. क्रापयेत् प. क्रापयतु / क्रापयतात् क्रापयताम् ह्य. अक्रापयत् अ. अचित्रपत् प. क्रापयाञ्चकार आ. क्राप्यात् श्व. क्रापयिता भ. क्रापयिष्यति क्रि. अक्रापयिष्यत् व. क्रापयते स. क्रापयेत प. क्रापयताम् ह्य. अक्रापयत अ. अचित्रपत प. क्रापयाञ्चक्रे आ. क्रापयिषीष्ट श्व. क्रापयिता भ. क्रापयिष्यते क्रि. अक्रापयिष्यत कापयतः क्रापयेताम् क्रापयन्ति क्रापयेयुः व. प्रीणयते क्रापयन्तु स. प्रीणयेत अक्रापयन् प. प्रीणयताम् अचित्रपन् ह्य. अप्रीणयत क्रापयाञ्चक्रुः अ. अपिप्रीणत काप्यासुः प. प्रीणयाञ्चक्रे क्रापयितार: आ. प्रीणयिषीष्ट क्रापयिष्यतः क्रापयिष्यन्ति श्व. प्रीणयिता अक्रापयिष्यताम् अक्रापयिष्यन् भ. प्रीणयिष्यते आत्मनेपद क्रापयेते अक्रापयताम् अचित्रपताम् क्रापवाञ्चक्रतुः काप्यास्ताम् कापयितारौ कापयन्ते क्रापयेयाताम् क्रापयेरन् कापयेताम् क्रापयन्ताम् अक्रापयेताम् अक्रापयन्त अचिक्रपेताम अचित्रपन्त क्रापयाञ्चक्राते क्रापयाञ्चक्रिरे क्रापयिषीयास्ताम् क्रापयिषीरन् कापयितारौ क्रापयितारः क्रापयिष्येते क्रापयिष्यन्ते अक्रापयिष्येताम् अक्रापयिष्यन्त १५०९ षिंग्श् (सि) बन्धने । ११५० षोंच्-वद्रूपाणि । १५१० प्रींग्श् (प्री) तृप्तिकान्त्योः । परस्मैपद व. प्रीणयति प्रीणयतः स. प्रीणयेत् प्रीणयेताम् प. प्रीणयतु / प्रीणयतात् प्रीणयताम् ह्य अप्रीणयत् अप्रीणयताम् अ. अपिप्रीणत् अपिप्रीणताम् प. प्रीणयाञ्चकार प्रीणयाञ्चक्रतुः आ. प्रीण्यात् प्रीण्यास्ताम् प्रीणयन्ति प्रीणयेयुः प्रीणयन्तु श्व प्रीणयिता भ. प्रीणयिष्यति क्रि. अप्रीणयिष्यत् प्रीणयन् अपिप्रीणन् प्रीणयाञ्चक्रुः प्रीण्यासुः अप्रीणयिष्येताम् क्रि. अप्रीणयिष्यत १५११ श्रीग्श् (श्री) पाके । ८८३ श्रिग्वद्रूपाणि । १५१२ मींग्श् (मी) हिंसायाम् । ६०३ मेड्-वदूपाणि । १५ १३ युगश् (यु) बन्धने । १०८ युक्-वद्रूपाणि । १५१४ स्कुंग्श् (स्कु) आप्रवणे । परस्मैपद स्कावयतः कावताम् धातुरत्नाकर द्वितीय भाग प्रीणयितारौ प्रीणयितार: प्रीणयिष्यतः प्रीणयिष्यन्ति अप्रीणयिष्यताम् अप्रीणयिष्यन् आत्मनेपद प्रीणयेते प्रीणयन्ते प्रीणयेयाताम् प्रीणयेरन् प्रीणयेताम् प्रीणयन्ताम् अप्रीणयेताम् अप्रीणयन्त अपिप्रीणेताम अपिप्रीणन्त प्रीणयाञ्चक्राते प्रीणयाञ्चक्रिरे प्रीणयिषीयास्ताम् प्रीणयिषीरन् प्रीणयितारौ प्रीणयितार: प्रीणयिष्येते प्रीणयिष्यन्ते अप्रीणयिष्यन्त व. स्कावयति स. स्कायेत् प. स्कावयतु/स्कावयतात् स्कावयताम् स्कावयन्तु ह्य. अस्कावयत् अस्कावयताम् अस्कावयन् अ. अचुस्कवत् अचुस्कवताम् अचुस्कवन् प. स्कावयाञ्चकार स्कावयाञ्चक्रतुः स्कावयाञ्चक्रुः आ. स्काव्यात् स्काव्यास्ताम् स्काव्यासुः श्व स्कावयिता स्कावयितारौ स्कावयितारः भ. स्कावयिष्यति स्कावयिष्यतः स्कावयिष्यन्ति क्रि. अस्कावयिष्यत् अस्कावयिष्यताम् अस्कावयिष्यन् आत्मनेपद काव व. स्कावयते स. स्कावयेत प. स्कावयताम् स्कावयन्ति स्कावयेयुः स्कावयन्ते कावयेयाताम् स्कावयेरन् स्कायेताम् स्कावयन्ताम् Page #614 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (ऋयादिगण) 601 ह्य. अस्कावयत अस्कावयेताम् अस्कावयन्त अ. अचुस्कंवत अचुस्कवेताम अचुस्कवन्त प. स्कावयाञ्चक्रे स्कावयाञ्चक्राते स्कावयाञ्चक्रिरे आ. स्कावयिषीष्ट स्कावयिषीयास्ताम् स्कावयिषीरन् श्व. स्कावयिता स्कावयितारौ स्कावयितार: भ. स्कावयिष्यते स्कावयिष्येते स्कावयिष्यन्ते क्रि. अस्कावयिष्यत अस्कावयिष्येताम् अस्कावयिष्यन्त १५१५ क्नूग्श् (क्न्) शब्दे । परस्मैपद व. नावयति मावयत: क्नावयन्ति स. नावयेत् क्नावयेताम् क्नावयेयुः प. क्नावयतु/क्नावयतात् क्नावयताम् । क्नावयन्तु ह्य. अक्नावयत् अक्नावयताम् अक्नावयन् अ. अचुक्नवत् अचुक्नवताम् अचुक्नवन् प. नावयाञ्चकार क्नावयाञ्चक्रतुः क्नावयाञ्चक्रुः आ. क्नाव्यात् क्नाव्यास्ताम् क्नाव्यासुः श्व. क्नावयिता क्नावयितारौ क्नावयितारः भ. क्नावयिष्यति क्नावयिष्यतः क्नावयिष्यन्ति क्रि. अक्नावयिष्यत् अक्नावयिष्यताम् अक्नावयिष्यन् आत्मनेपद व. क्नावयते क्नावयेते क्नावयन्ते स. क्नावयेत क्नावयेयाताम् क्नावयेरन् प, क्नावयताम् क्नावयेताम् क्नावयन्ताम् ह्य. अक्नावयत अक्मावयेताम् अक्नावयन्त अ. अचुक्नवत अचुक्नवेताम अचुक्नवन्त प. नावयाञ्चके क्नावयाञ्चक्राते नावयाञ्चक्रिरे आ. क्नावयिषीष्ट , क्नावयिषीयास्ताम् क्नावयिषीरन् श्व. क्नावयिता नावयितारौ नावयितारः भ. क्नावयिष्यते नावयिष्येते क्नावयिष्यन्ते क्रि. अक्नावयिष्यत अक्नावयिष्येताम् अक्नावयिष्यन्त १५ १६ दूग्श् (दू) हिंसायाम् । परस्मैपद व. द्रावयति द्रावयतः द्रावयन्ति स. द्रावयेत् द्रावयेताम् द्रावयेयुः प. द्रावयतु/द्रावयतात् द्रावयताम् द्रावयन्तु ह्य. अद्रावयत् अद्रावयताम् अद्रावयन् अ. अदुद्रवत् अदुद्रवताम् अदुद्रवन् प. द्रावयाञ्चकार द्रावयाञ्चक्रतुः द्रावयाञ्चक्रुः आ. द्राव्यात् द्राव्यास्ताम् द्राव्यासुः श्व. द्रावयिता द्रावयितारौ द्रावयितार: भ. द्रावयिष्यति द्रावयिष्यतः द्रावयिष्यन्ति क्रि. अद्रावयिष्यत् अद्रावयिष्यताम् अद्रावयिष्यन् आत्मनेपद व. द्रावयते द्रावयेते द्रावयन्ते स. द्रावयेत द्रावयेयाताम् द्रावयेरन् प. द्रावयताम् द्रावयेताम् द्रावयन्ताम् ह्य. अद्रावयत अद्रावयेताम् अद्रावयन्त अ. अदुद्रवत अदुद्रवेताम अदुद्रवन्त प. द्रावयाञ्चक्रे द्रावयाञ्चक्राते द्रावयाञ्चक्रिरे आ. द्रावयिषीष्ट द्रावयिषीयास्ताम् द्रावयिषीरन् श्व. द्रावयिता द्रावयितारौ द्रावयितारः | भ. द्रावयिष्यते द्रावयिष्येते द्रावयिष्यन्ते क्रि. अद्रावयिष्यत अद्रावयिष्येताम् अद्रावयिष्यन्त १५१७ ग्रहीश् (ग्रह) उपादाने । परस्मैपद व. ग्राहयति ग्राहयतः ग्राहयन्ति स. ग्राहयेत् ग्राहयेताम् ग्राहयेयुः प. ग्राहयतु/ग्राहयतात् ग्राहयताम् ग्राहयन्तु ह्य. अग्राहयत् अग्राहयताम् अग्राहयन् अ. अजिग्रहत् अजिग्रहताम् प. ग्राहयाञ्चकार ग्राहयाञ्चक्रतुः ग्राहयाञ्चक्रुः आ. ग्राह्यात् ग्राह्यास्ताम् ग्राह्यासुः श्व. ग्राहयिता ग्राहयितारौ ग्राहयितारः भ. ग्राहयिष्यति ग्राहयिष्यतः ग्राहयिष्यन्ति क्रि. अग्राहयिष्यत् अग्राहयिष्यताम् अग्राहयिष्यन् आत्मनेपद व. ग्राहयते ग्राहयेते ग्राहयन्ते | स. ग्राहयेत ग्राहयेयाताम् ग्राहयेरन् अजिग्रहन् Page #615 -------------------------------------------------------------------------- ________________ 602 धातुरत्नाकर द्वितीय भाग प. ग्राहयताम् ग्राहयेताम् ग्राहयन्ताम् ह्य. अग्राहयत अग्राहयेताम् अग्राहयन्त अ. अजिग्रहत अजिग्रहेताम अजिग्रहन्त प. ग्राहयाञ्चके ग्राहयाञ्चक्राते ग्राहयाञ्चक्रिरे आ. ग्राहयिषीष्ट ग्राहयिषीयास्ताम् ग्राहयिषीरन् श्व. ग्राहयिता ग्राहयितारौ ग्राहयितारः भ. ग्राहयिष्यते ग्राहयिष्येते ग्राहयिष्यन्ते क्रि. अग्राहयिष्यत अग्राहयिष्येताम् अग्राहयिष्यन्त १५१८ पूग्श् (पू) पवने । ६०० पूङ्-वद्रूपाणि । १५१९ लुग्श् (लू) छेदने । परस्मैपद व. लावयति लावयतः लावयन्ति स. लावयेत् लावयेताम् लावयेयुः प. लावयतु/लावयतात् लावयताम् लावयन्तु ह्य. अलावयत् अलावयताम् अलावयन् अ. अलीलवत् अलीलवताम् अलीलवन् प. लावयाञ्चकार लावयाञ्चक्रतुः लावयाञ्चक्रुः आ. लाव्यात् लाव्यास्ताम् लाव्यासुः श्व. लावयिता लावयितारौ लावयितारः भ. लावयिष्यति लावयिष्यतः लावयिष्यन्ति क्रि. अलावयिष्यत् अलावयिष्यताम् अलावयिष्यन् आत्मनेपद व. लावयते लावयेते लावयन्ते स. लावयेत लावयेयाताम् लावयेरन् प. लावयताम् लावयेताम् लावयन्ताम् ह्य. अलावयत अलावयेताम् अलावयन्त अ. अलीलवत अलीलवेताम अलीलवन्त प. लावयाञ्चके लावयाञ्चक्राते लावयाञ्चक्रिरे आ. लावयिषीष्ट लावयिषीयास्ताम् लावयिषीरन् श्व. लावयिता लावयितारौ लावयितारः भ. लावयिष्यते लावयिष्येते लावयिष्यन्ते क्रि. अलावयिष्यत अलावयिष्येताम् अलावयिष्यन्त १५ २० धूग्श् (धू) कम्पने । १२९१ धुग्ट्-वद्रूपाणि । १५२१ स्तुगश् (स्तृ) आच्छादने । १२९२ स्तुंग्ट् । वदूपाणि। १५२२ कृग्श् (कृ) हिंसायाम् । ८८८ डुकंग्वद्रूपाणि । १५२३ वृग्श् (व) वरणे । १२९४ वृगट्-वद्रूपाणि । १५२४ ज्यांश् (ज्या) हानौ । व. ज्यापयति ज्यापयतः ज्यापयन्ति स. ज्यापयेत् ज्यापयेताम ज्यापयेयुः प. ज्यापयतु/ज्यापयतात् ज्यापयताम् ज्यापयन्तु ह्य. अज्यापयत् अज्यापयताम् अज्यापयन् अ. अजिज्यपत् अजिज्यपताम् अजिज्यपन् प. ज्यापयाञ्चकार ज्यापयाञ्चक्रतुः ज्यापयाञ्चक्रुः आ. ज्याप्यात् ज्याप्यास्ताम् ज्याप्यासुः श्व. ज्यापयिता ज्यापयितारौ ज्यापयितारः भ. ज्यापयिष्यति ज्यापयिष्यतः ज्यापयिष्यन्ति क्रि. अज्यापयिष्यत् अज्यापयिष्यताम् अज्यापयिष्यन् आत्मनेपद व. ज्यापयते ज्यापयेते ज्यापयन्ते स. ज्यापयेत ज्यापयेयाताम् ज्यापयेरन् प. ज्यापयताम् ज्यापयेताम ज्यापयन्ताम् ह्य. अज्यापयत अज्यापयेताम् अज्यापयन्त अ. अजिज्यपत अजिज्यपेताम अजिज्यपन्त प. ज्यापयाञ्चक्रे ज्यापयाञ्चक्राते ज्यापयाञ्चक्रिरे आ. ज्यापयिषीष्ट ज्यापयिषीयास्ताम् ज्यापयिषीरन् श्व. ज्यापयिता ज्यापयितारौ ज्यापयितार: भ. ज्यापयिष्यते ज्यापयिष्येते ज्यापयिष्यन्ते क्रि. अज्यापयिष्यत अज्यापयिष्येताम् अज्यापयिष्यन्त ___ १५२५ रीश् (री) गतिरेषणयोः। ७०९ रयिवद्रूपाणि। १५२६ लींश् (ली) श्लेषणे । १२४८ लीड्च्-वद्रूपाणि । १५२७ व्लीशं (ब्ली) वरणे । परस्मैपद व. लेपयति लेपयतः लेपयन्ति स. ब्लेपयेत् लेपयेताम् | प. ब्लेपयतु/व्लेपयतात् व्लेपयताम् । लेपयन्तु | ह्य. अलेपयत् अलेपयताम् अलेपयन् लेपयेयुः Page #616 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया ( क्रयादिगण) अ. अविव्लिपत् प. व्लेपयाञ्चकार आ. व्प्यात् श्व. क्लेपयिता भ. व्लेपयिष्यति क्रि. अव्लेपयिष्यत् व. व्लेपयते स. व्लेपयेत प. व्लेपयताम् ह्य. अव्लेपयत अ. अविव्लिपत प. व्लेपयाञ्चक्रे आ. व्लेपयिषीष्ट श्व. क्लेपयिता भ. व्लेपयिष्यते क्रि. अलेपयिष्यत आ. ल्वाय्यात् श्व ल्वाययिता भ. ल्वाययिष्यति क्रि. अल्वाययिष्यत् व. ल्वाययते स. ल्वाययेत प. ल्वाययताम् ह्य. अल्वाययत अविव्लिपन् व्लेपयाञ्चक्रुः व्लेप्यासुः व्लेपयितार: व्लेपयिष्यन्ति अव्लेपयिष्यताम् अल्लेपयिष्यन् आत्मनेपद व्लेपयेते अविव्लिपताम् व्लेपयाञ्चक्रतुः व्लेप्यास्ताम् व्लेपयितारौ व्लेपयिष्यतः व्लेपयेयाताम् व्लेपयेताम् अव्लेपयेताम् अविव्लिपेताम व्लेपयाञ्चक्राते १५२८ ल्वींश् (ल्वी) गतौ । परस्मैपद व. ल्वाययति ल्वाययतः स. ल्वाययेत् वायाम् प. ल्वाययतु/ल्वाययतात् ल्वाययताम् ह्य. अल्वाययत् अ. अलिल्वयत् प. ल्वाययाञ्चकार व्लेपयन्ते व्लेयेरन् व्यन्ताम् अव्लेपयन्त अविव्लिपन्त व्लेपयाञ्चक्रिरे व्लेपयिषीयास्ताम् व्लेपयिषीरन् व्लेपयितारः व्लेपयिष्यन्ते अव्लेपयिष्येताम् अव्लेपयिष्यन्त व्लेपयितारौ व्लेपयिष्येते अल्वाययताम् अलिल्वयताम् ल्वाययाञ्चक्रतुः ल्वाय्यास्ताम् ल्वाययितारौ ल्वाययिष्यतः अल्वाययिष्यताम् अल्वाययिष्यन् आत्मनेपद ल्वाययेते अ. अलिल्वयत प. ल्वाययाञ्चक्रे आ. ल्वाययिषीष्ट श्व ल्वाययिता भ. ल्वाययिष्यते ल्वाययन्ते ल्वाययेयाताम् ल्वाययेरन् ल्वाययेताम् ल्वाययन्ताम् अल्वाम् अल्वाययन्त क्रि. अल्वाययिष्यत अल्वाययिष्येताम् अल्वाययिष्यन्त १५२९ कृश् (कृ) हिंसायाम् । ८८८ डुकृंग्-वदूपाणि । ५३० मृश् (म्) हिंसायाम् । १४९१ मृत् वद्रूपाणि । १५३१ शृश् (श्) हिंसायाम् । परस्मैपद व. शारयति स. शारयेत् प. शारयतु / शारयतात् शारयताम् ह्य. अशारयत् अ. अशीशरत् ल्वाययन्ति ल्वाययेयुः ल्वाययन्तु व. शारयते अल्वाययन् स. शारयेत अलिल्वयन् प. शारयताम् प. शारयाञ्चकार आ. शार्यात् श्व शारयिता भ. शारयिष्यति क्रि. अशारयिष्यत् ल्वाययाञ्चक्रुः ह्य. अशारयत ल्वाय्यासुः अ. अशीशरत ल्वाययितारः प. शारयाञ्चक्रे ल्वाययिष्यन्ति आ. शारयिषीष्ट श्व. शारयिता अलिल्वयेताम अलिल्वयन्त ल्वाययाञ्चक्राते ल्वाययाञ्चक्रिरे ल्वाययिषीयास्ताम् ल्वाययिषीरन् वाययितारौ ल्वाययितारः ल्वाययिष्येते ल्वाययिष्यन्ते शारयतः शारयेताम् अशारयताम् अशीशराम् शारयाञ्चक्रतुः शार्यास्ताम् शारयितारौ शारयिष्यतः शारयन्ति शारयेयुः शारयन्तु अशारयन् अशीशरन् 603 शारयाश्चक्रुः शार्यासुः शारयितार: शारयिष्यन्ति अशारयिष्यताम् अशारयिष्यन् आत्मनेपद शारयेते शारयन्ते शारयेयाताम् शारयेरन् शारयेताम् शारयन्ताम् अशारयेताम् अशारयन्त अशीशरेताम अशीशरन्त शारयाञ्चक्राते शारयाञ्चक्रिरे शारयिषीयास्ताम् शारयिषीरन् शारयितारौ शारयितार: भ. शारयिष्यते शारयिष्येते शारयिष्यन्ते क्रि. अशारयिष्यत अशारयिष्येताम् अशारयिष्यन्त १५३२ पृश् (पृ) पालनपूरणयोः । १९३४ पृक्- वद्रूपाणि । Page #617 -------------------------------------------------------------------------- ________________ 604 धातुरत्नाकर द्वितीय भाग आरिरन् १५३३ बृश् (ब) वरणे। परस्मैपद व. बारयति बारयतः बारयन्ति स. बारयेत् बारयेताम् बारयेयुः प. बारयतु/बारयतात् बारयताम् बारयन्तु ह्य. अबारयत् अबारयताम् अबारयन् अ. अबीबरत् अबीबरताम् अबीबरन् प. बारयाञ्चकार बारयाञ्चक्रतुः बारयाञ्चक्रुः आ. बार्यात् बार्यास्ताम् बार्यासुः श्व. बारयिता बारयितारौ बारयितारः भ. बारयिष्यति बारयिष्यतः बारयिष्यन्ति क्रि. अबारयिष्यत् अबारयिष्यताम् अबारयिष्यन् आत्मनेपद व. बारयते बारयेते बारयन्ते स. बारयेत बारयेयाताम् बारयेरन प. बारयताम् बारयेताम् बारयन्ताम् ह्य. अबारयत अबारयेताम् अबारयन्त अ. अबीबरत अबीबरेताम अबीबरन्त प. बारयाञ्चक्रे बारयाञ्चक्राते बारयाञ्चक्रिरे आ. बारयिषीष्ट बारयिषीयास्ताम् बारयिषोरन् श्व. बारयिता बारयितारौ बारयितारः भ. बारयिष्यते बारयिष्येते बारयिष्यन्ते क्रि. अबारयिष्यत अबारयिष्येताम् अबारयिष्यन्त १५३४ भृश् (भृ) भर्जने च । ८८६ भंग्-वदूपाणि । १५३५ दृश् (द) विदारण। १४६४ टुंड्त्-वद्रूपाणि । १५३६ जृश् (ज) वयोहानौ । ११४५ जूषच्-वदूपाणि । १५३७ नृश् (न्) नये । १०१६ नृवद्रूपाणि । १५३८ गृश् (ग) शब्दे । १९ गूंवदूपाणि ।। अद्यतन्यान्तु - अददरदित्यादि विशेषः १५३९ ऋश् (ऋ) गतौ । परस्मैपद व. आरयति आरयतः आरयन्ति स. आरयेत् आरयेताम् आरयेयुः प. आरयतु/आरयतात् आरयताम् आरयन्तु ह्य. आरयत् आरयताम् आरयन् अ. आरिरत् आरिरताम् प. आरयाञ्चकार आरयाञ्चक्रतुः आरयाञ्चक्रुः आ. आर्यात् आर्यास्ताम् आर्यासुः श्व. आरयिता आरयितारौ आरयितारः भ. आरयिष्यति आरयिष्यतः आरयिष्यन्ति क्रि. आरयिष्यत् आरयिष्यताम् आरयिष्यन् आत्मनेपद व. आरयते आरयेते आरयन्ते स. आरयेत आरयेयाताम् आरयेरन् प. आरयताम् आरयेताम् आरयन्ताम् ह्य. आरयत आरयेताम् आरयन्त अ. आरिरत आरिरेताम आरिरन्त प. आरयाञ्चक्रे आरयाञ्चक्राते आरयाञ्चक्रिरे आ. आरयिषीष्ट आरयिषीयास्ताम् आरयिषीरन् श्व. आरयिता आरयितारौ आरयितार: भ. आरयिष्यते आरयिष्येते आरयिष्यन्ते क्रि. आरयिष्यत आरयिष्येताम् आरयिष्यन्त १५४० ज्ञाश् (ज्ञा) अववोधने । परस्मैपद व. ज्ञापयति ज्ञापयतः ज्ञापयन्ति स. ज्ञापयेत् ज्ञापयेताम् ज्ञापयेयुः | प. ज्ञापयतु/ज्ञापयतात् ज्ञापयताम् ज्ञापयन्तु ह्य. अज्ञापयत् अज्ञापयताम् अज्ञापयन् अ. अजिज्ञपत् अजिज्ञपताम् अजिज्ञपन् प. ज्ञापयाञ्चकार ज्ञापयाञ्चक्रतुः ज्ञापयाञ्चक्रुः आ. ज्ञाप्यात् ज्ञाप्यास्ताम् ज्ञाप्यासुः श्व. ज्ञापयिता ज्ञापयितारौ ज्ञापयितारः भ. ज्ञापयिष्यति ज्ञापयिष्यतः ज्ञापयिष्यन्ति क्रि. अज्ञापयिष्यत् अज्ञापयिष्यताम् अज्ञापयिष्यन् आत्मनेपद व. ज्ञापयते ज्ञापयेते ज्ञापयन्ते स. ज्ञापयेत ज्ञापयेयाताम् ज्ञापयेरन् प. ज्ञापयताम् ज्ञापयेताम् ज्ञापयन्ताम् Page #618 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (ऋयादिगण) 605 मर्दयन्तु ह्य. अज्ञापयत अज्ञापयेताम् अज्ञापयन्त १५४६ श्रन्थश् (श्रन्थ्) मोतनप्रतिहर्षयोः । ७१७ श्रथुङ्अ. अजिज्ञपत अजिज्ञपेताम अजिज्ञपन्त वद्रूपाणि । १५४७ मन्थश् (मन्थ्) विलोडने । २९२ प. ज्ञापयाञ्चक्रे ज्ञापयाञ्चक्राते ज्ञापयाञ्चक्रिरे मन्थवदुपाणि । १५४८ ग्रन्थश (ग्रन्थ) संदर्भ । ७१८ आ. ज्ञापयिषीष्ट ज्ञापयिषीयास्ताम् ज्ञापयिषीरन् | ग्रथुङ्-वद्रूपाणि । १५४९ कुन्थश् (कुन्थ्) संक्लेशे । २८८ श्व. ज्ञापयिता ज्ञापयितारौ ज्ञापयितार: कुथुवदूपाणि । भ. ज्ञापयिष्यते ज्ञापयिष्येते ज्ञापयिष्यन्ते १५५० मृदश् (मृद्) क्षोदे । क्रि. अज्ञापयिष्यत अज्ञापयिष्येताम् अज्ञापयिष्यन्त परस्मैपद १५४१ क्षिष्श् (क्षि) हिंसायाम् । १० क्षिवदूपाणि । व. मर्दयति मर्दयतः मर्दयन्ति १५४२ वींश् (वी) वरणे । १२५० वींच्-वद्रूपाणि । स. मर्दयेत् मर्दयेताम् मर्दयेयुः १५४३ भ्रींश् (भ्री) भरणे । प. मर्दयतु/मर्दयतात् मर्दयताम् परस्मैपद ह्य. अमर्दयत् अमर्दयताम् अमर्दयन् व. भ्राययति भ्राययतः भ्राययन्ति अ. अमीमृदत् अमीमृदताम् अमीमृदन् स. भ्राययेत् भ्राययेताम् भ्राययेयुः प. मर्दयाञ्चकार मर्दयाञ्चक्रतुः मर्दयाञ्चक्रुः प. भ्राययतु/भ्राययतात् भ्राययताम् भ्राययन्तु आ. मात् मर्यास्ताम् मासुः ह्य. अभ्राययत् अभ्राययताम् अभ्राययन् श्व. मर्दयिता मर्दयितारौ मर्दयितार: अ. अबिभ्रयत् अबिभ्रयताम् अबिभ्रयन् भ. मर्दयिष्यति मर्दयिष्यतः मर्दयिष्यन्ति प. भ्राययाञ्चकार भ्राययाञ्चक्रतुः भ्राययाञ्चक्रुः क्रि. अमर्दयिष्यत् अमर्दयिष्यताम् अमर्दयिष्यन् आ. भ्राय्यात् भ्राय्यास्ताम् भ्राय्यासुः आत्मनेपद श्व. भ्राययिता भ्राययितारौ भ्राययितार: व. मर्दयते मर्दयन्ते भ. भ्राययिष्यति भ्राययिष्यतः भ्राययिष्यन्ति स. मर्दयेत मर्दयेयाताम् मर्दयेरन् क्रि. अभ्राययिष्यत् अभ्राययिष्यताम् अभ्राययिष्यन् प. मर्दयताम् मर्दयेताम् मर्दयन्ताम् आत्मनेपद ह्य. अमर्दयत अमर्दयेताम् अमर्दयन्त व. भ्राययते भ्राययेते भ्राययन्ते अ. अमीमदत अमीमदेताम अमीमृदन्त स. भ्राययेत भ्राययेयाताम् भ्राययेरन् प. मर्दयाञ्चके मर्दयाञ्चक्राते मर्दयाञ्चक्रिरे प. भ्राययताम् भ्राययेताम् भ्राययन्ताम् आ. मर्दयिषीष्ट मर्दयिषीयास्ताम् मर्दयिषीरन् ह्य. अभ्राययत अभ्राययेताम् अभ्राययन्त श्व. मर्दयिता मर्दयितारौ मर्दयितारः अ. अबिभ्रयत अबिभ्रयेताम अबिभ्रयन्त भ. मर्दयिष्यते मर्दयिष्येते मर्दयिष्यन्ते प. भ्राययाञ्चक्रे भ्राययाञ्चक्राते भ्राययाञ्चक्रिरे क्रि. अमर्दयिष्यत अमर्दयिष्येताम् अमर्दयिष्यन्त आ. भ्राययिषीष्ट भ्राययिषीयास्ताम् भ्राययिषीरन् १५५१ गुधश् (गुध्) रोपे । ११५५ गुधच्-वद्रूपाणि । श्व, भ्राययिता भ्राययितारौ भ्राययितारः १५५२ बन्धंश् (ब) बन्धने । भ. भ्राययिष्यते भ्राययिष्येते भ्राययिष्यन्ते परस्मैपद क्रि, अभ्राययिष्यत अभ्राययिष्येताम् अभ्राययिष्यन्त व. बन्धयति बन्धयतः बन्धयन्ति १५४४ हेठश् (हे) भूतप्रादुर्भावे । ६७६ हेठिवदूपाणि। स. बन्धयेत् बन्धयेताम् बन्धयेयुः १५४५ मृडश् (मृड्) सुखने । १३५८ मृजत्वद्रूपाणि । प. बन्धयतु/बन्धयतात् बन्धयताम् बन्धयन्तु मर्दयेते Page #619 -------------------------------------------------------------------------- ________________ 606 धातुरत्नाकर द्वितीय भाग ह्य. अबन्धयत् अबन्धयताम् अबन्धयन् अ. अबबन्धत् अबबन्धताम् अबबन्धन् प. बन्धयाञ्चकार बन्धयाञ्चक्रतुः बन्धयाञ्चक्रुः आ. बन्ध्यात् बन्ध्यास्ताम् बन्ध्यासुः श्व. बन्धयिता बन्धयितारौ बन्धयितारः भ. बन्धयिष्यति बन्धयिष्यतः बन्धयिष्यन्ति क्रि. अबन्धयिष्यत् अबन्धयिष्यताम् अबन्धयिष्यन् आत्मनेपद व. बन्धयते बन्धयेते बन्धयन्ते स. बन्धयेत बन्धयेयाताम् बन्धयेरन् प. बन्धयताम् बन्धयेताम् बन्धयन्ताम् ह्य. अबन्धयत अबन्धयेताम् । अबन्धयन्त अ. अबबन्धत अबबन्धेताम अबबन्धन्त प. बन्धयाञ्चक्रे बन्धयाञ्चक्राते बन्धयाञ्चक्रिरे आ. बन्धयिषीष्ट बन्धयिषीयास्ताम् बन्धयिषीरन् श्. बन्धयिता बन्धयितारौ बन्धयितारः भ. बन्धयिष्यते बन्धयिष्येते बन्धयिष्यन्ते क्र. अबन्धयिष्यत अबन्धयिष्येताम् अबन्धयिष्यन्त १५५३ क्षुभश् (क्षुभ्) संचलने। ९४८ क्षुभिवद्रूपाणि। १५५४ णभश् (नभ) हिंसायाम् । ९४९ णभिवदूपाणि । १५५५ तुभश् (तुभ्) हिंसायाम् । ९५० तुभिवद्रूपाणि । १५५६ खवश् (खव्) भूतप्रादुर्भावे । परस्मैपद व. खावयति खावयत: खावयन्ति स. खावयेत् खावयेताम् खावयेयुः प. खावयतु/खावयतात् खावयताम् खावयन्तु ह्य. अखावयत् अखावयताम् अखावयन् अ. अचीखवत् अचीखवताम् अचीखवन् प. खावयाञ्चकार खावयाञ्चक्रतुः खावयाञ्चक्रुः आ. खाव्यात् खाव्यास्ताम् खाव्यासुः श्व. खावयिता खावयितारौ खावयितारः भ. खावयिष्यति खावयिष्यतः खावयिष्यन्ति क्रि. अखावयिष्यत् अखावयिष्यताम् अखावयिष्यन् आत्मनेपद व. खावयते खावयेते खावयन्ते स. खावयेत खावयेयाताम् खावयेरन् प. खावयताम् खावयेताम् खावयन्ताम् ह्य. अखावयत अखावयेताम् अखावयन्त अ. अचीखवत अचीखवेताम अचीखवन्त प. खावयाञ्चके खावयाञ्चक्राते खावयाञ्चक्रिरे आ. खावयिषीष्ट खावयिषीयास्ताम् खावयिषीरन् श्व. खावयिता खावयितारौ खावयितार: भ. खावयिष्यते खावयिष्येते खावयिष्यन्ते क्रि. अखावयिष्यत अखावयिष्येताम् अखावयिष्यन्त १५५७ किशोश् (किश्) विबाधने । ८३१ केशिवदूपाणि । १५५८ अशश् (अश्) भोजने । १३ १४ अशौटिवद्रूपाणि । भोजने - आत्मनेपदन्तु नेति विशेषः। १५५९ इषश् (इष्) ___आभीक्ष्ण्ये। ११६५ इषच्-वद्रूपाणि । १५६० विषश् (विष्) विप्रयोगे। ५२८ विषवद्रूपाणि । १५६ १ पुषश् (पुष्) स्नेहसेचनपूरणेषु। ५३२ पुषवद्रूपाणि। १५६२ प्लुषश् (प्लुए) स्नेहसेसचनपूरणेषु। ५३३ प्लुफ़्वद्रूपाणि । १५६३ मुषश् (मुष्) स्तेये। ५१३ मुषवद्रूपाणि। १५६४ पुषश् (पुष्) पुष्टौ । ५३६ पुषवद्रूपाणि । १५६५ कुषश् (कुष्) निष्कर्षे । परस्मैपद व. कोषयति कोषयतः कोषयन्ति स. कोषयेत् कोषयेताम् कोषयेयुः प. कोषयतु/कोषयतात् कोषयताम् कोषयन्तु ह्य. अकोषयत् अकोषयताम् अकोषयन् अ. अचूकुषत् अचूकुषताम् अचूकुषन् प. कोषयाञ्चकार कोषयाञ्चक्रतुः कोषयाञ्चक्रुः आ. कोष्यात् कोष्यास्ताम् कोष्यासुः श्व. कोषयिता कोषयितारौ कोषयितार: भ. कोषयिष्यति कोषयिष्यतः कोषयिष्यन्ति क्रि. अकोषयिष्यत् ___ अकोषयिष्यताम् अकोषयिष्यन् Page #620 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (चुरादिगण) व. कोषयते स. कोषयेत प. कोषयताम् ह्य. अकोषयत अ. अचूकुषत प. कोषयाञ्चक्रे आ. कोषयिषीष्ट श्व. कोषयिता भ. कोषयिष्यते क्रि. अकोषयिष्यत अकोषयिष्येताम् अकोषयिष्यन्त १५६६ध्रसूस् (ध्रस्) उच्छे । भ्रासयाञ्चकार आ. भ्रास्यात् श्व भ्रासयिता भ. भ्रासयिष्यंति क्रि. अध्रासयिष्यत् व. भ्रासयते स. ध्रासयेत प. भ्रासयताम् ह्य. अभ्रासयत अ. अदिसत प. ध्रासयाञ्चक्रे आत्मनेपद कोषयेते आ. ध्रासयिषीष्ट श्व भ्रासयिता भ. भ्रासयिष्यते क्रि. अध्रासयिष्यत कोषयन्ते कोषयेयाताम् कोषयेरन् कोषयेताम् कोषयन्ताम् अकोषयेताम् अकोषयन्त व. भ्रासयति स. भ्रासयेत् प. भ्रासयतु / ध्रासयतात् ध्रासयताम् ह्य. अध्रासयत् अ. अधिसत् प. अचूकुषन्त अचूकता कोषयाञ्चक्राते कोषयाञ्चक्रिरे कोषयिषीयास्ताम् कोषयिषीरन् कोषयितारः कोषयिष्यन्ते कोषयितारौ कोषयिष्येते परस्मैपद ध्रासयतः ध्रासयेताम् अध्रासयताम् अदिसताम् ध्रासयन्ति ध्रासयेयुः ध्रासयन्तु अध्रासयन् अदिध्रसन् ध्रासयाञ्चक्रुः ध्रास्यासुः भ्रासयितारः व. चोरयते ध्रासयिष्यन्ति स. चोरयेत अभ्रासयिष्यताम् अध्रासयिष्यन् प. चोरयताम् आत्मनेपद ह्य. अचोरयत ध्रासयेते ध्रासयाञ्चक्रतुः ध्रास्यास्ताम् ध्रासयितारौ भ्रासयिष्यतः ध्रासयन्ते ध्रासयेयाताम् ध्रासयेरन् ध्रासयेताम् ध्रासयन्ताम् अधासम् अध्रासयन्त अदि सेताम अन्ति भ्रासयाञ्चक्राते ध्रासयाञ्चक्रिरे ध्रासयिषीयास्ताम् ध्रासयिषीरन् ध्रासयितारौ ध्रासयितार: ध्रासयिष्यन्ते ध्रासयिष्येते अधासयिष्येताम् अध्रासयिष्यन्त १५६७ वृड्श् (वृ) संभक्तौ । १२९४ वृंग्ट्वद्रूपाणि । ॥ इति धातुरत्नाकरस्य णिगन्तरूपपरम्पराप्रकृतिनिरूपणे द्वितीयभागे क्रयादिगणः सम्पूर्णः || ***** ॥ अथ चुरादिगणः ॥ १५६८ चुरण् (चुर्) स्तेये । परस्मैपद व. चोरयति चोरयतः स. चोरयेत् चोरयेताम् प. चोरयतु/ चोरयतात् चोरयताम् ह्य. अचोरयत् अचोरयताम् अ. अचूचुरत् प. चोरयाञ्चकार आ. चोर्यात् श्व. चोरयिता भ. चोरयिष्यति क्रि. अचोरयिष्यत् अ. अचूचुरत प. चोरयाञ्चक्रे आ. चोरयिषीष्ट श्व. चोरयिता भ. चोरयिष्यते क्रि. अचोरयिष्यत अचूचुरताम् चोरयाञ्चक्रतुः चोर्यास्ताम् चोरयितारौ चोरयिष्यतः चोरयन्ति चोरयेयुः चोरयन्तु अचोरयन् अचूचुरन् चोरयाञ्चक्रुः चोर्यासुः चोरयितारः चोरयिष्यन्ति अचोरयिष्यताम् अचोरयिष्यन् आत्मनेपद चोरयेते चोरयेयाताम् चोरयेताम् 607 चोरयन्ते चोरयेरन् चोरयन्ताम् अचोरयन्त अचोरयेताम् अचूचुरेताम अचूचुरन्त चोरयाञ्चक्राते चोरयाञ्चक्रिरे चोरयिषीयास्ताम् चोरयिषीरन् चोरयितारौ चोरयितारः चोरयिष्येते चोरयिष्यन्ते राम् अचोरयिष्यन्त १५६९ पृण् (पृ) पूरणे । १९३४ पृक्- वद्रूपाणि । १५७० घृण् (घृ) स्रवणे । २० वद्रूपाणि । Page #621 -------------------------------------------------------------------------- ________________ 608 १५७१ श्वल्कण् (श्वल्क्) भाषणे । परस्मैपद व. श्रल्कयति स. श्वल्कयेत् प. श्वल्कयतु/श्वल्कयतात्श्वल्कयताम् ह्य. अश्वल्कयत् अ. अशश्वल्कत् प. श्वल्कयाञ्चकार आ. श्वल्क्यात् श्व. श्वल्कयिता भ. श्वल्कयिष्यति क्रि. अश्वल्कयिष्यत् व. श्वल्कयते स. श्वल्कयेत प. श्वल्कयताम् ह्य. अश्वल्कयत अ. अशश्वल्कत प. श्वल्कयाञ्चक्रे आ. श्वल्कयिषीष्ट श्व. श्वल्कयिता भ. श्वल्कयिष्यते क्रि. अश्वल्कयिष्यत श्वल्कयतः श्वल्कयेताम् वल्कयाञ्चकार अश्वल्कयताम् अशश्वल्कताम् श्वल्कयाञ्चक्रतुः श्वल्क्यास्ताम् श्वल्कयितारौ श्वल्कयिष्यतः अश्वल्कयिष्यताम् अश्वल्कयिष्यन् आत्मनेपद श्वल्कयेते श्वल्कयन्ते श्वल्कयेयाताम् श्वल्कयेरन् श्वल्कयेताम् श्वल्कयन्ताम् अश्वल्कयन्त १५७२ वल्कण् (वल्क्) भाषणे । व. वल्कयति स. वल्कयेत् प. वल्कयतु/वल्कयतात् वल्कयताम् ह्य. अवल्कयत् अवल्कयताम् अ. अववल्कत् अववल्कताम् प. आ. वल्क्यात् श्व. वल्कयिता भ. वल्कयिष्यति परस्मैपद वल्कयतः वल्कयेताम् श्वल्कयन्ति श्वल्कयेयुः श्वल्कयन्तु अश्वल्कयन् अशश्वल्कन् श्वल्कयाञ्चक्रुः आ. वल्कयिषीष्ट श्वल्क्यासुः श्वल्कयितारः श्व वल्कयिता श्वल्कयिष्यन्ति भ. वल्कयिष्यते क्रि. अवल्कयिष्यत वल्कयाञ्चक्रतुः वल्क्यास्ताम् वल्कयितारौ वल्कयिष्यतः क्रि. अवल्कयिष्यत् वल्कयन्ति वल्कयेयुः वल्कयन्तु अवल्कयन् अववल्कन् वल्कयाञ्चक्रुः व. वल्कयते स. वल्कयेत प. वल्कयताम् ह्य. अवल्कयत वल्क्यासुः वल्कयितारः वल्कयिष्यन्ति व. नक्कयति नक्कयतः स. नक्कयेत् नक्कताम् अश्वल्कयेताम् प. नक्कयतु/नक्कयतात् नक्कयताम् अशश्वल्कन्त ह्य. अनक्कयत् अशश्वकेताम श्वल्कयाञ्चक्राते श्वल्कयाञ्चक्रिरे अ. अननक्कत् श्वल्कयिषीयास्ताम् श्वल्कयिषीरन् प. नक्कयाञ्चकार श्वल्कयितारौ श्वकयितारः श्वल्कयिष्येते श्वल्कयिष्यन्ते अश्वल्कयिष्येताम् अश्वल्कयिष्यन्त अ. अववल्कत प. वल्कयाञ्चक्रे १५७३ नक्कण् (नक्क्) नाशने । आ. नक्कयात् श्व. नक्कयिता भ. नक्कयिष्यति क्रि. अनक्कयिष्यत् व. नक्कयते स. नक्कयेत प. नक्कयताम् ह्य. अनक्कयत धातुरत्नाकर द्वितीय भाग अवल्कयिष्यताम् अवल्कयिष्यन् आत्मनेपद वल्कयेते अ. अननक्कत प. नक्कयाञ्चक्रे आ. नक्कयिषीष्ट श्व. नक्कयिता भ. नक्कयिष्यते वल्कयन्ते वल्कयेयाताम् वल्कयेरन् वल्कयेताम् वल्कयन्ताम् अवल्कयेताम् अवल्कयन्त अववल्केताम अववल्कन्त वल्कयाञ्चक्राते वल्कयाञ्चक्रिरे वल्कयिषीयास्ताम् वल्कयिषीरन् वल्कयितारौ वल्कयितार: वल्कयिष्येते वल्कयिष्यन्ते अवल्कयिष्येताम् अवल्कयिष्यन्त परस्मैपद नक्कयन्ति नक्कयेयुः नक्कयन्तु अनक्कयताम् अनक्कयन् अननक्कताम् अननक्कन् नक्कयाञ्चक्रतुः नक्कयाञ्चक्रुः नक्कयास्ताम् नक्कयासुः नक्कयितारौ नक्कयितारः नक्कयिष्यतः नक्कयिष्यन्ति अनक्कयिष्यताम् अनक्कयिष्यन् आत्मनेपद नक्कयेते क्याम् नक्कयन्ते नक्कयेरन् नक्कयन्ताम् अनक्कयन्त नक्कताम् अनक्कताम् अननक्केताम अननक्कन्त नक्कयाञ्चक्राते नक्कयाञ्चक्रिरे नक्कयिषीयास्ताम् नक्कयिषीरन् नक्कयितार: नक्कयिष्यन्ते नक्कयितारौ नक्कयिष्येते Page #622 -------------------------------------------------------------------------- ________________ 609 णिगन्तप्रक्रिया (चुरादिगण) क्रि. अनक्कयिष्यत अनक्कयिष्येताम् अनक्कयिष्यन्त भ. चक्कयिष्यति चक्कयिष्यतः चक्कयिष्यन्ति १५७४ धक्कण् (धक्क्) नाशने । क्रि. अचक्कयिष्यत् अचक्कयिष्यताम् अचक्कयिष्यन् परस्मैपद आत्मनेपद व. धक्कयति धक्कयतः धक्कयन्ति व. चक्कयते चक्कयेते चक्कयन्ते स. धक्कयेत धक्कयेताम् धक्कयेयः स. चक्कयेत चक्कयेयाताम चक्कयरन प. धक्कयतु/धक्कयतात् धक्कयताम् धक्कयन्तु प. चक्कयताम् चक्कयेताम् चक्कयन्ताम् ह्य. अधक्कयत् अधक्कयताम् अधक्कयन् ह्य. अचक्कयत अचक्कयेताम् अचक्कयन्त अ. अदधक्कत् अदधक्कताम् अदधक्कन् अ. अचचक्कत अचचक्केताम अचचक्कन्त प. धक्कयाञ्चकार धक्कयाञ्चक्रतुः धक्कयाञ्चक्रुः प. चक्कयाञ्चक्रे चक्कयाञ्चक्राते चक्कयाञ्चक्रिरे आ. धक्कयात् धक्कयास्ताम् धक्कयासुः आ. चक्कयिषीष्ट चक्कयिषीयास्ताम् चक्कयिषीरन् श्व. धक्कयिता धक्कयितारौ धक्कयितारः । श्व. चक्कयिता चक्कयितारौ चक्कयितार: भ. धक्कयिष्यति धक्कयिष्यतः धक्कयिष्यन्ति भ. चक्कयिष्यते चक्कयिष्येते चक्कयिष्यन्ते क्रि. अधक्कयिष्यत् अधक्कयिष्यताम् अधक्कयिष्यन् । क्रि. अचक्कयिष्यत अचक्कयिष्येताम् अचक्कयिष्यन्त आत्मनेपद १५७६ चुक्कण (चुक्क्) व्यथने । व. धक्कयते धक्कयेते धक्कयन्ते परस्मैपद स. धक्कयेत धक्कयेयाताम् धक्कयेरन् व. चुक्कयति चुक्कयतः चुक्कयन्ति प. धक्कयताम् धक्कयेताम् धक्कयन्ताम् स. चुक्कयेत् चुक्कयेताम् चुक्कयेयुः ह्य. अधक्कयत अधक्कयेताम् अधक्कयन्त प. चुक्कयतु/चुक्कयतात् चुक्कयताम् चुक्कयन्तु अ. अदधक्कत अदधक्केताम अदधक्कन्त ह्य. अचुक्कयत् अचुक्कयताम् अचुक्कयन् प. धक्कयाञ्चके धक्कयाञ्चक्राते धक्कयाञ्चक्रिरे अ. अचुचुक्कत् अचुचुक्कताम् अचुचुक्कन् आ. धक्कयिषीष्ट धक्कयिषीयास्ताम् धक्कयिषीरन् प. चुक्कयाञ्चकार चुक्कयाञ्चक्रतुः चुक्कयाञ्चक्रुः श्व. धक्कयिता धक्कयितारौ धक्कयितारः आ. चुक्कयात् चुक्कयास्ताम् चुक्कयासुः भ. धक्कयिष्यते धक्कयिष्येते धक्कयिष्यन्ते श्व. चुक्कयिता चुक्कयितारौ चुक्कयितारः क्रि. अधक्कयिष्यत अधक्कयिष्येताम् अधक्कयिष्यन्त भ. चुक्कयिष्यति चुक्कयिष्यतः चुक्कयिष्यन्ति १५७५ चक्कण (चक्क्) व्यथने । क्रि. अचुक्कयिष्यत् अचुक्कयिष्यताम् अचुक्कयिष्यन् परस्मैपद आत्मनेपद व. चक्कयति चक्कयतः चक्कयन्ति व. चुक्कयते चुक्कयेते चुक्कयन्ते स. चक्कयेत् चक्कयेताम् चक्कयेयुः स. चुक्कयेत चुक्कयेयाताम् चुक्कयेरन् प. चक्कयतु/चक्कयतात् चक्कयताम् चक्कयन्तु प. चुक्कयताम् चुक्कयेताम् चुक्कयन्ताम् ह्य. अचक्कयत् अचक्कयताम् अचक्कयन् ह्य. अचुक्कयत अचुक्कयेताम् अचुक्कयन्त अ. अचचक्कत् अचचक्कताम् अचचक्कन् अ. अचुचुक्कत अचुचुक्केताम अचुचुक्कन्त प. चक्कयाञ्चकार चक्कयाञ्चक्रतुः चक्कयाञ्चक्रुः प. चुक्कयाञ्चक्रे चुक्कयाञ्चक्राते चुक्कयाञ्चक्रिरे आ. चक्कयात् चक्कयास्ताम् चक्कयासुः आ. चुक्कयिषीष्ट चुक्कयिषीयास्ताम् चुक्कयिषीरन् श्व. चक्कयिता चक्कयितारौ चक्कयितार: | श्व. चुक्कयिता चुक्कयितारौ चुक्कयितारः Page #623 -------------------------------------------------------------------------- ________________ 610 धातुरत्नाकर द्वितीय भाग भ. चुक्कयिष्यते चुक्कयिष्येते चुक्कयिष्यन्ते | श्व. अर्कयिता अर्कयितारौ अर्कयितारः क्रि. अचुक्कयिष्यत अचुक्कयिष्येताम् अचुक्कयिष्यन्त भ. अर्कयिष्यति अर्कयिष्यतः अर्कयिष्यन्ति १५७७ टकुण् (टक्) बन्धने । क्रि. आर्कयिष्यत् आर्कयिष्यताम् आर्कयिष्यन् परस्मैपद आत्मनेपद व, टङ्कयति टङ्कयतः टङ्कयन्ति व. अर्कयते अर्कयेते अर्कयन्ते स. टङ्कयेत् टङ्कयेताम् टङ्कयेयुः स. अर्कयेत अर्कयेयाताम् अर्कयेरन् प. टङ्कयतु/टङ्कयतात् टङ्कयताम् टङ्कयन्तु प. अर्कयताम् अर्कयेताम् अर्कयन्ताम् ह्य. अटङ्कयत् अटङ्कयताम् अटङ्कयन् ह्य. आर्कयत आर्कयेताम् आर्कयन्त अ. अटटङ्कत् अटटङ्कताम् अटटङ्कन् अ. आर्चिकत आर्चिकेताम आर्चिकन्त प. टङ्कयाञ्चकार टङ्कयाञ्चक्रतु: टङ्कयाञ्चक्रुः प. अर्कयाञ्चक्रे अर्कयाञ्चक्राते अर्कयाञ्चक्रिरे आ. टङ्यात् टङ्कयास्ताम् टङ्कयासुः आ. अर्कयिषीष्ट अर्कयिषीयास्ताम् अर्कयिषीरन् श्व. टङ्कयिता टङ्कयितारौ टङ्कयितारः श्व. अर्कयिता अर्कयितारौ अर्कयितारः भ. टङ्कयिष्यति टङ्कयिष्यतः टङ्कयिष्यन्ति भ. अर्कयिष्यते अर्कयिष्येते अर्कयिष्यन्ते क्रि. अटङ्कयिष्यत् अटङ्कयिष्यताम् अटङ्कयिष्यन् | क्रि. आर्कयिष्यत आर्कयिष्येताम् आर्कयिष्यन्त आत्मनेपद १५७९ पिचण् (पिच्) कुट्टने । व. टङ्कयते टङ्कयेते टङ्कयन्ते परस्मैपद स. टङ्कयेत टङ्कयेयाताम् टङ्कयेरन् व. पिच्चयति पिच्चयतः पिच्चयन्ति प, टङ्कयताम् टङ्कयेताम् टङ्कयन्ताम् स. पिच्चयेत् पिच्चयेताम् पिच्चयेयुः ह्य. अटङ्कयत अटङ्कयेताम् अटङ्कयन्त प. पिच्चयतु/पिच्चयतात् पिच्चयताम् पिच्चयन्तु अ. अटटङ्कत अटटङ्केताम अटटङ्कन्त ह्य. अपिच्चयत् अपिच्चयताम् अपिच्चयन् प. टङ्कयाञ्चक्रे टङ्कयाञ्चक्राते टङ्कयाञ्चक्रिरे अ. अपिपिच्चत् अपिपिच्चताम् अपिपिच्चन् आ. टङ्कयिषीष्ट टङ्कयिषीयास्ताम् टङ्कयिषीरन् प. पिच्चयाञ्चकार पिच्चयाञ्चक्रतुः पिच्चयाञ्चक्रुः श्व. टङ्कयिता टङ्कयितारौ टङ्कयितारः आ. पिच्च्यात् पिच्च्यास्ताम् पिच्च्यासुः भ. टङ्कयिष्यते टङ्कयिष्येते टङ्कयिष्यन्ते श्व. पिचयिता पिञ्चयितारौ पिच्चयितार: क्रि. अटङ्कयिष्यत अटङ्कयिष्येताम् अटङ्कयिष्यन्त | भ. पिञ्चयिष्यति पिच्चयिष्यतः पिच्चयिष्यन्ति १५७८ अर्कण् (अ) स्तवने । क्रि. अपिच्चयिष्यत् अपिच्चयिष्यताम् अपिञ्चयिष्यन् परस्मैपद आत्मनेपद व. अर्कयति अर्कयतः अर्कयन्ति व. पिच्चयते पिच्चयेते पिच्चयन्ते स. अर्कयेत् अर्कयेताम् अर्कयेयुः स. पिच्चयेत पिच्चयेयाताम् पिच्चयेरन् प. अर्कयतु/अर्कयतात् अर्कयताम् अर्कयन्तु प. पिच्चयताम् पिच्चयेताम् पिच्चयन्ताम् ह्य. आर्कयत् आर्कयताम् आर्कयन् ह्य. अपिच्चयत अपिच्चयेताम् अपिच्चयन्त अ. आर्चिकत् आर्चिकताम् आर्चिकन् अ. अपिपिच्चत अपिपिच्चेताम अपिपिच्चन्त प. अर्कयाञ्चकार अर्कयाञ्चक्रतुः अर्कयाञ्चक्रुः प. पिच्चयाञ्चके पिच्चयाञ्चक्राते पिच्चयाञ्चक्रिरे आ. अात् अास्ताम् अासुः आ. पिच्चयिषीष्ट पिच्चयिषीयास्ताम् पिच्चयिषीरन् Page #624 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (चुरादिगण) 611 पूजयेते पूजयन्ते श्व. पिच्चयिता पिच्चयितारौ पिचयितारः | १५८५ क्षजुण् (क्षज्) कृच्छ्रजीवने । १००१ भ. पिच्चयिष्यते पिच्चयिष्येते पिच्चयिष्यन्ते. क्षजुड्वदूपाणि । क्रि. अपिञ्चयिष्यत अपिच्चयिष्येताम् अपिञ्चयिष्यन्त १५८६ पूजण् (पूज्) पूजायाम् । १५८० पचुण (पञ्च्) विस्तारे। ६५७ पचुड्-वद्रूपाणि । परस्मैपद १५८१ प्लेछण् (म्लेच्छ) म्लेच्छने । ११७ म्लेछवदूपाणि । व. पूजयति पूजयतः पूजयन्ति १५८२ ऊर्जण् (ऊ) बालप्राणनयोः । स. पूजयेत् पूायेताम् पूजयेयुः परस्मैपद प. पूजयतु/पूजयतात् पूजयताम् पूजयन्तु व. ऊर्जयति ऊर्जयतः ऊर्जयन्ति ह्य. अपूजयत् अपूजयताम् अपूजयन् स. ऊर्जयेत् ऊर्जयेताम् ऊर्जयेयुः अ. अपूपुजत् अपूपुजताम् अपूपुजन् प. ऊर्जयतु/ऊर्जयतात् ऊर्जयताम् ऊर्जयन्तु प. पूजयाञ्चकार पूजयाञ्चक्रतुः पूजयाञ्चक्रुः ह्य. और्जयत् और्जयताम् और्जयन् आ. पूज्यात् पूज्यास्ताम् पूज्यासुः अ. और्जिजत् और्जिजताम् और्जिजन् श्व. पूजयिता पूजयितारौ पूजयितारः प. ऊर्जयाञ्चकार ऊर्जयाञ्चक्रतुः ऊर्जयाञ्चक्रुः भ. पूजयिष्यति पूजयिष्यतः पूजयिष्यन्ति आ. ऊर्ध्यात् ऊर्ध्यास्ताम् ऊर्ध्यासुः क्रि. अपूजयिष्यत् अपूजयिष्यताम् अपूजयिष्यन् श्व. ऊर्जयिता ऊर्जयितारौ ऊर्जयितारः आत्मनेपद भ. ऊर्जयिष्यति ऊर्जयिष्यतः ऊर्जयिष्यन्ति व. पूजयते क्रि. और्जयिष्यत् और्जयिष्यताम् और्जयिष्यन् स. पूजयेत पूजयेयाताम् पूजयेरन् आत्मनेपद प. पूजयताम् पूजयेताम् पूजयन्ताम् व. ऊर्जयते ऊर्जयेते ऊर्जयन्ते ह्य. अपूजयत अपूजयेताम् अपूजयन्त स. ऊर्जयेत ऊर्जयेयाताम् ऊर्जयेरन् अ. अपूपुजत अपूपुजेताम अपूपुजन्त प. ऊर्जयताम् ऊर्जयेताम् ऊर्जयन्ताम् प. पूजयाञ्चक्रे पूजयाञ्चक्राते पूजयाञ्चक्रिरे ह्य. और्जयत और्जयेताम् और्जयन्त आ. पूजयिषीष्ट पूजयिषीयास्ताम् पूजयिषीरन् अ. औजित औजिजेताम और्जिजन्त श्व. पूजयिता पूजयितारौ पूजयितार: प. ऊर्जयाञ्चक्रे ऊर्जयाञ्चक्राते ऊर्जयाञ्चक्रिरे भ. पूजयिष्यते पूजयिष्यन्ते आ. ऊर्जयिषीष्ट ऊर्जयिषीयास्ताम् ऊर्जयिषीरन् क्रि. अपूजयिष्यत अपूजयिष्येताम् अपूजयिष्यन्त श्व. ऊर्जयिता ऊर्जयितारौ ऊर्जयितार: १५८७ गजण् (गज्) शब्दे । १७१ गजवद्रूपाणि । भ. ऊर्जयिष्यते ऊर्जयिष्येते ऊर्जयिष्यन्ते १५८८ मार्जण् (मा) शब्दे । क्रि. और्जयिष्यत और्जयिष्येताम् और्जयिष्यन्त परस्मैपद १५८३ तुजुण (तुञ्) हिंसाबलदाननिकेतनेषु । १६२ व. मार्जयति मार्जयतः मार्जयन्ति __ तुजुवद्रूपाणि । स. मार्जयेत् मार्जयेताम् मार्जयेयुः १५८४ पिजुण (पिब्) हिंसाबलदाननिकेतनेषु। १११० प. मार्जयतु/मार्जयतात् मार्जयताम् मार्जयन्तु पिजुकिवद्रूपाणि । ह्य. अमार्जयत् अमार्जयताम् अमार्जयन् | अ. अममार्जत् अममार्जताम् अममार्जन पूजयिष्येते Page #625 -------------------------------------------------------------------------- ________________ 612 धातुरत्नाकर द्वितीय भाग कुट्टयितारौ कुट्टयेते कुट्टयन्ते प. मार्जयाञ्चकार मार्जयाञ्चक्रतुः मार्जयाञ्चक्रुः प. कुट्टयाञ्चकार कुट्टयाञ्चक्रतुः कुट्टयाञ्चक्रुः आ. माात् माास्ताम् माासुः आ. कुट्ट्यात् कुट्ट्यास्ताम् कुट्ट्यासुः श्व. मार्जयिता मार्जयितारौ मार्जयितार: श्व. कुट्टयिता कुट्टयितारः भ. मार्जयिष्यति मार्जयिष्यतः मार्जयिष्यन्ति भ. कुट्टयिष्यति कुट्टयिष्यतः कुट्टयिष्यन्ति क्रि. अमाजयिष्यत अमार्जयिष्यताम् अमार्जयिष्यन् क्रि. अकुट्टयिष्यत् अकुट्टयिष्यताम् अकुट्टयिष्यन् आत्मनेपद आत्मनेपद व. मार्जयते मार्जयेते मार्जयन्ते व. कुट्टयते स. मार्जयेत मार्जयेयाताम् मार्जयेरन् स. कुट्टयेत कुट्टयेयाताम् कुट्टयेरन् प. मार्जयताम् मार्जयेताम् मार्जयन्ताम् प. कुट्टयताम् कुट्टयेताम् कुट्टयन्ताम् ह्य. अमायत अमार्जयेताम् अमार्जयन्त ह्य. अकुट्टयत अकुट्टयेताम् अकुट्टयन्त अ. अममार्जत अममार्जेताम अममार्जन्त अ. अचुकुट्टत अचुकुट्टेताम अचुकुट्टन्त प. मार्जयाञ्चक्रे मार्जयाञ्चक्राते मार्जयाञ्चक्रिरे प. कुट्टयाञ्चक्रे कुट्टयाञ्चक्राते कुट्टयाञ्चक्रिरे आ. मार्जयिषीष्ट मार्जयिषीयास्ताम् मार्जयिषीरन् आ. कुट्टयिषीष्ट कुट्टयिषीयास्ताम् कुट्टयिषीरन् श्व. मार्जयिता मार्जयितारौ मार्जयितारः श्व. कुट्टयिता कुट्टयितारौ कुट्टयितारः भ. मार्जयिष्यते मार्जयिष्येते मार्जयिष्यन्ते भ. कुट्टयिष्यते कुट्टपिष्येते कुट्टयिष्यन्ते क्रि. अमार्जयिष्यत अमार्जयिष्येताम् अमार्जयिष्यन्त क्रि. अकुट्टयिष्यत अकुट्टयिष्येताम् अकुट्टयिष्यन्त १५८९ तिजण् (तिज्) निशाने । ६६७ सन्रहित १५९९ पुट्टण (पुटू) अल्पीभावे । तिजिवदूपाणि । १५९० वजण (वज्) परस्मैपद मार्गणसंस्कारगत्योः। १३६ वजवदूपाणि । १५९१ व्रजण | व. पुट्टयति पुट्टयतः पुट्टयन्ति (व्रज्) मार्गणसंस्कारगत्योः । १३७ व्रजवदूपाणि । १५९२ | स. पुट्टयेत् पुट्टयेताम् पुट्टयेयुः रुजण् (रुज्) हिंसायाम् । १३५० रुजोत्वद्पाणि । प. पुट्टयतु/पुट्टयतात् पुट्टयताम् पुट्टयन्तु १५९३ नटण् (नट) अवस्यन्दने। १८७ णटवद्रूपाणि । | ह्य. अपुट्टयत् अपुट्टयताम् अपुट्टयन् १५९४ तुटण् (तुट) छेदने । १४३८ तुटत्वद्रूपाणि । अ. अपुपुट्टत् अपुपुट्टताम् अपुपुट्टन् १५९५ चुटण् (चुट्) छेदने । २०३ चुटवद्रूपाणि । प. पुट्टयाञ्चकार पुट्टयाञ्चक्रतुः पुट्टयाञ्चक्रुः १५९६ चुटुण् (चुण्ट्) छेदने । २०४ चुटुवद्रूपाणि । आ. पुढ्यात् पुट्ट्यास्ताम् पुट्यासुः १५९७ छुटण् (छुट्) छेदने । १४३६ छुटत्वद्रूपाणि । श्व. पुट्टयिता पुट्टयितारौ पुट्टयितार: १५९८ कुट्टण (कुट्ट) कुत्सने च । भ. पुट्टयिष्यति पुट्टयिष्यतः पुट्टयिष्यन्ति क्रि. अपुट्टयिष्यत् अपुट्टयिष्यताम् अपुट्टयिष्यन् परस्मैपद आत्मनेपद व. कुट्टयति कुट्टयतः कुट्टयन्ति व. पुट्टयते पुट्टयेते पुट्टयन्ते स. कुट्टयेत् कुट्टयेताम् कुट्टयेयुः स. पुट्टयेत पुट्टयेयाताम् पुट्टयेरन् प. कुट्टयतु/कुट्टयतात् कुट्टयताम् कुट्टयन्तु प. पुट्टयताम् पुट्टयेताम् पुट्टयन्ताम् ह्य. अकुट्टयत् अकुट्टयताम् अकुट्टयन् ह्य. अपुट्टयत अपुट्टयेताम् अपुट्टयन्त अ. अचुकुट्टत् अचुकुट्टताम् अचुकुट्टन् अ. अपुपुट्टत अपुपुट्टेताम अपुपुट्टन्त Page #626 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (चुरादिगण) 613 पुट्टयितारौ सुट्टयन्ते सुट्टयितारः प. पुट्टयाञ्चक्रे पुट्टयाञ्चक्राते पुट्टयाञ्चक्रिरे आ. पुट्टयिषीष्ट पुट्टयिषीयास्ताम् पुट्टयिषीरन् श्व. पुट्टयिता पुट्टयितारः भ. पुदृयिष्यते पुदृयिष्येते पुट्टयिष्यन्ते क्रि. अपुट्टयिष्यत अपुट्टयिष्येताम् अपुट्टयिष्यन्त १६०० चुट्टण् (चुडू) अल्पीभावे । परस्मैपद व. चुट्टयति चुट्टयतः चुट्टयन्ति स. चुट्टयेत् चुट्टयेताम् चुट्टयेयुः प. चुट्टयतु/चुट्टयतात् चुट्टयताम् चुट्टयन्तु ह्य. अचुट्टयत् अचुट्टयताम् अचुट्टयन् अ. अचुचुट्टत् अचुचुट्टताम् अचुचुट्टन् प. चुट्टयाञ्चकार चुट्टयाञ्चक्रतुः चुट्टयाञ्चक्रुः आ. चुट्ट्यात् चुट्यास्ताम् चुभ्यासुः श्व. चुट्टयिता चुट्टयितारौ चुट्टयितारः भ. चुट्टयिष्यति चुट्टयिष्यतः चुट्टयिष्यन्ति क्रि. अचुट्टयिष्यत् अचुट्टयिष्यताम् अचुट्टयिष्यन् आत्मनेपद व. चुट्टयते चुट्टयेते चुट्टयन्ते स. चुट्टयेत चुट्टयेयाताम् चुट्टयेरन् प. चुट्टयताम् चुट्टयेताम् चुट्टयन्ताम् ह्य. अचुट्टयत अचुट्टयेताम् अचुट्टयन्त अ. अचुचुट्टत अचुचुट्टेताम अचुचुट्टन्त प. चुट्टयाञ्चक्रे चुट्टयाञ्चक्राते चुट्टयाञ्चक्रिरे आ. चुट्टयिषीष्ट चुट्टयिषीयास्ताम् चुट्टयिषीरन् श्व. चुट्टयिता चुट्टयितारः भ. चुट्टयिष्यते चुट्टयिष्येते चुट्टयिष्यन्ते क्रि. अचुट्टयिष्यत अचुट्टयिष्येताम् अचुट्टयिष्यन्त १६०१ सुट्टण् (सुदू) अल्पीभावे । परस्मैपद व. सुट्टयति सुट्टयतः सुट्टयन्ति स. सुट्टयेत् सुट्टयेताम् सुट्टयेयुः प. सुट्टयतु/सुट्टयतात् सुट्टयताम् सुट्टयन्तु ह्य. असुट्टयत् असुट्टयताम् असुट्टयन् अ. असुसुट्टत् असुसुट्टताम् असुसुट्टन् प. सुट्टयाञ्चकार सुट्टयाश्चक्रतुः सुट्टयाञ्चक्रुः आ. सुट्ट्यात् सुट्ट्यास्ताम् सुट्यासुः श्व. सुट्टयिता सुट्टयितारौ सुट्टयितारः भ. सुट्टयिष्यति सुट्टयिष्यतः सुट्टयिष्यन्ति क्रि. असुट्टयिष्यत् असुट्टयिष्यताम् असुट्टयिष्यन् आत्मनेपद व. सुट्टयते सुट्टयेते स. सुट्टयेत सुट्टयेयाताम् सुट्टयेरन् प. सुट्टयताम् सुट्टयेताम् सुट्टयन्ताम् ह्य. असुट्टयत असुट्टयेताम् असुट्टयन्त अ. असुसुट्टत असुसुट्टेताम असुसुट्टन्त प. सुट्टयाञ्चक्रे सुट्टयाञ्चक्राते सुट्टयाञ्चक्रिरे आ. सुट्टयिषीष्ट सुट्टयिषीयास्ताम् सुट्टयिषीरन् श्व. सुट्टयिता सुट्टयितारौ भ. सुट्टयिष्यते सुट्टयिष्येते सुट्टयिष्यन्ते क्रि. असुट्टयिष्यत असुट्टयिष्येताम् असुट्टयिष्यन्त १६०२ पुटण् (पुट) संचूर्णने । १४४१ पुटत्-वद्रूपाणि । १६०३ मुटण् (मुट्) संचूर्णने । २०२ मुटवद्रूपाणि । १६०४ अट्टण् (अ) अनादरे। ६७४ अदटिवद्रूपाणि। १६०५ स्मिटण (स्मिट) अनादरे । परस्मैपद व. स्मेटयति स्मेटयतः स्मेटयन्ति स. स्मेटयेत् स्मेटयेताम् स्मेटयेयुः प. स्मेटयतु/स्मेटयतात् स्मेटयताम् स्मेटयन्तु ह्य. अस्मेटयत् अस्मेटयताम् अस्मेटयन् अ. असिस्मिटत् असिस्मिटताम् असिस्मिटन् प. स्मेटयाञ्चकार स्मेटयाञ्चक्रतुः स्मेटयाञ्चक्रुः आ. स्मेट्यात् स्मेट्यास्ताम् स्मेट्यासुः श्व. स्मेटयिता स्मेटयितारौ स्मेटयितारः भ. स्मेटयिष्यति स्मेटयिष्यतः स्मेटयिष्यन्ति क्रि. अस्मेटयिष्यत् अस्मेटयिष्यताम् अस्मेटयिष्यन् चुट्टयितारौ Page #627 -------------------------------------------------------------------------- ________________ 614 धातुरत्नाकर द्वितीय भाग खट्टयेयुः आत्मनेपद क्रि. अस्नेटयिष्यत अस्नेटयिष्येताम् अस्नेटयिष्यन्त व. स्मेटयते स्मेटयेते स्मेटयन्ते १६०८ घट्टण (घ) चलने । ६०८ घट्टिवदूपाणि । स. स्मेटयेत स्मेटयेयाताम् स्मेटयेरन् | १६०९ खट्टश् (ख) संवरणे । स्मेटयताम् स्मेटयेताम् स्मेटयन्ताम् परस्मैपद ह्य. अस्मेटयत अस्मेटयेताम् अस्मेटयन्त व. खट्टयति खट्टयलः खट्टयन्ति अ. असिस्मिटत असिस्मिटेताम असिस्मिटन्त स. खट्टयेत् खट्टयेताम् प. स्मेटयाञ्चके स्मेटयाञ्चक्राते स्मेटयाञ्चक्रिरे प. खट्टयतु/खट्टयतात् खट्टयताम् खट्टयन्तु आ. स्मेटयिषीष्ट स्मेटयिषीयास्ताम् स्मेटयिषीरन् ह्य. अखट्टयत् अखट्टयताम् अखट्टयन् श्व. स्मेटयिता स्मेटयितारौ स्मेटयितारः अ. अचखट्टत् अचवटुताम् अचखट्टन् भ. स्मेटयिष्यते स्मेटयिष्येते स्मेटयिष्यन्ते प. खट्टयाञ्चकार खट्टयाञ्चक्रतुः खट्टयाञ्चक्रुः क्रि. अस्मेटयिष्यत अस्मेटयिष्येताम् अस्मेटयिष्यन्त आ. खट्यात् खट्यास्ताम् खट्ट्यासुः १६०६ लुण्टण् (लुण्ट्) स्तेये च । २०७ लुट्वद्रूपाणि । श्व. खट्टयिता खट्टयितारौ खट्टयितार: १६०७ स्निटण् (स्निट) स्नेटने । भ. खट्टयिष्यति खट्टयिष्यतः खट्टयिष्यन्ति परस्मैपद क्रि. अखट्टयिष्यत् अखट्टयिष्यताम् अखट्टयिष्यन् व. स्नेटयति स्नेटयतः स्नेटयन्ति आत्मनेपद स. स्नेटयेत् स्नेटयेताम् स्नेटयेयुः व. खट्टयते खट्टयेते खट्टयन्ते प. स्नेटयतु/स्नेटयतात् स्नेटयताम् स्नेटयन्तु स. खट्टयेत खट्टयेयाताम् खट्टयेरन् ह्य. अस्नेटयत् अस्नेटयताम् अस्नेटयन् प. खट्टयताम् खट्टयेताम् खट्टयन्ताम् अ. असिस्निटत् असिस्निटताम् असिस्निटन् ह्य. अखट्टयत अखट्टयेताम् अखट्टयन्त प. स्नेटयाञ्चकार स्नेटयाञ्चक्रतुः स्नेटयाञ्चक्रुः अ. अचखट्टत अचखट्टेताम अचखट्टन्त आ. स्नेट्यात् स्नेट्यास्ताम् प. खट्टयाञ्चक्रे खट्टयाञ्चक्राते खट्टयाञ्चक्रिरे श्व. स्नेटयिता स्नेटयितारौ स्नेटयितार: आ. खट्टयिषीष्ट खट्टयिषीयास्ताम् खट्टयिषीरन् भ. स्नेटयिष्यति स्नेटयिष्यतः स्नेटयिष्यन्ति श्व. खट्टयिता खट्टयितारौ खट्टयितार: क्रि. अस्नेटयिष्यत् अस्नेटयिष्यताम् अस्नेटयिष्यन् भ. खट्टयिष्यते खट्टयिष्येते खट्टयिष्यन्ते आत्मनेपद क्रि. अखट्टयिष्यत अखट्टयिष्येताम् अखट्टयिष्यन्त व. स्नेटयते स्नेटयेते स्नेटयन्ते १६१० सट्टण (सद्) हिंसायाम् । स. स्नेटयेत स्नेटयेयाताम् स्नेटयेरन् परस्मैपद प. स्नेटयताम् स्नेटयेताम् स्नेटयन्ताम् व. सट्टयति सट्टयतः सट्टयन्ति ह्य. अस्नेटयत अस्नेटयेताम् अस्नेटयन्त स. सट्टयेत् सट्टयेताम् सट्टयेयुः अ. असिस्निटत असिस्निटेताम असिस्निटन्त प. सट्टयतु/सट्टयतात् सट्टयताम् सट्टयन्तु प. स्नेटयाञ्चके स्नेटयाञ्चक्राते स्नेटयाञ्चक्रिरे ह्य. असट्टयत् असट्टयताम् असट्टयन् आ. स्नेटयिषीष्ट स्नेटयिषीयास्ताम् स्नेटयिषीरन् अ. अससट्टत् अससट्टताम् अससट्टन् श्व. स्नेटयिता स्नेटयितारौ स्नेटयितार: प. सट्टयाञ्चकार सट्टयाञ्चक्रतुः सट्टयाञ्चक्रुः भ. स्नेटयिष्यते स्नेटयिष्येते स्नेटयिष्यन्ते आ. सट्ट्यात् सट्ट्यास्ताम् सध्यासुः स्नेट्यासुः Page #628 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (चुरादिगण) 615 Will I श्व. सट्टयिता सट्टयितारौ सट्टयितारः भ. सट्टयिष्यति सट्टयिष्यतः सट्टयिष्यन्ति क्रि. असदृयिष्यत् असट्टयिष्यताम् असट्टयिष्यन् आत्मनेपद व. सट्टयते सट्टयेते सट्टयन्ते स. सट्टयेत सट्टयेयाताम् सट्टयेरन् प. सट्टयताम् सट्टयेताम् सट्टयन्ताम् ह्य. असट्टयत असट्टयेताम् असट्टयन्त अ. अससट्टत अससट्टेताम अससट्टन्त प. सट्टयाञ्चक्रे सट्टयाञ्चक्राते सट्टयाञ्चक्रिरे आ. सट्टयिषीष्ट सट्टयिषीयास्ताम् सट्टयिषीरन् श्व. सट्टयिता सट्टयितारौ सट्टयितारः भ. सट्टयिष्यते सट्टयिष्येते सट्टयिष्यन्ते क्रि. असदृयिष्यत असपृयिष्येताम् असट्टयिष्यन्त १६११ स्फिटण् (स्फिट) हिंसायाम् । परस्मैपद व. स्फेटयति स्फेटयतः स्फेटयन्ति स. स्फेटयेत् स्फेटयेताम् प. स्फेटयतु/स्फेटयतात् स्फेटयताम् स्फेटयन्तु ह्य. अस्फेटयत् अस्फेटयताम् अस्फेटयन् अ. अपिस्फिटत् अपिस्फिटताम् अपिस्फिटन् प. स्फेटयाञ्चकार स्फेटयाञ्चक्रतुः स्फेटयाञ्चक्रुः आ. स्फेट्यात् स्फेट्यास्ताम् स्फेट्यासुः श्व. स्फेटयिता स्फेटयितारौ स्फेटयितारः भ. स्फेटयिष्यति स्फेटयिष्यतः स्फेटयिष्यन्ति क्रि. अस्फेटयिष्यत् अस्फेटयिष्यताम् अस्फेटयिष्यन् आत्मनेपद व. स्फेटयते स्फेटयेते स्फेटयन्ते स. स्फेटयेत स्फेटयेयाताम् स्फेटयेरन प. स्फेटयताम् स्फेटयेताम् स्फेटयन्ताम् ह्य. अस्फेटयत अस्फेटयेताम् अस्फेटयन्त अ. अपिस्फिटत अपिस्फिटेताम अपिस्फिटन्त प. स्फेटयाञ्चके स्फेटयाञ्चक्राते स्फेटयाञ्चक्रिरे आ. स्फेटयिषीष्ट स्फेटयिषीयास्ताम् स्फेटयिषीरन् स्फेटयेयुः श्व. स्फेटयिता स्फेटयितारौ स्फेटयितार: भ. स्फेटयिष्यते स्फेटयिष्येते स्फेटयिष्यन्ते क्रि. अस्फेटयिष्यत अस्फेटयिष्येताम अस्फेटयिष्यन्त १६१२ स्फुट्टण (स्फुण्ट) परिहासे । परस्मैपद | व. स्फुण्टयति स्फुण्टयतः स्फुण्टयन्ति स. स्फुण्टयेत् स्फुण्टयेताम् स्फुण्टयेयुः प. स्फुण्टयतु/स्फुण्टयतात् स्फुण्टयताम् । स्फुण्टयन्तु ह्य. अस्फुण्टयत् अस्फुण्टयताम्। अस्फुण्टयन् अ. अपुस्फुण्टत् अपुस्फुण्टताम् अपुस्फुण्टन् प. स्फुण्टयाञ्चकार स्फुण्टयाञ्चक्रतुः स्फुण्टयाञ्चक्रुः आ. स्फुण्ट्यात् स्फुण्ट्यास्ताम् स्फुण्ट्यासुः श्व. स्फुण्टयिता स्फुण्टयितारौ स्फुण्टयितार: भ. स्फुण्टयिष्यति स्फुण्टयिष्यतः स्फुण्टयिष्यन्ति क्रि. अस्फुण्टयिष्यत् अस्फुण्टयिष्यताम् अस्फुण्टयिष्यन् आत्मनेपद व. स्फुण्टयते स्फुण्टयेते स्फुण्टयन्ते स. स्फुण्टयेत स्फुण्टयेयाताम् स्फुण्टयेरन् प. स्फुण्टयताम् स्फुण्टयेताम् स्फुण्टयन्ताम् ह्य. अस्फुण्टयत अस्फुण्टयेताम् अस्फुण्टयन्त अ. अपुस्फुण्टत अपुस्फुण्टेताम अपुस्फुण्टन्त प. स्फुण्टयाञ्चक्रे स्फुण्टयाञ्चक्राते स्फुण्टयाञ्चक्रिरे आ. स्फुण्टयिषीष्ट स्फुण्टयिषीयास्ताम् स्फुण्टयिषीरन् श्व. स्फुण्टयिता स्फुण्टयितारौ स्फुण्टयितारः भ. स्फुण्टयिष्यते स्फुण्टयिष्येते स्फुण्टयिष्यन्ते क्रि. अस्फुण्टयिष्यत अस्फुण्टयिष्येताम् अस्फुण्टयिष्यन्त १६१३ कोटण (कीट) वर्णने । परस्मैपद व. कीटयति कीटयतः कीटयन्ति स. कीटयेत् कीटयेयुः प. कीटयतु/कीटयतात् कीटयताम् कीटयन्तु ह्य. अकोटयत् अकीटयताम् अकीटयन् अ. अचीकिटत् अचीकिटताम् अचीकिटन् प. कीटयाञ्चकार कीटयाञ्चक्रतुः कीटयाञ्चक्रुः कीटयेताम् Page #629 -------------------------------------------------------------------------- ________________ 616 धातुरत्नाकर द्वितीय भाग आ. कीट्यात् कीट्यास्ताम् कोट्यासुः ह्य. अश्वाठयत अश्वाठयेताम् अश्वाठयन्त श्व. कीटयिता कीटयितारौ कीटयितारः अ. अशिश्वठत अशिश्वठेताम अशिश्वठन्त भ. कीटयिष्यति कीटयिष्यतः कीटयिष्यन्ति प. श्वाठयाञ्चके श्वाठयाञ्चक्राते 'श्वाठयाञ्चक्रिरे क्रि. अकोटयिष्यत् अकीटयिष्यताम् अकीटयिष्यन आ. श्वाठयिषीष्ट श्वाठयिषीयास्ताम् श्वाठयिषीरन् आत्मनेपद श्व. श्वाठयिता श्वाठयितारौ श्वाठयितारः व. कीटयते कीटयेते कीटयन्ते भ. श्वाठयिष्यते श्वाठयिष्येते श्वाठयिष्यन्ते स. कीटयेत कीटयेयाताम् कीटयेरन् क्रि. अश्वाठयिष्यत अश्वाठयिष्येताम् अश्वाठयिष्यन्त प. कीटयताम् कीटयेताम् कीटयन्ताम् १६१८ श्वठुण् (श्वण्ठ्) संस्कारगत्योः । ह्या. अकोटयत अकीटयेताम् अकोटयन्त परस्मैपद अ. अचीकिटत अचीकिटेताम अचीकिटन्त व. वण्ठयति श्वण्ठयतः श्वण्ठयन्ति प. कोटयाञ्चके कीटयाञ्चक्राते कीटयाञ्चक्रिरे स. श्वण्ठयेत् श्वण्ठयेताम् श्वण्ठयेयुः आ. कीटयिषीष्ट कीटयिषीयास्ताम् कीटयिषीरन् प. श्वण्ठयतु/वण्ठयतात् श्वण्ठयताम् श्वण्ठयन्तु श्व. कोटयिता कीटयितारौ कीटयितार: अश्वण्ठयत् अश्वण्ठयताम् अश्वण्ठयन् भ. कीटयिष्यते कीटयिष्येते कीटयिष्यन्ते अ. अशश्वण्ठत् अशश्वण्ठताम् अशश्वण्ठन् क्रि. अकीटयिष्यत अकीटयिष्येताम् अकीटयिष्यन्त प. श्वण्ठयाञ्चकार श्वण्ठयाञ्चक्रतुः श्वण्ठयाञ्चक्रुः १६ १४ वटुण् (वण्ट्) विभाजने । २०५ वटुवद्रपाणि । आ. श्वण्ठ्यात् श्वण्ठ्यास्ताम् श्वण्ठ्यासुः १६१५ रुटण् (रुट्) रोष। ९४० रुटिवदूपाणि ।। श्व. श्वण्ठयिता श्वण्ठयितारौ श्वण्ठयितारः १६१६ शठण (श) संस्कारगत्योः । २२२ शठवद्रूपाणि। | भ. वण्ठयिष्यति श्वण्ठयिष्यतः श्वण्ठयिष्यन्ति १६ १७ श्वठण (श्वठ्) संस्कारगत्योः । क्रि. अश्वण्ठयिष्यत् अश्वण्ठयिष्यताम् अश्वण्ठयिष्यन् परस्मैपद आत्मनेपद व. श्वाठयति श्वाठयतः श्वाठयन्ति व. श्वण्ठयते श्वण्ठयेते श्वण्ठयन्ते स. श्वाठयेत् श्वाठयेताम् श्वाठयेयुः स. अण्ठयेत श्वण्ठयेयाताम् श्वण्ठयेरन् प. श्वाठयतु/श्वाठयतात् श्वाठयताम् श्वाठयन्तु प. वण्ठयताम् श्वण्ठयेताम् श्वण्ठयन्ताम् ह्य. अश्वाठयत् अश्वाठयताम् अश्वाठयन् ह्य. अश्वण्ठयत अश्वण्ठयेताम् अश्वण्ठयन्त अ. अशिश्वठत् अशिश्वठताम् अशिश्वठन् अ. अशश्वण्ठत अशश्वण्ठेताम अशश्वण्ठन्त प. श्वाठयाञ्चकार श्वाठयाञ्चक्रतुः श्वाठयाञ्चक्रुः प. वण्ठयाञ्चके श्वण्ठयाञ्चक्राते श्वण्ठयाञ्चक्रिरे आ. श्वाठ्यात् श्वाठ्यास्ताम् श्वाठ्यासुः आ. श्वण्ठयिषीष्ट श्वण्ठयिषीयास्ताम् श्वण्ठयिषीरन् श्व. श्वाठयिता श्वाठयितारौ श्वाठयितारः श्व. श्वण्ठयिता श्वण्ठयितारौ श्वण्ठयितारः भ. श्वाठयिष्यति श्वाठयिष्यतः श्वाठयिष्यन्ति भ. श्वण्ठयिष्यते वण्ठयिष्येते श्वण्ठयिष्यन्ते क्रि, अश्वाठयिष्यत् अश्वाठयिष्यताम् अश्वाठयिष्यन् | क्रि. अश्वण्ठयिष्यत अश्वण्ठयिष्येताम् अश्वण्ठयिष्यन्त आत्मनेपद १६१९/ १६२० व. श्वाठयते श्वाठयेते श्वाठयन्ते १६२१ गुठुण् (गुण्ठ्) वेष्टने । स. श्वाठयेत श्वाठयेयाताम् श्वाठयेरन् परस्मैपद प. श्वाठयताम् श्वाठयेताम् श्वाठयन्ताम् | व. गुण्ठयति गुण्ठयत: गुण्ठयन्ति Page #630 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (चुरादिगण) स. गुण्ठयेत् गुण्ठताम् येयुः प. गुण्ठयतु / गुण्ठयतात् गुण्ठयताम् गुण्ठयन्तु ह्य अगुण्ठयत् अगुण्ठयताम् अगुण्ठयन् अ. अजुगुण्ठत् अजुगुण्ठताम् अजुगुण्ठन् प. गुण्ठयाञ्चकार गुण्ठयाञ्चक्रतुः गुण्ठयाञ्चक्रुः आ. गुण्ठ्यात् गुण्ठ्यास्ताम् गुण्ठ्यासुः श्व गुण्ठयिता यता गुण्ठयितारः भ. गुण्ठयिष्यति गुण्ठयिष्यतः गुण्ठयिष्यन्ति क्रि. अगुण्ठयिष्यत् अगुण्ठयिष्यताम् अगुण्ठयिष्यन् आत्मनेपद ये गुण्ठयन्ते गुण्ठयेरन् गुण्ठयन्ताम् अगुण्ठयन्त अजुगुण्ठन्त याच गुण्ठयिषीयास्ताम् गुण्ठयिषीरन् गुण्ठयितार: गुठयिष्यन्ते ठा अगुण्ठयिष्यन्त १६२२ लडण् (लड्) उपसेवायाम् । २५४ लडवदूपाणि । १६२३ स्फुडुण् (स्फुण्ड्) परिहासे । व. गुण्ठ स. गुठ प. गुण्ठयताम् ह्य अगुण्ठयत अ. अजुगुण्ठत प. गुण्ठयाञ्चक्रे आ. गुण्ठयिषीष्ट श्र. गुण्ठयिता भ. गुण्ठयिष्यते क्रि. अगुण्ठयिष्यत व. स्फुण्ड स. स्फुण्डयेत् गुम् अजुगुण्ठेता गुण्या गुण्ठयितारौ गुण्ठयिष्ये स्फुण्डयन्ति स्फुण्डयेयुः प. स्फुण्डयतु / स्फुण्डयतात् स्फुण्डयताम् स्फुण्डयन्तु ह्य. अस्फुण्डयत् अस्फुण्डयताम् अस्फुण्डयन् अपुस्फुण्डताम् अपुस्फुण्डन् अ. अपुस्फुण्डत् परस्मैपद स्फुण्डयतः स्फुण्डताम् व. स्फुण्डय स. स्फुण्डयेत प. स्फुण्डयताम् स्फुण्डयन्ते स्फुण्डयेयाताम् स्फुण्डयेरन् स्फुण्डयेताम् स्फुण्डयन्ताम् ह्य. अस्फुण्डयत स्फुण्डम् अस्फुण्डयन्त अ. अपुस्फुण्डत अपुस्फुण्डेताम अपुस्फुण्डन्त प. स्फुण्डयाञ्चक्रे स्फुण्डयाञ्चक्राते स्फुण्डयाञ्चक्रिरे आ. स्फुण्डयिषीष्ट स्फुण्डयिषीयास्ताम् स्फुण्डयिषीरन् ड श्व. स्फुण्डयिता भ. स्फुण्डयिष्यते क्रि. अस्फुण्डयिष्यत १६२४ ओलड्डुण् (लण्ड्) उत्क्षेपे । व. लण्डयति स. लण्डयेत् अ. अललण्डत् प. लण्डयाञ्चकार आत्मनेपद स्फुण्डयेते परस्मैपद लण्डयतः लण्डताम् प. लण्डयतु/लण्डयतात् लण्डयताम् ह्य. अलण्डयत् अलण्डयताम् अललण्डताम् लण्डयाञ्चक्रतुः लण्ड्यास्ताम् लण्डयितारौ aण्डयिष्यतः लण्डयिष्यन्ति अलण्डयिष्यताम् अलण्डयिष्यन् आत्मनेपद लण्डयेते आ. लण्ड्यात् श्व. लण्डयिता भ. लण्डयिष्यति क्रि. अलण्डयिष्यत् व. लण्डयते स. लण्डयेत प. लण्डयताम् ह्य. अलण्डयत अ. अललण्डत प. स्फुण्डयाञ्चकार स्फुण्डयाञ्चक्रतुः स्फुण्डयाञ्चक्रुः प. लण्डयाञ्चक्रे आ. स्फुण्ड्यात् आ. लण्डयिषीष्ट श्व. स्फुण्डयिता स्फुण्ड्यास्ताम् स्फुण्ड्यासुः स्फुण्डतिरौ स्फुण्डयिष्यतः अस्फुण्डयिष्यताम् अस्फुण्डयिष्यन् श्व. लण्डयिता भ. स्फुण्डयिष्यति क्रि. अस्फुण्डयिष्यत् स्फुण्डयितार: स्फुण्डयिष्यन्ति भ. लण्डयिष्यते क्रि. अलण्डयिष्यत स्फुण्डयितार: स्फुण्ड स्फुण्डयिष्यन्ते अस्फुण्डयिष्येताम् अस्फुण्डयिष्यन्त 617 लण्डयन्ति लण्डयेयुः लण्डयन्तु अलण्डयन् अललण्डन् लण्डयाञ्चक्रुः लण्ड्यासुः लण्डयितार: लण्डयन्ते लण्डयेयाताम् लण्डन् लण्डताम् लण्डयन्ताम् अलण्डयन्त अण्डताम् अलण्डेताम अललण्डन्त लण्डयाञ्चक्राते लण्डयाञ्चक्रिरे लण्डयिषीयास्ताम् लण्डयिषीरन् लण्डयितारौ लण्डयितार: लण्डयिष्येते लण्डयिष्यन्ते अण्डयिष्येताम् अलण्डयिष्यन्त Page #631 -------------------------------------------------------------------------- ________________ 618 १६२५ पीडण् (पीड्) गहने । परस्मैपद व पीडयति पीडयतः स. पीडयेत् पीडयेताम् प. पीडयतु/पीडयतात् पीडयताम् ह्य. अपीडयत् अपीडयताम् अपीपिडताम् पीडयाञ्चक्रतुः पीड्यास्ताम् पीडयितारौ पीडयिष्यतः अ. अपीपिडत् प. पीडयाञ्चकार आ. पीड्यात् श्व पीडयिता भ. पीडयिष्यति क्रि. अपीडयिष्यत् व. पीडयते स. पीडयेत प. पीडयताम् ह्य. अपीडयत अ. अपीपिडत प. पीडयाञ्चक्रे व. ताडयति स. ताडयेत् प. ह्य. अताडयत् अ. अतीतडत् प. ताडयाञ्चकार आ. पीडयिषीष्ट श्व. पीडयिता भ. पीडयिष्यते क्रि. अपीडयिष्यत अपीडयिष्येताम् अपीडयिष्यन्त १६२६ तडण् (तड्) आघाते । परस्मैपद आ. ताड्यात् श्व. ताडयिता भ. ताडयिष्यति पीड्यासुः पीडयितार: पीडयिष्यन्ति अपीडयिष्यताम् अपीडयिष्यन् आत्मनेपद पीडयेते पीडयेयाताम् पीताम् अपीडयेताम् अपीपिडेताम पीडयाञ्चक्राते ताडयतः ताडयेताम् ताडयतु / ताडयतात् ताडयताम् पीडयन्ति पीडयेयुः पीडयन्तु अपीडयन् अपीपिडन् पीडयाञ्चक्रुः पीडयितारौ पीडयिष्येते पीडयन्ते पीडयेरन् व. खाडयति पीडयन्ताम् स. खाडयेत् अपीडयन्त प. अपीपिडन्त ह्य. अखाडयत् पीडयाञ्चक्रिरे अ. अचीखडत् पीडयिषीयास्ताम् पीडयिषीरन् प. खाडयाञ्चकार पीडयितार: पीडयिष्यन्ते अताडयताम् अतीतडताम् ताडयाञ्चक्रतुः ताड्यास्ताम् ताडयितारौ ताडयिष्यतः क्रि. अताडयिष्यत् व. ताडयते स. ताडयेत प. ताडयताम् ह्य. अताडयत अ. अतीतडत प. ताडयाञ्चक्रे आ. ताडयिषीष्ट श्व. ताडयिता भ. ताडयिष्यते' क्रि. अताडयिष्यत आ. खाड्यात् श्व खाडयिता भ. खाडयिष्यति क्रि. अखाडयिष्यत् व. खाडयते स. खाडयेत प. खाडयताम् ताडयन्ति ताडयेयुः ताडयन्तु अताडयन् ह्य. अखाडयत अ. अचीखडत अतीतडन् ताडयाञ्चक्रुः प. खाडयाञ्चक्रे ताड्यासुः आ. खाडयिषीष्ट ताडयितार: श्व खाडयिता ताडयिष्यन्ति भ. खाडयिष्यते अताडयिष्यताम् अताडयिष्यन् आत्मनेपद ताडयेते ताडयेयाताम् ताडयेताम् ताडयिष्येताम् १६२७ खडण् (खड्) भेदे । परस्मैपद खाडयतु / खाडयतात् खाडयताम् अखाडयताम् अचीखडताम् ताडयितारौ ताडयिष्येते धातुरत्नाकर द्वितीय भाग ताडयन्ताम् अताडयन्त अतीतडेताम अतीतडन्त ताडयाञ्चक्राते ताडयाञ्चक्रिरे ताडयिषीयास्ताम् ताडयिषीरन् ताडयितार: ताडयिष्यन्ते अताडयिष्यन्त खाडयतः खाडयेताम् ताडयन्ते ताडयेरन् आत्मनेपद खाडयेते खाडयन्ति खाडयेयुः खाडयन्तु अखाडयन् अचखन् खाडयाञ्चक्रतुः खाडयाञ्चक्रुः खाड्यास्ताम् खाड्यासुः खाडयितारौ खाडयितार: खाडयिष्यतः खाडयिष्यन्ति अखाडयिष्यताम् अखाडयिष्यन् खाडयन्ते खाडयेयाताम् खाडयेरन् खाडयेताम् खाडयन्ताम् अखाडयेताम् अखाडयन्त अचीखडेताम अचीखडन्त खाडयाञ्चक्राते खाडयाञ्चक्रिरे खाडयिषीयास्ताम् खाडयिषीरन् खाडयितारौ खाडयितारः खाडयिष्येते खाडयिष्यन्ते Page #632 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (चुरादिगण) 619 क्रि. अखाडयिष्यत अखाडयिष्येताम् अखाडयिष्यन्त | प. चुण्डयाञ्चकार चुण्डयाञ्चक्रतुः चुण्डयाञ्चक्रुः १६२८ खडुण् (खण्ड्) भेदे। ६८८ खडुङ्-वदूपाणि । आ. चुण्ड्यात् चुण्ड्यास्ताम् चुण्ड्यासुः १६२९ कडुण् (कण्ड्) खण्डने च । २५५ कडुवदूपाणि श्व. चुण्डयिता चुण्डयितारौ चुण्डयितार: १६३० कुडुण् (कुण्ड्) रक्षणे । ६९० कुडुङ्-वद्रूपाणि । भ. चुण्डयिष्यति चुण्डयिष्यतः चुण्डयिष्यन्ति क्रि. अचुण्डयिष्यत् १६३१ गुडुण् (गुण्ड्) वेष्टने च । अचुण्डयिष्यताम् अचुण्डयिष्यन् परस्मैपद आत्मनेपद व. चुण्डयते चुण्डयेते चुण्डयन्ते व. गुण्डयति गुण्डयतः गुण्डयन्ति स. गुण्डयेत् गुण्डयेताम् स. चुण्डयेत चुण्डयेयाताम् चुण्डयेरन् गुण्डयेयुः प. चुण्डयताम् चुण्डयेताम् चुण्डयन्ताम् प. गुण्डयतु/गुण्डयतात् गुण्डयताम् गुण्डयन्तु ह्य. अचुण्डयत अचुण्डयेताम् अचुण्डयन्त ह्य. अगुण्डयत् अगुण्डयताम् अगुण्डयन् अ. अचुचुण्डत अचुचुण्डेताम अचुचुण्डन्त अ. अजुगुण्डत् अजुगुण्डताम् अजुगुण्डन् प. चुण्डयाञ्चक्रे चुण्डयाञ्चक्राते चुण्डयाञ्चक्रिरे प. गुण्डयाञ्चकार गुण्डयाञ्चक्रतुः गुण्डयाञ्चक्रुः आ. चुण्डयिषीष्ट चुण्डयिषीयास्ताम् चुण्डयिषीरन् आ. गुण्ड्यात् गुण्ड्यास्ताम् गुण्ड्यासुः श्व. चुण्डयिता चुण्डयितारौ चुण्डयितार: श्व. गुण्डयिता . गुण्डयितारौ गुण्डयितारः भ. चुण्डयिष्यते चुण्डयिष्येते चुण्डयिष्यन्ते भ. गुण्डयिष्यति गुण्डयिष्यतः गुण्डयिष्यन्ति क्रि. अचुण्डयिष्यत अचुण्डयिष्येताम् अचुण्डयिष्यन्त क्रि. अगुण्डयिष्यत् अगुण्डयिष्यताम् अगुण्डयिष्यन् १६३३ मडुण् (मण्ड्) भूषायाम्। २३१ मडुवद्रूपाणि । आत्मनेपद १६३४ भडुण (भण्ड्) कल्याणे । ६२३। भडुड्वदूपाणि । व. गुण्डयते गुण्डयेते गुण्डयन्ते १६३५ पिडुण् (पिण्ड्) संघाते । ६८४ पिडुड्वदूपाणि । स. गुण्डयेत गुण्डयेयाताम् गुण्डयेरन् १६३६ ईडण् (इड्) स्तुतौ। १११४ ईडिकवदूपाणि । प. गुण्डयताम् गुण्डयेताम् गुण्डयन्ताम् १६३७ चडुण् (चण्ड्) कोपे। ६९७ चडुड्वद्रूपाणि । ह्य. अगुण्डयत अगुण्डयेताम् अगुण्डयन्त १६३८ जुडण् (जुड्) प्रेरणे। १३५ जुडत्वदूपाणि । अ. अजुगुण्डत अजुगुण्डेताम अजुगुण्डन्त प. गुण्डयाञ्चक्रे गुण्डयाञ्चक्राते गुण्डयाञ्चक्रिरे १६३९ चूर्ण (चूर्ण) प्रेरणे। आ. गुण्डयिषीष्ट गुण्डयिषीयास्ताम् गुण्डयिषीरन् परस्मैपद श्व. गुण्डयिता गुण्डयितारौ गुण्डयितारः व. चूर्णयति चूर्णयतः चूर्णयन्ति भ. गुण्डयिष्यते गुण्डयिष्येते गुण्डयिष्यन्ते स. चूर्णयेत् चूर्णयेताम् चूर्णयेयुः क्रि. अगुण्डयिष्यत अगुण्डयिष्येताम् अगुण्डयिष्यन्त प. चूर्णयतु/चूर्णयतात् चूर्णयताम् । चूर्णयन्तु १६३२ चुडुण (चुण्ड्) छेदने । ह्य. अचूर्णयत् अचूर्णयताम् अचूर्णयन् परस्मैपद अ. अचुचूर्णत् अचुचूर्णताम् अचुचूर्णन् व. चुण्डयति चुण्डयतः चुण्डयन्ति प. चूर्णयाञ्चकार चूर्णयाञ्चक्रतुः चूर्णयाञ्चक्रुः स. चुण्डयेत् चुण्डयेताम् चूयास्ताम् आ. चूर्ध्यात् चूासुः चुण्डयेयुः प. चुण्डयतु/चुण्डयतात् चुण्डयताम् चूर्णयितारौ श्व. चूर्णयिता चूर्णयितारः चुण्डयन्तु भ. चूर्णयिष्यति ह्य. अचुण्डयत् चूर्णयिष्यतः अचुण्डयन् अचुण्डयताम् चूर्णयिष्यन्ति अ. अचुचुण्डत् अचुचुण्डताम् क्रि. अचूर्णयिष्यत् अचूर्णयिष्यताम् अचूर्णयिष्यन् __अचुचुण्डन् Page #633 -------------------------------------------------------------------------- ________________ 620 व. चूर्णयते स. चूर्णयेत प. चूर्णयताम् ह्य अचूर्णयत अ. अचुचूर्णत प. चूर्णयाञ्चक्रे आ. चूर्णष्ट श्व. चूर्णयिता भ. चूर्णयिष्यते क्रि. अचूर्णयिष्यत आ. वर्ण्यात् श्व वर्णयिता भ. वर्णयिष्यति क्रि. अवर्णयिष्यत् १६४० वर्णण् (वर्ण) प्रेरणे । व. वर्णयते स. वर्णयेत प. वर्णयताम् ह्य. अवर्णयत अ. अववर्णत प. वर्णयाञ्चक्रे आ. वर्णयिषीष्ट श्व वर्णयिता आत्मनेपद चूर्णये चूर्णम् चूर्णम् चूर्ण अचूर्णे चूर्णयाञ्चक्रा भ. वर्णयिष्यते क्रि. अवर्णयिष्यत व. वर्णयति स. वर्णयेत् वर्णयेताम् प. वर्णयतु/वर्णयतात् वर्णयताम् ह्य अवर्णयत् अवर्णयताम् अ. अववर्णत् अववर्णताम् प. वर्णयाञ्चकार वर्णयाञ्चक्रतुः वर्ण्यास्ताम् वर्णयितारौ वर्णयिष्यतः चूर्णयते चूर्णयेरन् व. चूणयति चूर्णयताम् . त् अचूर्णयत प. ह्य. अचूणयत् अचुचूर्णन्त चूर्णयाञ्चक्रिरे अ. अचुचूणत् चूर्णयिषीयास्ताम् चूर्णयिषीरन् प. चूणयाञ्चकार चूर्णयितारौ चूर्णयितार: चूर्णये चूर्णयिष्यन्ते अचूर्णयिष्येताम् अचूर्णयिष्यन्त परस्मैपद वर्णयतः वर्णयन्ति वर्णयेयुः वर्णयन्तु अवर्णयन् अवर्ण वर्णयाञ्चक्रुः वर्ण्यासुः वर्णयितार: वर्णयिष्यन्ति अवर्णयिष्यताम् अवर्णयिष्यन् आत्मनेपद वर्णयेते वर्णयितारौ वर्णयिष्येते वर्णयन्ते वर्णयेरन् वर्णयन्ताम् अवर्णयन्त अववर्णन्त १६४१ चूणण् (चुण्) सङ्कोचने । परस्मैपद चूणयतः चूणयन्ति चूतम् चूर्णयेयुः चूणयतु / चूणयतात् चूणयताम् चूणयन्तु अचूणयताम् अचूणयन् अचुचूणताम् अचुचूणन् चूणयाञ्चक्रतुः चूणयाञ्चक्रुः चूण्यास्ताम् चूण्यासुः चूत चूणयितार: चूणयिष्यतः चूणयिष्यन्ति अचूणयिष्यताम् अचूणयिष्यन् आत्मनेपद चूणयेते आ. चूण्यात् श्व. चूणयिता भ. चूणयिष्यति क्रि. अचूणयिष्यत् व. चूणयते स. चूणयेत प. चूर्णयताम् ह्य अचूणयत अ. अचुचूणत प. चूणयाञ्चक्रे आ. चूणयिषीष्ट श्व. चूणयिता भ. चू क्रि. अचूणयिष्यत व तूणयति वर्णयेयाताम् स. तूणयेत् वर्णयेताम् प. अवर्णयेताम् ह्य. अतूणयत् अववर्णेताम अ. अतूतुणत् वर्णयाञ्चक्राते वर्णयाञ्चक्रिरे प. तूणयाञ्चकार वर्णयिषीयास्ताम् वर्णयिषीरन् आ. तूण्यात् वर्णयितार: वर्णयिष्यन्ते अवर्णयिष्येताम् अवर्णयिष्यन्त धातुरत्नाकर द्वितीय भाग श्व. तू भ. तूणयिष्यति क्रि. अतूणयिष्यत् चूयन्ते चूणाम् चूणयेरन् चूम् चूणयन्ताम् अम् अचूणयन्त अचुचूणन्त चूणयाञ्चक्रिरे चूणयिषीयास्ताम् चूणयिषीरन् चूणयिता चूणयिष्येते १६४२ तूणण् (तूण्) संकोचने । चूणयितारः चूयिष्यन्ते अचूणयिष्येताम् अचूणयिष्यन्त तूणयतः तूम् तूणयतु/ तूणयतात् तूणयताम् अतूणयताम् अतूतुणताम् तूणयाञ्चक्रतुः तूयास्ताम् तूणयितारौ तूणयिष्यतः अतूणयिष्यताम् तूणयन्ति तूणयेयुः तूणयन्तु अतूणयन् अतूतुणन् तूणयाञ्चक्रुः तूण्यासुः तूणयितार: तूणयिष्यन्ति अतूणयिष्यन् Page #634 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (चुरादिगण) 621 तूणयेते चिन्तयन्तु आत्मनेपद व. तूणयते तूणयन्ते स. तूणयेत तूणयेयाताम् तूणयेरन् प. तूणयताम् तूणयेताम् तूणयन्ताम् ह्य. अतूणयत अतूणयेताम् अतूणयन्त अ. अतूतुणत अतूतुणेताम अतूतुणन्त प. तृणयाञ्चके तूणयाञ्चक्राते तूणयाञ्चक्रिरे आ. तूणयिषीष्ट तूणयिषीयास्ताम् तूणयिषीरन् श्व. तूणयिता तूणयितारौ तूणयितार: भ. तूणयिष्यते तूणयिष्येते तूणयिष्यन्ते क्रि. अतूयिष्यत अतूणयिष्येताम् अतूणयिष्यन्त १६४३ श्रणण् (श्रण) दाने-यमोपरिवेषणे इत्यत्र णिचो ___ ग्रहणादेषु घटादेरिति ह्रस्वो नास्ति णिचो नित्यत्वादभावपक्षे तु णिगि ह्रस्वो भवति क्षणयति। १६४४ पूणण (पूण्) सङ्घाते । परस्मैपद व. पूणयति पूणयत: पूणयन्ति स. पूणयेत् पूणयेताम् पूणयेयु: प. पूणयतु/पूणयतात् पूणयताम् पूणयन्तु ह्य. अपूणयत् अपूणयताम् अपूणयन् अ. अपूपुणत् अपूपुणताम् अपूपुणन् प. पूणयाञ्चकार पूणयाञ्चक्रतुः पूणयाञ्चक्रुः आ. पूण्यात् पूण्यास्ताम् पूण्यासुः श्व. पूणयिता पूणयितारौ पूणयितारः भ. पूणयिष्यति पूणयिष्यतः पूणयिष्यन्ति क्रि. अपूणयिष्यत् अपूणयिष्यताम् ___अपूणयिष्यन् आत्मनेपद व. पूणयते पूणयेते पूणयन्ते स. पूणयेत पूणयेयाताम् पूणयेरन् प. पूणयताम् पूणयेताम् पूणयन्ताम् ह्य. अपूणयत अपूणयेताम् अपूणयन्त अ. अपूपुणत अपूपुणेताम अपूपुणन्त प. पूणयाञ्चके पूणयाञ्चक्राते पूणयाञ्चक्रिरे आ. पूणयिषीष्ट पूणयिषीयास्ताम् पूणयिषीरन् श्व. पूणयिता पूणयितारौ पूणयितारः भ. पूणयिष्यते पूणयिष्येते पूणयिष्यन्ते क्रि. अपूणयिष्यत अपूणयिष्येताम् अपूणयिष्यन्त १६४५ चितुण् (चिन्त्) स्मृत्याम् । परस्मैपद व. चिन्तयति चिन्तयतः चिन्तयन्ति स. चिन्तयेत् चिन्तयेताम् चिन्तयेयुः प. चिन्तयतु/चिन्तयतात् चिन्तयताम् ह्य. अचिन्तयत् अचिन्तयताम् अचिन्तयन् अ. अचिचिन्तत् अचिचिन्तताम् अचिचिन्तन् प. चिन्तयाञ्चकार चिन्तयाञ्चक्रतुः चिन्तयाञ्चक्रुः आ. चिन्त्यात् चिन्त्यास्ताम् चिन्त्यासुः श्व. चिन्तयिता चिन्तयितारौ चिन्तयितारः भ. चिन्तयिष्यति चिन्तयिष्यतः चिन्तयिष्यन्ति क्रि. अचिन्तयिष्यत् अचिन्तयिष्यताम् अचिन्तयिष्यन् आत्मनेपद व. चिन्तयते चिन्तयेते चिन्तयन्ते स. चिन्तयेत चिन्तयेयाताम् चिन्तयेरन् प. चिन्तयताम् चिन्तयेताम् चिन्तयन्ताम् ह्य. अचिन्तयत अचिन्तयेताम् अचिन्तयन्त अ. अचिचिन्तत अचिचिन्तेताम अचिचिन्तन्त प. चिन्तयाञ्चक्रे चिन्तयाञ्चक्राते चिन्तयाञ्चक्रिरे आ. चिन्तयिषीष्ट चिन्तयिषीयास्ताम् चिन्तयिषीरन् श्व. चिन्तयिता चिन्तयितारौ चिन्तयितारः | भ. चिन्तयिष्यते चिन्तयिष्येते चिन्तयिष्यन्ते क्रि. अचिन्तयिष्यत अचिन्तयिष्येताम अचिन्तयिष्यन्त १६४६ पुस्तण् (पुस्त) आदरानादरयोः । परस्मैपद व. पुस्तयति पुस्तयतः पुस्तयन्ति स. पुस्तयेत् पुस्तयेताम् पुस्तयेयुः प. पुस्तयतु/पुस्तयतात् पुस्तयताम् पुस्तयन्तु ह्य. अपुस्तयत् अपुस्तयताम् अपुस्तयन् अ. अपुपुस्तत् अपुपुस्तताम् अपुपुस्तन् | प. पुस्तयाञ्चकार पुस्तयाञ्चक्रतुः पुस्तयाञ्चक्रुः Page #635 -------------------------------------------------------------------------- ________________ 622 धातुरत्नाकर द्वितीय भाग पुस्तयेते पुस्तयन्ते आ. पुस्त्यात् पुस्त्यास्ताम् पुस्त्यासुः २. पुस्तयिता पुस्तयितारौ पुस्तयितारः भ. पुस्तयिष्यति पुस्तयिष्यतः पुस्तयिष्यन्ति क्रि. अपुस्तयिष्यत् अपुस्तयिष्यताम् अपुस्तयिष्यन् आत्मनेपद व. पुस्तयते स. पुस्तयेत पुस्तयेयाताम् पुस्तयेरन् प. पुस्तयताम् पुस्तयेताम् पुस्तयन्ताम् ह्य. अपुस्तयत अपुस्तयेताम् अपुस्तयन्त अ. अपुपुस्तत अपुपुस्तेताम अपुपुस्तन्त प. पुस्तयाञ्चक्रे पुस्तयाञ्चक्राते पुस्तयाञ्चक्रिरे आ. पुस्तयिषीष्ट पुस्तयिषीयास्ताम् पुस्तयिषीरन् श्व. पुस्तयिता पुस्तयितारौ पुस्तयितारः भ. पुस्तयिष्यते पुस्तयिष्येते पुस्तयिष्यन्ते क्रि. अपुस्तयिष्यत अपुस्तयिष्येताम् अपुस्तयिष्यन्त १६४७ बुस्तण (बुस्त्) आदरानादरयोः । परस्मैपद व. बुस्तयति बुस्तयतः बुस्तयन्ति स. बुस्तयेत् बुस्तयेताम् बुस्तयेयुः प. बुस्तयतु/बुस्तयतात् बुस्तयताम् बुस्तयन्तु ह्य. अबुस्तयत् अबुस्तयताम् अबुस्तयन् अ. अबुबुस्तत् अबुबुस्तताम् अबुबुस्तन् प. बुस्तयाञ्चकार बुस्तयाञ्चक्रतुः बुस्तयाञ्चक्रुः आ. बुस्त्यात् बुस्त्यास्ताम् बुस्त्यासुः २. बुस्तयिता बुस्तयितारौ बुस्तयितारः भ. बुस्तयिष्यति बुस्तयिष्यतः बुस्तयिष्यन्ति क्रि. अबुस्तयिष्यत् अबुस्तयिष्यताम् अबुस्तयिष्यन् आत्मनेपद व. बुस्तयते बुस्तयेते बुस्तयन्ते स. बुस्तयेत बुस्तयेयाताम् बुस्तयेरन् प. बुस्तयताम् बुस्तयेताम् बुस्तयन्ताम् ह्य. अबुस्तयत अबुस्तयेताम् अबुस्तयन्त अ. अबुबुस्तत अबुबुस्तेताम अबुबुस्तन्त प. बुस्तयाञ्चक्रे बुस्तयाञ्चक्राते बुस्तयाञ्चक्रिरे आ. बुस्तयिषीष्ट बुस्तयिषीयास्ताम् बुस्तयिषीरन् श्व. बुस्तयिता बुस्तयितारौ बुस्तयितारः | भ. बुस्तयिष्यते बुस्तयिष्येते बुस्तयिष्यन्ते | क्रि. अबुस्तयिष्यत अबुस्तयिष्येताम् अबुस्तयिष्यन्त १६४८ मुस्तण (मुस्त्) संचाते । परस्मैपद व. मुस्तयति मुस्तयतः मुस्तयन्ति स. मुस्तयेत् मुस्तयेताम् मुस्तयेयुः प. मुस्तयतु/मुस्तयतात् मुस्तयताम् मुस्तयन्तु ह्य. अमुस्तयत् अमुस्तयताम् अमुस्तयन् अ. अमुमुस्तत् अमुमुस्तताम् अमुमुस्तन् प. मुस्तयाञ्चकार मुस्तयाञ्चक्रतुः मुस्तयाञ्चक्रुः आ. मुस्त्यात् मुस्त्यास्ताम् मुस्त्यासुः श्व. मुस्तयिता मुस्तयितारौ मुस्तयितारः भ. मुस्तयिष्यति मुस्तयिष्यत: पुस्तयिष्यन्ति क्रि. अमुस्तयिष्यत् अमुस्तयिष्यताम् अमुस्तयिष्यन् आत्मनेपद व. मुस्तयते मुस्तयेते मुस्तयन्ते स. मुस्तयेत मुस्तयेयाताम् मुस्तयेरन् प. मुस्तयताम् मुस्तयेताम् मुस्तयन्ताम् ह्य. अमुस्तयत अमुस्तयेताम् अमुस्तयन्त अ. अमुमुस्तत अमुमुस्तेताम अमुमुस्तन्त प. मुस्तयाञ्चके मुस्तयाञ्चक्राते मुस्तयाञ्चक्रिरे आ. मुस्तयिषीष्ट मुस्तयिषीयास्ताम् मुस्तयिषीरन् श्व. मुस्तयिता मुस्तयितारौ मुस्तयितारः भ. मुस्तयिष्यते मुस्तयिष्येते मुस्तयिष्यन्ते क्रि. अमुस्तयिष्यत अमुस्तयिष्येताम् अमुस्तयिष्यन्त १६४९ कृतण् (कृत्) संशब्दने । परस्मैपद व. कीर्तयति कीर्तयतः कीर्तयन्ति स. कीर्तयेत् कीर्तयेताम् कीर्तयेयुः प. कीर्तयतु/कीर्तयतात् कीर्तयताम् । कीर्तयन्तु ह्य. अकीर्तयत् अकीर्तयताम् अकीर्तयन् । अ. अचीकृतत् अचीकृतताम् अचीकृतन् Page #636 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (चुरादिगण) 623 प. कीर्तयाञ्चकार कीर्तयाञ्चक्रतुः कीर्तयाञ्चक्रुः आ. कीर्त्यात् कीर्त्यास्ताम् कीर्त्यासुः श्व. कीर्तयिता कीर्तयितारौ कीर्तयितार: भ. कीर्तयिष्यति कीर्तयिष्यतः कीर्तयिष्यन्ति क्रि. अकीर्तयिष्यत् अकीर्तयिष्यताम् अकीर्तयिष्यन् आत्मनेपद व. कीर्तयते कीर्तयेते कीर्तयन्ते स. कीर्तयेत कीर्तयेयाताम् कीर्तयेरन् प. कीर्तयताम् कीर्तयेताम् कोर्तयन्ताम् ह्य. अकीर्तयत अकीर्तयेताम् अकीर्तयन्त अ. अचीकृतत अचीकृतेताम अचीकृतन्त प. कीर्तयाञ्चके कीर्तयाञ्चक्राते कीर्तयाञ्चक्रिरे आ. कीर्तयिषीष्ट कीर्तयिषीयास्ताम् कीर्तयिषीरन् श्व. कीर्तयिता कीर्तयितारौ कीर्तयितारः भ. कीर्तयिष्यते कीर्तयिष्येते कीर्तयिष्यन्ते क्रि. अकीर्तयिष्यत अकीर्तयिष्येताम् अकीर्तयिष्यन्त १६५० स्वर्तण (स्व) गतौ । परस्मैपद व. स्वर्तयति स्वर्तयतः स्वर्तयन्ति स. स्वर्तयेत् स्वर्तयेताम् स्वर्तयेयुः प. स्वर्तयतु/स्वर्तयतात् स्वर्तयताम् स्वर्तयन्तु ह्य. अस्वर्तयत् अस्वर्तयताम् अस्वर्तयन् अ. असस्वर्तत् असस्वर्तताम् असस्वर्तन् प. स्वर्तयाञ्चकार स्वर्तयाञ्चक्रतुः स्वर्तयाञ्चक्रुः आ. स्वात् स्वास्ताम् स्वासुः श्व, स्वर्तयिता स्वर्तयितारौ स्वर्तयितारः भ. स्वर्तयिष्यति स्वर्तयिष्यतः स्वर्तयिष्यन्ति क्रि. अस्वर्तयिष्यत् अस्वर्तयिष्यताम् अस्वर्तयिष्यन् आत्मनेपद व. स्वर्तयते स्वर्तयेते स्वर्तयन्ते स. स्वर्तयेत स्वर्तयेयाताम् स्वर्तयेरन् प. स्वर्तयताम् स्वर्तयेताम् स्वर्तयन्ताम् ह्य. अस्वर्तयत अस्वर्तयेताम् अस्वर्तयन्त अ. असस्वर्तत असस्वर्तेताम असस्वर्तन्त प. स्वर्तयाञ्चक्रे स्वर्तयाञ्चक्राते स्वर्तयाञ्चक्रिरे आ. स्वर्तयिषीष्ट स्वर्तयिषीयास्ताम् स्वर्तयिषीरन् श्व. स्वर्तयिता स्वर्तयितारौ स्वर्तयितार: भ. स्वर्तयिष्यते स्वर्तयिष्येते स्वर्तयिष्यन्ते | क्रि. अस्वर्तयिष्यत अस्वर्तयिष्येताम् अस्वर्तयिष्यन्त १६५१ पथुण (पन्थ्) गतौ । परस्मैपद व. पन्थयति पन्थयतः पन्थयन्ति स. पन्थयेत् पन्थयेताम् पन्थयेयुः प. पन्थयतु/पन्थयतात् पन्थयताम् पन्थयन्तु ह्य. अपन्थयत् अपन्थयताम् अपन्थयन् अ. अपपन्थत् अपपन्थताम् अपपन्थन् प. पन्थयाञ्चकार पन्थयाञ्चक्रतुः पन्थयाचक्रुः आ. पन्थ्यात् पन्थ्यास्ताम् पन्थ्यासुः श्व. पन्थयिता पन्थयितारौ पन्थयितारः भ. पन्थयिष्यति पन्थयिष्यतः पन्थयिष्यन्ति क्रि. अपन्थयिष्यत् अपन्थयिष्यताम् अपन्थयिष्यन् आत्मनेपद व. पन्थयते पन्थयेते पन्थयन्ते स. पन्थयेत पन्थयेयाताम् पन्थयेरन् प. पन्थयताम् पन्थयेताम् पन्थयन्ताम् ह्य. अपन्थयत अपन्थयेताम् अपन्थयन्त अ. अपपन्थत अपपन्थेताम अपपन्थन्त प. पन्थयाञ्चके पन्थयाञ्चक्राते पन्थयाञ्चक्रिरे आ. पन्थयिषीष्ट पन्थयिषीयास्ताम् पन्थयिषीरन् श्व. पन्थयिता पन्थयितारौ पन्थयितारः भ. पन्थयिष्यते पन्थयिष्येते पन्थयिष्यन्ते क्रि. अपन्थयिष्यत अपन्थयिष्येताम् अपन्थयिष्यन्त १६५२ श्रथण (श्रथ्) प्रतिहर्षे । परस्मैपद व. श्राथयति श्राथयत: श्राथयन्ति स. श्राथयेत् श्राथयेताम् श्राथयेयुः प. श्राथयतु/श्राथयतात् श्राथयताम् श्राथयन्तु Page #637 -------------------------------------------------------------------------- ________________ 624 हा अश्राथयत् अ. अशिश्रथत् प. श्राथयाञ्चकार आ. श्राध्यात् श्व. श्राथयिता भ. श्राथयिष्यति क्रि. अश्राथयिष्यत् व. श्राथयते स. श्राथयेत प. श्राथयताम् हा अश्राथयत अ. अशिश्रथत प. श्राथयाञ्चक्रे आ. श्राथयिषीष्ट श्र श्राथयिता भ. श्राथयिष्यते क्रि. अश्राथयिष्यत व. पर्थयति स. पर्थयेत् प. पर्थयतु / पर्थयतात् ह्य अपथयत् अ. अपीपृथत् प. पर्थयाञ्चकार आ. पर्थ्यात् अ. पर्थयता भ. पर्थयष्यति क्रि. अपर्थयिष्यत् व. पर्थयते स. पर्थयेत प. पर्थयताम् अश्राथयताम् अशिश्रथताम् श्राथयाञ्चक्रतुः श्राथयाञ्चक्रुः श्राथ्यास्ताम् श्राथ्यासुः श्राथयितारौ श्राथयितार: श्राथयिष्यतः श्राथयिष्यन्ति अश्राथयिष्यताम् अश्राथयिष्यन् आत्मनेपद श्राथयेते श्राथाताम् श्राथताम् अश्राथताम् अशिश्रथेताम श्राथयाञ्चक्राते श्राथयितारौ श्राथयिष्येते १६५३ पृथग् (पृथ्) प्रक्षेपणे । श्राथयाञ्चक्रिरे श्राथयिषीयास्ताम् श्राथयिषीरन् श्राथयितार: श्राथयिष्यन्ते अश्राथयन् अश्राथयिष्येताम् अश्राथयिष्यन्त परस्मैपद पर्थयतः श्राथयन्ते श्राथयेरन् श्राथयन्ताम् अश्राथयन्त अशिश्रथन्त पर्थम् पर्थयताम् अपर्थयताम् अपीपृथताम् पर्थयाञ्चक्रतुः पर्थ्यास्ताम् पर्थयितारौ पर्थयिष्यतः पर्थयन्ति पर्थयेयुः पर्थयन्तु अर्थयन् अपीपृथन् पर्थयाञ्चक्रुः पर्थ्यासुः पर्थयितार: पर्थयिष्यन्ति अर्थयिष्यताम् अर्थयिष्यन् आत्मनेपद पर्थयेते पर्थयन्ते पर्थयेयाताम् पर्थयेरन् पर्थयेताम् पर्थयन्ताम् ह्य. अर्थ अ. अपीपृथ प. पर्थयाञ्चक्रे आ. पर्थयिषीष्ट पर्थयिषीयास्ताम् पर्थयिषीरन् श्व. पर्थयिता पर्थयितारौ पर्थयितार: भ. पर्थयिष्यते पर्थयिष्येते पर्थयिष्यन्ते क्रि. अपर्थयिष्यत अर्थयिष्येताम् अपर्थयिष्यन्त १६५४ प्रथण् (प्रथ्) प्रख्याने । १००३ प्रथिष्वदूगाणि । १६५५ छदण् (छद्) संवरणे । परस्मैपद व. छादयति छादयतः स. छादयेत् छादयेताम् प. छादयतु/छादयतात् छादयताम् ह्य. अच्छादयत् अ. अचिच्छदत् प. छादयाञ्चकार आ. छाद्यात् श्व. छादयिता भ. छादयिष्यति क्रि. अच्छादयिष्यत् व. छादयते स. छादयेत प. छादयताम् ह्य. अच्छादयत अ. अचिच्छदत प. छादयाञ्चक्रे आ. छादयिषीष्ट श्व. छादयिता भ. छादयिष्यते क्रि. अच्छादयिष्यत धातुरत्नाकर द्वितीय भाग अर्थताम् अपर्थयन्त अपीपृथे अपीपृथन्त पर्थयाञ्चक्राते पर्थयाञ्चक्रिरे व. चोदयति अच्छादयताम् अचिच्छदताम् छादयन्ति छादयेयुः छादयन्तु अच्छादयन् अचिच्छदन् छादयाञ्चक्रुः छाद्यासुः छादयितारः छादयाञ्चक्रतुः छाद्यास्ताम् छादयितारौ छादयिष्यतः छादयिष्यन्ति अच्छादयिष्यताम् अच्छादयिष्यन् आत्मनेपद छादयन्ते छादयेते छादयेयाताम् छादयेरन् छादयेताम् छादयन्ताम् अच्छादयेताम् अच्छादयन्त अचिच्छदेताम अचिच्छदन्त १६५६ चुदण् (चुद्) सञ्चोदने । परस्मैपद छादयाञ्चक्राते छादयाञ्चक्रिरे छादयिषीयास्ताम् छादयिषीरन् छादयिता छादयितार: छादयिष्येते छादयिष्यन्ते अच्छादयिष्येताम् अच्छादयिष्यन्त चोदयतः चोदयन्ति Page #638 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (चुरादिगण) 625 चोदयन्तु चोद्यासुः चोदयेरन् स. चोदयेत् चोदयेताम् चोदयेयुः प. चोदयतु/चोदयतात् चोदयताम् ह्य. अचोदयत् अचोदयताम् अचोदयन् अ. अचूचुदत् अचूचुदताम् अचूचुदन् प. चोदयाञ्चकार चोदयाञ्चक्रतुः चोदयाञ्चक्रुः आ. चोद्यात् चोद्यास्ताम् श्व. चोदयिता चोदयितारौ चोदयितारः भ. चोदयिष्यति चोदयिष्यतः चोदयिष्यन्ति क्रि. अचोदयिष्यत् अचोदयिष्यताम् अचोदयिष्यन् आत्मनेपद व. चोदयते चोदयेते चोदयन्ते स. चोदयेत चोदयेयाताम् प. चोदयताम् चोदयेताम् चोदयन्ताम् ह्य. अचोदयत अचोदयेताम् अचोदयन्त अ. अचूचुदत अचूचुदेताम अचूचुदन्त प. चोदयाञ्चक्रे चोदयाञ्चक्राते चोदयाञ्चक्रिरे आ. चोदयिषीष्ट चोदयिषीयास्ताम् चोदयिषीरन् श्व. चोदयिता चोदयितारौ चोदयितारः भ. चोदयिष्यते चोदयिष्येते चोदयिष्यन्ते क्रि. अचोदयिष्यत अचोदयिष्येताम अचोदयिष्यन्त १६५७ मिदुण (मिन्द्) स्नेहने । परस्मैपद व. मिन्दयति मिन्दयतः मिन्दयन्ति स. मिन्दयेत् मिन्दयेताम् मिन्दयेयुः प. मिन्दयतु/मिन्दयतात् मिन्दयताम् मिन्दयन्तु ह्य. अमिन्दयत् अमिन्दयताम् अमिन्दयन् अ. अमिमिन्दत् अमिमिन्दताम् अमिमिन्दन् प. मिन्दयाञ्चकार मिन्दयाञ्चक्रतुः मिन्दयाञ्चक्रुः आ. मिन्द्यात् मिन्द्यास्ताम् मिन्द्यासुः श्व. मिन्दयिता मिन्दयितारौ मिन्दयितारः भ. मिन्दयिष्यति मिन्दयिष्यतः मिन्दयिष्यन्ति क्रि. अमिन्दयिष्यत् अमिन्दयिष्यताम् अमिन्दयिष्यन् आत्मनेपद व. मिन्दयते मिन्दयेते मिन्दयन्ते स. मिन्दयेत मिन्दयेयाताम् मिन्दयेरन् प. मिन्दयताम् मिन्दयेताम् मिन्दयन्ताम् ह्य. अमिन्दयत अमिन्दयेताम् अमिन्दयन्त अ. अमिमिन्दत अमिमिन्देताम अमिमिन्दन्त प. मिन्दयाञ्चक्रे मिन्दयाञ्चक्राते मिन्दयाञ्चक्रिरे आ. मिन्दयिषीष्ट मिन्दयिषीयास्ताम् मिन्दयिषीरन् श्व. मिन्दयिता मिन्दयितारौ मिन्दयितार: भ. मिन्दयिष्यते मिन्दयिष्येते मिन्दयिष्यन्ते क्रि. अमिन्दयिष्यत अमिन्दयिष्येताम् अमिन्दयिष्यन्त १६५८. गुर्दण् (गुर्द) निकेतने। पूर्वनिकेतने इति केचित्। पूर्वनिकेतनमाद्यो वासः। ९१ १६५९ छर्दण् (छ) वमने । परस्मैपद व. छर्दयति छर्दयतः छर्दयन्ति स. छर्दयेत् छर्दयेताम् छर्दयेयुः प. छर्दयतु/छर्दयतात् छर्दयताम् छर्दयन्तु ह्य. अच्छर्दयत् अच्छर्दयताम् अच्छर्दयन् अ. अचच्छर्दत् अचच्छर्दताम् अचच्छर्दन् प. छर्दयाञ्चकार छर्दयाञ्चक्रतुः छर्दयाञ्चक्रुः आ. छात् छास्ताम् छासुः श्व. छर्दयिता छर्दयितारौ छर्दयितारः भ. छर्दयिष्यति छर्दयिष्यतः छर्दयिष्यन्ति क्रि. अच्छर्दयिष्यत् अच्छर्दयिष्यताम् अच्छर्दयिष्यन् आत्मनेपद व. छर्दयते छर्दयेते छर्दयन्ते स. छर्दयेत छर्दयेयाताम् छर्दयेरन् प. छर्दयताम् छर्दयेताम् छर्दयन्ताम् ह्य. अच्छर्दयत अच्छर्दयेताम् अच्छर्दयन्त अ. अचच्छर्दत अचच्छर्देताम अचच्छर्दन्त प. छर्दयाञ्चके छर्दयाञ्चक्राते छर्दयाञ्चक्रिरे आ. छर्दयिषीष्ट छर्दयिषीयास्ताम् छर्दयिषीरन् श्व. छर्दयिता छर्दयितारौ छर्दयितारः भ. छर्दयिष्यते छर्दयिष्येते छर्दयिष्यन्ते क्रि. अच्छर्दयिष्यत अच्छदयिष्येताम् अच्छर्दयिष्यन्त Page #639 -------------------------------------------------------------------------- ________________ 626 १६६० बुधुण् (बुध) हिंसायाम् । परस्मैपद व. बुन्धयति स. बुन्धयेत् प. बन्ध्यतुः चुन्धयतात् बुन्धयताम् हा. अनुन्धयत् अबुन्धयताम् अ. अबुबुन्धत् अबुबुन्धताम् प. बुन्धयाञ्चकार बुन्धयाञ्चक्रतुः आ. बुन्ध्यात् बुन्ध्यास्ताम् श्व. बुन्धयिता बुन्धयितारौ बुन्धयिष्यतः भ. बुधयिष्यति क्रि. अबुन्धयिष्यत् व. बुन्धयते स. बन्धयेत प. बुन्धयताम् ह्य. अबुन्धयत अ. अबुबुन्धत प. बुन्धयाञ्चक्रे आ. बुन्धयिषीष्ट श्र. बुन्धयिता भ. बुधयिष्यते कि अनुन्धयिष्यन बुन्धयन्ति बुन्धयेयुः बुन्धयन्तु अबुन्धयन् अबुबुन्धन् बुन्धयाञ्चक्रुः बुन्ध्यासुः बुन्धयितार: बुधयिष्यन्ति अबुन्धयिष्यताम् अबुन्धयिष्यन् आत्मनेपद बुन्धयेते बुधयेयाताम् बुधयेताम् अबुन्धयेताम् बुबुधे बुधयाञ्च अ. अववर्धत् प. वर्धयाञ्चकार आ. वर्ध्यात् श्व. वर्धयिता भ. वर्धयिष्यति बुन्धयतः बुन्धयेताम् १६६१ वर्धण् (वर्ष्) छेदनपूरणयोः । परस्मैपद व. वर्धयति वर्धयतः म. वर्धयेत् वर्धयेताम् प. वर्धयतु/वर्धयतात् वर्धयताम् ह्य अवर्धयत् अवर्धयताम् अववर्धताम् बुन्धवितारौ बुधयितार: तुन्धवियेत बुधयिष्यन्ते अबुन्धयिष्येताम् अबुन्धयिष्यन्त क्रि. अवर्धयिष्यत् व. वर्धयते स. वर्धयेत प. वर्धयताम् ह्य. अवर्धयत बुधयन्ते बुन्धयेरन् बुन्धयन्ताम् अबुन्धयन्त अबुबुन्धन्त बुन्धयाञ्चक्रिरे बुधयिषीयास्ताम् बुन्धयिषीरन् प. गर्धयाञ्चकार वर्धयाञ्चक्रतुः वर्ध्याताम् वर्धयितारौ वर्धयिष्यतः अ. अववर्धत प. वर्धयाञ्चक्रे आ. वर्धयिषीष्ट श्व वर्धयिता भ. वर्धयिष्यते क्रि. अवर्धयिष्यत ह्य. अगर्धयत् अ. अजगर्धत् आ. जर्ध्यात् श्र. गर्भयिता १६६२ गर्धण् (गर्स्) अभिकाङ्क्षायाम् । परस्मैपद भ. गर्धयिष्यति क्रि. अगर्धयिष्यत् व. गर्धयति गर्धयतः स. गर्धयेत् गर्धयेताम् प. गर्धयतु/गर्धयतात् गर्धयताम् अर्धयाम् अजगर्धताम् गर्धयाञ्चक्रतुः जर्ध्याताम् गर्धयितारौ गर्धयिष्यतः वर्धयन्ति व. गर्धयते वर्धयेयुः स. गर्धयेत वर्धयन्तु प. गर्धयताम् अवर्धयन् ह्य. अगर्धयत अववर्धन् अ. अजगर्धत वर्धयाञ्चक्रुः प. गर्धयाञ्चक्रे वर्ध्यासुः आ. गर्धयिषीष्ट श्व. गर्धयिता वर्धयितारः वर्धयिष्यन्ति भ. गर्धयिष्यते अवर्धयिष्यताम् आत्मनेपद वर्धयेते वर्धयन्ते वर्धयेरन् वर्धयन्ताम् अर्धाम् अवर्धयन्त अववर्धेताम अववर्धन्त वर्धयाञ्चक्राते वर्धयाञ्चक्रिरे वर्धयिषीयास्ताम् वर्धयिषीरन् वर्धयितार: वर्धयिष्यन्ते अवर्धयिष्येताम् अवर्धयिष्यन्त वर्धयेयाताम् वर्धा वर्धयितारौ वर्धयिष्येते धातुरत्नाकर द्वितीय भाग अवर्धयिष्यन् जर्ध्यासुः गर्धयितारः गर्धयिष्यन्ति अर्धयिष्यताम् अगर्धयिष्यन् आत्मनेपद गर्धयेते गर्धयेयाताम् गर्धयेताम् गर्धयन्ति गर्धयेयुः गर्धयन्तु अगर्धयन् अजगर्धन् गर्धयाञ्चक्रुः गर्धयन्ते गर्धयेरन् गर्धयन्ताम् अगर्धयेताम् अगर्धयन्त अजगर्धेताम अजगर्धन्त गर्धयाञ्चक्राते गर्धयाञ्चक्रिरे गर्धयिषीयास्ताम् गर्धयिषीरन् गर्धयितारः गर्धयिष्यन्ते गर्धयितारौ गर्धयिष्येते Page #640 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (चुरादिगण) क्रि. अगर्धयिष्यत अर्ध १६६३ . बन्धण् (बन्धु) संयमने । ९६ १६६४. बघण् (बधू) संयमने । ९७ १६६५ छपुण् (छम्प्) गतौ । परस्मैपद व. छम्पयति स. छम्पयेत् प. छम्पयतः छम्पयेताम् छम्पयतु/छम्पयतात् छम्पयताम् ह्य. अच्छम्पयत् अ. अचच्छम्पत् प. छम्पयाञ्चकार आ. छम्प्यात् श्व छम्पयिता भ. छम्पयिष्यति क्रि. अच्छम्पयिष्यत् व. छम्पयते स. छम्पयेत प. छम्पयताम् ह्य. अच्छम्पयत अ. अचच्छ्रम्पत प. छम्पयाञ्चक्रे आ. छम्पयिषीष्ट श्व. छम्पयिता भ. छम्पयिष्यते क्रि. अच्छम्पयिष्यत व. क्षम्पयति स. क्षम्पयेत् अगर्धयिष्यन्त छम्पयन्तु अच्छम्पयताम् अच्छम्पयन् अचच्छम्पताम् अचच्छम्पन् छम्पयाञ्चक्रतुः छम्पयाञ्चक्रुः छम्प्यास्ताम् छम्प्यासुः छम्पयितारौ छम्पयितार: छम्पयिष्यन्ति छम्पयिष्यतः अच्छम्पयिष्यताम् अच्छम्पयिष्यन् आत्मनेपद छम्पयेते १६६६ क्षपुण् (क्षम्प्) क्षान्तौ । परस्मैपद छम्पयन्ति छम्पयेयुः क्षम्पयतः क्षम्पयेताम् प. क्षम्पयतु /क्षम्पयतात् क्षम्पयताम् ह्य. अक्षम्पयत् अक्षम्पयताम् अ. अचक्षम्पत् अचक्षम्पताम् प. क्षम्पयाञ्चकार क्षम्पयाञ्चक्रतुः आ. क्षम्प्यात् श्व क्षम्पयिता भ. क्षम्पयिष्यति क्रि. अक्षम्पयिष्यत् क्षम्पयन्ति क्षम्पयेयुः क्षम्पयन्तु अक्षम्पयन् अचक्षम्पन् क्षम्पयाञ्चक्रुः व. क्षम्पयते स. क्षम्पयेत प. क्षम्यताम् ह्य. अक्षम्पयत अ. अचक्षम्पत प. क्षम्पयाञ्चक्रे आ. क्षम्पयिषीए श्व क्षम्पयिता भ. क्षम्पयिष्यते क्रि. अक्षम्पयिष्यत छम्पयन्ते छम्पयेयाताम् छम्पयेरन् छम्पयेताम् छम्पयन्ताम् अच्छम्पयेताम् अच्छम्पयन्त अचच्छम्पेताम अचच्छम्पन्त व. ह्लापयति ह्रापयत. छम्पयाञ्चक्राते छम्पयाञ्चक्रिरे स. ह्लापयेत् ह्लापयेताम् छम्पयिषीयास्ताम् छम्पयिषीरन् प. ह्लापयतु / ह्लापयतात् ह्रापयताम् ह्य. अह्नापयत् अह्नापयताम् छम्पयितारौ छम्पयितारः छम्पयिष्येते छम्पयिष्यन्ते अच्छम्पयिष्येताम् अच्छम्पयिष्यन्त प. ह्रापयाञ्चकार अ. अजिह्नपत् अजिपताम् आ. ह्लाप्यात् श्व. ह्लापयिता भ. ह्लापयिष्यति क्रि. अह्नापयिष्यत् क्षम्प्यास्ताम् क्षम्प्यासुः क्षम्पयितारौ क्षम्पयितारः क्षम्पयिष्यतः क्षम्पयिष्यन्ति अक्षम्पयिष्यताम् अक्षम्पयिष्यन् आत्मनेपद क्षम्प येते क्षम्पयेयाताम् क्षम्पयेताम् क्षम्पयन्ताम् अक्षम्पयेताम् अक्षम्पयन्त अचक्षम्पेताम अचक्षम्पन्त क्षम्पयाञ्चक्राते क्षम्पयाञ्चक्रिरे क्षम्पयिषीयास्ताम् क्षम्पयिषीरन् क्षम्पयितारौ क्षम्पयितारः क्षम्पयिष्यन्ते क्षम्पयिष्येते अक्षम्पयिष्येताम् अक्षम्पयिष्यन्त १६६७ ष्टृपण् (स्तूप्) समुच्छ्रावे । ११९७ टूपच् वद्रूपाणि । १६६८ डिपण् (डिप्) क्षेपे । १११६ डिपच्-वदूणि । व. ह्लापयते स. ह्लापयेत प. ह्लापयताम् १६६९ ह्रपण (हृप्) व्यक्तायांवाचि । परस्मैपद क्षम्पयन्ते क्षम्पयेरन् ह्रापयाञ्चक्रतुः हाण्यास्ताम् ह्लापयितारौ ह्रापयिष्यतः ह्रापयेते ह्रापयेयाताम् ह्लापयिष्यन्ति अह्नापयिष्यताम् अह्नापयिष्यन् आत्मनेपद ह्ला 627 ह्रापयन्ति ह्रापयेयुः ह्लापयन्तु अह्नापयन् अजिलपन् ह्रापयाञ्चकुः हाप्यासुः ह्रापयितार: ह्रापयन्ते ह्रापयेरन् ह्लापयन्ताम् Page #641 -------------------------------------------------------------------------- ________________ 628 धातुरत्नाकर द्वितीय भाग F ह्य. अह्नापयत अह्लापयेताम् अहापयन्त अ. अजिह्नपत अजिह्नपेताम अजिह्लपन्त प. ह्रापयाञ्चके ह्लापयाञ्चक्राते हापयाञ्चक्रिरे आ. ह्लापयिषीष्ट ह्लापयिषीयास्ताम् ह्लापयिषीरन् श्व. ह्लापयिता ह्लापयितारौ हापयितार: भ. ह्लापयिष्यते ह्लापयिष्येते ह्लापयिष्यन्ते क्रि. अह्लापयिष्यत अह्लापयिष्येताम् अह्लापयिष्यन्त १६७० डपुण् (डम्प) सङ्घाते । परस्मैपद व. डम्पयति डम्पयतः डम्पयन्ति स. डम्पयेत् डम्पयेताम् डम्पयेयुः प. डम्पयतु/डम्पयतात् डम्पयताम् डम्पयन्तु अडम्पयत् अडम्पयताम् अडम्पयन् अ. अडडम्पत् अडडम्पताम् अडडम्पन् प. डम्पयाञ्चकार डम्पयाञ्चक्रतुः डम्पयाञ्चक्रुः आ. डम्प्यात् डम्प्यास्ताम् डम्प्यासुः श्व. डम्पयिता डम्पयितारौ डम्पयितारः भ. डम्पयिष्यति डम्पयिष्यतः डम्पयिष्यन्ति क्रि. अडम्पयिष्यत् अडम्पयिष्यताम् अडम्पयिष्यन् आत्मनेपद व. डम्पयते डम्पयन्ते स. डम्पयेत डम्पयेयाताम् डम्पयेरन् प. डम्पयताम् डम्पयेताम् डम्पयन्ताम् ह्य. अडम्पयत अडम्पयेताम् अडम्पयन्त अ. अडडम्पत अडडम्पेताम अडडम्पन्त प. डम्पयाञ्चक्रे डम्पयाञ्चक्राते डम्पयाञ्चक्रिरे आ. डम्पयिषीष्ट डम्पयिषीयास्ताम् डम्पयिषीरन् श्व. डम्पयिता डम्पयितारौ डम्पयितार: भ. डम्पयिष्यते डम्पयिष्येते डम्पयिष्यन्ते क्रि. अडम्पयिष्यत अडम्पयिष्येताम् अडम्पयिष्यन्त । १६७१ डिपुण (डिम्प) सङ्घाते । परस्मैपद व. डिम्पयति डिम्पयतः डिम्पयन्ति स. डिम्पयेत् डिम्पयेताम् डिम्पयेयुः प. डिम्पयतु/डिम्पयतात् डिम्पयताम् डिम्पयन्तु ह्य. अडिप्पयत् अडिम्पयताम अडिम्पयन् अ. अडिडिम्पत् अडिडिम्पताम् अडिडिम्पन् प. डिम्पयाञ्चकार डिम्पयाञ्चक्रतुः डिम्पयाञ्चक्रुः आ. डिम्प्यात् डिम्प्यास्ताम् डिम्प्यासुः श्व. डिम्पयिता डिम्पयितारौ डिम्पयितार: भ. डिम्पयिष्यति डिम्पयिष्यतः डिम्पयिष्यन्ति क्रि. अडिम्पयिष्यत् अडिम्पयिष्यताम् अडिम्पयिष्यन् आत्मनेपद व. डिम्पयते डिम्पयेते डिम्पयन्ते स. डिम्पयेत डिम्पयेयाताम् डिम्पयेरन् प. डिम्पयताम् डिम्पयेताम् डिम्पयन्ताम् ह्य. अडिम्पयत अडिम्पयेताम् अडिम्पयन्त अ. अडिडिम्पत अडिडिम्पेताम अडिडिम्पन्त प. डिम्पयाञ्चके डिम्पयाञ्चक्राते डिम्पयाञ्चक्रिरे आ. डिम्पयिषीष्ट डिम्पयिषीयास्ताम डिम्पयिषीरन श्व. डिम्पयिता डिम्पयितारौ डिम्पयितार: भ. डिम्पयिष्यते डिम्पयिष्येते डिम्पयिष्यन्ते क्रि. अडिम्पयिष्यत अडिम्पयिष्येताम अडिम्पयिष्यन्त १६७२ शूर्पण (शूर्प) माने । परस्मैपद व. शूर्पयति शूर्पयतः शूर्पयन्ति स. शूर्पयेत् शूर्पयेताम् शूर्पयेयुः प. शूर्पयतु/शूर्पयतात् शूर्पयताम् शूर्पयन्तु ह्य. अशूर्पयत् अशूर्पयताम् अशूर्पयन् अ. अशुशूर्पत् अशुशूर्पताम् अशुशूर्पन् प. शूर्पयाञ्चकार शूर्पयाञ्चक्रतुः शूर्पयाञ्चक्रुः आ. शूर्ध्यात् शूर्यास्ताम् शूर्पासुः श्व. शूर्पयिता शूर्पयितारौ शूर्पयितारः भ. शूर्पयिष्यति शूर्पयिष्यतः शूर्पयिष्यन्ति क्रि. अशूर्पयिष्यत् अशूर्पयिष्यताम् अशूर्पयिष्यन् आत्मनेपद व. शूर्पयते शूर्पयन्ते स. शूर्पयेत शूर्पयेयाताम् शूर्पयेरन् डम्पयेते शूर्पयेते Page #642 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (चुरादिगण) प. शूर्पयताम् ह्य. अशूर्पयत अ. अशुशूर्पत प. शूर्पयाञ्चक्रे आ. शूर्पयिषीष्ट श्व. शूर्पयिता भ. शूर्पयिष्यते क्रि. अशूर्पयिष्यत प. शुल्बयाञ्चकार आ. शुल्ब्यात् श्व. शुल्बयिता अशूर्पयिष्येताम् १६७३ शुल्बण् (शुल्ब्) सर्जने । भ. शुल्बयिष्यति क्रि. अशुल्बयिष्यत् a. शुल्बय स. शुल्बयेत प. शुल्बयताम् ह्य. अशुल्बयत अ. अशुशुल्बत प. शुल्बयाञ्चक्रे आ. शुल्बयिषीष्ट व. शुल्बयति शुल्बयन्ति स. शुल्बत् शुल्बयेयुः प. शुल्बयतु / शुल्बयतात्शुल्बयताम् शुल्बयन्तु ह्य. अशुल्बयत् अशुल्बयताम् अल्बयन् अ. अशुशुल्बत् अशुशुल्बताम् अशुशुल्बन् शुल्बयाञ्चक्रतुः शुल्बयाञ्चक्रुः शुल्ब्यास्ताम् शुल्ब्यासुः शुल्बयिता शुल्बयितारः शुल्बयिष्यन्ति शुल्बयिष्यतः अशुल्बयिष्यताम् अशुल्बयिष्यन् आत्मनेपद शुल्ब शुल्बयन्ते शुल्बयाताम् शुल्बयेरन् शुल्बयेताम् शुल्बयन्ताम् अशुल्बयेताम् अशुल्बयन्त अल्बे अशुशुल्बन्त शुल्बाञ्च शुल्बयाञ्चक्रिरे शुल्बयिषीयास्ताम् शुल्बयिषीरन् श्व. शुल्बयिता भ. शुल्बयिष्यते क्रि. अशुल्बयिष्यत शूर्पयेताम् शूर्पयन्ताम् स. डम्बयेत् अशूर्पयेताम् शूर्पयन्त प. अशुशूर्पेताम ह्य. अडम्बयत् अशूर्पन्त शूर्पयाञ्चक्रिरे शूर्पयाञ्चक्राते अ. अडडम्बत् शूर्पयिषीयास्ताम् शूर्पयिषीरन् प. डम्बयाञ्चकार व. डम्बयति शूर्पयितारौ शूर्पयिष्येते परस्मैपद शुल्बयतः शुल्बाम् शूर्पयितार: शूर्पयिष्यन्ते अशूर्पयिष्यन्त शुल्बयितारौ शुल्बयिष्ये शुल्बयितारः शुल्बयिष्यन्ते अशुल्बयिष्येताम् अशुल्बयिष्यन्त १६७४ डबुण् (डम्ब्) क्षेपे । परस्मैपद डम्बयतः डम्बयन्ति डम्बयेताम् : डम्बयतु / डम्बयतात् डम्बयताम् डम्बयन्तु अडम्बयताम् अडम्बयन् अडडम्बताम् अडडम्बन् डम्बयाञ्चक्रतुः डम्बयाञ्चक्रुः डम्ब्यास्ताम् डम्ब्यासुः डम्बयितारौ डम्बयितार: 'डम्बयिष्यतः डम्बयिष्यन्ति अडम्बयिष्यताम् अडम्बयिष्यन् आत्मनेपद डम्ब आ. डम्ब्यात् श्व. डम्बयिता भ. डम्बयिष्यति क्रि. अडम्बयिष्यत् व. डम्बयते स. डम्बयेत प. डम्बयताम् ह्य. अडम्बयत अ. अडडम्बत प. डम्बयाञ्चक्रे आ. डम्बयिषीष्ट श्व. डम्बयिता भ. डम्बयिष्यते क्रि. अडम्बयिष्यत आ. डिम्ब्यात् श्व. डिम्बयिता १६७५ डिबुण् (डिम्बू) क्षेपे । परस्मैपद व. डिम्बयति स. डिम्बयेत् डिम्बाम् प. डिम्बयतु / डिम्बयतात् डिम्बयताम् ह्य. अडिम्बयत् अडिम्बयताम् अ. अडिडिम्बत् डिडिम्बताम् प. डिम्बयाञ्चकार भ. डिम्बयिष्यति क्रि. अडिम्बयिष्यत् व. डिम्बयते डम्बयन्ते डम्बरन् डम्बाम् डम्बयन्ताम् अडम्बयेताम् अडम्बयन्त अडडम्बन्त अडडम्बेता डम्बयाञ्चक्र डम्बयाञ्चक्रिरे डम्बयिषीयास्ताम् डम्बयिषीरन् डम्बयितारौ डम्बयितार: डम्बयिष्येते डम्बयिष्यन्ते अडम्बयिष्येताम् अडम्बयिष्यन्त बातम् डिम्बयत: 629 डिम्बयाञ्चक्रतुः डिम्ब्यास्ताम् डिम्बति डिम्बयन्ति डिम्बयेयुः डिम्बयन्तु अडिम्बयन् अडिडिम्बन् डिम्बयाञ्चक्रुः डिम्ब्यासुः डिम्बयितार: डिम्बयिष्यतः डिम्बयिष्यन्ति अडिम्बयिष्यताम् अडिम्बयिष्यन् आत्मनेपद डिम्बयेते डिम्बयन्ते Page #643 -------------------------------------------------------------------------- ________________ 630 स. डिम्बयेत प. डिम्बयताम् ह्य. अडिम्बयत अ. अडिडिम्बत प. डिम्बयाञ्चक्रे आ. डिम्बयिषीष्ट श्व. डिम्बयिता भ. डिम्बयिष्यते क्रि. अडिम्बयिष्यत डिम्बयेयाताम् डिम्बयेरन् डिम्बयन्ताम् डिम्बयेताम् अडिम्बयेताम् अडिम्बयन्त अडिडिम्बेताम अडिडिम्बन्त डिम्बयाञ्चक्राते डिम्बयाञ्चक्रिरे डिम्बयिषीयास्ताम् डिम्बयिषीरन् डिम्बयितारौ डिम्बयितारः डिम्बयिष्येते डिम्बयिष्यन्ते १६७६ सम्बण् (सम्ब्) सम्बन्धे । परस्मैपद व. सम्बयते स. सम्बयेत प. सम्बयताम् हा. असम्बयत अ. अससम्बत प. सम्बयाञ्चक्रे आ. सम्बयिषीष्ट श्व सम्बयिता अडिम्बयिष्येताम् अडिम्बयिष्यन्त व. सम्बयति स. सम्बयेत् प सम्बयतु / सम्बयतात् सम्बयताम् ह्य. असम्बयत् असम्बयताम् अ. अससम्बत् अससम्बताम् प. सम्बयाञ्चकार सम्बयाञ्चक्रतुः आ. सम्ब्यात् सम्ब्यास्ताम् श्र. सम्बयिता सम्बयितारौ भ. सम्बयिष्यति सम्बयिष्यतः क्रि. असम्बयिष्यत् सम्बयतः सम्बयेताम् असम्बयिष्यताम् आत्मनेपद सम्बयेते सम्बयन्ति सम्बयेयुः सम्बयन्तु असम्बयन् अससम्बन् सम्बयन्ते सम्बयेरन् सम्बताम् सम्बताम् सम्बयन्ताम् असम्बयेताम् असम्बयन्त अससम्बताम अससम्बन्त सम्बयाञ्चक्राते सम्बयाञ्चक्रिरे सम्बयिषीयास्ताम् सम्बयिषीरन् सम्बयितारौ सम्बयितारः सम्बयिष्येते सम्बयिष्यन्ते भ. सम्बयिष्यते क्रि. असम्बयिष्यत असम्बयिष्येताम् असम्बयिष्यन्त १६७७ कुबुण् (कुम्ब्) आच्छ्रादने । ३६८ कुबुवद्रूपाणि । १६७८ लुबुण् (लुम्ब्) अर्दने । ३६९ लुबुवद्रूपाणि । धातुरत्नाकर द्वितीय भाग १६७९ तुबुण् (तुम्ब्) अर्दने । ३७० तुबुवदूपाणि । १६८० पूर्वण् (पूर्व) निकेतने 1 व. पूर्बयते स. पूर्बयेत सम्बयाञ्चक्रुः प. पूर्बताम् सम्ब्यासुः ह्य अपूर्बयत सम्बयितारः अ. अपुपूर्बत सम्बयिष्यन्ति प. पूर्बयाञ्चक्रे असम्बयिष्यन् आ. पूर्बयिषीष्ट श्व. पूर्बयिता भ. पूर्बयिष्यते क्रि. अपूर्बयिष्यत . स. पूर्बत् प. पूर्बयतु / पूर्बयतात् ह्य अपूर्बयत् अ. अपुपूर्बत् प. पूर्बयाञ्चकार आ. पूर्व्यात् पूर्वतः पूर्बताम् पूर्बयताम् अपूर्बयताम् अपुपूर्बताम् पूर्बयाञ्चक्रतुः पूर्व्यास्ताम् पूर्वतिरौ पूर्बयिष्यतः अपूर्बयिष्यताम् आत्मनेपद पूर्बयेते पूर्बयाताम् पूर्बताम् अपूर्बताम् अपूर्बेता अपुपूर्बन्त पूर्बयाञ्चक्राते पूर्बयाञ्चक्रिरे पूर्बयिषीयास्ताम् पूर्बयिषीरन् पूर्बतिरौ पूर्बयितार: पूर्बयिष्ये पूर्बयिष्यन्ते अपूर्बयिष्येताम् अपूर्बयिष्यन्त १६८१ यमण् (यम्) परिवेषणे । ३८६ यमूंवद्रूपाणि । १६८२ व्ययण् (व्यय्) क्षये । ९१८ व्ययीवदूपाणि । १६८३ यत्रुण् (यन्त्र्) सङ्कोचने । परस्मैपद श्व. पूर्वयिता भ. पूर्बयिष्यति क्रि. अपूर्बयिष्यत् व. यन्त्रयति स. यन्त्रयेत् प. ह्य. अयन्त्रयत् अ. अययन्त्रत् प. यन्त्रयाञ्चकार परस्मैपद यन्त्रयतः यन्त्रयेताम् यन्त्रयतु / यन्त्रयतात् यन्त्रयताम् अयन्त्रयताम् अययन्त्रताम् यन्त्रयाञ्चक्रतुः पूर्बयन्ति पूर्बयेयुः पूर्बयन्तु अपूर्बयन् अपुपूर्बन् पूर्बयाञ्चक्रुः पूर्व्यासुः पूर्बयितार: पूर्बयिष्यन्ति अपूर्बयिष्यन् पूर्बयन्ते पूर्बयेरन् पूर्बयन्ताम् अपूर्बयन्त यन्त्रयन्ति यन्त्रयेयुः यन्त्रयन्तु अयन्त्रयन् अययन्त्रन् यन्त्रयाञ्चक्रुः Page #644 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (चुरादिगण) 631 पत् आ. यन्त्र्यात् यन्त्र्यास्ताम् यन्त्र्यासुः श्व. यन्त्रयिता यन्त्रयितारौ यन्त्रयितार: भ. यन्त्रयिष्यति यन्त्रयिष्यतः यन्त्रयिष्यन्ति क्रि. अयन्त्रयिष्यत् अयन्त्रयिष्यताम् अयन्त्रयिष्यन् आत्मनेपद व. यन्त्रयते यन्त्रयेते यन्त्रयन्ते स. यन्त्रयेत यन्त्रयेयाताम् यन्त्रयेरन् प. यन्त्रयताम् यन्त्रयेताम् यन्त्रयन्ताम् ह्य. अयन्त्रयत अयन्त्रयेताम् अयन्त्रयन्त अ. अययन्त्रत अययन्त्रेताम अययन्त्रन्त प. यन्त्रयाञ्चके यन्त्रयाञ्चक्राते यन्त्रयाञ्चक्रिरे आ. यन्त्रयिषीष्ट यन्त्रयिषीयास्ताम् यन्त्रयिषीरन् व. यन्त्रयिता यन्त्रयितारौ यन्त्रयितारः भ. यन्त्रयिष्यते यन्त्रयिष्येते यन्त्रयिष्यन्ते क्रि. अयन्त्रयिष्यत अयन्त्रयिष्येताम् अयन्त्रयिष्यन्त १६८४ कुदुण् (कुन्दू) अनृतभाषणे । परस्मैपद व. कुन्द्रयति कुन्द्रयत: कुन्द्रयन्ति स. कुन्द्रयेत् कुन्द्रयेताम् कुन्द्रयेयुः प. कुन्द्रयतु/कुन्द्रयतात् कुन्द्रयताम् कुन्द्रयन्तु ह्य. अकुन्द्रयत् अकुन्द्रयताम् अकुन्द्रयन् अ. अचुकुन्द्रत् अचुकुन्द्रताम् अचुकुन्द्रन् प. कुन्द्रयाञ्चकार कुन्द्रयाञ्चक्रतुः कुन्द्रयाञ्चक्रुः आ. कुन्द्रयात् कुन्द्रयास्ताम् कुन्द्रयासुः श्र. कुन्द्रयिता कुन्द्रयितारौ कुन्द्रयितारः भ. कुन्द्रयिष्यति कुन्द्रयिष्यतः कुन्द्रयिष्यन्ति क्रि, अकुन्द्रयिष्यत् __ अकुन्द्रयिष्यताम् अकुन्द्रयिष्यन् आत्मनेपद व. कुन्द्रयते कुन्द्रयेते कुन्द्रयन्ते स. कुन्द्रयेत कुन्द्रयेयाताम् कुन्द्रयेरन् प. कुन्द्रयताम् कुन्द्रयेताम् कुन्द्रयन्ताम् ह्य. अकुन्द्रयत अकुन्द्रयेताम् अकुन्द्रयन्त अ. अचुकुन्द्रत अचुकुन्द्रेताम अचुकुन्द्रन्त प. कुन्द्रयाञ्चक्रे कुन्द्रयाञ्चक्राते कुन्द्रयाञ्चक्रिरे आ. कुन्द्रयिषीष्ट कुन्द्रयिषीयास्ताम् कुन्द्रयिषीरन् श्व. कुन्द्रयिता कुन्द्रयितारौ कुन्द्रयितारः भ. कुन्द्रयिष्यते कुन्द्रयिष्येते कुन्द्रयिष्यन्ते | क्रि. अकुन्द्रयिष्यत अकुन्द्रयिष्येताम् अकुन्द्रयिष्यन्त १६८५ श्वभ्रण (श्वभू) गतौ । परस्मैपद व. श्वभ्रयति श्वभ्रयत: श्वभ्रयन्ति स. श्वभ्रयेत् श्वभ्रयेताम् श्वभ्रयेयुः प. श्वभ्रयतु/श्वभ्रयतात् श्वभ्रयताम् श्वभ्रयन्तु ह्य. अश्वभ्रयत् अश्वभ्रयताम् अश्वभ्रयन् अ. अशश्वभ्रत् अशश्वभ्रताम् अशश्वभ्रन् प. श्वभ्रयाञ्चकार श्वभ्रयाञ्चक्रतुः श्वभ्रयाञ्चक्रुः आ. श्वभ्रयात् श्वभ्रयास्ताम् श्वभ्रयासुः श्व. श्वभ्रयिता श्वभ्रयितारौ श्वभ्रयितार: भ. श्वभ्रयिष्यति श्वभ्रयिष्यतः श्वभ्रयिष्यन्ति क्रि. अश्वभ्रयिष्यत् अश्वभ्रयिष्यताम् अश्वभ्रयिष्यन् आत्मनेपद व. श्वभ्रयते श्वभ्रयेते श्वभ्रयन्ते स. श्वभ्रयेत श्वभ्रयेयाताम् श्वभ्रयेरन् प. श्वभ्रयताम् श्वभ्रयेताम् श्वभ्रयन्ताम् ह्य. अश्वभ्रयत अश्वभ्रयेताम् अश्वभ्रयन्त अ. अशश्वभ्रत अशश्वभ्रेताम अशश्वभ्रन्त प. शुभ्रयाञ्चके श्वभ्रयाञ्चक्राते श्वभ्रयाञ्चक्रिरे आ. श्वभ्रयिषीष्ट श्वभ्रयिषीयास्ताम् श्वभ्रयिषीरन् श्व. श्वभ्रयिता श्वभ्रयितारौ श्वभ्रयितार: भ. श्वभ्रयिष्यते श्वभ्रयिष्येते श्वभ्रयिष्यन्ते क्रि. अश्वभ्रयिष्यत अश्वभ्रयिष्येताम् अश्वभ्रयिष्यन्त १६८६ तिलण् (तिल्) स्नेहने। तिल ४३९ वद्रूपाणि । १६८७ जलण् (जल्) आवरणे । जल ९७३ वद्रूपाणि १६८८ क्षलण् (क्षल्) शौचे । परस्मैपद व. क्षालयति क्षालयतः क्षालयन्ति स. क्षालयेत् क्षालयेताम् क्षालयेयुः प. क्षालयतु/क्षालयतात् क्षालयताम् क्षालयन्तु Fल कर Page #645 -------------------------------------------------------------------------- ________________ 632 धातुरत्नाकर द्वितीय भाग ह्य. अक्षालयत् अक्षालयताम् अक्षालयन् अ. अचिक्षलत् अचिक्षलताम् अचिक्षलन् प. क्षालयाञ्चकार क्षालयाञ्चक्रतुः क्षालयाञ्चक्रुः आ. क्षाल्यात् क्षाल्यास्ताम् क्षाल्यासुः श्व. क्षालयिता क्षालयितारौ क्षालयितारः भ. क्षालयिष्यति क्षालयिष्यतः क्षालयिष्यन्ति क्रि. अक्षालयिष्यत् अक्षालयिष्यताम् अक्षालयिष्यन् आत्मनेपद व. क्षालयते क्षालयेते क्षालयन्ते स. क्षालयेत क्षालयेयाताम् क्षालयेरन् प. क्षालयताम् क्षालयेताम् क्षालयन्ताम् ह्य. अक्षालयत अक्षालयेताम् अक्षालयन्त अ. अचिक्षलत अचिक्षलेताम अचिक्षलन्त प. क्षालयाञ्चक्रे क्षालयाञ्चक्राते क्षालयाञ्चक्रिरे आ. क्षालयिषीष्ट क्षालयिषीयास्ताम् क्षालयिषीरन् श्व. क्षालयिता क्षालयितारौ क्षालयितार: भ. क्षालयिष्यते क्षालयिष्येते क्षालयिष्यन्ते क्रि. अक्षालयिष्यत अक्षालयिष्येताम् अक्षालयिष्यन्त १६८९ पुलण् (पुल्) समुच्छाये । ९८० पुलवद्रूपाणि । १६९० बिलण् (बिल्) भेदे । १४०९ बिलत्-वदूपाणि । १६९१ तलण् (तल्) प्रतिष्ठायाम् । परस्मैपद व. तालयति तालयतः तालयन्ति स. तालयेत् तालयेताम तालयेयुः प. तालयतु/तालयतात् तालयताम् तालयन्तु ह्य. अतालयत् अतालयताम् अतालयन् अ. अतीतलत् अतीतलताम् अतीतलन् प. तालयाञ्चकार तालयाञ्चक्रतुः तालयाञ्चक्रुः आ. ताल्यात् ताल्यास्ताम् ताल्यासुः श्व. तालयिता तालयितारौ तालयितारः भ. तालयिष्यति तालयिष्यतः तालयिष्यन्ति क्रि. अतालयिष्यत् अतालयिष्यताम् अतालयिष्यन् आत्मनेपद व. तालयते तालयेते तालयन्ते स. तालयेत तालयेयाताम् तालयेरन् प. तालयताम् तालयेताम् तालयन्ताम् ह्य. अतालयत अतालयेताम् अतालयन्त अ. अतीतलत अतीतलेताम अतीतलन्त प. तालयाञ्चके तालयाञ्चक्राते तालयाञ्चक्रिरे आ. तालयिषीष्ट तालयिषीयास्ताम् तालयिषीरन् श्व. तालयिता तालयितारौ तालयितारः भ. तालयिष्यते तालयिष्येते तालयिष्यन्ते क्रि. अतालयिष्यत अतालयिष्येताम अतालयिष्यन्त १६९२ तुलण (तुल) उन्माने । परस्मैपद व. तोलयति तोलयतः तोलयन्ति स. तोलयेत् तोलयेताम् तोलयेयुः प. तोलयतु/तोलयतात् तोलयताम् तोलयन्तु ह्य. अतोलयत् अतोलयताम् अतोलयन् अ. अतूतुलत् अतूतुलताम् अतूतुलन् प. तोलयाञ्चकार तोलयाञ्चक्रतुः तोलयाञ्चक्रुः आ. तोल्यात् तोल्यास्ताम् श्व. तोलयिता तोलयितारौ तोलयितारः भ. तोलयिष्यति तोलयिष्यतः तोलयिष्यन्ति क्रि. अतोलयिष्यत् अतोलयिष्यताम् अतोलयिष्यन् आत्मनेपद व. तोलयते तोलयेते तोलयन्ते स. तोलयेत तोलयेयाताम् तोलयेरन् प. तोलयताम् तोलयेताम् तोलयन्ताम् ह्य. अतोलयत अतोलयेताम् अतोलयन्त अ. अतूतुलत अतूतुलेताम अतूतुलन्त प. तोलयाञ्चक्रे तोलयाञ्चक्राते तोलयाञ्चक्रिरे आ. तोलयिषीष्ट तोलयिषीयास्ताम् तोलयिषीरन् श्व. तोलयिता तोलयितारौ तोलयितारः भ. तोलयिष्यते तोलयिष्येते तोलयिष्यन्ते क्रि. अतोलयिष्यत अतोलयिष्येताम् अतोलयिष्यन्त तोल्यासुः . Page #646 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (चुरादिगण) 633 दोल्यासुः शिता १६९३ दुलण (दुल्) उत्क्षेपे । परस्मैपद व. दोलयति दोलयतः दोलयन्ति स. दोलयेत् दोलयेताम् दोलयेयुः प. दोलयतु/दोलयतात् दोलयताम् दोलयन्तु ह्य. अदोलयत् अदोलयताम् अदोलयन् अ. अदूदुलत् अदूदुलताम् अदूदुलन् प. दोलयाञ्चकार दोलयाञ्चक्रतुः दोलयाञ्चक्रुः आ. दोल्यात् दोल्यास्ताम् श्व. दोलयिता दोलयितारौ दोलयितारः भ. दोलयिष्यति दोलयिष्यतः दोलयिष्यन्ति क्रि. अदोलयिष्यत् अदोलयिष्यताम् अदोलयिष्यन् आत्मनेपद व. दोलयते दोलयेते दोलयन्ते स. दोलयेत दोलयेयाताम् दोलयेरन् प. दोलयताम् दोलयेताम् दोलयन्ताम् ह्य. अदोलयत अदोलयेताम् अदोलयन्त अ. अदूदुलत अदृदुलेताम अदूदुलन्त प. दोलयाञ्चके दोलयाञ्चक्राते दोलयाञ्चक्रिरे आ. दोलयिषीष्ट दोलयिषीयास्ताम् दोलयिषीरन् श्व. दोलयिता दोलयितारौ दोलयितारः भ. दोलयिष्यते दोलयिष्येते दोलयिष्यन्ते क्रि. अदोलयिष्यत अदोलयिष्येताम् अदोलयिष्यन्त १६९४ बुलण (बुल्) निमन्जने । परस्मैपद व. बोलयति बोलयतः बोलयन्ति स. बोलयेत् बोलयेताम् बोलयेयुः प. बोलयतु/बोलयतात् बोलयताम् बोलयन्तु ह्य. अबोलयत् अबोलयताम् अबोलयन् अ. अबूबुलत् अबूबुलताम् अबूबुलन् प. बोलयाञ्चकार बोलयाञ्चक्रतुः बोलयाञ्चक्रुः आ. बोल्यात् बोल्यास्ताम् बोल्यासुः श्व. बोलयिता बोलयितारौ बोलयितारः भ. बोलयिष्यति . बोलयिष्यतः बोलयिष्यन्ति क्रि. अबोलयिष्यत् अबोलयिष्यताम् अबोलयिष्यन् आत्मनेपद व. बोलयते बोलयेते बोलयन्ते स. बोलयेत बोलयेयाताम् बोलयेरन् प. बोलयताम् बोलयेताम् बोलयन्ताम् ह्य. अबोलयत अबोलयेताम् अबोलयन्त अ. अबूबुलत अबूबुलेताम अबूबुलन्त प. बोलयाञ्चक्रे बोलयाञ्चक्राते बोलयाञ्चक्रिरे आ. बोलयिषीष्ट बोलयिषीयास्ताम् बोलयिषीरन् श्व. बोलयिता बोलयितारौ बोलयितार: भ. बोलयिष्यते बोलयिष्येते बोलयिष्यन्ते क्रि. अबोलयिष्यत अबोलयिष्येताम् अबोलयिष्यन्त १६९५ मूलण (मूल्) रोहणे । मूल ४२७ वदूपाणि । १६९६ कलण् (कल्) क्षेपे। कलि ८१४ वद्रपूाणि । १६९७ किलण् (किल्) क्षेपे। किलत् १४०० वद्रूपाणि । १६९८ पिलण् (पिल्) क्षेपे । परस्मैपद | व. पेलयति पेलयतः पेलयन्ति स. पेलयेत् पेलयेताम् पेलयेयुः प. पेलयतु/पेलयतात् पेलयताम् पेलयन्तु | ह्य. अपेलयत् अपेलयताम् अपेलयन् अ. अपीपिलत् अपीपिलताम् अपीपिलन् प. पेलयाञ्चकार पेलयाञ्चक्रतुः पेलयाञ्चक्रुः आ. पेल्यात् पेल्यास्ताम् श्व. पेलयिता पेलयितारौ पेलयितारः भ. पेलयिष्यति पेलयिष्यतः पेलयिष्यन्ति क्रि. अपेलयिष्यत् अपेलयिष्यताम् अपेलयिष्यन आत्मनेपद व. पेलयते पेलयन्ते स, पेलयेत पेलयेयाताम् पेलयेरन् प. पेलयताम् पेलयेताम् पेलयन्ताम् ह्य. अपेलयत अपेलयेताम अपेलयन्त अ. अपीपिलत अपीपिलेताम अपीपिलन्त प. पेलयाञ्चक्रे पेलयाञ्चक्राते पेलयाञ्चक्रिरे पेल्यासुः पेलयेते Page #647 -------------------------------------------------------------------------- ________________ 634 धातुरलाकर द्वितीय भाग धूशयन्ते आ. पेलयिषीष्ट पेलयिषीयास्ताम् पेलयिषीरन् प. धूशयतु/धूशयतात् धूशयताम् धूशयन्तु श्व. पलयिता पेलयितारौ पेलयितारः ह्य. अधूशयत् अधूशयताम् अधूशयन् भ. पेलयिष्यते पलयिष्येते पेलयिष्यन्ते अ. अदूधुशत् अदूधुशताम् अदूधुशन् क्रि. अपेलयिष्यत अपेलयिष्येताम् अपेलयिष्यन्त प. धूशयाञ्चकार धूशयाञ्चक्रतुः धूशयाञ्चक्रुः १६९९ पलण् (पल्) रक्षणे। पल ९८२ वद्रूपाणि । आ. धूश्यात् धूश्यास्ताम् धूश्यासुः १७०० इलण् (इल्) प्रेरणे । इलत् १४०१ वद्रूपाणि । श्व. धूशयिता धूशयितारौ धूशयितारः १७०१ चलण् (चल्) भृतौ । चलत् १४०६ वद्रूपाणि । भ. धूशयिष्यति धूशयिष्यतः धूशयिष्यन्ति १७०२ सान्त्वण (सान्त्व्) सामप्रयोगे । क्रि. अधूशयिष्यत् अधूशयिष्यताम् अधूशयिष्यन् परस्मैपद आत्मनेपद व. सान्त्वयति सान्त्वयतः सान्त्वयन्ति व. धूशयते धूशयेते स. सान्त्वयेत् सान्त्वयेताम् सान्त्वयेयुः स. धूशयेत धूशयेयाताम् धूशयेरन् सान्त्वयतु/सान्त्वयतात् सान्त्वयताम् सान्त्वयन्तु प. धूशयताम् धूशयेताम् धूशयन्ताम् ह्य. असान्त्वयत् असान्त्वयताम् असान्त्वयन् ह्य. अधूशयत अधूशयेताम् अधूशयन्त अ. अससान्त्वत् अससान्त्वताम् अससान्त्वन् अ. अदूधुशत अदूधुशेताम अदूधुशन्त प. सान्त्वयाञ्चकार सान्त्वयाञ्चक्रतुः सान्त्वयाञ्चक्रुः प. धूशयाञ्चक्रे धूशयाञ्चक्राते धूशयाञ्चक्रिरे आ. सान्त्व्यात् सान्त्व्यास्ताम् सान्त्व्यासुः आ. धूशयिषीष्ट धूशयिषीयास्ताम् धूशयिषीरन् श्व. सान्त्वयिता सान्त्वयितारौ सान्त्वयितारः श्व. धूशयिता धूशयितारौ धूशयितारः भ. सान्त्वयिष्यति सान्त्वयिष्यतः . सान्त्वयिष्यन्ति भ. धूशयिष्यते धूशयिष्येते धूशयिष्यन्ते क्रि. असान्त्वयिष्यत् असान्त्वयिष्यताम् असान्त्वयिष्यन् क्रि. अधूशयिष्यत अधूशयिष्येताम् अधूशयिष्यन्त आत्मनेपद १७०४ श्लिषण (श्लिष्) श्लेषणे । ५३१ श्लिष्-वद्रूपाणि व. सान्त्वयते सान्त्वयेते सान्त्वयन्ते १७०५ लूषण (लूए) हिंसायाम् । स. सान्त्वयेत सान्त्वयेयाताम् सान्त्वयेरन् परस्मैपद प. सान्त्वयताम् सान्त्वयेताम् सान्त्वयन्ताम् व. लूषयति लूषयतः लूषयन्ति ह्य. असान्त्वयत असान्त्वयेताम् असान्त्वयन्त स. लषयेत् लषयेताम् लूषयेयुः अ. अससान्त्वत अससान्त्वेताम अससान्त्वन्त प. लूषयतु/लूषयतात् लूषयताम् लूषयन्तु प. सान्त्वयाञ्चके सान्त्वयाञ्चक्राते सान्त्वयाञ्चक्रिरे ह्य. अलूषयत् अलूषयताम् अलूषयन् आ. सान्त्वयिषीष्ट सान्त्वयिषीयास्ताम् सान्त्वयिषीरन् । अ. अलूलुषत् अलूलुषताम् अलूलुषन् श्व. सान्त्वयिता सान्त्वयितारौ सान्त्वयितारः प. लूषयाञ्चकार लूषयाञ्चक्रतुः लूषयाञ्चक्रुः भ. सान्त्वयिष्यते सान्त्वयिष्येते सान्त्वयिष्यन्ते आ. लूष्यात् लूष्यास्ताम् लूष्यासुः क्रि. असान्त्वयिष्यत असान्त्वयिष्येताम् असान्त्वयिष्यन्त श्व. लूषयिता लूषयितारौ लूषयितारः १७०३ धूशण (धूश्) कान्तीकरणे । भ. लूषयिष्यति लूषयिष्यतः लूषयिष्यन्ति परस्मैपद क्रि. अलूषयिष्यत् अलूषयिष्यताम् अलूषयिष्यन् व, धूशयति धूशयतः धूशयन्ति आत्मनेपद स. धूशयेत् धूशयेताम् धूशयेयुः | व. लषयते लूषयन्ते लूषयेते Page #648 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (चुरादिगण) स. लूषयेत प. लूषयताम् हा अनूषयत अ. अलूलुषत प. लूषयाञ्चक्रे आ. लूषयिषीष्ट श्व. लूषयिता भ. लूषयिष्यते क्रि. अलूषयिष्यत व. पंसयति स. पंसयेत् प. पंसयतु / पंसंयतात् ह्य. अपंसयत् अ. अपपंसत् प. पंसयाञ्चकार आ. पंस्यात् श्व. पंसयिता भ. पंसयिष्यति क्रि. अपंसयिष्यत् अलूषयिष्येताम् १७०६ रुषण् (रुष्) रोषे । ५१४ रुषवदूपाणि । १७०७ प्युषण् (प्युष्) उत्सर्गे । १२१६ प्युषच् - वद्रूपाणि । १७०८ पसण् (पंस्) नाशने । परस्मैपद व. पुंसय स. पंसयेत प. पंसयताम् ह्य. अपंसयत अ. अपपंसत प. पंसयाञ्चक्रे आ. पंसयिषीष्ट श्व. पंसयिता भ. पंसयिष्यते क्रि. अपंसयिष्यत लूषयेयाताम् लूषयेरन् लूषयेताम् लूषयन्ताम् अलूषयेताम् अलूषयन्त अलूलुषेताम अलूलुषन्त लूषयाञ्चक्र लूषयाञ्चक्रिरे लूषयिषीयास्ताम् लूषयिषीरन् लूषयितारौ लूषयिष्येते लूषयितार: लूषयिष्यन्ते अलूषयिष्यन्त पंसयतः पंसयेताम् पंसयताम् अपंसताम् अपपंसताम् पंसयाञ्चक्रतुः पंस्यास्ताम् पंसयितारौ पंसयिष्यतः पंसयन्ति पंसयेयुः पंसयन्तु अपंसयन् अपपंसन् पंसयाञ्चक्रुः पंस्यासुः पंसयितारः पंसयिष्यन्ति अपंसयिष्यताम् अपंसयिष्यन् आत्मनेपद पंसयेते पंसयन्ते पंसयेयाताम् पंसयेरन् पंसयेताम् पंसयन्ताम् अपंसयेताम् अपंसयन्त अपपंसेताम अपपंसन्त पंसयाञ्चक्राते पंसयाञ्चक्रिरे पंसयिषीयास्ताम् पंसयिषीरन् पंसयितारौ पंसयितार: पंसयिष्यन्ते पंसयिष्येते अपंसयिष्येताम् अपंसयिष्यन्त १७०९ जसुण् (जंस्) रक्षणे । परस्मैपद व. जंसयति जंसयत: स. जंसयेत् जंसयेताम् प. जंसयतु / जंसयतात् जंसयताम् ह्य. अजंसयत् अजंसयताम् अजजंसताम् जंसयाञ्चक्रतुः जंस्यास्ताम् जंसयितारौ जंसयिष्यतः अ. अजजंसत् प. जंसयाञ्चकार आ. जंस्यात् श्व. जंसयिता भ. जंसयिष्यति क्रि. अजंसयिष्यत् व. जंसयते स. जंसयेत प. जंसयताम् ह्य. अजंसयत अ. अजजंसत प. जंसयाञ्चक्रे आ. जंसयिषीष्ट श्व. जंसयिता भ. जंसयिष्यते क्रि. अजंसयिष्यत १७१० आ. पुंस्यात् श्व. पुंसयिता भ. पुंसयिष्यति क्रि. अपुंसयिष्यत् जंसयन्ति जंसयेयुः जंसयन्तु अजंसयन् अजजंसन् जंसयाञ्चक्रुः जंस्यासुः जंसयितारः जंसयिष्यन्ति अजंसयिष्यताम् अजंसयिष्यन् आत्मनेपद जंसयेते जंसयन्ते जंसयेरन् जंसयन्ताम् अजंसयन्त अजजंसन्त जंसयाञ्चक्राते जंसयाञ्चक्रिरे जंसयिषीयास्ताम् जंसयिषीरन् जंसयितारः जंसयिष्यन्ते जंसयेाम् जंसयेताम् अजंसयेताम् अजजंसेताम जंसयितारौ जंसयिष्येते व. पुंसयति पुंसयतः स. पुंसयेत् पुंसाम् प. पुंसयतु/पुंसयतात् पुंसयताम् ह्य. अपुंसयत् अपुंसयताम् अ. अपुपुंसत् अपुपुंसताम् प. पुंसयाञ्चकार पुंसयाञ्चक्रतुः पुंस्यास्ताम् पुंसयितारौ पुंसयिष्यतः अजंसयिष्येताम् अजंसयिष्यन्त पुंसण् (पुंस्) अभिमर्दने । परस्मैपद 635 पुंसयन्ति पुंसयेयुः पुंसयन्तु अपुंसयन् अपुपुंसन् पुंसयाञ्चक्रुः पुंस्यासुः पुंसयितार: पुंसयिष्यन्ति अपुंसयिष्यताम् अपुंसयिष्यन् Page #649 -------------------------------------------------------------------------- ________________ 636 धातुरत्नाकर द्वितीय भाग पुंसयेते पेसयेयु: पेसयन्तु पेस्यासुः आत्मनेपद व. पुंसयते पुंसयन्ते स. पुंसयेत पुंसयेयाताम् पुंसयेरन् प. पुंसयताम् पुंसयेताम् पुंसयन्ताम् ह्य. अपुंसयत अपुंसयेताम् अपुंसयन्त अ. अपुपुंसत अपुपुंसेताम अपुपुंसन्त प. पुंसयाञ्चके पुंसयाञ्चक्राते पुंसयाञ्चक्रिरे आ. पुंसयिषीष्ट पुंसयिषीयास्ताम् पुंसयिषीरन् श्व. पुंसयिता पुंसयितारौ पुंसयितारः भ. पुंसयिष्यते पुंसयिष्येते पुंसयिष्यन्ते क्रि. अपुंसयिष्यत अपुंसयिष्येताम् अपुंसयिष्यन्त १७११ ब्रूसण् (ब्रूस्) हिंसायाम् । परस्मैपद व. ब्रूसयति ब्रूसयतः ब्रूसयन्ति स. ब्रूसयेत् ब्रूसयेताम् ब्रूसयेयुः प. ब्रूसयतु/ब्रूसयतात् ब्रूसयताम् ब्रूसयन्तु ह्य. अब्रूसयत् अब्रूसयताम् अब्रूसयन् अ. अबुब्रुसत् अबुबुसताम् अबुब्रुसन् प. ब्रूसयाञ्चकार ब्रूसयाञ्चक्रतुः ब्रूसयाञ्चक्रुः आ. ब्रूस्यात् ब्रूस्यास्ताम् ब्रूस्यासुः श्व. ब्रूसयिता ब्रूसयितारः भ. ब्रूसयिष्यति ब्रूसयिष्यतः ब्रूसयिष्यन्ति क्रि. अब्रूसयिष्यत् अब्रूसयिष्यताम् अब्रूसयिष्यन् आत्मनेपद व. ब्रूसयते ब्रूसयेते ब्रूसयन्ते स. ब्रूसयेत ब्रूसयेयाताम् । ब्रूसयेरन् प. ब्रूसयताम् ब्रूसयेताम् ब्रूसयन्ताम् ह्य. अब्रूसयत अब्रूसयेताम् अब्रूसयन्त अ. अबुब्रुसत अबुब्रुसेताम अबुब्रुसन्त प. ब्रूपयाञ्चके ब्रूसयाञ्चक्राते ब्रूसयाञ्चक्रिरे आ. ब्रूसयिषीष्ट ब्रूसयिषीयास्ताम् ब्रूसयिषीरन् श्र. ब्रूसयिता ब्रूसयितारौ ब्रूसयितार: भ. ब्रूसयिष्यते ब्रूसयिष्येते ब्रूसयिष्यन्ते क्रि. अब्रूसयिष्यत अब्रूसयिष्येताम् अब्रूसयिष्यन्त १७१२ पिसण (पिस्) हिंसायाम् । परस्मैपद व. पेसयति पेसयतः पेसयन्ति स. पेसयेत् पेसयेताम् प. पेसयतु/पेसयतात् पेसयताम् ह्य, अपेसयत् अपेसयताम् अपेसयन् अ. अपीपिसत् अपीपिसताम् अपोपिसन् प. पेसयाञ्चकार पेसयाञ्चक्रतुः पेसयाञ्चक्रुः आ. पेस्यात् पेस्यास्ताम् श्व. पेसयिता पेसयितारौ पेसयितार: | भ. पेसयिष्यति पेसयिष्यतः पेसयिष्यन्ति क्रि. अपेसयिष्यत् अपेसयिष्यताम् अपेसयिष्यन् आत्मनेपद व. पेसयते पेसयेते पेसयन्ते स. पेसयेत पेसयेयाताम् पेसयेरन् पेसयताम् पेसयेताम् पेसयन्ताम् ह्य. अपेसयत अपेसयेताम् अपेसयन्त अ. अपीपिसत अपीपिसेताम अपीपिसन्त प. पेसयाञ्चक्रे पेसयाञ्चक्राते पेसयाञ्चक्रिरे आ. पेसयिषीष्ट पेसयिषीयास्ताम् पेसयिषीरन् श्व. पेसयिता पेसयितारौ पेसयितारः भ. पेसयिष्यते पेसयिष्येते पेसयिष्यन्ते क्रि. अपेसयिष्यत अपेसयिष्येताम् अपेसयिष्यन्त १७१३ जसण (जस्) हिंसायाम् । १२ २३ जसूच्-वद्रूपाणि । १७१४ बर्हण (बर्ह) हिंसायाम् । ८६४ बर्हिवदूपाणि । १७१५ णिहण (स्निह्) स्नेहने। १२४१ ष्णिहौच-वद्रूपाणि १७१६ म्रक्षण (म्रक्ष) म्लेच्छने । परस्मैपद व. म्रक्षयति म्रक्षयतः म्रक्षयन्ति स. म्रक्षयेत् म्रक्षयेताम् म्रक्षयेयुः प. म्रक्षयतु/म्रक्षयतात् म्रक्षयताम् म्रक्षयन्तु ह्य. अम्रक्षयत् अम्रक्षयताम् अम्रक्षयन् अ. अमम्रक्षत् अमम्रक्षताम् अमम्रक्षन् प. म्रक्षयाञ्चकार म्रक्षयाश्चक्रतुः म्रक्षयाञ्चक्रुः ब्रूसयितारौ Page #650 -------------------------------------------------------------------------- ________________ frगन्तप्रक्रिया (चुरादिगण) आ. मक्ष्यात् श्व प्रक्षयिता भ. प्रक्षयिष्यति क्रि. अम्रक्षयिष्यत् व. प्रक्षयते स. प्रक्षयेत प. प्रक्षयताम् ह्य. अम्रक्षयत अ. अमम्रक्षत प. प्रक्षयाञ्चक्रे आ. प्रक्षयिषीष्ट श्व प्रक्षयिता भ. प्रक्षयिष्यते क्रि. अम्रक्षयिष्यत भ. भक्षयिष्यति क्रि. अभक्षयिष्यत् प्रक्ष्यास्ताम् प्रक्षयितारौ प्रक्षयिष्यतः व. भक्षयते स. भक्षयेत प. भक्षयताम् ह्य. अभक्षयत अ. अबभक्षत प. भक्षयाञ्चक्रे क्षयिष्याम् आत्मनेपद प्रक्षयेते प्रक्षयेयाताम् क्षताम् अम्रक्षयेताम् अक्षेताम प्रक्षयाञ्चक्राते प्रक्षयितारौ प्रक्षयिष्येते अक्षम् १७१७ भक्षण (भक्षू) अदने । परस्मैपद व. भक्षयति भक्षयतः स. भक्षयेत् भक्षयेताम् प. भक्षयतु / भक्षयतात् भक्षयताम् ह्य. अभक्षयत् अभक्षयताम् अ. अबभक्षत् अबभक्षताम् प. भक्षयाञ्चकार भक्षयाञ्चक्रतुः आ. भक्ष्यात् भक्ष्यास्ताम् श्व. भक्षयिता भक्षयितारौ भक्षयिष्यतः अमप्रक्षन्त प्रक्षयाञ्चक्रिरे प्रक्षयिषीयास्ताम् प्रक्षयिषीरन् प्रक्षयितारः प्रक्षयिष्यन्ते अम्रक्षयिष्यन्त प्रक्ष्यासुः प्रक्षयितारः प्रक्षयिष्यन्ति अम्रक्षयिष्यन् प्रक्षयन्ते प्रक्षयेरन् प्रक्षयन्ताम् अम्रक्षयन्त भक्षयन्ति भक्षयेयुः भक्षयन्तु अभक्षयन् अबभक्षन् भक्षयाञ्चक्रुः भक्ष्यासुः भक्षयितारः भक्षयिष्यन्ति अभक्षयिष्यताम् अभक्षयिष्यन् आत्मनेपद भक्षयेते भक्षयेयाताम् भक्षयेताम् अभक्ष अबभक्षेताम भक्षयाञ्चक्राते भक्षयन्ते भक्षयेरन् भक्षयन्ताम् अभक्षयन्त अबभक्षन्त भक्षयाञ्चक्रिरे आ. भक्षयिषीष्ट श्व. भक्षयिता भ. भक्षयिष्यते क्रि. अभक्षयिष्यत आ. पक्ष्यात् श्व. पक्षयिता भ. पक्षयिष्यति क्रि. अपक्षयिष्यत् भक्षयिषीयास्ताम् भक्षयिषीरन् भक्षयितारः भक्षयिष्यन्ते १७१८ पक्षण (पक्ष) परिग्रहे । परस्मैपद व. पक्षयते स. पक्षयेत प. पक्षयताम् ह्य. अपक्षयत अ. अपपक्षत प. पक्षयाञ्चक्रे आ. पक्षयिषीष्ट श्व. पक्षयिता भ. पक्षयिष्यते क्रि. अपक्षयिष्यत भक्षयितारौ भक्षयिष्येते व. पक्षयति स. पक्षयेत् प. पक्षयतु / पक्षयतात् पक्षयताम् ह्य. अपक्षयत् अपक्षयताम् अ. अपपक्षत् प. पक्षयाञ्चकार अभक्षयिष्येताम् अभक्षयिष्यन्त पक्षयतः पक्षयेताम् अपक्षयिष्याम् आत्मनेपद पक्षयेते पक्षाताम् अपपक्षताम् पक्षयाञ्चक्रतुः पक्षयाञ्चक्रुः पक्ष्यास्ताम् पक्ष्यासुः पक्षयितारौ पक्षयितार: पक्षयिष्यतः पक्षयिष्यन्ति अपक्षयिष्यन् पक्ष अपक्षयेताम् अपपक्षेताम पक्षयाञ्चक्राते पक्षयितारौ पक्षयिष्येते पक्षयन्ति पक्षयेयुः पक्षयन्तु अपक्षयन् अपपक्षन् व. लक्षयति स. लक्षयेत् प. लक्षयतु / लक्षयतात् लक्षयताम् ह्य. अलक्षयत् अलक्षयताम् अ. अललक्षत् अललक्षताम् अपपक्षन्त पक्षयाञ्चक्रिरे पक्षयिषीयास्ताम् पक्षयिषीरन् पक्षयितार: पक्षयिष्यन्ते अपक्षयिष्येताम् अपक्षयिष्यन्त १७१९ लक्षीण (लक्ष्) दर्शनाङ्कयोः । परस्मैपद पक्षयन्ते पक्षयेरन् पक्षयन्ताम् अपक्षयन्त लक्षयतः लक्षयेताम् 637 लक्षयन्ति लक्षयेयुः लक्षयन्तु अलक्षयन् अललक्षन् Page #651 -------------------------------------------------------------------------- ________________ 638 धातुरत्नाकर द्वितीय भाग प. लक्षयाञ्चकार लक्षयाञ्चक्रतुः लक्षयाञ्चक्रुः आ. लक्ष्यात् लक्ष्यास्ताम् लक्ष्यासुः श्व. लक्षयिता लक्षयितारौ लक्षयितारः भ. लक्षयिष्यति लक्षयिष्यतः लक्षयिष्यन्ति क्रि. अलक्षयिष्यत् अलक्षयिष्यताम् अलक्षयिष्यन् आत्मनेपद व. लक्षयते लक्षयेते लक्षयन्ते स. लक्षयेत लक्षयेयाताम् लक्षयेरन् प. लक्षयताम् लक्षयेताम् लक्षयन्ताम् ह्य. अलक्षयत अलक्षयेताम् अलक्षयन्त अ. अललक्षत अललक्षेताम अललक्षन्त प. लक्षयाञ्चके लक्षयाञ्चक्राते लक्षयाञ्चक्रिरे आ. लक्षयिषीष्ट लक्षयिषीयास्ताम् लक्षयिषीरन् श्व. लक्षयिता लक्षयितारौ लक्षयितारः भ. लक्षयिष्यते लक्षयिष्येते लक्षयिष्यन्ते क्रि, अलक्षयिष्यत अलक्षयिष्येताम् अलक्षयिष्यन्त १७२० ज्ञाण (ज्ञा) मारणादिनियोजनेषु । १५४० ज्ञांशवद्रूपाणि। १७२१ च्युण (च्यु) सहने। ५९४ च्युङ् वदूपाणि । १७२२ भूण् (भू) अवकल्कने। भूवदूपाणि । १७२३ बुक्कण (बुक्) भाषणे। ५४ बुक्कवद्रूपाणि ।। १७२४ रकण (रक्) आस्वादने । परस्मैपद व. राकयति राकयत: राकयन्ति स. राकयेत राकयेताम् राकयेयुः प. राकयतु/राकयतात् राकयताम् राकयन्तु ह्य. अराकयत् अराकयताम् अराकयन् अ. अरीरकत् अरीरकताम् अरीरकन् प. राकयाञ्चकार राकयाञ्चक्रतुः राकयाञ्चक्रुः आ. राक्यात् राक्यास्ताम् राक्यासुः श्व. राकयिता राकयितारौ राकयितारः भ, राकयिष्यति राकयिष्यतः राकयिष्यन्ति क्रि. अराकयिष्यत् अराकयिष्यताम् अराकयिष्यन् आत्मनेपद व. राकयते राकयेते राकयन्ते स. राकयेत राकयेयाताम् राकयेरन् प. राकयताम् राकयेताम् राकयन्ताम् ह्य. अराकयत अराकयेताम् अराकयन्त अ. अरीरकत अरीरकेताम अरीरकन्त प. राकयाञ्चके राकयाञ्चक्राते राकयाञ्चक्रिरे आ. राकयिषीष्ट राकयिषीयास्ताम् राकयिषीरन् श्व. राकयिता राकयितारौ राकयितारः भ. राकयिष्यते राकयिष्येते राकयिष्यन्ते क्रि. अराकयिष्यत अराकयिष्येताम् अराकयिष्यन्त १७२५ लकण् (लक्) आस्वादने । परस्मैपद व. लाकयति लाकयतः लाकयन्ति स. लाकयेत् लाकयेताम् लाकयेयुः प. लाकयतु/लाकयतात् लाकयताम् लाकयन्तु ह्य. अलाकयत् अलाकयताम् अलाकयन् अ. अलीलकत् अलीलकताम् अलीलकन् प. लाकयाञ्चकार लाकयाञ्चक्रतुः लाकयाञ्चक्रुः आ. लाक्यात् लाक्यास्ताम् लाक्यासुः श्व. लाकयिता लाकयितारौ लाकयितारः भ. लाकयिष्यति लाकयिष्यतः लाकयिष्यन्ति क्रि. अलाकयिष्यत् अलाकयिष्यताम् अलाकयिष्यन् आत्मनेपद व. लाकयते लाकयेते लाकयन्ते स. लाकयेत लाकयेयाताम् लाकयेरन् प. लाकयताम् लाकयेताम् लाकयन्ताम् ह्य. अलाकयत अलाकयेताम् अलाकयन्त अ. अलीलकत अलीलकेताम अलीलकन्त प. लाकयाञ्चक्रे लाकयाञ्चक्राते लाकयाञ्चक्रिरे आ. लाकयिषीष्ट लाकयिषीयास्ताम् लाकयिषीरन् श्व. लाकयिता लाकयितारौ लाकयितार: भ. लाकयिष्यते लाकयिष्येते लाकयिष्यन्ते क्रि. अलाकयिष्यत अलाकयिष्येताम् अलाकयिष्यन्त । | Page #652 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (चुरादिगण) १७२६ रगण् (रग्) आस्वादने । परस्मैपद रागयतः व. रागयति स. रागयेत् प. रागयतु / रागयतात् ह्य. अरागयत् अ. अरीरगत् प. रागयाञ्चकार आ. राग्यात् श्व. रागयिता भ. रागयिष्यति क्रि. अरागयिष्यत् व. रागयते स. रागयेत प. रागयताम् ह्य. अरागयत अ. अरीरगत प. रागयाञ्चक्रे आ. रागयिषीष्ट श्व. रागयिता भ. रागयिष्यते क्रि. अरागयिष्यत रागयन्ति गम् रागयेयुः रागयताम् रागयन्तु अरागयताम् अरागयन् अरगताम् अरीरगन् रागयाञ्चक्रतुः रागयाञ्चक्रुः राग्यास्ताम् राग्यासुः गयिता रागयितारः रागयिष्यतः रागयिष्यन्ति अगयिष्यताम् अरागयिष्यन् आत्मनेपद रागयेते रागयेयाताम् रागयेताम् आ. लाग्यात् श्व. लागयिता भ. लागयिष्यति अरागयेताम् अरगेताम रागयाञ्चक्राते रागयाञ्चक्रिरे रागयिषीयास्ताम् रागयिषीरन् रागयितार: रागयिष्यन्ते रागयितारौ रागयिष्येते १७२७ लगण् (लग्) आस्वादने । परस्मैपद व. लागयति स. लागयेत् प. लागयतु / लागयतात् लागयताम् ह्य. अलागयत् अ. अलीलगत् प. लागयाञ्चकार अरागयिष्येताम् अरागयिष्यन्त रायन्ते रागयेरन् रागयन्ताम् अरागयन्त अरीरगन्त लागयतः लागयेाम् अलागयताम् अलीलगताम् लागयाञ्चक्रतुः लाग्यास्ताम् लागयितारौ लागयिष्यतः लागयन्ति लागयेयुः लागयन्तु अलागयन् अलीलगन् लागयाञ्चक्रुः लाग्यासुः लागयितारः लागयिष्यन्ति क्रि. अलागयिष्यत् व. लागयते स. लागत प. लागयताम् ह्य. अलागयत अ. अलीलगत प. लागयाञ्चक्रे आ. लागयिषीष्ट श्व. लागयिता भ. लागयिष्यते क्रि. अलागयिष्यत व. चर्चयति स. प. ह्य. अचर्चयत् अ. अचचर्चत् प. चर्चयाञ्चकार लागयन्ताम् अलागयेताम् अलागयन्त अलीलगेताम अलीलगन्त लागयाञ्चक्राते लागयाञ्चक्रिरे लागयिषीयास्ताम् लागयिषीरन् लागयितारौ लागयितार: लागयिष्येते लागयिष्यन्ते अलागयिष्येताम् अलागयिष्यन्त १७२८ लिगण् (लिङ्ग्ग्) चित्रीकरणे । ९० लिगुवद्रूपाणि १७२९ चर्चण् (चर्च्) अध्ययने । परस्मैपद आ. चर्च्यात् श्व. चर्चयिता भ. चर्चयिष्यति क्रि. अचर्चयिष्यत् चर्चयतः चर्चयेत् चर्च चर्चयतु / चर्चयतात् चर्चयताम् व. चर्चयते स. चर्चयेत प. चर्चयताम् ह्य. अचर्चयत अ. अचचर्चत प. चर्चयाञ्चक्रे आ. चर्चयिषीष्ट श्व. चर्चयिता अलागयिष्यताम् अलागयिष्यन् आत्मनेपद लागयेते लागयन्ते लागयेयाताम् लागयेरन् लागयेताम् अचर्चयताम् अचचर्चताम् चर्चयाञ्चक्रतुः चर्च्यास्ताम् चर्चयितारौ चर्चयिष्यतः अचर्चयिष्यताम् आत्मनेपद चर्चयेते 639 चर्चयन्ति चर्चयेयुः चर्चयन्तु अचर्चयन् अचचर्चन् चर्चयाञ्चक्रुः चर्च्यासुः चर्चयितारः चर्चयिष्यन्ति अचर्चयिष्यन् चर्चयन्ते चर्चयेयाताम् चर्चयेरन् चर्चयन्ताम् चर्चयेताम् अचर्चयेताम् अचर्चयन्त अचचर्चेताम अचचर्चन्त चर्चयाञ्चक्राते चर्चयाञ्चक्रिरे चर्चयिषीयास्ताम् चर्चयिषीरन् चर्चयितारौ चर्चयितार: Page #653 -------------------------------------------------------------------------- ________________ 640 चर्चयिष्येते चर्चयिष्यन्ते अचर्चयिष्येताम् अचर्चयिष्यन्त १७३० अञ्चण् (अञ्च) विशेषणे । १०५ अवद्रूपाणि । १७३१ मुचण् (मुच्) प्रमोचने । १३२० मुच्कृंतीवदूपाणि । १७३२ अर्जण् (अर्ज्) प्रतियत्ने । १४२ अर्जवद्रूपाणि । १७३३ भजण् (भज्) विश्राणने । ८९५ भर्जीवद्रूपाणि । १७३४ चटण् (चट्) भेदे । परस्मैपद भ. चर्चयिष्यते क्रि. अचर्चयिष्यत व. चाटयति चाटयतः स. चाटयेत् चाटताम् प. चाटयतु/ चाटयतात् चाटयताम् ह्य. अचाटयत् अ. अचीचत् प. चाटयाञ्चकार आ. चाट्यात् श्व. चाटयिता भ. चाटयिष्यति क्रि. अचाटयिष्यत् व. चाटयते स. चाटयेत प. चाटयताम् ह्य. अचाटयत अ. अचीचटत प. चाटयाञ्चक्रे आ. चाटयिषीष्ट श्र. चाटयिता भ. चाटयिष्यते क्रि. अचाटयिष्यत चाटयन्ति चाटयेयुः चाटयन्तु अचाटयन् अचीचन् चाटयाञ्चक्रुः चाट्यासुः चाटयितारः चाटयिष्यन्ति अचाटयिष्यताम् अचाटयिष्यन् आत्मनेपद चाटयेते च. घाटयति अचाटयताम् अचीचटताम् चाटयाञ्चक्रतुः चाट्यास्ताम् चाटयितारौ चाटयिष्यतः चाटयन्ते चाटयेरन् चाटयन्ताम् अचाटताम् अचाटयन्त अचीचटेताम अचीचटन्त चाटयाञ्चक्राते चाटयाञ्चक्रिरे चाटयिषीयास्ताम् चाटयिषीरन् चाटयितार: चाटयिष्यन्ते चाटयाताम् चायेताम् चाटयित चाटयिष्येते अचाटयिष्येताम् अचाटयिष्यन्त १७३५ स्फुटंण् (स्फुट्) भेदे । २०९ स्फुट्वद्रूपाणि । १७३६ घटण् (घट्) सङ्घाते । परस्मैपद घाटयतः स. प. घाटयन्ति घाटयेत् घाटयेताम् घाटयतु / घाटयतात् घाटयताम् अघाटयताम् घटताम् घाटयाञ्चक्रतुः घाट्यास्ताम् घाटयितारौ घाटयिष्यतः घाटयिष्यन्ति अघाटयिष्यताम् अघाटयिष्यन् आत्मनेपद घाटयेते ह्य. अघाटयत् अ. अजीघटत् प. घाटयाञ्चकार आ. घाट्यात् श्व. घाटयिता भ. घाटयिष्यति क्रि. अघाटयिष्यत् धातुरत्नाकर द्वितीय भाग घाटयेयुः घाटयन्तु अघाटयन् अजीघटन् व. घाटयते स. घाटयेत घाटयाञ्चक्रुः घाट्यासुः घाटयितार: घाटयन्ते घाटयेयाताम् घाटयेरन् घाटयेताम् घाटयन्ताम् अघाटयेताम् अघाटयन्त अजीघटेताम अजीघटन्त घाटयाञ्चक्राते घाटयाञ्चक्रिरे घाटयिषीयास्ताम् घाटयिषीरन् घाटयितारौ घाटयितार: घाटयिष्येते घाटयिष्यन्ते व. शब्दयति शब्दयतः शब्दयन्ति स. शब्दयेत् शब्दम् शब्दयेयुः प. शब्दयतु / शब्दयतात् शब्दयताम् शब्दयन्तु ह्य. अशब्दयत् अशब्दयताम् अशब्दयन् अ. अशशब्दत् अशशब्दताम् अशशब्दन् प. शब्दयाञ्चकार शब्दयाञ्चक्रतुः शब्दयाञ्चक्रुः आ. शब्दयात् शब्दयास्ताम् शब्दयासुः श्व. शब्दयिता शब्दयितारौ शब्दयितारः प. घाटयताम् ह्य. अघाटयत अ. अजीघटत प. घाटयाञ्चक्रे आ. घाटयिषीष्ट श्व. घाटयिता भ. घाटयिष्यते क्रि. अघाटयिष्यत अघाटयिष्येताम् अघाटयिष्यन्त १७३७. कणण् (कण्) निमीलने । १७० १७३८. यतण् (यत्) निकारोपस्कारयोः । निकारः खेदनम् । निरश्च प्रतिदाने निरः परो यति: प्रतिदानार्थं चुरादि; निर्यातयति ऋणं शोधयतीत्यर्थः । १७१ १७३९ शब्दण् (शब्द) उपसर्गात् भाषा-विष्कारयोः । परस्मैपद Page #654 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (चुरादिगण) भ. शब्दयिष्यति क्रि. अशब्दयिष्यत् व. शब्दयते स. शब्दयेत प. शब्दयताम् ह्य. अशब्दयत अ. अशशब्दत प. शब्दयाञ्चक्रे आ. शब्दयिषीष्ट श्र. शब्दयिता भ. शब्दयिष्यते क्रि. अशब्दयिष्यत व पाशयति स. पात् शब्दयिष्यतः शब्दयिष्यन्ति अशब्दयिष्यताम् अशब्दयिष्यन् आत्मनेपद शब्दयेते शब्दयेयाताम् शब्दताम् अशब्दताम् अशशब्देताम शब्दयाञ्चक्राते शब्दयितारौ शब्दयिष्येते अशब्दयिष्येताम् अशब्दयिष्यन्त १७४० षूदण् (सूद्) आस्रवणे । षूदि ७३६ वद्रूपाणि । १७४१ आङः क्रन्दण् (आ-क्रन्द्) सातत्ये । ऋटु ३१६ वदूपाणि । १७४२ ष्वदण् (स्वद्) आस्वादने। ष्वदि ७२९ वद्रूपाणि । १७४३ आस्वदः सकर्मकात् (आ-स्वद्) । स्वादि ७३१ वद्रूपाणि । १७४४ मुदण् (मुद्) संसर्गे । ७२६ मुदिवपाणि । १७४५ शृधण् (शृधू) प्रसहने । ९१० शृधूवरूपाणि । १७४६ कृपण् (कृप्) अवकल्कने । ९५९ कृपौड्वद्रूपाणि । १७४७ जभुण् (जम्भ) नाशने । ७८२ जभुवद्रूपाणि । १७४८ अमण् (अम्) रोगे । ३९१ अमवद्रूपाणि । १७४९ चरण (चर्) असंशये । ४१० चरवरूपाणि । १७५० पूरण (पूर्) अप्यायने । १२६८ पूरैचिद्रूपाणि । १७५१ दलण् (दल्) विदारणे । ४१६३ दलवदूपाणि । १७५२ दिवण् (दिव्) अर्दने । ११४४ दिवच्वद्रूपाणि । शब्दयन्ते शब्दयेरन् शब्दयन्ताम् अशब्दयन्त अशशब्दन्त व. पाशयते शब्दयाञ्चक्रिरे स. पाशयेत शब्दयिषीयास्ताम् शब्दयिषीरन् प. पाशयताम् शब्दयितार: ह्य. अपाशयत शब्दयिष्यन्ते अ. अपीपशत प. पाशयाञ्चक्रे आ. पाशयिषीष्ट १७५३ पशण् (पश्) बन्धने । परस्मैपद पाशयतः पाशयेताम् प. पाशयतु / पाशयतात् पाशयताम् ह्य. अपाशयत् अपाशयताम् अ. अपीपशत् प. पाशयाञ्चकार पाशयन्ति पाशयेयुः पाशयन्तु अपाशयन् आ. पाश्यात् श्व पाशयिता भ. पाशयिष्यति क्रि. अपाशयिष्यत् श्व पाशयिता भ. पाशयिष्यते व. मोक्षयति अपीपशताम् अपीपशन् पाशयाञ्चक्रतुः पाशयाञ्चक्रुः पाश्यास्ताम् पाश्यासुः पाशयितारौ पाशयितार: पाशयिष्यतः पाशयिष्यन्ति अपाशयिष्यताम् अपाशयिष्यन् आत्मनेपद पाशयेते अपाशयिष्यन्त क्रि. अपाशयिष्यत अपाशयिष्येताम् १७५४ पषण् (पष्) बन्धने । ९२६ पषीवदूपाणि । १७५५ पुषण् (पुष्) धारणे । ५३६ पुषवद्रूपाणि । १७५६ घुषण् (घुष्) विशब्दने । ४९६ घुष्वदूपाणि । १७५७ भूषण् (भूष्) अलङ्कारे । ५३७ भूषवद्रूपाणि । १७५८ तसुण् (तंस्) अलङ्कारे । ५३६ तसुवद्रूपाणि । १७५९ जसण् (जस्) ताडने । १२२३ जस्च्वद्रूपाणि । १७६० त्रसण् (त्रस्) वारणे । ११७१ त्रसैच्वद्रूपाणि । १७६१ वसण् (वस्) स्नेहच्छेदावहरणेषु । ९९९ वसंवद्रूपाणि । १७६२ सण् (ध्रस्) उत्क्षेपे । १५६६ ध्रस्श्वदूपाणि । १७६३ ग्रसण् (ग्रस्) ग्रहणे । ८५४ ग्रस्ड्वद्रूपाणि । १७६४ लसण् (लस्) शिल्पयोगे । ५४३ लसवदूपाणि । १७६५ अर्हण् (अर्ह) पूजायाम् । ५६४ अवदूपाणि । १७६६ मोक्षण (मोक्ष) असने । परस्मैपद 641 पाशयन्ते पाशयेयाताम् पाशयेरन् पाशयेताम् पाशयन्ताम् अपाशयेताम् अपाशयन्त अपीपशेताम अपीपशन्त पाशयाञ्चक्राते पाशयाञ्चक्रिरे पाशयिषीयास्ताम् पाशयिषीरन् पाशयितारौ पाशयितार: पाशयिष्येते पाशयिष्यन्ते मोक्षयतः मोक्षयन्ति Page #655 -------------------------------------------------------------------------- ________________ 642 धातुरत्नाकर द्वितीय भाग स. मोक्षयेत् मोक्षयेताम् मोक्षयेयुः प. मोक्षयतु/मोक्षयतात् मोक्षयताम् मोक्षयन्तु ह्य. अमोक्षयत् अमोक्षयताम् अमोक्षयन् अ. अमुमोक्षत् अमुमोक्षताम् अमुमोक्षन् प. मोक्षयाञ्चकार मोक्षयाञ्चक्रतुः मोक्षयाञ्चक्रुः आ. मोक्ष्यात् मोक्ष्यास्ताम् मोक्ष्यासुः श्व. मोक्षयिता मोक्षयितारौ मोक्षयितार: भ. मोक्षयिष्यति मोक्षयिष्यतः मोक्षयिष्यन्ति क्रि. अमोक्षयिष्यत् अमोक्षयिष्यताम् अमोक्षयिष्यन् आत्मनेपद व. मोक्षयते मोक्षयेते मोक्षयन्ते स. मोक्षयेत मोक्षयेयाताम् मोक्षयेरन् प. मोक्षयताम् मोक्षयेताम् मोक्षयन्ताम् ह्य. अमोक्षयत अमोक्षयेताम् अमोक्षयन्त अ. अमुमोक्षत अमुमोक्षेताम अमुमोक्षन्त प. मोक्षयाञ्चक्रे मोक्षयाञ्चक्राते मोक्षयाञ्चक्रिरे आ. मोक्षयिषीष्ट मोक्षयिषीयास्ताम् मोक्षयिषीरन् श्व. मोक्षयिता मोक्षयितारौ मोक्षयितारः भ. मोक्षयिष्यते मोक्षयिष्येते मोक्षयिष्यन्ते क्रि. अमोक्षयिष्यत अमोक्षयिष्येताम् अमोक्षयिष्यन्त १७६७ लोकृण (लोक्) भासार्थः । ६१२ लाकृड्वदूपाणि। १७६८ तर्कण् (त) भासार्थः । परस्मैपद व. तर्कयति तर्कयतः तर्कयन्ति स. तर्कयेत् तर्कयेताम् तर्कयेयुः प. तर्कयत्/तर्कयतात् तर्कयताम् तर्कयन्तु ह्य. अतर्कयत् अतर्कयताम् अतर्कयन् अ. अततर्कत् अततर्कताम् अततर्कन् प. तर्कयाञ्चकार तर्कयाञ्चक्रतुः तर्कयाञ्चक्रुः आ. तात् तास्ताम् तासुः श्व. तर्कयिता तर्कयितारौ तर्कयितार: भ. तर्कयिष्यति तर्कयिष्यतः तर्कयिष्यन्ति क्रि. अतर्कयिष्यत् अतर्कयिष्यताम् अतर्कयिष्यन आत्मनेपद व. तर्कयते तर्कयेते तर्कयन्ते स. तर्कयेत तर्कयेयाताम् तर्कयेरन् प. तर्कयताम् तर्कयेताम् तर्कयन्ताम् ह्य. अतर्कयत अतर्कयेताम् अतर्कयन्त अ. अततर्कत अततर्कताम अततर्कन्त प. तर्कयाञ्चक्रे तर्कयाञ्चक्राते तर्कयाञ्चक्रिरे आ. तर्कयिषीष्ट तर्कयिषीयास्ताम् तर्कयिषीरन् श्व. तर्कयिता तर्कयितारौ तर्कयितार: भ. तर्कयिष्यते तर्कयिष्येते तर्कयिष्यन्ते क्रि. अतर्कयिष्यत अतर्कयिष्येताम् अतर्कयिष्यन्त १७६९ रघुण् (रड्य्) भासार्थः । ६३७ रघुड्वद्रूपाणि । १७७० लघुण (लय्) भासार्थः । ६३८ लघुड्वद्रूपाणि । १७७१ लोच (लोच्) भासार्थः । ६४६ लोड्वद्रूपाणि । १७७२ विछण् (विच्छ) भासार्थः । आयरहित १३४३ ___ विछत्वदूपाणि । अणिजन्ताभ्यां पणिपनिभ्यां साहचर्यादजिन्तविच्छेरेघायप्राप्ते: १७७३ अजुण (अङ्ग्) भासार्थः । १४२८ अञ्जौप्वदूपाणि । १७७४ तुजुण् (तुङ्ग्) भासार्थः । १६१ तुजुवद्रूपाणि । १७७५ पिजुण् (पिञ्च) भासार्थः । १११० पिजकिवद्रपाणि । १७७६ लजुण (लङ्ग) भासार्थः । ११५ लजुवद्रूपाणि । १७७७ लुजु (लुङ्) भासार्थः । परस्मैपद व. लुञ्जयति लुञ्जयतः लुञ्जयन्ति स. लुञ्जयेत् लुञ्जयेताम् लुञ्जयेयुः प. लुञ्जयतु/लुञ्जयतात् लुञ्जयताम् लुञ्जयन्तु ह्य. अलुञ्जयत् अलुञ्जयताम् अलुञ्जयन् अ. अलुलुञ्जत् अलुलुञ्जताम् अलुलुञ्जन् प. लुञ्जयाञ्चकार लुञ्जयाञ्चक्रतुः लुञ्जयाञ्चक्रुः आ. लुङ्ग्यात् लुज्यास्ताम् लुज्यासुः श्व. लुञ्जयिता लुञ्जयितारौ लुञ्जयितारः भ. लुञ्जयिष्यति लुञ्जयिष्यतः लुञ्जयिष्यन्ति क्रि. अलुञ्जयिष्यत् अलुञ्जयिष्यताम् अलुञ्जयिष्यन् गुन Page #656 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (चुरादिगण) 643 आत्मनेपद अ. अजघण्टत अजघण्टेताम अजघण्टन्त व. लुञ्जयते लुञ्जयेते लुजयन्ते प. घण्टयाञ्चक्रे घण्टयाञ्चक्राते घण्टयाञ्चक्रिरे स. लुञ्जयेत लुञ्जयेयाताम् लुञ्जयेरन् आ. घण्टयिषीष्ट घण्टयिषीयास्ताम् घण्टयिषीरन् प. लुञ्जयताम् लुञ्जयेताम् लुञ्जयन्ताम् श्व. घण्टयिता घण्टयितारौ घण्टयितारः ह्य. अलुञ्जयत अलुञ्जयेताम् अलुञ्जयन्त भ. घण्टयिष्यते घण्टयिष्येते घण्टयिष्यन्ते अ. अलुलुञ्जत अलुलुञ्जेताम अलुलुञ्जन्त क्रि. अघण्टयिष्यत अघण्टयिष्येताम् अघण्टयिष्यन्त प. लुञ्जयाञ्चक्रे लुञ्जयाञ्चक्राते लुञ्जयाञ्चक्रिरे १७८४ वृतण् (वृत्) भासार्थः। ९५५ वृत्वदूपाणि । आ. लुञ्जयिषीष्ट लुञ्जयिषीयास्ताम् लुञ्जयिषीरन् १७८५ पुथण् (पुथ्) भासार्थः । ११५४ पुथच्वदूपाणि । २. लुञ्जयिता लुञ्जयितारौ लुञ्जयितारः १७८६ नदण् (नद्) भासार्थः । २९९ णदवद्रूपाणि । भ. लुञ्जयिष्यते लुञ्जयिष्येते लुञ्जयिष्यन्ते १७८७ वृधण् (वृथ्) भासार्थः । ९५७ वृध्ड्वदूपाणि । क्रि, अलुञ्जयिष्यत अलुञ्जयिष्येताम् अलुञ्जयिष्यन्त १७८८ गुपण (गुप्) भासार्थः । ६५४ गुपच्वद्रूपाणि । १७७८ भजुण (भङ्ग्) भासार्थः। १४८६ भञ्जोप्वद्रूपाणि । १७८९ धूपण (धूप) भासार्थः । अयरहित ३३४ १७७९ पटण् (पट्) भासार्थः । १९५ पटवद्रूपाणि। । धूपवद्रूपाणि। अणिजन्ताभ्यां पणिपनिभ्यां १७८० पटण (पट) भासार्थः । १४४१ पटत्वद्वपाणि। | साहचर्यादणिजन पेरेवायप्राप्तेः । १७९० कुपण (कुप) १७८१ लुटण् (लुट्) भासार्थः । १९० लुटवद्रूपाणि । भासार्थः । ११९१ कुपच्वद्रूपाणि । १७८२ घटण् (घट्) भासार्थः । १७२७ घटण्वद्रूपाणि । १७९१ चीवण (चीव्) भासार्थः । १७८३ घटुण् (घण्ट्) भासार्थः । परस्मैपद परस्मैपद व. चीवयति चीवयतः चीवयन्ति व. घण्टयति घण्टयतः घण्टयन्ति स. चीवयेत् चीवयेताम् चीवयेयुः स. घण्टयेत् घण्टयेताम् घण्टयेयुः प. चीवयतु/चीवयतात् चीवयताम् चीवयन्तु प. घण्टयतु/घण्टयतात् घण्टयताम् घण्टयन्तु ह्य. अचीवयत् अचीवयताम् अचीवयन् ह्य. अघण्टयत् अघण्टयताम् अघण्टयन् अ. अचीचिवत् अचीचिवताम् अचीचिवन् अ. अजघण्टत् अजघण्टताम् अजघण्टन् प. चीवयाञ्चकार चीवयाञ्चक्रतुः चीवयाञ्चक्रुः प. घण्टयाञ्चकार घण्टयाञ्चक्रतुः घण्टयाञ्चक्रुः आ. चीव्यात् चीव्यास्ताम् आ, घण्ट्यात् घण्ट्यास्ताम् घण्ट्यासुः श्व. चीवयिता चीवयितारौ चीवयितार: श्रु. घण्टयिता घण्टयितारौ घण्टयितार: भ. चीवयिष्यति चीवयिष्यतः चीवयिष्यन्ति भ. घण्टयिष्यति घण्टयिष्यतः घण्टयिष्यन्ति क्रि. अचीवयिष्यत अचीवयिष्यताम् अचीवयिष्यन् क्रि. अघण्टयिष्यत् अघण्टयिष्यताम् अघण्टयिष्यन् आत्मनेपद आत्मनेपद व. चीवयते चीवयेते चीवयन्ते व. घण्टयते घण्टयेते घण्टयन्ते स. चीवयेत चीवयेयाताम् चीवयेरन स. घण्टयेत घण्टयेयाताम् घण्टयेरन् प. चीवयताम् चीवयेताम् चीवयन्ताम् प. घण्टयताम् घण्टयेताम् घण्टयन्ताम् ह्य. अचीवयत अचीवयेताम् अचीवयन्त ह्य. अघण्टयत अघण्टयेताम् अघण्टयन्त अ. अचीचिवत अचीचिवेताम अचीचिवन्त चीव्यासुः Page #657 -------------------------------------------------------------------------- ________________ 644 धातुरत्नाकर द्वितीय भाग त्रस्यासुः प. चीवयाञ्चके चीवयाञ्चक्राते चीवयाञ्चक्रिरे आ. चीवयिषीष्ट चीवयिषीयास्ताम चीवयिषीरन श्व. चीवयिता चीवयितारौ चीवयितारः भ. चीवयिष्यते चीवयिष्येते चीवयिष्यन्ते क्रि. अचीवयिष्यत अचीवयिष्येताम् अचीवयिष्यन्त १७९२ दशुण् (दंश्) भासार्थः । ४९६ दंशंवद्रूपाणि । १७९३ कुशुण (कुंश्) भासार्थः । परस्मैपद व. कुंशयति कुंशयतः कुंशयन्ति स. कुंशयेत् कुंशयेताम् कुंशयेयुः प. कुंशयतु/कुंशयतात् कुंशयताम् कुंशयन्तु ह्य. अकुंशयत् अकुंशयताम् अकुंशयन् अ. अचुकुंशत् अचुकुंशताम् अचुकुंशन् प. कुंशयाञ्चकार कुंशयाञ्चक्रतुः कुंशयाञ्चक्रुः आ. कुंश्यात् कुंश्यास्ताम् कुंश्यासुः श्व. कुंशयिता कुंशयितारौ कुंशयितारः भ. कुंशयिष्यति कुंशयिष्यतः कुंशयिष्यन्ति क्रि. अकुंशयिष्यत् अकुंशयिष्यताम् अकुंशयिष्यन् आत्मनेपद व. कुंशयते कुंशयेते कुंशयन्ते स. कुंशयेत कुंशयेयाताम् कुंशयेरन् प. कुंशयताम् कुंशयेताम् कुंशयन्ताम् ह्य. अकुंशयत अकुंशयेताम् अकुंशयन्त अ. अचुकुंशत अचुकुंशेताम अचुकुंशन्त प. कुंशयाञ्चक्रे कुंशयाञ्चक्राते कुंशयाञ्चक्रिरे आ. कुंशयिषीष्ट कुंशयिषीयास्ताम् कुंशयिषीरन् श्. कुंशयिता कुंशयितारौ कुंशयितार: भ. कुंशयिष्यते कुंशयिष्येते कुंशयिष्यन्ते क्रि. अकुंशयिष्यत अकुंशयिष्येताम् अकुंशयिष्यन्त १७९४ त्रसुण् (त्रंस्) भासार्थः । परस्मैपद व. सयति सयतः सयन्ति स. सयेत् सयेयुः प. बंसयतु/त्रंसयतात् त्रंसयताम् सयन्तु ह्य. अत्रंसयत् अत्रंसयताम् अत्रंसयन् अ. अतत्रंसत् अतत्रंसताम् अतत्रंसन् प. सयाञ्चकार सयाञ्चक्रतुः त्रंसयाञ्चक्रुः आ. स्यात् स्यास्ताम् श्व. त्रंसयिता त्रंसयितारौ त्रंसयितारः भ. त्रंसयिष्यति त्रंसयिष्यतः उंसयिष्यन्ति क्रि. अत्रंसयिष्यत् अत्रंसयिष्यताम् अत्रंसयिष्यन् आत्मनेपद व. त्रंसयते सयेते सयन्ते स. सयेत त्रंसयेयाताम् त्रंसयेरन् प. बंसयताम् त्रंसयेताम् त्रंसयन्ताम् ह्य. अत्रंसयत अत्रंसयेताम् अत्रंसयन्त अ. अतत्रंसत अतत्रंसेताम अतत्रंसन्त प. सयाञ्चके त्रंसयाञ्चक्राते त्रंसयाञ्चक्रिरे आ. त्रंसयिषीष्ट त्रंसयिषीयास्ताम् त्रंसयिषीरन् श्व. त्रंसयिता त्रंसयितारौ त्रंसयितारः भ. त्रंसयिष्यते त्रंसयिष्येते उंसयिष्यन्ते क्रि. अत्रंसयिष्यत अत्रंसयिष्येताम् अत्रंसयिष्यन्त १७९५ पिसुण (पिस्) भासार्थः । परस्मैपद व. पिंसयति पिंसयतः पिंसयन्ति स. पिंसयेत् पिंसयेताम् पिंसयेयुः प. पिंसयतु/पिंसयतात् पिंसयताम् पिंसयन्तु ह्य. अपिंसयत् अपिंसयताम् अपिंसयन् अ. अपिपिसत् अपिपिसताम् अपिपिसन् प. पिंसयाञ्चकार पिंसयाञ्चक्रतुः पिंसयाञ्चक्रुः आ. पिस्यात् पिस्यास्ताम् पिस्यासुः श्व. पिंसयिता पिंसयितारौ पिंसयितार: | भ. पिंसयिष्यति पिंसयिष्यतः पिंसयिष्यन्ति क्रि. अपिंसयिष्यत् अपिंसयिष्यताम् अपिंसयिष्यन् आत्मनेपद व. पिंसयते पिंसयेते पिंसयन्ते स. पिंसयेत पिंसयेयाताम् पिंसयेरन् प. पिंसयताम् पिंसयेताम् पिंसयन्ताम् त्रंसयेताम् Page #658 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (चुरादिगण) 645 दंस्यासुः ह्य. अपिंसयत अपिंसयेताम् अपिंसयन्त अ. अपिपिंसत अपिपिसेताम अपिपिसन्त प. पिंसयाञ्चके पिंसयाश्चक्राते पिंसयाञ्चक्रिरे आ. पिंसयिषीष्ट पिंसयिषीयास्ताम् पिंसयिषीरन् श्व. पिंसयिता पिंसयितारौ पिंसयितार: भ. पिंसयिष्यते पिंसयिष्येते पिंसयिष्यन्ते क्रि. अपिंसयिष्यत अपिंसयिष्येताम अपिंसयिष्यन्त १७९६ कुसुण् (कुंस्) भासार्थः । परस्मैपद व. कुंसयति कुंसयतः कुंसयन्ति स. कुंसयेत् कुंसयेताम् कुंसयेयुः प. कुंसयतु/कुंसयतात् कुंसयताम् । कुंसयन्तु ह्य. अकुंसयत् अकुंसयताम् अकुंसयन् अ. अचुकुंसत् अचुकुंसताम् अचुकुंसन् प. कुंसयाञ्चकार कुंसयाञ्चक्रतुः कुंसयाञ्चक्रुः आ. कुंस्यात् कुंस्यास्ताम् कुंस्यासुः श्व. कुंसयिता कुंसयितारौ कुंसयितारः भ. कुंसयिष्यति कुंसयिष्यतः कुंसयिष्यन्ति क्रि. अकुंसयिष्यत् अकुंसयिष्यताम् अकुंसयिष्यन् आत्मनेपद व. कुंसयते कुंसयेते कुंसयन्ते स. कुंसयेत कुंसयेयाताम् कुंसयेरन् प. कुंसयताम् कुंसयेताम् कुंसयन्ताम् ह्य. अकुंसयत अकुंसयेताम् अकुंसयन्त अ. अचुकुंसत अचुकुंसेताम अचुकुंसन्त प. कुंसयाञ्चक्रे कुंसयाञ्चक्राते कुंसयाञ्चक्रिरे आ. कुंसयिषीष्ट कुंसयिषीयास्ताम् कुंसयिषीरन् श्व. कुंसयिता कुंसयितारौ कुंसयितार: 'भ. कुंसयिष्यते कुंसयिष्येते कुंसयिष्यन्ते क्रि. अकुंसयिष्यत अकुंसयिष्येताम् अकुंसयिष्यन्त १७९७ दसुण् (दंस्) भासार्थः । परस्मैपद व. दंसयति दंसयन्ति स. दंसयेत् दंसयेताम् दंसयेयुः प. दंसयतु/दंसयतात् दंसयताम् दंसयन्तु ह्य. अदंसयत् अदंसयताम् अदंसयन् अ. अददंसत् अददंसताम् अददंसन् प. दंसयाञ्चकार दंसयाञ्चक्रतुः दंसयाञ्चक्रुः आ. दंस्यात् दंस्यास्ताम् श्व. दंसयिता दंसयितारौ दंसयितार: | भ. दंसयिष्यति दंसयिष्यतः दंसयिष्यन्ति क्रि. अदंसयिष्यत् अदंसयिष्यताम् अदंसयिष्यन् आत्मनेपद व. दंसयते दंसयेते दंसयन्ते स. दंसयेत दंसयेयाताम् दंसयेरन् प. दंसयताम् दंसयेताम् दंसयन्ताम् ह्य. अदंसयत अदंसयेताम् अदंसयन्त अ. अददंसत अददंसेताम अददंसन्त प. दंसयाञ्चके दंसयाञ्चक्राते दंसयाञ्चक्रिरे आ. दंसयिषीष्ट दंसयिषीयास्ताम् दंसयिषीरन् श्व. दंसयिता दंसयितारौ दंसयितार: भ. दंसयिष्यते दंसयिष्येते दंसयिष्यन्ते क्रि. अदंसयिष्यत अदंसयिष्येताम् अदंसयिष्यन्त १७९८ बर्हण (बर्ह) भासार्थः । ८६२ वर्हिवद्रूपाणि । १७९९ बृहुण् (बृह) भासार्थः । ५६० बृहुवद्रूपाणि। १८०० वल्हण (वल्ह) भासार्थः । ८६३ वल्हिवद्रूपाणि । १८०१ अहुण् (अंह्) भासार्थः । ८५८ अह्वद्रूपाणि । १८०२ वहुण् (वंह) भासार्थः । परस्मैपद व. वंहयति वंहयतः वंहयन्ति स. वंहयेत् वंहयेताम् प. वंहयतु/वंहयतात् वंहयताम् वंहयन्तु ह्य. अवंहयत् अवंहयताम् अवंहयन् अ. अववंहत् अववंहताम् अवहन् प. वंहयाञ्चकार वंहयाञ्चक्रतुः वंहयाञ्चक्रुः आ. वंह्यात् वंह्यास्ताम् श्व. वंहयिता वंहयितारौ वंहयितारः भ. वंहयिष्यति वंहयिष्यतः वंहयिष्यन्ति वंहयेयुः वह्यासुः दंसयतः Page #659 -------------------------------------------------------------------------- ________________ 646 धातुरत्नाकर द्वितीय भाग वंहयेते क्रि. अवंहयिष्यत् अवंहयिष्यताम् अवंहयिष्यन् आत्मनेपद व. वंहयते वंहयन्ते स. वंहयेत वंहयेयाताम् वंहयेरन् प. वंहयताम् वंहयेताम् वंहयन्ताम् ह्य. अवंहयत अवंहयेताम् अवंहयन्त अ. अववंहत अवहेताम अवहन्त प. वंहयाञ्चके वंहयाञ्चक्राते वंहयाञ्चक्रिरे आ. वंहयिषीष्ट वंहयिषीयास्ताम् वंहयिषीरन् श्व. वंहयिता वंहयितारौ वंहयितारः भ. वंहयिष्यते वंहयिष्येते वंहयिष्यन्ते क्रि. अवंहयिष्यत अवंहयिष्येताम् अवंहयिष्यन्त १८०३ महुण् (मह्) भासार्थः । महुङ् ८७४ वदूपाणि । १८०४ युणि (युण) जुगुप्सायाम्। युक् ११५१ वद्रूपाणि । १८०५ गृणि (ग) विज्ञाने । गू १९ वद्रूपाणि । १८०६ वञ्चिण (वञ्) प्रलम्भने। वञ् १०६ वद्रूपाणि । १८०७ कुटिण (कुट) प्रतापने । कुटत् १४२६ वद्रूपाणि । __१८०८ मदिण् (मद्) तृप्तियोगे। परस्मैपद व, मादयति मादयत: मादयन्ति स. मादयेत् मादयेताम् मादयेयुः प. मादयतु/मादयतात् मादयताम् मादयन्तु ह्य. अमादयत् अमादयताम् अमादयन् अ. अमीमदत् अमीमदताम् अमीमदन् प. मादयाञ्चकार मादयाञ्चक्रतुः मादयाञ्चक्रुः आ. मादयात् मादयास्ताम् मादयासुः श्व. मादयिता मादयितारौ मादयितारः भ. मादयिष्यति मादयिष्यतः मादयिष्यन्ति क्रि. अमादयिष्यत् अमादयिष्यताम् अमादयिष्यन् आत्मनेपद व. मादयते मादयेते मादयन्ते स. मादयेत मादयेयाताम् मादयेरन् प. मादयताम् मादयेताम् मादयन्ताम् ह्य. अमादयत अमादयेताम् अमादयन्त अ. अमीमदत अमीमदेताम अमीमदन्त प. मादयाञ्चक्रे मादयाञ्चक्राते मादयाञ्चक्रिरे आ. मादयिषीष्ट मादयिषीयास्ताम् मादयिषीरन् श्व. मादयिता मादयितारौ मादयितारः भ, मादयिष्यते मादयिष्येते मादयिष्यन्ते क्रि. अमादयिष्यत अमादयिष्येताम् अमादयिष्यन्त १८०२ विदिण (विद) चेतनाख्याननिवासेष। विदक १०९९ वद्रूपाणि। १८१० मनिण (मन्) स्तम्भे । मनिंच १२६३ वद्रूपाणि । १८११ बलिण् (बल्) आभण्डने । बल ९७९ वद्रूपाणि । १८१२ भलिण् (भल्) आभण्डने । भलि ८१२ वद्रूपाणि । १८ १३ दिविण् (दिव्) परिकजने । दिव्च् ११४४ वदूपाणि । १८१४ वृषिण (वृष्) शक्तिबन्धे । वृष ५२० वद्रूपाणि । १८१५ कुत्सिण (कुत्स्) अवक्षेपे । परस्मैपद व. कुत्सयति कुत्सयतः कुत्सयन्ति स. कुत्सयेत् कुत्सयेताम् कुत्सयेयुः प. कुत्सयतु/कुत्सयतात्कुत्सयताम् कुत्सयन्तु ह्य. अकुत्सयत् अकुत्सयताम् अकुत्सयन् अ. अचुकुत्सत् अचुकुत्सताम् अचुकुत्सन् प. कुत्सयाञ्चकार कुत्सयाञ्चक्रतुः कुत्सयाञ्चक्रुः आ. कुत्स्यात् कुत्स्यास्ताम् कुत्स्यासुः श्व. कुत्सयिता कुत्सयितारौ कुत्सयितार: भ. कुत्सयिष्यति कुत्सयिष्यतः कुत्सयिष्यन्ति क्रि. अकुत्सयिष्यत् अकुत्सयिष्यताम् अकुत्सयिष्यन् आत्मनेपद व. कुत्सयते कुत्सयेते स. कुत्सयेत कुत्सयेयाताम् कुत्सयेरन् प. कुत्सयताम् कुत्सयेताम् कुत्सयन्ताम् ह्य. अकुत्सयत अकुत्सयेताम् अकुत्सयन्त अ. अचुकुत्सत अचुकुत्सेताम अचुकुत्सन्त प. कुत्सयाञ्चक्रे कुत्सयाञ्चक्राते कुत्सयाञ्चक्रिरे आ. कुत्सयिषीष्ट कुत्सयिषीयास्ताम् कुत्सयिषीरन् श्व. कुत्सयिता कुत्सयितारौ कुत्सयितारः मा कुत्सयन्ते Page #660 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (चुरादिगण) भ. कुत्सयिष्यते क्रि. अकुत्सयिष्यत १८१६ लक्षिण (लक्ष्) आलोचने । १७१९ क्षीणपाणि । १८१७ हिष्किण् (हिष्क्) हिंसायाम् । परस्मैपद व. हिष्कयति हिष्कयतः स. हिष्कयेत् हिष्कयेताम् प. हिष्कयतु/हिष्कयतात् हिष्कयताम् ह्य. अहिष्क अहिष्कयताम् अ. अजिहिष्कत् अजिहिष्कताम् प. हिष्कयाञ्चकार हिष्कयाञ्चक्रतुः आ. हिष्क्यात् हिष्क्यास्ताम् व. हिष्कयिता हिष्कयितारौ हिष्कयिष्यतः भ. हिष्कयिष्यति क्रि. अहिष्कयिष्यत् व. हिष्कयते स. हिष्कयेत प. हिष्कयताम् ह्य. अहिष्कयत अ. अजिहिष्कत प. हिष्कयाञ्चक्रे आ. हिष्कयिषीष्ट श्र. हिष्कयिता भ. हिष्कयिष्यते क्रि. अहिष्कयिष्यत कुत्सयिष्ये कुत्सयिष्यन्ते अकुत्सयिष्येताम् अकुत्सयिष्यन्त व. किष्कयति स. किष्कयेत् अहिष्कयन् अजिहिष्कन् हिष्कयाञ्चक्रुः हिष्क्यासुः हिष्कयितारः हिष्कयिष्यन्ति अहिष्कयिष्यताम् अहिष्कयिष्यन् आत्मनेपद हिष्कयेते हिष्कयेयाताम् हाम् अहिष्कयेताम् अजिहिष्केताम हिष्कयाञ्चक्राते १८१८ किष्कण् (किष्क्) हिंसायाम् । परस्मैपद किष्कयतः किष्कयेताम् प. किष्कयतु / किष्कयतात् किष्कयताम् ह्य. अकिष्कयत् अ. अचिकिष्कत् हिष्कयन्ति हिष्कयेयुः हिष्कयन्तु अकिष्कयताम् अचिकिष्कताम् प. किष्कयाञ्चकार आ. किष्क्यात् श्व. किष्कयिता भ. किष्कयिष्यति क्रि. अकिष्कयिष्यत् हिष्कयन्ते हिष्कयेरन् हिष्कयन्ताम् अ. अनिनिष्कत् अहिष्कयन्त अजिहिष्कन्त ह्य. अनिष्कयत् हिष्कयाञ्चक्रिरे हिष्कयिषीयास्ताम् हिष्कयिषीरन् प. निष्कयाञ्चकार हिष्कयितार: आ. निष्क्यात् हिष्कयिष्येते हिष्कयिष्यन्ते श्व. निष्कयिता अहिष्कयिष्येताम् अहिष्कयिष्यन्त भ. निष्कयिष्यति हिष्कयितारौ क्रि. अनिष्कयिष्यत् व. किष्कयते स. किष्कयेत प. किष्कयताम् ह्य. अकिष्कयत अ. अचिकिष्कत प. किष्कयाञ्चक्रे आ. किष्कयिषीष्ट श्व. किष्कयिता भ. किष्कयिष्यते क्रि. अकिष्कयिष्यत १८१९ निष्कण् (निष्क्) परिमाणे । किष्कयन्ति व. निष्कयते किष्कयेयुः स. निष्कयेत प. निष्कयताम् किष्कयन्तु अकिष्कन् ह्य. अनिष्कयत अचिकिष्कन् अ. अनिनिष्कत किष्कयाञ्चक्रतुः किष्कयाञ्चक्रुः किष्क्यासुः किष्क्यास्ताम् किष्कयितारौ किष्कयितार: किष्कयिष्यतः किष्कयिष्यन्ति अकिष्कयिष्यताम् अकिष्कयिष्यन् आत्मनेपद किष्कयेते किष्कयन्ते किष्कयेयाताम् किष्कयेरन् किष्कयेताम् किष्कयन्ताम् अकिष्कयेताम् अकिष्कयन्त अचिकिष्केताम अचिकिष्कन्त किष्कयाञ्चक्राते किष्कयाञ्चक्रिरे किष्कयिषीयास्ताम् किष्कयिषीरन् किष्कयितारौ किष्कयितारः किष्कयिष्येते किष्कयिष्यन्ते अकिष्कयिष्येताम् अकिष्कयिष्यन्त परस्मैपद व. निष्कयति निष्कयतः निष्कयन्ति स. निष्कयेत् निष्काम् निष्कयेयुः प. निष्कयतु/निष्कयतात् निष्कयताम् निष्कयन्तु अनिष्कयताम् अनिष्कयन् अनिनिष्कताम् अनिनिष्कन् निष्कयाञ्चक्रतुः निष्कयाञ्चक्रुः निष्क्यास्ताम् निष्क्यासुः निष्कयितारौ निष्कयितार: निष्कयिष्यतः निष्कयिष्यन्ति अनिष्कयिष्यताम् अनिष्कयिष्यन् आत्मनेपद निष्कयेते 647 निष्कयेयाताम् निष्कयेताम् अनिष्कयेताम् अनिनिष्केताम निष्कयन्ते निष्कयेरन् निष्कयन्ताम् अनिष्कयन्त अनिनिष्कन्त Page #661 -------------------------------------------------------------------------- ________________ 648 धातुरत्नाकर द्वितीय भाग कूणयेते कूणयन्ते प. निष्कयाञ्चके निष्कयाञ्चक्राते निष्कयाञ्चक्रिरे | स. कूणयेत् कूणयेताम् कूणयेयुः आ. निष्कयिषीष्ट निष्कयिषीयास्ताम् निष्कयिषीरन् | प. कूणयतु/कूणयतात् कूणयताम् कूणयन्तु श्व. निष्कयिता निष्कयितारौ निष्कयितार: ह्य. अकूणयत् अकूणयताम् अकूणयन् भ. निष्कयिष्यते निष्कयिष्येते निष्कयिष्यन्ते अ. अचूकुणत् अचूकुणताम् अचूकुणन् क्रि. अनिष्कयिष्यत अनिष्कयिष्येताम् अनिष्कयिष्यन्त | प. कूणयाञ्चकार कूणयाञ्चक्रतुः कूणयाञ्चक्रुः १८२० तर्जिण् (त) संतर्जने । तर्ज १५६ वद्रूपाणि । आ. कूणयात् कूणयास्ताम् कूणयासुः १८२१ कूटिण् (कूट) अप्रमादे । श्व. कूणयिता कूणयितारौ कूणयितारः परस्मैपद भ. कूणयिष्यति कूणयिष्यतः कूणयिष्यन्ति व. कूटयति कूटयतः कूटयन्ति क्रि. अकूणयिष्यत् अकूणयिष्यताम् अकूणयिष्यन् स. कूटयेत् कूटयेताम् कूटयेयुः आत्मनेपद प. कूटयतु/कूटयतात् कूटयताम् कूटयन्तु व. कूणयते ह्य. अकूटयत् अकूटयताम् अकूटयन् स. कूणयेत कूणयेयाताम् कूणयेरन् अ. अचूकुटत् अचूकुटताम् अचूकुटन् प. कूणयताम् कूणयेताम् कूणयन्ताम् प. कूटयाञ्चकार कूटयाञ्चक्रतुः कूटयाञ्चक्रुः ह्य. अकूणयत अकूणयेताम् अकूणयन्त आ. कूट्यात् कूट्यास्ताम् कूट्यासुः अ. अचूकुणत अचूकुणेताम अचूकुणन्त श्व. कूटयिता कूटयितारौ कूटयितार: प. कूणयाञ्चक्रे कूणयाञ्चक्राते कूणयाञ्चक्रिरे भ. कूटयिष्यति कूटयिष्यतः कूटयिष्यन्ति आ. कूणयिषीष्ट कूणयिषीयास्ताम् कूणयिषीरन् क्रि. अकूटयिष्यत् अकूटयिष्यताम् अकूटयिष्यन् श्व. कूणयिता कूणयितारः आत्मनेपद भ. कूणयिष्यते कूणयिष्येते व. कूटयते कूटयेते कूटयन्ते क्रि. अकूणयिष्यत अकूणयिष्येताम् अकूणयिष्यन्त स. कूटयेत कूटयेयाताम् कूटयेरन् १८२५ तूणिण (तूण) पूरणे । तूणिण १६४२ वद्रूपाणि । प. कूटयताम् कूटयेताम् कूटयन्ताम् १८२६ भूणिण (भ्रूण) आशंसायाम् । ह्य. अकूटयत अकूटयेताम् अकूटयन्त परस्मैपद अ. अचूकुटत अचूकूटेताम अचूकुटन्त व. भ्रूणयति भ्रूणयत: प. कूटयाञ्चके कूटयाञ्चक्राते कूटयाञ्चक्रिरे स. भ्रूणयेत् भ्रूणयेताम् भ्रूणयेयुः आ. कूटयिषीष्ट कूटयिषीयास्ताम् कूटयिषीरन् प. भ्रूणयतु/भ्रूणयतात् भ्रूणयताम् भ्रूणयन्तु श्व. कूटयिता कूटयितारौ कूटयितारः ह्य. अभ्रूणयत् अभ्रूणयताम् अभ्रूणयन् भ. कूटयिष्यते कूटयिष्येते कूटयिष्यन्ते अ. अबुभ्रुणत् अबुभ्रुणताम् अबुभ्रुणन् क्रि. अकूटयिष्यत अकूटयिष्येताम् अकूटयिष्यन्त प. भ्रूणयाञ्चकार भ्रूणयाञ्चक्रतुः भ्रूणयाञ्चक्रुः १८२२ टिण (त्रुट) छेदने । त्रटत १४३७ वदूपाणि । आ. भ्रूण्यात् भ्रूण्यास्ताम् भ्रूण्यासुः १८२३ शठिण (श) श्लाघायम् । शठ २२२ वद्रूपाणि । श्व. भ्रूणयिता भ्रूणयितारी भ्रूणयितार: १८२४ कूणिण (कूण) सङ्कोचने । भ. भ्रूणयिष्यति भ्रूणयिष्यतः भ्रूणयिष्यन्ति परस्मैपद क्रि. अभ्रूणयिष्यत् अभ्रूणयिष्यताम् अभ्रूणयिष्यन् व. कूणयति कूणयत: कूणयन्ति कूणयितारौ कूणयिष्यन्ते भ्रूणयन्ति Page #662 -------------------------------------------------------------------------- ________________ 649 भ्रूणयन्ते गन्धयेयुः णिगन्तप्रक्रिया (चुरादिगण) आत्मनेपद व. भ्रूणयते भ्रूणयेते स. भ्रूणयेत भ्रूणयेयाताम् भ्रूणयेरन् प. भ्रूणयताम् भ्रूणयेताम् भ्रूणयन्ताम् ह्य. अभ्रूणयत अभ्रूणयेताम् अभ्रूणयन्त अ. अबुभ्रुणत अबुभ्रणेताम अबुभ्रुणन्त प. भ्रूणयाञ्चके भ्रूणयाञ्चक्राते भ्रूणयाञ्चक्रिरे आ. भ्रूणयिषीष्ट भ्रूणयिषीयास्ताम् भ्रूणयिषीरन् श्व. भ्रूणयिता भ्रूणयितारौ भ्रूणयितारः भ. भ्रूणयिष्यते भ्रूणयिष्येते भ्रूणयिष्यन्ते क्रि. अभ्रूणयिष्यत अभ्रूणयिष्येताम् अभ्रूणयिष्यन्त १८२७ चितिण् (चित्) संवेदने । चितै २७८ वदूपाणि । १८२८ बस्तिण (बस्त्) अर्दने । परस्मैपद व. बस्तयति बस्तयतः बस्तयन्ति स. बस्तयेत् बस्तयेताम् बस्तयेयु: प. बस्तयतु/बस्तयतात् बस्तयताम् बस्तयन्तु ह्य. अबस्तयत् अबस्तयताम् अबस्तयन् अ. अबबस्तत् अबबस्तताम् अबबस्तन् प. बस्तयाञ्चकार बस्तयाञ्चक्रतुः बस्तयाञ्चक्रुः आ. बस्त्यात् बस्त्यास्ताम् बस्त्यासुः श्व. बस्तयिता बस्तयितारौ बस्तयितारः भ. बस्तयिष्यति बस्तयिष्यतः बस्तयिष्यन्ति क्रि. अबस्तयिष्यत् अबस्तयिष्यताम् अबस्तयिष्यन् आत्मनेपद व. बस्तयते बस्तयेते बस्तयन्ते स. बस्तयेत बस्तयेयाताम् बस्तयेरन् प. बस्तयताम् बस्तयेताम् बस्तयन्ताम् ह्य. अबस्तयत अबस्तयेताम् अबस्तयन्त अ. अबबस्तत अबबस्तेताम अबबस्तन्त प. बस्तयाञ्चके बस्तयाञ्चक्राते बस्तयाञ्चक्रिरे आ. बस्तयिषीष्ट बस्तयिषीयास्ताम् बस्तयिषीरन् श्व. बस्तयिता बस्तयितारौ बस्तयितारः भ. बस्तयिष्यते बस्तयिष्येते बस्तयिष्यन्ते क्रि. अबस्तयिष्यत अबस्तयिष्येताम् अबस्तयिष्यन्त १८२९ गन्धिण् (गन्थ्) अर्दने । परस्मैपद व. गन्धयति गन्धयतः गन्धयन्ति स. गन्धयेत् गन्धयेताम् प. गन्धयतु/गन्धयतात् गन्धयताम् गन्धयन्तु ह्य. अगन्धयत् अगन्धयताम् अगन्धयन् अ. अजगन्धत् अजगन्धताम् अजगन्धन् प. गन्धयाञ्चकार गन्धयाञ्चक्रतुः गन्धयाञ्चक्रुः आ. गन्ध्यात् गन्ध्यास्ताम् गन्ध्यासुः श्व. गन्धयिता गन्धयितारौ गन्धयितारः भ. गन्धयिष्यति गन्धयिष्यतः गन्धयिष्यन्ति क्रि. अगन्धयिष्यत् अगन्धयिष्यताम् अगन्धयिष्यन् आत्मनेपद व. गन्धयते गन्धयेते गन्धयन्ते स. गन्धयेत गन्धयेयाताम् गन्धयेरन् प. गन्धयताम् गन्धयेताम् गन्धयन्ताम् ह्य. अगन्धयत अगन्धयेताम् अगन्धयन्त अ. अजगन्धत अजगन्धेताम अजगन्धन्त प. गन्धयाञ्चक्रे गन्धयाञ्चक्राते गन्धयाञ्चक्रिरे आ. गन्धयिषीष्ट गन्धयिषीयास्ताम् गन्धयिषीरन् श्व. गन्धयिता गन्धयितारौ गन्धयितारः भ. गन्धयिष्यते गन्धयिष्येते गन्धयिष्यन्ते क्रि. अगन्धयिष्यत अगन्धयिष्येताम अगन्धयिष्यन्त १८३० डपिण् (डप्) संघाते । परस्मैपद व. डापयति डापयतः डापयन्ति स. डापयेत् डापयेताम् डापयेयुः प. डापयतु/डापयतात् डापयताम् डापयन्तु ह्य. अडापयत् अडापयताम् अडापयन् अ. अडीडपत् अडीडपताम् अडीडपन् प. डापयाञ्चकार डापयाञ्चक्रतुः डापयाञ्चक्रुः आ. डाप्यात् डाप्यास्ताम् डाप्यासुः श्व. डापयिता डापयितारौ डापयितारः Page #663 -------------------------------------------------------------------------- ________________ 650 भ. डापयिष्यति क्रि. अडापयिष्यत् व. डापयते स. डापयेत प. डापयताम् ह्य. अडापयत अ. अडीडपत प. डापयाञ्चक्रे आ. डापयिषीष्ट . श्व. डापयिता भ. डापयिष्यते क्रि. अडापयिष्यत डापयिष्यतः अडापयिष्यताम् आत्मनेपद डापयेते डा व. डम्भयते स. डम्भयेत प. डम्भयताम् डापयिष्यन्ति अडापयिष्यन् व. डम्भयति डम्भयतः स. डम्भयेत् डम्भताम् प. डम्भयतु / डम्भयतात् डम्भयताम् ह्य. अडम्भयत् अडम्भयताम् अ. अडडम्भत् अडडम्भताम् प. डम्भयाञ्चकार डम्भयाञ्चक्रतुः आ. डम्भ्यात् श्व. डम्भयिता डम्भ्यास्ताम् म्भयितारौ भ. डम्भयिष्यति डम्भयिष्यतः क्रि. अडम्भयिष्यत् डापयन्ते डापयन्ताम् अडाप अडापयन्त अडीडपेताम अडीडपन्त डापयाञ्चक्राते डायाञ्चक्रिरे डापयिषीयास्ताम् डापयिषीरन् डापयितारौ डापयिष्येते अडापयिष्येताम् १८३१ डिपिण् (डिप्) संघाते । डिपच् १९९६ वद्रूपाणि । १८३२ डम्पिण् (डम्प्) संघाते । डपुण् १६७० वद्रूपाणि । १८३३ डिम्पिण् (डिम्प्) संघाते । डिपुण् १६७१ वाणि १८३४ डम्भिण् (डम्भ्) संघाते । परस्मैपद डापयितार: डापयिष्यन्ते अडापयिष्यन्त डम्भयन्ति भः डम्भयन्तु अडम्भयन् अडडम्भन् डम्भयाञ्चक्रुः डम्भ्यासुः डम्भयितारः डम्भयिष्यन्ति अडम्भयिष्यताम् अडम्भयिष्यन् आत्मनेपद भ भयन्ते डम्भयेयाताम् डम्भयेरन् भ डम्भयन्ताम् ह्य. अडम्भयत अ. अडडम्भत प. डम्भयाञ्चक्रे आ. डम्भयिषीष्ट श्व. डम्भयिता भ. डम्भयिष्यते क्रि. अडम्भयिष्यत १८३५ डिम्भिण् (डिम्भ ) संघाते । आ. डिम्भ्यात् श्व. डिम्भयिता भ. डिम्भयिष्यति क्रि. अडिम्भयिष्यत् व. डिम्भयते स. डिम्भयेत प. डिम्भयताम् ह्य. अडिम्भयत अ. अडिडिम्भत प. डिम्भयाञ्चक्रे व. डिम्भयति स. डिम्भयेत् प. डिम्भयतु/डिम्भयतात् डिम्भयताम् ह्य अभिय अ. अडिडिम्भत् प. डिम्भयाञ्चकार आ. डिम्भयिषीष्ट श्व डिम्भयिता भ. डिम्भयिष्यते क्रि. अडिम्भयिष्यत धातुरत्नाकर द्वितीय भाग अडम्भयेताम् अडम्भयन्त अडडम्भेताम अडडम्भन्त डम्भयाञ्चक्रा डम्भयाञ्चक्रिरे डम्भयिषीयास्ताम् डम्भयिषीरन् डम्भयितारः भति डम्भयिष्येते डम्भयिष्यन्ते अम्भयिष्येताम् अडम्भयिष्यन्त परस्मैपद डिम्भयतः डिम्भ डिम्भयन्ति डिम्भयेयुः डिम्भयन्तु अभियन् अडिम्भयताम् अडिडिम्भताम् डिडिम्भन् डिम्भयाञ्चक्रतुः डिम्भयाञ्चक्रुः डिम्भ्यासुः डिम्भ्यास्ताम् डिम्भयितारौ डिम्भयितार: डिम्भयिष्यतः डिम्भयिष्यन्ति अडिम्भयिष्यताम् अडिम्भयिष्यन् आत्मनेपद डिम्भयेते डिम्भयन्ते डिम्भयेयाताम् डिम्भयेरन् डिम्भताम् डिम्भयन्ताम् अडिम्भताम् अडिम्भयन्त अडिडिम्भेताम अडिडिम्भन्त डिम्भयाञ्चक्राते डिम्भयाञ्चक्रिरे डिम्भयिषीयास्ताम् डिम्भयिषीरन् डिम्भयितारौ डिम्भयितारः डिम्भयिष्येते डिम्भयिष्यन्ते अडिम्भयिष्येताम् अडिम्भयिष्यन्त १८३६. स्यमिण् (स्यम्) वितर्के। २६९ १८३७. शमिण् (शम्) आलोचने । २७० Page #664 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (चुरादिगण) १८३८ कुस्मिण् (कुस्म्) कुस्मयने । परस्मैपद व. कुस्मयति स. कुस्मयेत् प. कुस्मयतु / कुस्मयतात् कुस्मयताम् ह्य. अकुस्मयत् अकुस्मयताम् अ. अचुकुस्मत् अचुकुस्मताम् प. कुस्मयाञ्चकार कुस्मयाञ्चक्रतुः आ. कुस्म्यात् कुस्म्यास्ताम् कुस्मयितारौ श्व कुस्मयिता भ. कुस्मयिष्यति कुस्मयिष्यतः क्रि. अकुस्मयिष्यत् व. कुस्मयते स. कुस्म प. कुस्मयताम् ह्य. अकुस्मयत अ. अचुकुस्मत प. कुस्मयाञ्चक्रे आ. कुस्मष्टि श्व कुस्मयिता भ. कुस्मयिष्यते क्रि. अकुस्मयिष्यत व. तन्त्रयति स. तन्त्रयेत् प. • ह्य. अतन्त्रयत् अ. अततन्त्रत् प. आ. तन्त्र्यात् श्व तन्त्रयिता तन्त्रयाञ्चकार कुस्मयतः कुस्मयेताम् कुस्मयन्ति कुस्मयेयुः कुस्मयन्तु अकुस्मयन् अचुकुस्मन् कुस्मयाञ्चक्रुः अ. अततन्त्रत कुस्म्यासुः प. तन्त्रयाञ्चक्रे कुस्मयितार: आ. तन्त्रयिषीष्ट कुस्मयिष्यन्ति श्व तन्त्रयिता अकुस्मयिष्यताम् अकुस्मयिष्यन् भ. तन्त्रयिष्यते क्रि. अतन्त्रयिष्यत तन्त्रयतः तन्त्रताम् तन्त्रयतु/तन्त्रयतात् तन्त्रयताम् अतन्त्रयताम् अततन्त्रताम् आत्मनेपद कुस्मयेते कुस्मयेयाताम् कुस्मयेताम् कुस्मयन्ते कुस्मरन् कुस्मयन्ताम् अकुस्मयेताम् अकुस्मयन्त अचुकुस्मन्त अकुस्मेताम कुस्मयाञ्चक्राते कुस्मयिषीयास्ताम् कुस्मयिषीरन् अ. अममन्त्रत् कुस्मयाञ्चक्रिरे ह्य. अमन्त्रयत् प. मन्त्रयाञ्चकार कुस्मयितारौ कुस्मयितार: कुस्मयिष्येते कुस्मयिष्यन्ते अकुस्मयिष्येताम् अकुस्मयिष्यन्त १८३९ गूरिण (गूर्) उद्यमे । गूरिच् १२७२ वद्रूपाणि । १८४० तन्त्रिण् (तन्त्र्) कुटुम्बधारणे । परस्मैपद भ. तन्त्रयिष्यति क्रि. अतन्त्रयिष्यत् तन्त्रयाञ्चक्रतुः तन्त्र्यास्ताम् तन्त्रयितारौ तन्त्रयन्ति तन्त्रयेयुः तन्त्रयन्तु अतन्त्रयन् अततन्त्रन् तन्त्रयाञ्चक्रुः तन्त्र्यासुः तन्त्रयितारः व. तन्त्रयते स. तन्त्रयेत प. तन्त्रयताम् ह्य. अतन्त्रयत व. मन्त्रयति स. मन्त्रयेत् १८४१ मन्त्रिण (मन्त्र) गुप्तभाषणे । परस्मैपद आ. मन्त्र्यात् श्व मन्त्रयिता भ. मन्त्रयिष्यति क्रि. अमन्त्रयिष्यत् तन्त्रयिष्यतः तन्त्रयिष्यन्ति अतन्त्रयिष्यताम् अतन्त्रयिष्यन् आत्मनेपद तन्त्रयेते तन्त्रयन्ते तन्त्रयेरन् तन्त्राताम् तन्त्रयन्ताम् तन्त्रताम् अतन्त्रयेताम् अतन्त्रयन्त अततन्त्रेताम अततन्त्रन्त तन्त्रयाञ्चक्राते तन्त्रयाञ्चक्रिरे तन्त्रयिषीयास्ताम् तन्त्रयिषीरन् तन्त्रयितारौ तन्त्रयितार: तन्त्रयिष्येते तन्त्रयिष्यन्ते अतन्त्रयिष्येताम् अतन्त्रयिष्यन्त मन्त्रयतः मन्त्रयेताम् प. मन्त्रयतु / मन्त्रयतात् मन्त्रयताम् अमन्त्रयताम् अममन्त्रताम् मन्त्रयाञ्चक्रतुः मन्त्र्यास्ताम् मन्त्रयितारौ मन्त्रयिष्यतः मन्त्रयिष्यन्ति अमन्त्रयिष्यताम् अमन्त्रयिष्यन् आत्मनेपद मन्त्रयेते मन्त्रयन्ति मन्त्रयेयुः मन्त्रयन्तु अमन्त्रयन् अममन्त्रन् मन्त्रयाञ्चक्रुः मन्त्र्यासुः मन्त्रयितारः व. मन्त्रयते मन्त्रयन्ते स. मन्त्रयेत मन्त्रयेयाताम् मन्त्रयेरन् प. मन्त्रयताम् मन्त्रयेताम् मन्त्रयन्ताम् ह्य. अमन्त्रयत अमन्त्रयेताम् अमन्त्रयन्त अ. अममन्त्रत अममन्त्रेताम मन्त्रयाञ्चक्राते पं. मन्त्रयाञ्चक्रे आ. मन्त्रयिषीष्ट श्व मन्त्रयिता 651 अममन्त्रन्त मन्त्रयाञ्चक्रिरे मन्त्रयिषीयास्ताम् मन्त्रयिषीरन् मन्त्रयितारौ मन्त्रयितारः Page #665 -------------------------------------------------------------------------- ________________ 652 धातुरत्नाकर द्वितीय भाग भ. मन्त्रयिष्यते मन्त्रयिष्येते मन्त्रयिष्यन्ते क्रि. अमन्त्रयिष्यत अमन्त्रयिष्येताम् अमन्त्रयिष्यन्त १८४२ ललिण् (लल्) ईप्सायाम्। कृतलकार लड २५४ वद्रूपाणि। १८४३ स्पशिण (स्पश्) ग्रहणश्लेषणयोः। परस्मैपद व. स्पाशयति स्पाशयतः स्पाशयन्ति स. स्पाशयेत् स्पाशयेताम् स्पाशयेयुः प. स्पाशयतु/स्पाशयतात् स्पाशयताम् स्पाशयन्तु ह्य. अस्पाशयत् अस्पाशयताम् अस्पाशयन् अ. अपस्पशत् अपस्पशताम् अपस्पशन् प. स्पाशयाञ्चकार स्पाशयाञ्चक्रतुः स्पाशयाञ्चक्रुः आ. स्पाश्यात् स्पाश्यास्ताम् स्पाश्यासुः श्व. स्पाशयिता स्पाशयितारौ स्पाशयितार: भ. स्पाशयिष्यति स्पाशयिष्यतः स्पाशयिष्यन्ति क्रि. अस्पाशयिष्यत् अस्पाशयिष्यताम् अस्पाशयिष्यन् आत्मनेपद व. स्पाशयते स्पाशयेते स्पाशयन्ते स. स्पाशयेत स्पाशयेयाताम् स्पाशयेरन् प. स्पाशयताम् स्पाशयेताम् स्पाशयन्ताम् ह्य. अस्पाशयत अस्पाशयेताम् अस्पाशयन्त अ. अपस्पशत अपस्पशेताम अपस्पशन्त प. स्पाशयाञ्चके स्पाशयाञ्चक्राते स्पाशयाञ्चक्रिरे आ. स्पाशयिषीष्ट स्पाशयिषीयास्ताम् स्पाशयिषीरन् श्व. स्पाशयिता स्पाशयितारौ स्पाशयितार: भ. स्पाशयिष्यते स्पाशयिष्येते स्पाशयिष्यन्ते क्रि. अस्पाशयिष्यत अस्पाशयिष्येताम् अस्पाशयिष्यन्त __ १८४४ दंशिण (दंश्) दशने। दंशं ४९६ वद्रूपाणि। १८४५ दंसिण् (दंस्) दर्शने च। दसुण १७९३ वद्रूपाणि । १८४६ भर्त्सिण (भ...) संतर्जने । परस्मैपद व. भर्स्यति भर्त्सयतः भर्त्सयन्ति स. भर्त्सयेत् भर्त्सयेताम् भर्त्सयेयुः प. भसयतु/भर्त्सयतात् भर्त्सयताम् भर्त्सयन्तु ह्य. अभर्त्सयत् अभर्त्सयताम् अभयिन् अ. अबभर्त्सत् अबभर्त्सताम् अबभर्त्सन् प. भर्त्सयाञ्चकार भर्त्सयाञ्चक्रतुः भर्त्सयाञ्चक्रुः आ. भात् भास्ताम् भासुः श्व. भर्त्सयिता भर्त्सयितारौ भर्त्सयितार: भ. भर्त्सयिष्यति भर्त्सयिष्यतः भर्त्सयिष्यन्ति क्रि. अभर्त्सयिष्यत् अभर्त्सयिष्यताम् अभर्त्सयिष्यन् आत्मनेपद व. भर्ल्सयते भर्त्सयेते भर्त्सयन्ते स. भर्त्सयेत भर्त्सयेयाताम् भर्त्सयेरन् प. भर्ल्सयताम भर्स्येताम् भर्त्सयन्ताम् ह्य. अभर्त्सयत अभर्स्येताम् अभर्त्सयन्त अ. अबभर्त्सत अबभर्सेताम अबभर्त्सन्त प. भर्त्सयाञ्चक्रे भर्त्सयाञ्चक्राते भर्त्सयाञ्चक्रिरे आ. भर्त्सयिषीष्ट भर्त्सयिषीयास्ताम भर्त्सयिषीरन श्व. भर्त्सयिता भर्त्सयितारौ भर्त्सयितार: भ. भर्त्सयिष्यते भर्त्सयिष्येते भर्त्सयिष्यन्ते क्रि. अभर्त्सयिष्यत अभर्त्सयिष्येताम अभर्त्सयिष्यन्त १८४७ यक्षिण (यक्ष) पूजायाम् । परस्मैपद व. यक्षयति यक्षयत: यक्षयन्ति स. यक्षयेत् यक्षयेताम् यक्षयेयुः प. यक्षयतु/यक्षयतात् यक्षयताम् यक्षयन्तु ह्य. अयक्षयत् अयक्षयताम् अयक्षयन् अ. अययक्षत् अययक्षताम् अययक्षन् प. यक्षयाञ्चकार यक्षयाञ्चक्रतुः यक्षयाञ्चक्रुः आ. यक्ष्यात् यक्ष्यास्ताम् यक्ष्यासुः श्व. यक्षयिता यक्षयितारौ यक्षयितारः भ. यक्षयिष्यति यक्षयिष्यतः यक्षयिष्यन्ति क्रि. अयक्षयिष्यत् अयक्षयिष्यताम् अयक्षयिष्यन् आत्मनेपद व. यक्षयते यक्षयेते यक्षयन्ते स. यक्षयेत यक्षयेयाताम् यक्षयेरन् प. यक्षयताम् यक्षयेताम् यक्षयन्ताम् Page #666 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (चुरादिगण) ह्य. अयक्षयत अ. अययक्षत प. यक्षयाञ्चक्रे आ. यक्षयिषीष्ट अयक्षयन्त स. सुखयेत् सुखम् अययक्षन्त प. सुखयतु / सुखयतात् सुखयताम् यक्षयाञ्चक्रिरे ह्य असुखयत् असुखयताम् यक्षयिषीरन् अ. असुसुखत् असुसुखताम् असुसुखन् श्व. यक्षयिता यक्षयितारः प. सुखयाञ्चकार सुखयाञ्चक्रतुः सुखयाञ्चक्रुः भ. यक्षयिष्यते यक्षयिष्यन्ते आ. सुख्यात् सुख्यास्ताम् सुख्यासुः श्व. सुखयिता सुखयितारौ सुखतार: क्रि. अयक्षयिष्यत अयक्षयिष्येताम् अयक्षयिष्यन्त १८४८ अङ्कण् (अक्) लक्षणे । अकुङ् ६१० वद्रूपाणि । भ. सुखयिष्यति सुखयिष्यतः सुखयिष्यन्ति १८४९ ब्लेष्कण् (ब्लेष्क्) दर्शने । क्रि. असुखयिष्यत् असुखयिष्यताम् असुखयिष्यन् आत्मनेपद सुखये सुख सुखयेयाताम् सुखयेरन् सुखताम् सुखयन्ताम् असुखम् असुखयन्त असुसुखन्त असुसुखेाम सुखयाञ्चक्राते सुखयाञ्चक्रिरे सुखयिषीयास्ताम् सुखयिषीरन् सुखयितारौ सुखयितार: सुखयिष्येते सुख असुखयिष्येताम् असुखयिष्यन्त ब्लेष्कयाञ्चकार व. ब्लेष्कयति स. ब्लेकयेत् प. ब्लेष्कयतु/ब्लेष्कयतात् ब्लेष्कयताम् ह्य. अब्लेष्कयत् अब्लेष्कयताम् अ. अबिब्लेष्कत् प. आ. ब्लेक्यात् श्व. ब्लेष्कयिता भ. ब्लेष्कयिष्यति क्रि. अब्लेष्कयिष्यत् व. ब्लेष्कयते स. ब्लेष्कयेत प. ब्लेष्कयताम् ह्य. अब्लेष्कयत अ. अबिब्लेष्कत प. ब्लेष्कयाञ्चक्रे आ. ब्लेष्कयिषीष्ट श्व. ब्लेष्कयिता भ. ब्लेष्कयिष्यते क्रि. अब्लेष्कयिष्यत अयक्षताम् अययक्षेताम यक्षयाञ्चक्राते यक्षयिषीयास्ताम् यक्षयितारौ यक्षयिष्येते परस्मैपद ब्लेष्कयतः ब्लेष्कयेताम् व. सुखयति अबिब्लेष्कताम् ब्लेष्कयाञ्चक्रतुः ब्लेष्वयास्ताम् ब्लेष्कयितारौ ब्लेष्कयिष्यतः ब्लेष्कयिष्यन्ति अब्लेष्कयिष्यताम् अब्लेष्कयिष्यन् आत्मनेपद ब्लेष्कयेते ब्लेष्कयन्ति ब्लेष्कयेयुः ब्लेष्कयन्तु अब्लेष्यन् अबिब्लेष्कन् ब्लेष्कयाञ्चक्रुः ब्लेष्क्यासुः ब्लेष्कयितारः ब्लेष्कयन्ते ब्लेष्कयेयाताम् ब्लेष्कयेरन् ब्लेष्कयेताम् ब्लेष्कयन्ताम् अब्लेष्कयन्त १८५० सुखण् (सुख) तत्क्रियायाम् । परस्मैपद सुखयतः व. सुखयते स. सुखत प. सुखयताम् ह्य असुखयत अ. असुसुखत प. सुखयाञ्चक्रे आ. सुखयिषीष्ट श्व. सुखयिता भ. सुखयिष्यते क्रि. असुखयिष्यत अब्लेष्येताम् अबिब्लेष्केताम अबिब्लेष्कन्त ह्य. अदुःखयत् ब्लेष्कयाञ्चक्राते ब्लेष्कयाञ्चक्रिरे अ. अदुदुःखत् ब्लेष्कयिषीयास्ताम् ब्लेष्कयिषीरन् प. दुःखयाञ्चकार ब्लेष्कयितारौ ब्लेष्कयितारः ब्लेष्कयिष्येते ब्लेष्कयिष्यन्ते अब्लेष्कयिष्येताम् अब्लेष्कयिष्यन्त सुखयन्ति १८५१ दु:खण् (दुःख्) तत्क्रियायाम् । परस्मैपद व. दुःखयति दुःखयतः स. दुःखयेत् दुःखयेताम् प. दुःखयतु/दुःखयतात् दुःखयताम् आ. दुःख्यात् श्व दुःखयिता भ. दुःखयिष्यति क्रि. अदुःखयिष्यत् व. दुःखयते सुखयेयुः सुखयन्तु असुखयन् अदुःखयताम् अदुदुःखताम् दुःखयाञ्चक्रतुः दुःख्यास्ताम् दुःखता दुःखयिष्यतः 653 दुःखयन्ति दुःखयेयुः दुःखयन्तु अदुःखयन् अदुदुःखन् दुःखयाञ्चक्रुः दुःख्यासुः दुःखयितारः दुःखयिष्यन्ति अदुःखयिष्यताम् अदुःखयिष्यन् आत्मनेपद दुःखये दुःखयन्ते Page #667 -------------------------------------------------------------------------- ________________ 654 स. दुःखयेत प. दुःखयताम् ह्य. अदुःखयत अ. अदुदुःखत प. दुःखयाञ्चक्रे आ. दुःखयिषीष्ट श्व दुःखयिता भ. दुःखयिष्य क्रि. अदुःखयिष्यत व. अघयति स. अघयेत् प. दुःखयितार: दुःखयिष्यन्ते अदुःखयिष्येताम् अदुःखयिष्यन्त १८५२ अङ्गण् (अङ्ग्ग्) पदलक्षणयोः । अगु ८३ वदूपाणि । १८५३ अघण् (अघ्) यापककरणे । परस्मैपद हा आवयत् अ. आजिघत् प. अघयाञ्चकार आ. अध्यात् श्व. अघयिता भ. अघयिष्यति क्रि. आघयिष्यत् अघयतः अघयेताम् अघयतु/अघयतात् अघयताम् आघयताम् आजिघताम् व. अघयते स. अघयेत प. अघयताम् दुःखम् दुःखयेरन् दुःखम् अदुःखम् अदुदुःखेतम दुःखयाञ्चक्राते हा आघयत अ. आजिघत प. अघयाञ्चक्रे आ. अघयिषीष्ट व. अघयिता भ. अघयिष्यते क्रि. आघयिष्यत दुःखयितारौ दुःखयिष्येते अदुदुः खन्त दुःखयाञ्चक्रिरे दुःखयिषीयास्ताम् दुःखयिषीरन् ह्य. अरचयत् अ. अररचत् प. रचयाञ्चकार आ. रच्यात् श्व रचयिता भ. रचयिष्यति क्रि. अरचयिष्यत् अघयाञ्चक्रतुः अघ्यास्ताम् अघयितारौ अघयिष्यतः दुःखयन्ताम् अदुःखयन्त अघयाञ्चक्रुः अध्यासुः अघयितारः अघयिष्यन्ति आघयिष्यताम् आघयिष्यन् आत्मनेपद अघयेते आम् आनिघेताम अघयाञ्चक्राते अघयिषीयास्ताम अघयन्ति अघयेयुः अघयन्तु आघयन् आजिघन् अवतार. अघयिष्येते वाघयिष्येताम् व. रचयति स. रचयेत् १८५४ रचण् (रच्) प्रतियत्ने । परस्मैपद प. रचयतु / रचयतात् व. रचयते स. रचयेत प. रच्यताम् ह्य. अरचयत अ. अररचत प. रचयाञ्चक्रे आ. रचयिषीष्ट श्व रचयिता भ. रचयिष्यते क्रि. अरचयिष्यत अघयन्ते अघयेयाताम् अघयेरन् अघयेताम् अघपन्ताम् आघयन्त आजिघन्त अध्याञ्चक्रिरे अ. असुसूचत् अघयिषीरन् प. सूचयाञ्चकार अघयितार: आ. सूच्यात् अघयिष्यन्ते श्व सूचयिता आघयिष्यन्त भ. सूचयिष्यति रचयतः रचयेताम् रचयताम् अरचयताम् अररचताम् रचयाञ्चक्रतुः रच्यास्ताम् रचयितारौ रचयिष्यतः रचयेयाताम् रचयेताम् धातुरत्नाकर द्वितीय भाग अरचयिष्यताम् अरचयिष्यन् आत्मनेपद रचयेते अरचयेताम् अररचेताम रचयाञ्चक्राते रचयिषीयास्ताम् रचयितारौ रचयिष्येते व. सूचयति स सूचयेत् प. सूचयतु/सूचयतात् सूचयताम् ह्य असूचयत् असूचयताम् असुसूचताम् सूचयाञ्चक्रतुः सूच्यास्ताम् सूचयितारौ सूचयिष्यतः रचयन्ति रचयेयुः रचयन्तु अरचयन् अररचन् रचयाञ्चक्रुः रच्यासुः रचयितार: रचयिष्यन्ति सूचयत: सूच रचयन्ते रचयेरन् रचयन्ताम् अरचयन्त १८५५ सूचण् (सूच्) पैशून्ये । परस्मैपद अररचन्त रचयाञ्चक्रिरे रचयिषीरन् अरचयिष्येताम् अरचयिष्यन्त रचयितार: रचयिष्यन्ते सूचयन्ति सूचयेयुः सूचयन्तु असूचयन् असुसूचन् सूचयाञ्चक्रुः सूच्यासुः सूचयितार: सूचयिष्यन्ति Page #668 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (चुरादिगण) 655 सूचयेते क्रि. असूचयिष्यत् असूचयिष्यताम् असूचयिष्यन् आत्मनेपद व. सूचयते सूचयन्ते स. सूचयेत सूचयेयाताम् सूचयेरन् प. सूचयताम् सूचयेताम् सूचयन्ताम् ह्य. असूचयत असूचयेताम् असूचयन्त अ. असुसूचत असुसूचेताम असुसूचन्त प. सूचयाञ्चक्रे सूचयाञ्चक्राते सूचयाञ्चक्रिरे आ. सूचयिषीष्ट सूचयिषीयास्ताम् सूचयिषीरन् श्व. सूचयिता सूचयितारौ सूचयितारः भ. सूचयिष्यते सूचयिष्येते सूचयिष्यन्ते क्रि. असूचयिष्यत असूचयिष्येताम् असूचयिष्यन्त १८५६ भाजण् (भाज) पृथक्कर्मणि । परस्मैपद व. भाजयति भाजयतः भाजयन्ति स. भाजयेत् भाजयेताम् भाजयेयुः प. भाजयतु/भाजयतात् भाजयताम् भाजयन्तु ह्य. अभाजयत् अभाजयताम् अभाजयन् अ. अबभाजत् अबभाजताम् अबभाजन् प. भाजयाञ्चकार भाजयाञ्चक्रतुः भाजयाञ्चक्रुः आ. भाज्यात् भाज्यास्ताम् भाज्यासुः श्व. भारयिता भाजायतारौ भाजयितार: भ. भाजयिष्यति भाजयिष्यतः भाजयिष्यन्ति क्रि. अभाजयिष्यत् अभाजयिष्यताम् अभाजयिष्यन् आत्मनेपद व. भाजयते भाजयेते भाजयन्ते स. भाजयेत भाजयेयाताम् भाजयेरन् प. भाजयताम् भाजयेताम् भाजयन्तम् ह्य. अभाजयत अभाजयेताम् अभाजयन्त अ. अबभाजत अबभाजेताम अबभाजन्त प. भाजयाञ्चके भाजयाञ्चक्राते भाजयाञ्चक्रिरे आ. भाजयिषीष्ट भाजयिषीयास्ताम् भाजयिषीरन् श्व. भाजयिता भाजयितारौ भाजयितार: भ. भाजयिष्यते भाजयिष्येते भाजयिष्यन्ते । क्रि. अभाजयिष्यत अभाजयिष्येताम् अभाजयिष्यन्त १८५७ सभाजण् (सभाज्) प्रीतिसेवनयोः । परस्मैपद व. सभाजयति सभाजयत: सभाजयन्ति स. सभाजयेत् सभाजयेताम् सभाजयेयुः प. सभाजयतु/सभाजयतात् सभाजयताम् सभाजयन्तु ह्य. असभाजयत् असभाजयताम् असभाजयन् अ. अससभाजत् अससभाजताम् अससभाजन् प. सभाजयाञ्चकार सभाजयाञ्चक्रतुः सभाजयाञ्चक्रुः आ. सभाज्यात् सभाज्यास्ताम् सभाज्यासुः श्व. सभाजयिता सभाजयितारौ सभाजयितार: भ. सभाजयिष्यति सभाजयिष्यतः सभाजयिष्यन्ति क्रि. असभाजयिष्यत् असभाजयिष्यताम् असभाजयिष्यन् आत्मनेपद व. सभाजयते सभाजयेते सभाजयन्ते स. सभाजयेत सभाजयेयाताम् सभाजयेरन् प. सभाजयताम् सभाजयेताम् सभाजयन्ताम् ह्य. असभाजयत असभाजयेताम् असभाजयन्त अ. अससभाजत अससभाजेताम अससभाजन्त प. सभाजयाञ्चके सभाजयाञ्चक्राते सभाजयाञ्चक्रिरे आ. सभाजयिषीष्ट सभाजयिषीयास्ताम् सभाजयिषीरन् व. सभाजयिता सभाजयितारौ सभाजयितार: भ. समाजयिष्यते सभाजयिष्येते सभाजयिष्यन्ते | क्रि. असभाजयिष्यत असभाजयिष्येताम् असभाजयिष्यन्त १८५८ लजण् (लज्) प्रकाशने । परस्मैपद व. लजयति लजयतः लजयन्ति स. लजयेत् लजयेताम् लजयेयुः प. लजयतु/लजयतात् लजयताम् लजयन्तु अलजयत् अलजयताम् अलजयन् अ. अललजत् अललजताम् अललजन् प. लजयाञ्चकार लजयाञ्चक्रतुः लजयाञ्चक्रुः आ. लज्यात् लज्यास्ताम् लज्यासुः श्व. लजयिता लजयितारौ लजयितारः Page #669 -------------------------------------------------------------------------- ________________ 656 भ. लजयिष्यति क्रि. अलजयिष्यत् व. लजयते स. लजयेत प. लजयताम् ह्य. अलजयत अ. अललजत अललजन्त प. लजयाञ्चक्रे लजयाञ्चक्रिरे आ. लजयिषीष्ट लजयिषीयास्ताम् लजयिषीरन् श्व. लजयिता लजयितारः भ. लजयिष्यते लजयिष्यन्ते क्रि. अलजयिष्यत अजयिष्येताम् अलजयिष्यन्त १८५९ लजुण् (लञ्ज्) प्रकाशने । लजु १५५ वद्रूपाणि । १८६० कूटण् (कूट) दाहे । परस्मैपद भ. कूटयिष्यति क्रि. अकूटयिष्यत् व. कूटयते स. कूटयेत प. कूटयताम् लजयिष्यतः लजयिष्यन्ति श्व. कूटयिता अलजयिष्यताम् अलजयिष्यन् भ. कूटयिष्यते आत्मनेपद क्रि. अकूटयिष्यत लजयेते व. कूटयति कूटयतः स. कूटयेत् कूटयेताम् प. कूटयतु / कूटयतात् कूटयताम् ह्य. अकूटयत् अकूटयताम् अ. अचुकूटत् अचुकूटताम् प. कूटयाञ्चकार कूटयाञ्चक्रतुः कूट्यास्ताम् आ. कूट्यात् श्व. कूटयिता कूटयितारौ कूटयिष्यतः हा. अकूटयत अ. अचुकूटत प. कूटयाञ्चक्रे आ. कूटयिषीष्ट लजयेयाताम् जयेताम् अलजयेताम् अललजेताम लजयाञ्चक्राते लजयितारौ लजयिष्येते लजयन्ते जयेरन् लजयन्ताम् अलजयन्त कू कूटयेयाताम् कूटताम् अकूटयेताम् अचुकूटेताम कूटयाञ्चक्र कूटयिषीयास्ताम् कूटयन्ति कूटयेयुः कूटयन्तु अकूटयन् अचुकून् कूटयाञ्चक्रुः कूट्यासुः कूटयितार : कूटयिष्यन्ति अकूटयिष्यताम् अकूटयिष्यन् आत्मनेपद कू कूटयेरन् कूटयन्ताम् अकूटयन्त अचुकून्त कूटयाञ्चक्रिरे कूटयिषीरन् व. पटयति स. पटयेत् प. पटयतु/ पटयतात् ह्य. अपटयत् अ. अपपटत् प. पटयाञ्चकार आ. पट्यात् श्व. पटयिता भ. पटयिष्यति क्रि. अपटयिष्यत् व. पटयते स. पटयेत प. पटयताम् १८६१ पटण् (पट्) ग्रन्थे । परस्मैपद ह्य. अपटयत अ. अपपटत प. पटयाञ्चक्रे आ. पटयिषीष्ट श्व. पटयिता भ. पटयिष्यते क्रि. अपटयिष्यत धातुरत्नाकर द्वितीय भाग कूटयितार: कूटयिष्यन्ते अकूटयिष्येताम् अकूटयिष्यन्त व. वटयति स. वयेत् प. वटयतु/वटयतात् ह्य. अवटयत् अ. अववरत् प. वटयाञ्चकार कूटयितारौ कूटयिष्येते पटयतः पटयेताम् पटयताम् अपटयताम् अपपटताम् पटयाञ्चक्रतुः पट्यास्ताम् पटयितारौ पटयिष्यतः अपटयिष्यताम् आत्मनेपद पटयेते पटयेयाताम् पटयेताम् अपटताम् अपपटेताम पटयाञ्चक्राते पटयिषीयास्ताम् पटयितारौ पटयिष्येते पटयन्ति पटयेयुः वटयतः वटयेताम् पटयन्तु अपटयन् अपपटन् पटयाञ्चक्रुः पट्यासुः पटयितार: पटयिष्यन्ति अपटयिष्यन् पटयितार: पटयिष्यन्ते अपटयिष्येताम् अपटयिष्यन्त १८६२ वटण् (वट्) ग्रन्थे । परस्मैपद वटयताम् अवटयताम् अववटताम् वटयाञ्चक्रतुः पटयन्ते पटयेरन् पटयन्ताम् अपटयन्त अपपटन्त पटयाञ्चक्रिरे पटयिषीरन् वटयन्ति वटयेयुः वटयन्तु अवटयन् अववटन् वटयाञ्चक्रुः Page #670 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (चुरादिगण) 657 खोटयेयुः खोटयन्तु आ. वट्यात् वट्यास्ताम् वट्यासुः श्व. वटयिता वटयितारौ वटयितारः भ. वटयिष्यति वटयिष्यतः वटयिष्यन्ति क्रि. अवटयिष्यत् अवटयिष्यताम् __ अवटयिष्यन् आत्मनेपद व. वटयते वटयेते वटयन्ते स. वटयेत वटयेयाताम् वटयेरन प. वटयताम् वटयेताम् वटयन्ताम् ह्य, अवटयत अवटयेताम् अवटयन्त अ. अववटत अववटेताम अववटन्त प. वटयाञ्चके वटयाञ्चक्राते वटयाञ्चक्रिरे आ. वटयिषीष्ट वटयिषीयास्ताम् वटयिषीरन् श्व. वटयिता वटयितारौ वटयितार: भ. वटयिष्यते वटयिष्येते वटयिष्यन्ते क्रि. अवटयिष्यत अवटयिष्येताम् अवटयिष्यन्त १८६३ खेटण् (खेट्) भक्षणे । परस्मैपद व. खेटयति खेटयतः खेटयन्ति स. खेटयेत् खेटयेताम् खेटयेयुः प. खेटयतु/खेटयतात् खेटयताम् ह्य. अखेटयत् अखेटयताम् अ. अचिखेटत् अचिखेटताम् अचिखेटन् प. खेटयाञ्चकार खेटयाञ्चक्रतुः आ. खेट्यात् खेट्यास्ताम् श्व. खेटयिता खेटयितारौ खेटयितार: भ. खेटयिष्यति खेटयिष्यतः खेटयिष्यन्ति क्रि. अखेटयिष्यत् अखेटयिष्यताम् अखेटयिष्यन् आत्मनेपद व. खेटयते खेटयेते खेटयन्ते स: खेटयेत खेटयेयाताम खेटयेरन् प. खेटयताम् खेटयेताम् खेटयन्ताम् ह्य. अखेटयत अखेटयेताम् अखेट्यन्त अ. अचिखेटत अचिखेटेताम अचिखेटन्त प. खेटयाञ्चके खेटयाञ्चक्राते खेटयाञ्चक्रिरे आ. खेटयिषीष्ट खेटयिषीयास्ताम् खेटयिषीरन् श्व. खेटयिता खेटयितारौ खेटयितारः भ. खेटयिष्यते खेटयिष्यते खेटयिष्यन्ते क्रि. अखेटयिष्यत अखेटयिष्येताम अखेटयिष्यन्त १८६४ खोटण् (खोट्) क्षेपे । परस्मैपद व. खोटयति खोटयतः खोटयन्ति स. खोटयेत् खोटयेताम् प. खोटयतु/खोटयतात् खोटयताम् ह्य. अखोटयत् अखोटयताम् अखोटयन् अ. अचुखोटत् अचुखोटताम् अचुखोटन् प. खोटयाञ्चकार खोटयाञ्चक्रतुः खोटयाञ्चक्रुः आ. खोट्यात् खोट्यास्ताम् खोट्यासुः श्व. खोटयिता खोटयितारौ खोटयितारः भ. खोटयिष्यति खोटयिष्यतः खोटयिष्यन्ति क्रि. अखोटयिष्यत् अखोटयिष्यताम् अखोटयिष्यन् आत्मनेपद व. खोटयते खोटयेते खोटयन्ते स. खोटयेत खोटयेयाताम् खोटयेरन् प. खोटयताम् खोटयेताम् खोटयन्ताम् ह्य. अखोटयत अखोटयेताम् अखोटयन्त अ. अचुखोटत अचुखोटेताम अचुखोटन्त प. खोटयाञ्चक्रे खोटयाञ्चक्राते खोटयाञ्चक्रिरे आ. खोटयिषीष्ट खोटयिषीयास्ताम् खोटयिषीरन् श्व, खोटयिता खोटयितारौ खोटयितार: भ. खोटयिष्यते खोटयिष्येते खोटयिष्यन्ते क्रि, अखोटयिष्यत अखोटयिष्येताम् अखोटयिष्यन्त १८६५ पुटण (पुट) संसर्गे। परस्मैपद व. पुटयति पुटयतः पुटयन्ति स. पुटयेत् पुटयेताम् पुटयेयुः प. पुटयतु/पुटयतात् पुटयताम् पुटयन्तु ह्य. अपुटयत् अपुटयताम् अपुटयन् | अ. अपुपुटत् अपुपुटताम् अपुपुटन् खेटयन्तु अखेटयन् खेटयाञ्चक्रुः खेट्यासुः Page #671 -------------------------------------------------------------------------- ________________ 658 धातुरत्नाकर द्वितीय भाग पुटयितारौ प. पुटयाञ्चकार पुटयाञ्चक्रतुः पुटयाञ्चक्रुः आ. पुट्यात् पुट्यास्ताम् पुटयासुः श्व. पुटयिता पुटयितारौ पुटयितारः भ. पुटयिष्यति पुटयिष्यतः पुटयिष्यन्ति क्रि. अपुटयिष्यत् अपुटयिष्यताम् अपुटयिष्यन् आत्मनेपद व. पुटयते पुटयेते. पुटयन्ते स. पुटयेत पुटयेयाताम् पुटयेरन् प. पुटयताम् पुटयेताम् पुटयन्ताम् ह्य. अपुटयत अपुटयेताम् अपुटयन्त अ. अपुपुटत अपुपुटेताम अपुपुटन्त प. पुटयाञ्चक्रे पुटयाञ्चक्राते पुटयाञ्चक्रिरे पुटयिषीष्ट पुटयिषीयास्ताम् पुटयिषीरन् श्व. पुटयिता पुटयितारः भ. पुटयिष्यते पुटयिष्येते पुटयिष्यन्ते क्रि. अपुटयिष्यत अपुटयिष्येताम् अपुटयिष्यन्त १८६६ वटुण् (वण्ट्) विभाजने । वटु २०५ वद्रूपाणि । १८६७ शठण (शठ्) सम्यग्भाषणे। परस्मैपद व. शठयति शठयन्ति स. शठयेत् शठयेताम् शठयेयुः प. शठयतु राठयतात् शठयताम् शठयन्तु हा. अशठयत् अशठयताम् अशठयन् अ. अशशठत् अशशठताम् अशशठन् प. शठयाञ्चकार शठयाञ्चक्रतुः शठयाञ्चक्रुः आ. शठ्यात् शठ्यास्ताम् शठ्यासुः श्र. शठयिता शठयितारौ शयितारः भ, शठयिष्यति शठयिष्यतः शठयिष्यन्ति क्रि, अशठयिष्यत् अशठयिष्यताम् अशठयिष्यन् आत्मनेपद व. शठयते शठयेते शठयन्ते स. शठयेत शठयेयाताम् शठयेरन् प. शठयताम् शठयेताम् शठयन्ताम् हा. अशठयत अशठयेताम् अशठयन्त अ. अशशठत अशशठेताम अशशठन्त प. शठयाञ्चके शठयाञ्चक्राते शठयाञ्चक्रिरे आ. शठयिषीष्ट शयिषीयास्ताम् शठयिषीरन् श्व. शठयिता शठयितारौ शठयितारः भ. शठयिष्यते शठयिष्येते शठयिष्यन्ते क्रि. अशठयिष्यत अशठयिष्येताम् अशठयिष्यन्त १८६८ श्वठण (श्वठ्) सम्यग्भाषणे । परस्मैपद व. श्वठयति श्वठयतः श्वठयन्ति स. श्वठयेत् श्वठयेताम् श्वठयेयुः प. श्वठयतु/श्वठयतात् श्वठयताम् श्वठयन्तु ह्य. अश्वठयत् अश्वठयताम् अश्वठयन् अ. अशश्वठत् अशश्वठताम् अशश्वठन् प. श्वठयाञ्चकार श्वठयाञ्चक्रतुः श्वठयाञ्चक्रुः आ. श्वठ्यात् श्वठ्यास्ताम् श्वठ्यासुः अ. श्वठयिता श्वठयितारौ श्वठयितारः | भ. श्वठयिष्यति श्वठयिष्यतः श्वठयिष्यन्ति क्रि. अश्वयिष्यत् अश्वठयिष्यताम् अश्वठयिष्यन् आत्मनेपद व. श्वठयते श्वठयेते श्वठयन्ते स. श्वठयेत श्वठयेयाताम् श्वठयेरन् प. श्वठयताम् श्वठयेताम् श्वठयन्ताम् ह्य. अठयत अश्वठयेताम् अश्वठयन्त अ. अशश्वठत अशश्वठेताम अशश्वठन्त प. श्वठयाञ्चक्रे श्वठयाचक्राते श्वठयाश्चक्रिरे आ. श्वठयिषीष्ट श्वठयिषीयास्ताम् श्वठयिषीरन् श्व. श्वठयिता श्वठयितारौ श्वठयितारः भ. श्वठयिष्यते श्वठयिष्यते श्वठयिष्यन्ते क्रि. अश्वठयिष्यत अश्वठयिष्येताम् अश्वठयिष्यन्त १८६९ दण्डण (दण्ड्) दण्डनिपाते । परस्मैपद व. दण्डयति दण्डयतः दण्डयन्ति स. दण्डयेत् दण्डयेताम् दण्डयेयुः | प. दण्डयतु/दण्डयतात् दण्डयताम् दण्डयन्तु शठयतः Page #672 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (चुरादिगण) 659 पर्णयन्तु ह्य. अदण्डयत् अदण्डयताम् अदण्डयन् अ. अददण्डत् अददण्डताम् अददण्डन् प. दण्डयाञ्चकार दण्डयाञ्चक्रतुः दण्डयाञ्चक्रुः आ. दण्ड्यात् दण्ड्यास्ताम् दण्ड्यासुः श्व. दण्डयिता दण्डयितारौ दण्डयितार: भ. दण्डयिष्यति दण्डयिष्यतः दण्डयिष्यन्ति क्रि. अदण्डयिष्यत् अदण्डयिष्यताम् अदण्डयिष्यन् आत्मनेपद व. दण्डयते दण्डयेते दण्डयन्ते स. दण्डयेत दण्डयेयाताम् दण्डयेरन् प. दण्डयताम् दण्डयेताम् दण्डयन्ताम् ह्य. अदण्डयत अदण्डयेताम् अदण्डयन्त अ. अददण्डत अददण्डेताम अददण्डन्त प. दण्डयाञ्चक्रे दण्डयाञ्चक्राते दण्डयाञ्चक्रिरे आ. दण्डयिषीष्ट दण्डयिषीयास्ताम् दण्डयिषीरन् श्र. दण्डयिता दण्डयितारौ दण्डयितारः भ. दण्डयिष्यते दण्डयिष्येते दण्डयिष्यन्ते क्रि. अदण्डयिष्यत अदण्डयिष्येताम् अदण्डयिष्यन्त १८७० व्रणण् (व्रण) गात्रविचूर्णने । परस्मैपद व. व्रणयति व्रणयतः व्रणयन्ति स. व्रणयेत् व्रणयेयुः प. व्रणयतु/व्रणयतात् व्रणयताम् व्रणयन्तु ह्य. अव्रणयत् अव्रणयताम् अव्रणयन् अ. अवव्रणत् अवव्रणताम् अवव्रणन् प. व्रणयाञ्चकार व्रणयाञ्चक्रतुः व्रणयाञ्चक्रुः आ. व्रण्यात् वण्यास्ताम् श्र. व्रणयिता व्रणयितारौ व्रणयितार: भ. व्रणयिष्यति व्रणयिष्यतः व्रणयिष्यन्ति क्रि. अव्रणयिष्यत् अव्रणयिष्यताम् अव्रणयिष्यन् आत्मनेपद व. व्रणयते व्रणयेते व्रणयन्ते स. व्रणयेत व्रणयेयाताम् व्रणयेरन् प. व्रणयताम् व्रणयेताम् व्रणयन्ताम् ह्य. अव्रणयत अव्रणयेताम् अव्रणयन्त अ. अवव्रणत अवव्रणेताम अवतणन्त प. व्रणयाञ्चके व्रणयाञ्चक्राते व्रणयाञ्चक्रिरे आ. व्रणयिषीष्ट व्रणयिषीयास्ताम् व्रणयिषीरन् श्व. व्रणयिता व्रणयितारौ व्रणयितार: भ. व्रणयिष्यते व्रणयिष्येते व्रणयिष्यन्ते क्रि. अव्रणयिष्यत अव्रणयिष्येताम् अव्रणयिष्यन्त १८७१ वर्णण (वर्ण) वर्णक्रियाविस्तानगुणवचनेषु। वर्णण् १६४० वदूपाणि । १८७२ पर्णण् (पर्ण) हरितभावे । परस्मैपद व. पर्णयति . पर्णयतः पर्णयन्ति स. पर्णयेत् पर्णयेताम् पर्णयेयुः प. पर्णयतु/पर्णयतात् पर्णयताम् ह्य. अपर्णयत् अपर्णयताम् अपर्णयन् अ. अपपर्णत् अपपर्णताम् अपपर्णन प. पर्णयाञ्चकार पर्णयाञ्चक्रतुः पर्णयाञ्चक्रुः आ. पात् पास्ताम् पासुः श्व. पर्णयिता पर्णयितारौ पर्णयितारः भ. पर्णयिष्यति पर्णयिष्यतः पर्णयिष्यन्ति क्रि. अपर्णयिष्यत् अपर्णयिष्यताम् अपर्णयिष्यन् आत्मनेपद व. पर्णयले पर्णयेते पर्णयन्ते स. पर्णयेत पर्णयेयाताम् पर्णयेरन् प. पर्णयताम् पर्णयेताम् पर्णयन्ताम् ह्य. अपर्णयत अपर्णयेताम अपर्णयन्त अ. अपपर्णत अपपर्णेताम अपपर्णन्त प. पर्णयाञ्चके पर्णयाञ्चक्रात पर्णयाञ्चक्रिरे आ. पर्णयिषीष्ट पर्णयिषीयास्ताम् पर्णयिषी श्व. पर्णयिता पर्णयितारौ पर्णयितार: भ. पर्णयिष्यते पर्णयिष्येते पर्णयिष्यन्ते क्रि. अपर्णयिष्यत अपर्णयिष्येताम् अपर्णयिष्यन्त व्रणयेताम् व्रण्यासः . Page #673 -------------------------------------------------------------------------- ________________ 660 १८७३ कर्णण (कर्ण) भेदे । परस्मैपद व. कर्णयति कर्णयतः स. कर्णयेत् कर्णयेताम् प. कर्णयतु / कर्णयतात् कर्णयताम् अकर्णयताम् अचकर्णताम् कर्णयाञ्चक्रतुः कर्ण्यास्ताम् कर्ण्यासुः कर्णयितारौ कर्णयितार: कर्णयिष्यतः कर्णयिष्यन्ति अकर्णयिष्यताम् अकर्णयिष्यन् आत्मनेपद कर्णयेते ह्य. अकर्णयत् अ. अचकर्णत् प. कर्णयाञ्चकार आ. कर्ण्यात् श्व. कर्णयिता भ. कर्णयिष्यति क्रि. अकर्णयिष्यत् व. कर्णयते स. कर्णयेत प. कर्णयताम् ह्य. अकर्णयत अ. अचकर्णत प. कर्णयाञ्चक्रे आ. कर्णयिषीष्ट श्व. कर्णयिता भ. कर्णयिष्यते क्रि. अकर्णयिष्यत कर्णयेयाताम् कर्णयेताम् कर्णयितारौ कर्णयिष्येते कर्णयन्ति कर्णयेयुः कर्णयन्तु अकर्णयन् व. तूणयति तूणयत: स. तूणयेत् तूणाम् प. तूणयतु / तूणयतात् तूणयताम् ह्य अतूणयत् अतूणयताम् अ. अतुतूणत् अतुतूणताम् प. तूणयाञ्चकार तूणयाञ्चक्रतुः आ. तूण्यात् तूण्यास्ताम् तूणयितारौ श्व तूणयिता भ. तूणयिष्यति तूयिष्यतः अचकर्णन् कर्णयाञ्चक्रुः कर्णयन्ते कर्णयेरन् अकर्णयिष्येताम् १८७४ तूणण् (तूण्) संकोचने । परस्मैपद कर्णयन्ताम् अकर्णयन्त अचकर्णन्त अकर्णयिष्यन्त तूणयन्ति तूणयेयुः तूणयन्तु अतूणयन् अतुतूणन् तूणयाञ्चक्रुः क्रि. अतूणयिष्यत् तूण्यासुः तूणयितार: तूणयिष्यन्ति व. तूणय स. तूणयेत प. तूणयताम् ह्य. अतूणयत अ. अतुतूणत प. तूणयाञ्चक्रे गणयतः गणयेताम् अकर्णयेताम् गणयतु / गणयतात् गणयताम् अचकर्णेताम ह्य. अगणयत् अगणयताम् कर्णयाञ्चक्राते कर्णयाञ्चक्रिरे अ. अजगणत् अजगणताम् कर्णयिषीयास्ताम् कर्णयिषीरन् प. गणयाञ्चकार गणयाञ्चक्रतुः कर्णयितारः गण्यास्ताम् कर्णयिष्यन्ते गणयितारौ गणयिष्यतः आ. तूणयिषीष्ट श्व तूणयिता भ. तूणयिष्यते क्रि. अतूणयिष्यत व. गणयति स. गणयेत् प. आ. गण्यात् श्व. गणयिता भ. गणयिष्यति क्रि. अगणयिष्यत् व. गणयते स. गणयेत प. गणयताम् ह्य. अगणयत अ. अजगणत प. गणयाञ्चक्रे आ. गणयिषीष्ट श्व. गणयिता भ. गणयिष्यते अतूणयिष्यताम् आत्मनेपद तूणये तूणाम् अतूणयेताम् अतुतूता १८७५ गणण् (गण्) संख्याने । परस्मैपद धातुरत्नाकर द्वितीय भाग अतूणयिष्यन् तूणयन्ताम् अतूणयन्त अतुतूणन्त ञ्च तूणाञ्च तूणयिषीयास्ताम् तूणयिषीरन् तूणयितारौ तूणयितार: तू तूयिष्यन्ते तूणयिष्येताम् अतूणयिष्यन्त तूयन्ते तूणयेरन् अगणयिष्यताम् आत्मनेपद गणयेते गणयेयाताम् गणयेताम् अगणयेताम् अजगणेताम गणयाञ्चक्राते गणयिषीयास्ताम् गणयितारौ गणयिष्येते गणयन्ति गणयेयुः गणयन्तु अगणयन् अजगणन् गणयाञ्चक्रुः गण्यासुः गणयितार: गणयिष्यन्ति अगणयिष्यन् गणयन्ते गणयेरन् गणयन्ताम् अगणयन्त अजगणन्त गणयाञ्चक्रिरे गणयिषीरन् गणयितारः गणयिष्यन्ते Page #674 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (चुरादिगण) 661 गुणयेते गुणयन्ते क्रि. अगणयिष्यत अगणयिष्येताम् अगणयिष्यन्त | भ. गुणयिष्यति गुणयिष्यतः गुणयिष्यन्ति १८७६ कुणण् (कुण्) आमन्त्रणे। क्रि. अगुणयिष्यत् अगुणयिष्यताम् अगुणयिष्यन् परस्मैपद आत्मनेपद व. कुणयति कुणयतः कुणयन्ति व. गुणयते स. कुणयेत् कुणयेताम् कुणयेयुः स. गुणयेत गुणयेयाताम् गुणयेरन् प. कुणयतु/कुणयतात् कुणयताम् कुणयन्तु प. गुणयताम् गुणयेताम् गुणयन्ताम् ह्य. अकुणयत् अकुणयताम् अकुणयन् ह्य. अगुणयत अगुणयेताम् अगुणयन्त अ. अचुकुणत् अचुकुणताम् अचुकुणन् अ. अजुगुणत अजुगुणेताम अजुगुणन्त प. कुणयाञ्चकार कुणयाञ्चक्रतुः कुणयाञ्चक्रुः प. गुणयाञ्चक्रे गुणयाञ्चक्राते गुणयाञ्चक्रिरे आ. कुण्यात् कुण्यास्ताम् कुण्यासुः आ. गुणयिषीष्ट गुणयिषीयास्ताम् गुणयिषीरन् श्व. कुणयिता कुणयितारौ कुणयितारः श्व. गुणयिता गुणयितारौ गुणयितारः भ. कुणयिष्यति कुणयिष्यतः कुणयिष्यन्ति भ. गुणयिष्यते गुणयिष्येते गुणयिष्यन्ते क्रि. अकुणयिष्यत् अकुणयिष्यताम् अकुणयिष्यन् क्रि. अगुणयिष्यत अगुणयिष्येताम् अगुणयिष्यन्त आत्मनेपद १८७८ केतण (केत्) आमन्त्रणे । व. कुणयते कुणयेते कुणयन्ते परस्मैपद स. कुणयेत कुणयेयाताम् कुणयेरन् व. केतयति केतयतः केतयन्ति कुणयताम् कुणयेताम् कुणयन्ताम् स. केतयेत् केतयेताम् केतयेयुः ह्य. अकुणयत अकुणयेताम् अकुणयन्त प. केतयतु/केतयतात् केतयताम् अ. अचुकुणत अचुकुणेताम अचुकुणन्त ह्य. अकेतयत् अकेतयताम् अकेतयन् प. कुणयाञ्चक्रे कुणयाञ्चक्राते कुणयाञ्चक्रिरे अ. अचिकेतत् अचिकेतताम् अचिकेतन् आ. कुणयिषीष्ट कुणयिषीयास्ताम् कुणयिषीरन् प. केतयाञ्चकार केतयाञ्चक्रतुः केतयाञ्चक्रुः 0. कुणयिता कुणयितारौ कुणयितारः आ. केत्यात् केत्यास्ताम् केत्यासुः भ. कुणयिष्यते कुणयिष्येते कुणयिष्यन्ते श्व. केतयिता केतयितारौ केतयितारः क्रि. अकुणयिष्यत अकुणयिष्येताम् अकुणयिष्यन्त भ. केतयिष्यति केतयिष्यतः केतयिष्यन्ति १८७७ गुणण् (गुण) आमन्त्रणे । क्रि. अकेतयिष्यत् अकेतयिष्यताम् अकेतयिष्यन् परस्मैपद आत्मनेपद व, गुणयति गुणयतः गुणयन्ति व. केतयते केतयेते केतयन्ते स. गुणयेत् गुणयेताम् गुणयेयुः स. केतयेत केतयेयाताम् केतयेरन् प. गुणयतु/गुणयतात् गुणयताम् गुणयन्तु प. केतयताम् केतयेताम् केतयन्ताम् ह्य. अगुणयत् अगुणयताम् अगुणयन् ह्य. अकेतयत अकेतयेताम अकेतयन्त अ. अजुगुणत् अजुगुणताम् अजुगुणन् अ. अचिकेतत अचिकेतेताम अचिकेतन्त प. गुणयाञ्चकार गुणयाञ्चक्रतुः गुणयाञ्चक्रुः प. केतयाञ्चक्रे केतयाञ्चक्राते केतयाञ्चक्रिरे आ. गुण्यात् गुण्यास्ताम् गुण्यासुः आ. केतयिषीष्ट केतयिषीयास्ताम् केतयिषीरन् श्व. गुणयिता गुणयितारौ गुणयितारः श्व. केतयिता केतयितारौ केतयितारः केतयन्तु Page #675 -------------------------------------------------------------------------- ________________ 662 भ. केतयिष्यते क्रि. अकेतयिष्यत व. पतयति स. पतयेत् प. १८७९ पतण् (पत्) गतौ वा । परस्मैपद पतयतु/ पतयतात् ह्य. अपतयत् अ. अपपतत् प. पतयाञ्चकार आ. पत्यात् श्व पतयिता भ. पतयिष्यति क्रि. अपतयिष्यत् व. पतयते स. पतयेत प. पतयताम् ह्य. अपतयत अ. अपपतत प. पतयाञ्चक्रे आ. पतयिषीष्ट श्व. पतयिता भ. पतयिष्यते क्रि. अपतयिष्यत केतयिष्येते केतयिष्यन्ते अकेतयिष्येताम् अकेतयिष्यन्त पतयतः म् पतयताम् अपतयताम् अपपतताम् पतयाञ्चक्रतुः पत्यास्ताम् पतयितारौ पतयिष्यतः पतयन्तु अपतयन् अपपतन् पतयाञ्चक्रुः पत्यासुः पतयितार: पतयिष्यन्ति अपतयिष्यताम् अपतयिष्यन् आत्मनेपद पतयेते पतयेयाताम् पतयेताम् अपतयेताम् अपपतेताम पतयाञ्चक्राते पतयिषीयास्ताम् पतयितारौ पतयिष्येते पतयन्ति पतयेयुः व. वातयति वातयतः स. वातयेत् वातयेताम् प. वातयतु/ वातयतात् वातयताम् ह्य. अवातयत् अवातयताम् अ. अववातत् अववातताम् प. वातयाञ्चकार वातयाञ्चक्रतुः आ. वात्यात् वात्यास्ताम् पतयन्ते पतयेरन् पतयन्ताम् अपतयन्त श्व वातयिता भ. वातयिष्यति क्रि. अवातयिष्यत् वातयन्ति वातयेयुः वातयन्तु अवातयन् अववातन् वातयाञ्चक्रुः वात्यासुः व. वातयते स. वातयेत प. वातयताम् ह्य. अवातयत अ. अववातत प. वातयाञ्चक्रे आ. वातयिषीष्ट श्व वातयिता भ. वातयिष्यते क्रि. अवातयिष्यत अपपतन्त पतयाञ्चक्रिरे अ. अचकथत् पतयिषीरन् प. कथयाञ्चकार पतयितारः पतयिष्यन्ते अपतयिष्येताम् अपतयिष्यन्त १८८० वातण् (वात्) गतिसुखसेवनयोः । परस्मैपद आ. कथ्यात् श्व कथयिता १८८१ कथण् (कथ्) वाक्यप्रबन्धे । परस्मैपद भ. कथयिष्यति क्रि. अकथयिष्यत् व. कथयति स. कथयेत् प. कथयतु / कथयतात् कथयताम् ह्य. अकथयत् अकथयताम् अचकथताम् कथयाञ्चक्रतुः कथ्यास्ताम् कथयितारौ कथयिष्यतः व. कथयते स. कथयेत प. कथयताम् ह्य. अकथयत धातुरत्नाकर द्वितीय भाग वातयितारौ वातयितार: वातयिष्यतः वातयिष्यन्ति अवातयिष्यताम् अवातयिष्यन् आत्मनेपद वातयेते अ. अचकथत प. कथयाञ्चक्रे आ. कथयिषीष्ट वातयन्ते वातयेयाताम् वातयेरन् वातयेताम् वातयन्ताम् अवातयेताम् अवातयन्त अववातेताम अववातन्त वातयाञ्चक्राते वातयाञ्चक्रिरे वातयिषीयास्ताम् वातयिषीरन् वातयितार: वातयिष्यन्ते अवातयिष्येताम् अवातयिष्यन्त वातयितारौ वातयिष्येते कथयतः कथयेताम् कथयन्ति कथयेयुः कथयन्तु अकथयन् अचकथन् कथयाञ्चक्रुः कथ्यासुः कथयितारः कथयिष्यन्ति अकथयिष्यताम् अकथयिष्यन् आत्मनेपद कथयेते कथयेयाताम् कथम् कथयन्ताम् अकथयेताम् अकथयन्त अचकथेताम अचकथन्त कथयाञ्चक्रिरे कथयाञ्चक्राते कथयिषीयास्ताम् कथयिषीरन् कथयन्ते कथ Page #676 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (चुरादिगण) 663 श्व. कथयिता कथयितारौ कथयितारः भ. कथयिष्यते कथयिष्येते कथयिष्यन्ते क्रि. अकथयिष्यत अकथयिष्येताम अकथयिष्यन्त १८८२ श्रथण (श्रथ्) दौर्बल्ये । परस्मैपद व. श्रथयति श्रथयत: श्रथयन्ति स. श्रथयेत् श्रथयेताम् श्रथयेयुः प. श्रथयतु/श्रथयतात् श्रथयताम् श्रथयन्तु ह्य. अश्रथयत् अश्रथयताम् अश्रथयन् अ. अशश्रथत् अशश्रथताम् अशश्रथन् प. श्रथयाञ्चकार श्रथयाञ्चक्रतुः श्रथयाञ्चक्रुः आ. श्रध्यात् श्रथ्यास्ताम् श्रथ्यासुः श्व. श्रथयिता श्रथयितारौ श्रथयितार: भ. श्रथयिष्यति श्रथयिष्यत: श्रथयिष्यन्ति क्रि, अश्रथयिष्यत् अश्रथयिष्यताम् अश्रथयिष्यन् आत्मनेपद व. श्रथयते श्रथयेते श्रथयन्ते स. श्रथयेत श्रथयेयाताम् श्रथयेरन् प. श्रथयताम् श्रथयेताम् श्रथयन्ताम् अश्रथयत अश्रथयेताम् अश्रथयन्त अ. अशश्रथत अशश्रथेताम अशश्रथन्त प. श्रथयाञ्चक्रे श्रथयाञ्चक्राते श्रथयाञ्चक्रिरे आ. श्रथयिषीष्ट श्रथयिषीयास्ताम् श्रथयिषीरन् श्व. श्रथयिता श्रथयितारौ श्रथयितारः भ. श्रथयिष्यते श्रथयिष्येते श्रथयिष्यन्ते क्रि. अश्रथयिष्यत अश्रथयिष्येताम् अश्रथयिष्यन्त १८८३ छेदण् (छेद्) द्वैधीकरणे । परस्मैपद व, छेदयति छेदयतः छेदयन्ति स. छेदयेत् छेदयेताम् प. छेदयतु/छेदयतात् छेदयताम् छेदयन्तु। ह्य. अच्छेदयत् अच्छेदयताम् अच्छेदयन् अ. अचिच्छेदत अचिच्छेदताम् अचिच्छेदन प. छेदयाञ्चकार छेदयाञ्चक्रतुः छेदयाञ्चक्रुः आ. छेद्यात् छेद्यास्ताम् छेद्यासुः श्व. छेदयिता छेदयितारौ छेदयितार: भ. छेदयिष्यति छेदयिष्यतः छेदयिष्यन्ति क्रि. अच्छेदयिष्यत् अच्छेदयिष्यताम् अच्छेदयिष्यन् आत्मनेपद व. छेदयते छेदयेते छेदयन्ते स. छेदयेत छेदयेयाताम् छेदयेरन् प. छेदयताम् छेदयेताम छेदयन्ताम् ह्य. अच्छेदयत अच्छेदयेताम् अच्छेदयन्त अ. अचिच्छेदत अचिच्छेदेताम अचिच्छेदन्त प. छेदयाञ्चक्रे छेदयाञ्चक्राते छेदयाञ्चक्रिरे आ. छेदयिषीष्ट छेदयिषीयास्ताम् छेदयिषीरन् श्व. छेदयिता छेदयितारौ छेदयितारः भ. छेदयिष्यते छेदयिष्येते छेदयिष्यन्ते क्रि. अच्छेदयिष्यत अच्छेदयिष्येताम अच्छेदयिष्यन्त १८८४ गदण् (गद्) गर्ने । परस्मैपद व. गदयति · गदयतः गदयन्ति स. गदयेत् गदयेताम् गदयेयुः प. गदयतु/गदयतात् गदयताम् गदयन्तु ह्य. अगदयत् अगदयताम् अगदयन् अ. अजगदत् अजगदताम् अजगदन् प. गदयाञ्चकार गदयाञ्चक्रतुः गदयाञ्चक्रुः आ. गद्यात् गद्यास्ताम् श्व. गदयिता गदयितारौ गदयितारः भ. गदयिष्यति गदयिष्यतः गदयिष्यन्ति क्रि. अगदयिष्यत् अगदयिष्यताम् अगदयिष्यन् आत्मनेपद व. गदयते गदयेते गदयन्ते स. गदयेत गदयेयाताम् गदयेरन् प. गदयताम् गदयेताम् गदयन्ताम् ह्य. अगदयत अगदयेताम अगदयन्त अ. अजगदत अजगदेताम अजगदन्त | प. गदयाञ्चक्रे गदयाञ्चक्राते गदयाञ्चक्रिरे गद्यासुः छेदयेयुः Page #677 -------------------------------------------------------------------------- ________________ 664 धातुरत्नाकर द्वितीय भाग आ. गदयिषीष्ट गदयिषीयास्ताम् गदयिषीरन् श्व. गदयिता गदयितारौ गदयितार: भ. गदयिष्यते गदयिष्येते गदयिष्यन्ते क्रि. अगदयिष्यत अगदयिष्येताम् अगदयिष्यन्त १८८५ अन्धण् (अन्ध्) दृष्ट्युपसंहारे । परस्मैपद व. अन्धयति अन्धयत: अन्धयन्ति स. अन्धयेत् अन्धयेताम् अन्धयेयुः प. अन्धयतु/अन्धयतात् अन्धयताम् अन्धयन्तु ह्य. आन्धयत् आन्धयताम् आन्धयन् अ. आन्दिधत् आन्दिधताम् आन्दिधन् प. अन्धयाञ्चकार अन्धयाञ्चक्रतुः अन्धयाञ्चक्रुः आ. अध्यात् अन्ध्यास्ताम् अन्ध्यासुः २. अन्धयिता अन्धयितारौ अन्धयितार: भ. अन्धयिष्यति अन्धयिष्यतः अन्धयिष्यन्ति क्रि. आन्धयिष्यत् आन्धयिष्यताम् आन्धयिष्यन् आत्मोपद व. अन्धयते अन्धयेते अन्धयन्ते स. अन्धयेत अन्धयेयाताम् अन्धयेरन् प. अन्धयताम् अन्धयेताम् अन्धयन्ताम् ह्य. आन्धयत आन्धयेताम् आन्धयन्त अ. आन्दिधत आन्दिधेताम आन्दिधन्त प. अन्धयाञ्चक्रे अन्धयाञ्चक्राते अन्धयाञ्चक्रिरे आ. अन्धयिषीष्ट अन्धयिषीयास्ताम् अन्धयिषीरन् श्व. अन्धयिता अन्धयितारौ अन्धयितार: भ. अन्धयिष्यते अन्धयिष्येते अन्धयिष्यन्ते क्रि. आन्धयिष्यत आन्धयिष्येताम् आन्धयिष्यन्त १८८६ स्तनण् (स्तन्) गर्ने । परस्मैपद व. स्तनयति स्तनयतः स्तनयन्ति स. स्तनयेत् स्तनयेताम् स्तनयेयुः प. स्तनयतु/स्तनयतात् स्तनयताम् स्तनयन्तु ह्य. अस्तनयत् अस्तनयताम् अस्तनयन् अ. अतस्तनत् अतस्तनताम् अतस्तनन् प. स्तनयाञ्चकार स्तनयाञ्चक्रतुः स्तनयाञ्चक्रुः आ. स्तन्यात् स्तन्यास्ताम् स्तन्यासुः श्व. स्तनयिता स्तनयितारौ स्तनयितार: भ. स्तनयिष्यति स्तनयिष्यतः स्तनयिष्यन्ति क्रि. अस्तनयिष्यत् अस्तनयिष्यताम् अस्तनयिष्यन् आत्मनेपद व. स्तनयते स्तनयेते स्तनयन्ते स. स्तनयेत स्तनयेयाताम् स्तनयेरन प. स्तनयताम् स्तनयेताम् स्तनयन्ताम् ह्य. अस्तनयत अस्तनयेताम् अस्तनयन्त अ. अतस्तनत अतस्तनेताम अतस्तनन्त प. स्तनयाञ्चक्रे स्तनयाञ्चक्राते स्तनयाञ्चक्रिरे आ. स्तनयिषीष्ट स्तनयिषीयास्ताम् स्तनयिषीरन् श्व. स्तनयिता स्तनयितारौ स्तनयितार: भ. स्तनयिष्यते स्तनयिष्येते स्तनयिष्यन्ते | क्रि. अस्तनयिष्यत अस्तनयिष्येताम् अस्तनयिष्यन्त १८८७ ध्वनण् (ध्वन्) शब्दे । परस्मैपद व. ध्वनयति ध्वनयतः ध्वनयन्ति स. ध्वनयेत् ध्वनयेताम् ध्वनयेयुः प. ध्वनयतु/ध्वनयतात् ध्वनयताम् ध्वनयन्तु ह्य. अध्वनयत् अध्वनयताम् अध्वनयन अ. अदध्वनत् अदध्वनताम् अदध्वनन् प. ध्वनयाञ्चकार ध्वनयाञ्चक्रतुः ध्वनयाञ्चक्रुः आ. ध्वन्यात् ध्वन्यास्ताम् श्व. ध्वनायता ध्वनयितारौ ध्वनयितार: भ. ध्वनयिष्यति ध्वनयिष्यतः ध्वनयिष्यन्ति क्रि. अध्वनयिष्यत् अध्वनयिष्यताम् अध्वनयिष्यन् आत्मनेपद व. ध्वनयते ध्वनयेते ध्वनयन्ते स. ध्वनयेत ध्वनयेयाताम ध्वनयेरन् प. ध्वनयताम् ध्वनयेताम् ध्वनयन्ताम् ह्य. अध्वनयत अध्वनयेताम् अध्वनयन्त | अ. अदध्वनत अदध्वनेताम अदध्वनन्त ध्वन्यासुः Page #678 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (चुरादिगण) प. ध्वनयाञ्चक्रे आ. ध्वनयिषीष्ट श्व. ध्वनयिता भ. ध्वनयिष्यते क्रि. अध्वनयिष्यत आ. स्तेन्यात् श्र. स्तेनयिता भ. स्तेनयिष्यति क्रि. अस्तेनयिष्यत् १८८८ स्तेनण् (स्तेन्) चौर्ये । व. स्तेनयते स. स्तेनयेत प. स्तेनयताम् ह्य. अस्तेनयत अ. अतिस्तेनत प. स्तेनयाञ्चक्रे व. स्तेनयति स्तेनयन्ति स. स्तेनयेत् स्तेनयेताम् स्तेनयेयुः प. स्तेनयतु / स्तेनयतात् स्तेनयताम् स्तेनयन्तु ह्य अस्तेनयत् अस्तेनयताम् अस्तेनयन् अ. अतिस्तेनत् अतिस्तेनताम् अतिस्तेनन् प. स्तेनयाञ्चकार आ. स्तेनयिषीष्ट व. स्तेनयिता भ. स्तेनयिष्यते क्रि. अस्तेनयिष्यत व. ऊनयति स. ऊनयेत् अ. औनिनत् औनिनताम् ध्वनयाञ्चक्राते ध्वनयाञ्चक्रिरे ध्वनयिषीयास्ताम् ध्वनयिषीरन् प. ऊनयाञ्चकार ऊनयाञ्चक्रतुः ध्वनयितारः आ. ऊन्यात् ऊन्यास्ताम् ध्वनयिष्यन्ते श्व ऊनयिता ऊनयितारौ ध्वनयितारौ ध्वनयिष्येते अध्वनयिष्येताम् अध्वनयिष्यन्त परस्मैपद स्तेनयत. स्तेनयाञ्चक्रुः स्तेन्यासुः स्तेनयितार: स्तेनयिष्यन्ति अस्तेनयिष्यताम् अस्तेनयिष्यन् आत्मनेपद स्तेनयेते स्तेनयाञ्चक्रतुः स्तेन्यास्ताम् स्तेनयितारौ स्तनयिष्यतः स्तेनयितारौ स्तेनयिष्येते स्तेनयिष्यन्ते अस्तेनयिष्येताम् अस्तेनयिष्यन्त १८८९ ऊनण् (ऊन्) परिहाणे । परस्मैपद स्तेनयन्ते स्तनयेयाताम् स्तेनयेरन् स्तेनयेताम् स्तेनयन्ताम् अस्तेनयेताम् अस्तेनयन्त अतिस्तेनेताम अतिस्तेनन्त स्तेनयाञ्चक्राते स्तेनयाञ्चक्रिरे अ. अचकृपत् स्तेनयिषीयास्ताम् स्तेनयिषीरन् प. कृपयाञ्चकार स्तेनयितारः आ. कृप्यात् श्व. कृपयिता भ. कृपयिष्यति क्रि. अकृपयिष्यत् ऊनयतः ऊनयेताम् प. ऊनयतु / ऊनयतात् ऊनयताम् ह्य. औनयत् औनयताम् भ. ऊनयिष्यति क्रि. औनयिष्यत् ऊनयन्ति ऊनययुः ऊनयन्तु औनयन् व. ऊनयते स. ऊनयेत प. ऊनयताम् ह्य. औनयत अ. औनिनत प. ऊनयाञ्चक्रे आ. ऊनयिषीष्ट श्व ऊनयिता भ. ऊनयिष्यते क्रि. औनयिष्यत ऊनयिष्यतः औनयिष्यताम् आत्मनेपद ऊनयेते व. कृपय स. कृपयेत प. कृपयताम् ह्य. अकृपयत ऊनयेयाताम् ऊनयेताम् औनयेताम् औनिनेताम ऊनयाञ्चक्राते ऊनयिषीयास्ताम् ऊनयितारौ ऊनयिष्येते १८९० कृपण् (कृप्) दौर्बल्ये । परस्मैपद औनिनन् ऊनयाञ्चक्रुः ऊन्यासुः ऊनयितार: ऊनयिष्यन्ति औनयिष्यन् ऊनयन्ते ऊनयेरन ऊनयन्ताम् औनयन्त औनिनन्त ऊनयाञ्चक्रिरे ऊनयिषीरन् ऊनयितारः ऊनयिष्यन्ते औनयिष्येताम् औनयिष्यन्त कृपयतः कृपयेताम् व. कृपयति कृपयन्ति स. कृपयेत् कृपयेयुः प. कृपयतु / कृपयतात् कृपयताम् कृपयन्तु ह्य. अकृपयत् अकृपयताम् अकृपयन् अचकृपताम् अचकृपन् कृपयाञ्चक्रतुः कृपयाञ्चक्रुः कृप्यास्ताम् कृप्यासुः कृपयितारौ 'कृपयितार: कृपयिष्यतः कृपयिष्यन्ति अकृपयिष्यताम् अकृपयिष्यन् आत्मनेपद कृपये कृपयेयाताम् कृपयेताम् अकृताम् 665 कृपयन्ते कृपयेरन् कृपयन्ताम् अकृपयन्त Page #679 -------------------------------------------------------------------------- ________________ 666 अ. अचकृपत प. कृपयाञ्चक्रे आ. कृपयषीष्ट श्व. कृपयिता भ. कृपयिष्यते क्रि. अकृपयिष्यत व. रूपयति स. रूपयेत् रूपयाञ्चकार आ. रूप्यात् श्र. रूपयिता भ. रूपयिष्यति क्रि. अरूपयिष्यत् अचकृताम कृपयाञ्चक्राते १८९१ रूपण् (रूप्) रूपक्रियायाम् । परस्मैपद व. रूपयते स. रूपयेत प. अचकृपन्त कृपयाञ्चक्रिरे कृपयिषीयास्ताम् कृपयिषीरन् कृपयितारौ कृपयिष्येते प. रूपयतु / रूपयतात् रूपयताम् ह्य. अरूपयत् अरूपयताम् अ. अरुरूपत् अरुरूपताम् प. रूपयाञ्चक्रतुः रूप्यास्ताम् रूपयितारौ रूपयिष्यतः अकृपयिष्येताम् अकृपयिष्यन्त रूपयतः रूपयेताम् कृपयितार: कृपयिष्यन्ते अरूपयिष्यताम् अरूपयिष्यन् आत्मनेपद रूपयेते रूपयन्ते रूपयेयाताम् रूपयेरन् रूपयेताम् रूपयन्ताम् अरूपयेताम् अरूपयन्त अरुरूपेताम रूपयाञ्चक्राते रूपयताम् ह्य. अरूपयत अ. अरुरूपत प. रूपयाञ्चक्रे आ. रूपयिषीष्ट श्व. रूपयिता भ. रूपयिष्यते क्रि. अरूपयिष्यत अरूपयिष्येताम् अरूपयिष्यन्त १८९२ क्षपण (क्षप्) प्रेरणे । परस्मैपद रूपयितारौ रूपयिष्येते व. क्षपयति स. क्षपयेत् प. क्षपयतु / क्षपयतात् क्षपयताम् रूपयन्ति रूपयेयुः रूपयन्तु अरूपयन् अरुरूपन् रूपयाञ्चक्रुः रूप्यासुः रूपयितार: रूपयिष्यन्ति रूपयिषीयास्ताम् रूपयिषीरन् रूपयितार: रूपयिष्यन्ते क्षपयतः क्षपयेताम् ह्य. अक्षपयत् अ. अचक्षपत् प. क्षपयाञ्चकार क्षपयन्ति क्षपयेयुः क्षपयन्तु आ. क्षप्यात् श्व. क्षपयिता भ. क्षपयिष्यति क्रि. अक्षपयिष्यत् व. क्षपयते स. क्षपयेत प. क्षपयताम् ह्य. अक्षपयत अ. अचक्षपत प. क्षपयाञ्चक्रे आ. क्षपयिषीष्ट श्व. क्षपयिता भ. क्षपयिष्यते क्रि. अक्षपयिष्यत व. लाभयति स. लाभयेत् आ. लाभ्यात् श्व लाभयिता भ. लाभयिष्यति क्रि. अलाभयिष्यत् व. लाभयते स. लाभयेत प. लाभयताम् अक्षपयताम् अचक्षपताम् क्षपयाञ्चक्रतुः क्षप्यास्ताम् क्षपयितारौ क्षपयिष्यतः अक्षपयिष्यताम् अक्षपयिष्यन् आत्मनेपद क्षपयेते क्षपयेयाताम् लाभयतः लाभयेताम् प. लाभयतु / लाभयतात् लाभयताम् अरुरूपन्त ह्य. अलाभयत् अलाभयताम् रूपयाञ्चक्रिरे अ. अललाभत् अललाभताम् प. लाभयाञ्चकार लाभयाञ्चक्रतुः लाभ्यास्ताम् लाभयितारौ लाभयिष्यतः धातुरत्नाकर द्वितीय भाग अक्षपयन् अचक्षपन् क्षपयाञ्चक्रुः क्षप्यासुः क्षपयितारः क्षपयिष्यन्ति क्षप अक्षपा अचक्षपेताम क्षपयाञ्चक्राते क्षपयिषीयास्ताम् क्षपयितारौ क्षपयिष्येते १८९३ लाभण् (लाभ) प्रेरणे । परस्मैपद क्षपयन्ते क्षपयेरन् क्षपयन्ताम् अक्षपयन्त क्षपयितारः क्षपयिष्यन्ते अक्षपयिष्येताम् अक्षपयिष्यन्त अचक्षपन्त क्षपयाञ्चक्रिरे क्षपयिषीरन् लाभयन्ति लाभयेयुः लाभयन्तु अलाभयन् अललाभन् लाभयाञ्चक्रुः लाभ्यासुः लाभयितारः लाभयिष्यन्ति अलाभयिष्यन् अलाभयिष्यताम् आत्मनेपद लाभयन्ते लाभयेते लाभयेयाताम् लाभयेरन् लाभताम् लाभयन्ताम् Page #680 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (चुरादिगण) ह्य. अलाभयत अ. अललाभत प. लाभयाञ्चक्रे आ. लाभयिषीष्ट श्र. लाभयिता भ. लाभयिष्यते - लाभयिष्येते क्रि. अलाभयिष्यत अलाभयिष्येताम् अलाभयिष्यन्त १८९४ भामण् (भाम्) क्रोधे । व. भामयते स. भामयेत प. भामयताम् ह्य. अभामयत अ. अबभामत प. भामयाञ्चक्रे आ. भामयिषीष्ट श्र. भामयिता भ. भामयिष्यते क्रि. अभामयिष्यत अलाभयन्त प. गोमयतु / गोमयतात् गोमयताम् ह्य. अगोत् अललाभन्त अ. अजुगोमत् अजुगोमताम् अजुगोमन् लाभयाञ्चक्रिरे लाभयिषीयास्ताम् लाभयिषीरन् प. गोमयाञ्चकार गोमयाञ्चक्रतुः गोमयाञ्चक्रुः लाभयितारौ लाभयितारः लाभयिष्यन्ते अलाभयेताम् अललाभेताम लाभयाञ्चक्राते व. गोमयति स. गोमयेत् परस्मैपद व भामयति भामयतः स. भामयेत् भामयेताम् प. भामयतु/भामयतात् भामयताम् ह्य. अभामयत् अभामयताम् अ. अबभामत् अबभामताम् अ. अजुगोमत प. भामयाञ्चकार भामयाञ्चक्रतुः प. गोमयाञ्चक्रे आ. भाम्यात् भाम्यास्ताम् आ. गोमयिषीष्ट श्व. भामयिता भामयितारौ श्व. गोमयिता भ. भामयिष्यति भामयिष्यतः भामयिष्यन्ति भ. गोमयिष्यते क्रि. अभामयिष्यत् अभामयिष्यताम् अभामयिष्यन् क्रि. अगोमयिष्यत आत्मनेपद भामयेते भामयन्ति भामयेयुः भामयन्तु अभामयन् अबभामन् भामयन्ते भामयेयाताम् भामयेरन् भामयेताम् भामयितारौ भामयिष्येते भामयाञ्चक्रुः भाम्यासुः भामयितार: परस्मैपद १८९५ गोमण् (गोम्) उपलेपने । गोमयतः गोमयेताम् भामयन्ताम् अभामयन्त अभामयिष्येताम् अभामयिष्यन्त भामयितारः भामयिष्यन्ते आ. भाम्यात् श्व. गोमयिता भ. गोमयिष्यति क्रि. अगोमयिष्यत् गोमयन्ति गोमयेयुः व. गोमयते स. गोमयेत व. सामयति स. सामयेत् अभायेताम् प. सामयतु/ सामयतात् सामयताम् अबभामेताम अबभामन्त ह्य. असामयत् असामयताम् भामयाञ्चक्राते भामयाञ्चक्रिरे अ. अससामत् अससामताम् भामयिषीयास्ताम् भामयिषीरन् प. सामयाञ्चकार सामयाञ्चक्रतुः साम्यास्ताम् सामयितारौ सामयिष्यतः प. गोमयताम् ह्य. अगोमयत आ. साम्यात् श्व सामयिता भ. सामयिष्यति क्रि. असामयिष्यत् गोमयन्तु गोमयताम् अगोमयन् व. सामयते स. सामयेत भाम्यास्ताम् गोमयितारौ गोमयिष्यतः भाम्यासुः गोमयितारः गोमयिष्यन्ति अगोमयिष्यताम् अगोमयिष्यन् आत्मनेपद गोमयेते १८९६ सामण् (साम्) सान्त्वने । परस्मैपद गोमयन्ते गोमयेयाताम् गोमयेरन् गोमयेताम् गोमयन्ताम् अगोमयेताम् अगोमयन्त अजुगोताम अजुगोमन्त गोमयिषीरन् गोमयाञ्चक्राते गोमयाञ्चक्रिरे गोमयिषीयास्ताम् गोमयितारौ गोमयितार: गोमयिष्येते गोमयिष्यन्ते अगोमयिष्येताम् अगोमयिष्यन्त 667 सामयतः सामयेताम् सामयन्ति सामयेयुः सामयन्तु असामयन् अससामन् सामयाञ्चक्रुः साम्यासुः सामयितार: सामयिष्यन्ति असामयिष्यताम् असामयिष्यन् आत्मनेपद सामयेते सामयेयाताम् सामयन्ते सामन् Page #681 -------------------------------------------------------------------------- ________________ 668 स्तोम्यासुः प. सामयताम् सामयेताम् सामयन्ताम् ह्य. असामयत असामयेताम् असामयन्त अ. अससामत अससामेताम अससामन्त प. सामयाञ्चके सामयाञ्चक्राते सामयाञ्चक्रिरे आ. सामयिषीष्ट सामयिषीयास्ताम् सामयिषीरन् श्र. सामयिता सामयितारौ सामयितार: भ. सामयिष्यते सामयिष्येते सामयिष्यन्ते क्रि. असामयिष्यत असामयिष्येताम असामयिष्यन्त १८९७ श्रामण (श्राम्) आमन्त्रणे । परस्मैपद व. श्रामयति श्रामयत: श्रामयन्ति स. श्रामयेत् श्रामयेताम् श्रामयेयुः प. श्रामयतु/श्रामयतात् श्रामयताम् श्रामयन्तु ह्य. अश्रामयत् अश्रामयताम् अश्रामयन् अ. अशश्रामत् अशश्रामताम् अशश्रामन् प. श्रामयाञ्चकार श्रामयाञ्चक्रतुः श्रामयाञ्चक्रुः आ. श्राम्यात् श्राम्यास्ताम् श्राम्यासुः श्व. श्रामयिता श्रामयितारौ श्रामयितारः भ. श्रामयिष्यति श्रामयिष्यतः श्रामयिष्यन्ति क्रि, अश्रामयिष्यत् अश्रामयिष्यताम् अश्रामयिष्यन् आत्मनेपद व. श्रामयते श्रामयेते श्रामयन्ते स. श्रामयत श्रामयेयाताम् श्रामयेरन् प. श्रामयताम् श्रामयेताम् श्रामयन्ताम् ह्य. अश्रामयत अश्रामयेताम् अश्रामयन्त अ. अशश्रामत अशश्रामेताम अशश्रामन्त प. श्रामयाञ्चके श्रामयाञ्चक्राते श्रामयाञ्चक्रिरे आ. श्रामयिषीष्ट श्रामयिषीयास्ताम् श्रामयिषीरन् श्व. श्रामयिता श्रामयितारौ श्रामयितार: भ. श्रामयिष्यते श्रामयिष्येते श्रामयिष्यन्ते क्रि. अश्रामयिष्यत अश्रामयिष्येताम् अश्रामयिष्यन्त १८९८ स्तोमण (स्तोम्) श्लाघायाम् । परस्मैपद व. स्तोमयति स्तोमयत: स्तोमयन्ति धातुरत्नाकर द्वितीय भाग स. स्तोमयेत् स्तोमयेताम् स्तोमयेयुः प. स्तोमयतु/स्तोमयतात् स्तोमयताम् स्तोमयन्तु ह्य. अस्तोमयत् अस्तोमयताम् अस्तोमयन् अ. अतुस्तोमत् अतुस्तोमताम् अतुस्तोमन् प. स्तोमयाञ्चकार स्तोमयाञ्चक्रतुः स्तोमयाञ्चक्रुः आ. स्तोम्यात् स्तोम्यास्ताम् श्व. स्तोमयिता स्तोमयितारौ स्तोमयितार: | भ. स्तोमयिष्यति स्तोमयिष्यतः स्तोमयिष्यन्ति क्रि. अस्तोमयिष्यत् अस्तोमयिष्यताम् अस्तोमयिष्यन् आत्मनेपद व. स्तोमयते स्तोमयेते स्तोमयन्ते स. स्तोमयेत स्तोमयेयाताम् स्तोमयेरन् प. स्तोमयताम् स्तोमयेताम् स्तोमयन्ताम् ह्य. अस्तोमयत अस्तोमयेताम् अस्तोमयन्त अ. अतुस्तोमत अतुस्तोमेताम अतुस्तोमन्त प. स्तोमयाञ्चके स्तोमयाञ्चक्राते स्तोमयाञ्चक्रिरे आ. स्तोमयिषीष्ट स्तोमयिषीयास्ताम् स्तोमयिषीरन् श्व. स्तोमयिता स्तोमयितारौ स्तोमयितारः | भ. स्तोमयिष्यते स्तोमयिष्येते स्तोमयिष्यन्ते क्रि. अस्तोमयिष्यत अस्तोमयिष्येताम् अस्तोमयिष्यन्त १८९९ व्ययण (व्यय) वित्तसमुत्सर्गे । परस्मैपद व. व्यययति व्यययतः व्यययन्ति स. व्यययेत् व्यययेताम् व्यययेयुः प. व्यययतु/व्यययतात् व्यययताम् व्यययन्तु ह्य. अव्यययत् अव्यययताम् अव्यययन् अ. अवव्ययत् अवव्ययताम् अवव्ययन् प. व्यययाञ्चकार व्यययाञ्चक्रतुः व्यययाञ्चक्रुः आ. व्यय्यात् व्यय्यास्ताम् व्यय्यासुः श्व. व्यययिता व्यययितारौ व्यययितार: भ. व्यययिष्यति व्यययिष्यतः व्यययिष्यन्ति क्रि. अव्यययिष्यत् अव्यययिष्यताम् अव्यययिष्यन् आत्मनेपद व. व्यययते व्यययेते व्यययन्ते Page #682 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (चुरादिगण) स. व्यययेत प. व्यययताम् ह्य. अव्यययत अ. अवव्ययत प. व्यययाञ्चक्रे आ. व्यययिषीष्ट श्र. व्यययिता भ. व्यययिष्यते क्रि. अव्यययिष्यत व. सूत्रयति स. सूत्रयेत् प. ह्य. असूत्रयत् अ. असुसूत्रत् प. सूत्रयाञ्चकार आ. सूत्र्यात् श्व सूत्रयिता भ. सूत्रयिष्यति क्रि. असूत्रयिष्यत् व्यययेयाताम् व्यययेताम् अव्यययेताम् अवव्ययेताम व्यययाञ्चक्राते व. सूत्रयते स सूत्र प. सूत्रयताम् ह्य असूत्रयत अ. असुसूत्रत प. सूत्रयाञ्चक्रे आ. सूत्रयिषीष्ट श्र. सूत्रयिता भ. सूत्रयिष्यते क्रि. असूत्रयिष्यत १९०० सूत्रण् (सूत्र) विमोचने । परस्मैपद अवव्ययन्त व्यययाञ्चक्रिरे व्यययिषीयास्ताम् व्यययिषीरन् व्यययितारः व्यययिष्यन्ते व्यययितारौ व्यययिष्येते सूत्रयतः सूत्रताम् सूत्रयतु / सूत्रयतात् सूत्रयताम् अव्यययिष्येताम् अव्यययिष्यन्त सूत्रयन्ति सूत्रयेयुः सूत्रयन्तु असूत्रयन् असुसूत्रन् सूत्रयाञ्चक्रुः सूत्र्यासुः सूत्रयितार: सूत्रयिष्यन्ति असूत्रयिष्यताम् असूत्रयिष्यन् आत्मनेपद सूत्र सूत्राताम् सूत्रम् व्यययेरन् व्यययन्ताम् अव्यययन्त असूत्रयताम् असुसूत्रताम् सूत्रयाञ्चक्रतुः सूत्र्यास्ताम् सूत्रयितारौ सूत्रयिष्यतः सूत्रम् असुसूत्रताम सूत्रयन्ताम् असूत्रयन्त असुसूत्रत सूत्रयाञ्चक्रा सूत्रयाञ्चक्रिरे सूत्रयिषीयास्ताम् सूत्रयिषीरन् सूत्रयितारौ सूत्रयिष्येते सूत्रयन्ते सूत्रयेरन् सूत्रयितार: सूत्रयिष्यन्ते असूत्रयिष्यन्त असूत्रयिष्येताम् १९०१ मूत्रण् (मूत्र) प्रस्रवणे । व. मूत्रयति स. मूत्रयेत् प. मूत्रयतु / मूत्रयतात् ह्य. अमूत्रयत् अ. अमुमूत्रत् प. मूत्रयाञ्चकार आ. मूत्र्यात् श्व. मूत्रयिता भ. मूत्रि क्रि. अमूत्रयिष्यत् व. मूत्र स. मूत्र प. मूत्रयताम् ह्य. अमूत्रयत अ. अमुमूत्रत प. मूत्रयाञ्चक्रे आ. मूत्रयिषीष्ट श्व. मूत्रयिता भ. मूत्रयिष्यते क्रि. अमूत्रयिष्यत व. पारयति स. पारयेत् प. पारयतु / पारयतात् ह्य. अपारयत् अ. अपपारत् प. पारयाञ्चकार आ. पार्यात् श्व. पारयिता भ. पारयिष्यति क्रि. अपारयिष्यत् परस्मैपद मूत्रयतः मूत्रयेताम् मूत्रयताम् अमूत्रयताम् अमुमूत्रताम् मूत्रयाञ्चक्रतुः मूत्र्यास्ताम् मूत्रयितारौ मूत्रयिष्यतः अमूत्रताम् अमूत्रेता मूत्राञ्च मूत्रयिष्यन्ति अमूत्रयिष्यताम् अमूत्रयिष्यन् आत्मनेपद मूत्र मूत्राताम् मूत्रयेताम् मूत्रयिषीयास्ताम् मूत्रयितारौ मूत्रयिष्येते मूत्रयन्ति मूत्रयेयुः मूत्रयन्तु अमूत्रयन् अमुमूत्रन् मूत्रयाञ्चक्रुः मूत्र्यासुः मूत्रयितार : १९०२ पारण् (पार्) कर्मसमाप्तौ । परस्मैपद मूत्रयन्ते मूत्रयेरन् पारयतः पारम् पारयताम् अपारयताम् अपपारताम् पारयाञ्चक्रतुः पार्यास्ताम् पारयितारौ पारयिष्यतः अपारयिष्यताम् 669 मूत्रयन्ताम् अमूत्रयन्त अमुमूत्रन्त मूत्रयाञ्चक्रिरे मूत्रयिषीरन् मूत्रयितार: मूत्रयिष्यन्ते अमूत्रयिष्येताम् अमूत्रयिष्यन्त पारयन्ति पारयेयुः पारयन्तु अपारयन् अपपारन् पारयाञ्चक्रुः पार्यासुः पारयितार: पारयिष्यन्ति अपारयिष्यन् Page #683 -------------------------------------------------------------------------- ________________ 670 व. पारयते स. पारयेत प. पारयताम् ह्य. अपारयत अ. अपपारत प. पारयाञ्चक्रे आ. पारयिषीष्ट श्व. पारयिता भ. पारयिष्यते क्रि. अपारयिष्यत व तीरयति स. तीरयेत् प. तीरयतु / तीरयतात् ह्य. अतीरयत् अ. अतितीरत् प. तीरयाञ्चकार आ. तीर्यात् व तीरयिता भ. तीरयिष्यति क्रि. अतीरयिष्यत् व तीरयते स. तीरयेत प. तीरयताम् ह्य. अतीरयत अ. अतितीरत प. तीरयाञ्चक्रे आ. तीरयिषीष्ट व तीरयिता भ. तीरयिष्यते क्रि. अतीरयिष्यत आत्मनेपद पारयेते पारयेयाताम् पारयेताम् अपारयेताम् अपपारेताम पारयाञ्चक्राते १९०३ तीरण् (तीर) कर्मसमाप्तौ । परस्मैपद पारयिषीयास्ताम् पारयितारौ पारयिष्येते पारयन्ते पारयेरन् पारयन्ताम् अपारयन्त पारयितार: पारयिष्यन्ते अपारयिष्येताम् अपारयिष्यन्त तीरयतः तीरयेताम् तीरयताम् अतीरयताम् अतितीरताम् तीरयाञ्चक्रतुः तीर्यास्ताम् तीरयितारौ तीरयिष्यतः अपपारन्त पारयाञ्चक्रिरे पारयिषीरन् राम् अतीरयेताम् अतितीरेताम तीरयाञ्चक्राते तीरयिषीयास्ताम् तीरयितारौ तीरयिष्येते अतीरयिष्येताम् तीरयन्ति तीरयेयुः तीरयन्तु अतीरयन् अतितीरन् तीरयाञ्चक्रुः तीर्यासुः तीरयितारः तीरयिष्यन्ति अतीरयिष्यताम् अतीरयिष्यन् आत्मनेपद तीरयेते १९०४ कण् (कन्) शैथिल्ये । परस्मैपद व. कत्रयति स. येत् कत्रयतः कत्रयेताम् कत्रयतु / कत्रयतात् कत्रयताम् प. ह्य. अकत्रयत् अ. अचकत्रत् प. कत्रयाञ्चकार आ. कत्र्यात् श्व. कत्रयिता भ. कत्रयिष्यति क्रि. अकत्रयिष्यत् व. कत्रयते स. कत्रयेत प. कत्रयताम् ह्य. अकत्रयत अ. अचकत्रत प. कत्रयाञ्चक्रे आ. कत्रयिषीष्ट श्व. कत्रयिता भ. कत्रयिष्यते क्रि. अकत्रयिष्यत तीरयन्ते तीरयेयाताम् तीरयेरन् व. गात्रयति तीरयन्ताम् स. गात्रयेत् अतीरयन्त प. अतितीरन्त ह्य. अगात्रयत् तीरयाञ्चक्रिरे अ. अजगात्रत् तीरयिषीरन् प. गात्रयाञ्चकार तीरयितार: तीरयिष्यन्ते अतीरयिष्यन्त अकत्रयताम् अचकत्रताम् आ. गात्र्यात् श्व. गात्रयिता भ. गात्रयिष्यति कत्रयाञ्चक्रतुः कत्र्यास्ताम् कत्रयितारौ कत्रयिष्यतः धातुरत्नाकर द्वितीय भाग गात्रयतः गात्रयेताम् गात्रयतु / गात्रयतात् गात्रयताम् अगात्रयताम् अजगात्रताम् गात्रयाञ्चक्रतुः गात्र्यास्ताम् गात्रयितारौ गात्रयिष्यतः अकत्रयेताम् अचकत्रेताम कत्रयाञ्चक्राते कत्रयिषीयास्ताम् कत्रयितारौ कत्रयिष्येते कत्रयन्ति कत्रयेयुः कत्रयिष्यन्ति अकत्रयिष्यताम् अकत्रयिष्यन् आत्मनेपद कत्रयेते कम् कत्रयन्तु अकत्रयन् अचकत्रन् कत्रयाञ्चक्रुः कत्र्यासुः कत्रयितारः कयन्ते कत्रयेरन् अकत्रयिष्येताम् १९०५ गात्रण् (गात्र्) शैथिल्ये । परस्मैपद कत्रयन्ताम् अकत्रयन्त अचकत्रन्त कत्रयाञ्चक्रिरे कत्रयिषीरन् कत्रयितार: कत्रयिष्यन्ते अकत्रयिष्यन्त गात्रयन्ति गायेयुः गात्रयन्तु अगात्रयन् अजगात्रन् गात्रयाञ्चक्रुः गात्र्यासुः गात्रयितार: गात्रयिष्यन्ति Page #684 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (चुरादिगण) 671 छिद्राक्ष क्रि. अगात्रयिष्यत् अगात्रयिष्यताम् अगात्रयिष्यन् आत्मनेपद व. गात्रयते गात्रयेते गात्रयन्ते स. गात्रयेत गात्रयेयाताम् गात्रयेरन प. गात्रयताम् गात्रयेताम् गात्रयन्ताम् ह्य. अगात्रयत अगात्रयेताम् अगात्रयन्त अ. अजगात्रत अजगात्रेताम अजगात्रन्त प. गात्रयाञ्चके गात्रयाञ्चक्राते गात्रयाञ्चक्रिरे आ. गात्रयिषीष्ट गात्रयिषीयास्ताम् गात्रयिषीरन् श्व. गात्रयिता गात्रयितारौ गात्रयितार: भ, गात्रयिष्यते गात्रयिष्येते गात्रयिष्यन्ते क्रि. अगात्रयिष्यत अगायिष्येताम् अगायिष्यन्त १९०६ चित्रण (चित्र) चित्रक्रियाकदाचिदृष्ट्योः । परस्मैपद व. चित्रयति चित्रयत: चित्रयन्ति स. चित्रयेत् चित्रयेताम् चित्रयेयुः प. चित्रयतु/चित्रयतात् चित्रयताम् चित्रयन्तु ह्य. अचित्रयत् अचित्रयताम् अचित्रयन् अ. अचिचित्रत् अचिचित्रताम् अचिचित्रन् प. चित्रयाञ्चकार चित्रयाञ्चक्रतुः चित्रयाञ्चक्रुः आ. चित्र्यात् चित्र्यास्ताम् चित्र्यासुः श्व. चित्रयिता चित्रयितारौ चित्रयितार: भ. चित्रयिष्यति चित्रयिष्यतः चित्रयिष्यन्ति क्रि. अचित्रयिष्यत् अचित्रयिष्यताम् अचित्रयिष्यन् आत्मनेपद व. चित्रयते चित्रयेते चित्रयन्ते स. चित्रयेत चित्रयेयाताम् चित्रयेरन् प. चित्रयताम् चित्रयेताम् चित्रयन्ताम् ह्य. अचित्रयत अचित्रयेताम् अचित्रगन्त अ. अचिचित्रत अचिचित्रेताम अचिचित्रन्त प. चित्रयाञ्चके चित्रयाञ्चक्राते चित्रयाञ्चक्रिरे आ. चित्रयिषीष्ट चित्रयिषीयास्ताम् चित्रयिषीरन् श्व. चित्रयिता चित्रयितारौ चित्रयितारः भ. चित्रयिष्यते चित्रयिष्येते चित्रयिष्यन्ते क्रि. अचित्रयिष्यत अचित्रयिष्येताम अचित्रयिष्यन्त १९०७ छिद्रण (छिद्) भेदे । परस्मैपद व. छिद्रयति छिद्रयत: छिद्रयन्ति स. छिद्रयेत् छिद्रयेताम् छिद्रयेयुः प. छिद्रयतु/छिद्रयतात् छिद्रयताम् छिद्रयन्तु ह्य. अच्छिद्रयत् अच्छिद्रयताम् अच्छिद्रयन् अ. अचिच्छिद्रत् अचिच्छिद्रताम् अचिच्छिद्रन् प. छिद्रयाञ्चकार छिद्रयाञ्चक्रतुः छिद्रयाञ्चक्रुः आ. छिद्रयात् छिद्रयास्ताम् छिद्रयासुः श्व. छिद्रयिता छिद्रयितारौ छिद्रयितारः भ. छिद्रयिष्यति छिद्रयिष्यतः छिद्रयिष्यन्ति | क्रि. अच्छिद्रयिष्यत् अच्छिद्रयिष्यताम् अच्छिद्रयिष्यन् आत्मनेपद व. छिद्रयते छिद्रयेते छिद्रयन्ते स. छिद्रयेत छिद्रयेयाताम् छिद्रयेरन् प. छिद्रयताम् छिद्रयेताम छिद्रयन्ताम् ह्य. अच्छिद्रयत अच्छिद्रयेताम् अच्छिद्रयन्त अ. अचिच्छिद्रत अचिच्छिद्रेताम अचिच्छिद्रन्त प. छिद्रयाञ्चके छिद्रयाञ्चक्राते छिद्रयाञ्चक्रिरे आ. छिद्रयिषीष्ट छिद्रयिषीयास्ताम् छिद्रयिषीरन् श्व. छिद्रयिता छिद्रयितारौ छिद्रयितार: भ. छिद्रयिष्यते छिद्रयिष्येते छिद्रयिष्यन्ते क्रि. अच्छिद्रयिष्यत अच्छिद्रयिष्येताम् अच्छिद्रयिष्यन्त १९०८ मिश्रण (मिथ्र) संपर्चने । परस्मैपद व. मिश्रयति मिश्रयत: मिश्रयन्ति स. मिश्रयेत् मिश्रयेताम् प. मिश्रयतु/मिश्रयतात् मिश्रयताम् मिश्रयन्तु ह्य. अमिश्रयत् अमिश्रयताम् अमिश्रयन् अ. अमिमिश्रत् अमिमिश्रताम् अमिमिश्रन् प. मिश्रयाञ्चकार मिश्रयाञ्चक्रतुः मिश्रयाञ्चक्रुः आ. मिश्यात् मित्र्यास्ताम् श्व. मिश्रयिता मिश्रयितारौ मिश्रयितार: मिश्रयेयुः मियासुः Page #685 -------------------------------------------------------------------------- ________________ धातुरत्नाकर द्वितीय भाग म. मिश्रयिष्यति मिश्रयिष्यतः मिश्रयिष्यन्ति कि अमिश्रयिष्यत अमिश्रयिष्यताम् अमिश्रयिष्यन् आत्मनेपद 4. मिश्रयते मिश्रयेते मिश्रयन्ते म. मिश्रयेत मिश्रयेयाताम् मिश्रयेरन् प. मिश्रयताम् मिश्रयेताम् मिश्रयन्ताम् ह्य. अमिश्रयत अमिश्रयेताम् अमिश्रयन्त अ. अमिमिश्रत अमिमिश्रेताम अमिमिश्रन्त प. मिश्रयाञ्चक्र मिश्रयाञ्चक्राते मिश्रयाञ्चक्रिरे आ. मिश्रयिषीष्ट मिश्रयिषीयास्ताम् मिश्रयिषीरन श्र. मिश्रयिता मिश्रयितारौ मिश्रयितार: म. मिश्रयिष्यते मिश्रयिष्येते मिश्रयिष्यन्ते क्रि. अमिश्रयिष्यत अमिश्रयिष्येताम अमिश्रयिष्यन्त १९०९ वरण् (वर) ईप्सायाम् । परस्मैपद व. वस्यति वरयत: वरयन्ति स. वरयेत वरयेताम् वरयेयुः प. वरयत्/वरयतात् वरयताम् वरयन्तु हा. अवरयत् अवरयताम् अवरयन् अ अववरत् अववरताम् अववरन् 1. वरयाञ्चकार वरयाञ्चक्रतुः मा. बर्यात् वर्यास्ताम् वर्यासुः अ. वरयिता वरयितारी वरयितार: भ. वरयिष्यति वरयिष्यतः वरयिष्यन्ति क्रि. अवरयिष्यत् अवरयिष्यताम् अवरयिष्यन आत्पनेपद व. वरयते वरयेते वरयन्ते स. वरयेत वरयेयाताम् वरयेरन प. वरयताम् वरयेताम् वरयन्ताम् ह्य. अवरयत अवरयेताम् अवरयन्त अ. अववरत अववरेताम अववरन्त प. वरयाञ्चके वरयाञ्चक्राते वरयाञ्चक्रिरे आ. वरयिषीष्ट वरयिषोयास्ताम् वरयिषीरन् श्व. वरयिता वरयिताग वरयितारः । भ. वरयिष्यते वरयिष्येते वरयिष्यन्ते क्रि. अवरयिष्यत अवरयिष्येताम् अवरयिष्यन्त १९१० स्वरण (स्वर) आक्षेपे । परस्मैपद व. स्वरयति स्वरयतः स्वरयन्ति स. स्वरयेत् स्वरयेताम् स्वरयेयुः प. स्वरयतु/स्वरयतात् स्वरयताम् स्वरयन्तु ह्य. अस्वरयत् अस्वरयताम् अस्वरयन् अ. असस्वरत् असस्वरताम् असस्वरन् प. स्वरयाञ्चकार स्वरयाञ्चक्रतुः स्वरयाञ्चक्रुः आ. स्वर्यात् स्वर्यास्ताम् स्वर्यासुः श्व. स्वरयिता स्वरयितारौ स्वरयितार | भ. स्वरयिष्यति स्वरयिष्यतः स्वरयिष्यन्ति | क्रि, अस्वरयिष्यत् अस्वरयिष्यताम् अस्वरयिष्यन् आत्मनेपद व. स्वरयते स्वरयेते स्वरयन्ते स. स्वरयेत स्वरयेयाताम् स्वरयेरन् प. स्वरयताम् स्वरयेताम् स्वरयन्ताम् ह्य. अस्वरयत अस्वरयेताम् अस्वरयन्त अ. असस्वरत असस्वरेताम असस्वरन्त प. स्वरयाञ्चके स्वरयाञ्चक्राते स्वरयाञ्चक्रिरे आ. स्वरयिषीष्ट स्वरयिषीयास्ताम् स्वरयिषीरन् श्र. स्वरयिता स्वरयितारौ स्वरयितारः भ. स्वरयिष्यते स्वरयिष्येते स्वरयिष्यन्ते क्रि. अस्वरयिष्यत अस्वरयिष्येताम अस्वरयिष्यन्त १९११ शारण (शार्) दौर्बल्ये । परस्मैपद व. शारयति शारयतः शारयन्ति स. शारयेत् शारयेताम् शारयेयुः प. शारयतु/शारयतात् शारयताम् शारयन्तु ह्य. अशारयत् अशारयताम् अशारयन् अ. अशशारत् अशशारताम् अशशारन् प. शारयाञ्चकार शारयाञ्चक्रतुः शारयाञ्चक्रुः आ. शार्यात् शार्यास्ताम् शार्यासुः वरयाञ्चक्रुः Page #686 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (चुरादिगण) 673 REF श्र. शारयिता शारयितारौ शारयितारः श्व. कुमारयिता कुमारयितारौ कुमारयितार: भ. शारयिष्यति शारयिष्यतः शारयिष्यन्ति भ. कुमारयिष्यते कुमारयिष्येते कुमारयिष्यन्ते क्रि. अशारयिष्यत् अशारयिष्यताम् अशारयिष्यन् क्रि. अकुमारयिष्यत अकुमारयिष्येताम् अकुमारयिष्यन्त आत्मनेपद १९१३ कलण् (कल्) सङ्ख्यानगत्योः । व. शारयते शारयेते शारयन्ते परस्मैपद स. शारयेत शारयेयाताम् शारयेरन् व. कलयति कलयतः कलयन्ति प. शारयताम् शारयेताम् शारयन्ताम् स. कलयेत् कलयेताम् कलयेयुः ह्य. अशारयत अशारयेताम् अशारयन्त प. कलयतु/कलयतात् कलयताम् कलयन्तु अशशारत अशशारेताम अशशारन्त ह्य. अकलयत् अकलयताम् अकलयन् प. शारयाञ्चके शारयाञ्चक्राते शारयाञ्चक्रिरे अ. अचकलत् अचकलताम् अचकलन् आ. शारयिषीष्ट शारयिषीयास्ताम् शारयिषीरन् प. कलयाञ्चकार कलयाञ्चक्रतुः कलयाञ्चक्रुः श्र. शारयिता शारयितारौ शारयितार: आ. कल्यात् कल्यास्ताम् कल्यासुः भ. शारयिष्यते शारयिष्येते शारयिष्यन्ते श्व. कलयिता कलयितारौ कलयितारः क्रि. अशारयिष्यत अशारयिष्येताम् अशारयिष्यन्त | भ. कलयिष्यति कलयिष्यतः कलयिष्यन्ति १९१२ कुमारण् (कुमार) क्रीडायाम् । क्रि. अकलयिष्यत् अकलयिष्यताम् अकलयिष्यन् परस्मैपद आत्मनेपद व. कुमारयति कुमारयतः कुमारयन्ति व. कलयते कलयेते कलयन्ते स. कुमारयेत् कुमारयेताम् कुमारयेयुः स. कलयेत कलयेयाताम् कलयेरन् प. कुमारयतु/कुमारयतात् कुमारयताम् कुमारयन्तु प. कलयताम् कलयेताम् कलयन्ताम् ह्य. अकुमारयत् अकुमारयताम् अकुमारयन् ह्य. अकलयत अकलयेताम् अकलयन्त अ. अचुकुमारत् अचुकुमारताम् अचुकुमारन् अ. अचकलत अचकलेताम अचकलन्त प. कुमारयाञ्चकार कुमारयाञ्चक्रतुः कुमारयाञ्चक्रुः प. कलयाञ्चके कलयाञ्चक्राते कलयाञ्चक्रिरे आ. कुमार्यात् कुमार्यास्ताम् कुमार्यासुः आ. कलयिषीष्ट कलयिषीयास्ताम् कलयिषीरन् २. कुमारयिता कुमारयितारौ कुमारयितार: श्व. कलयिता कलयितारौ कलयितार: भ. कुमारयिष्यति कुमारयिष्यतः कुमारयिष्यन्ति भ. कलयिष्यते कलयिष्येते कलयिष्यन्ते क्रि. अकुमारयिष्यत् अकुमारयिष्यताम् अकुमारयिष्यन् । क्रि. अकलयिष्यत अकलयिष्येताम् अकलयिष्यन्त आत्मनेपद १९१४ शीलण (शील्) उपधारणे । व. कुमारयते कुमारयेते कुमारयन्ते परस्मैपद स. कुमारयेत कुमारयेयाताम् कुमारयेरन् व. शीलयति शीलयतः शीलयन्ति प. कुमारयताम् कुमारयेताम् कुमारयन्ताम् स. शीलयेत् शीलयेताम् शीलयेयुः ह्य. अकुमारयत अकुमारयेताम् अकुमारयन्त प. शीलयतु/शीलयतात् शीलयताम् शीलयन्तु अ. अचुकुमारत अचुकुमारेताम अचुकुमारन्त ह्य. अशीलयत् अशीलयताम् अशीलयन् प. कुमारयाञ्चक्रे कुमारयाञ्चक्राते कुमारयाञ्चक्रिरे अशिशीलताम् अशिशीलन् आ. कुमारयिषीष्ट कुमारयिषीयास्ताम् कुमारयिषीरन् | प. शीलयाञ्चकार शीलयाञ्चक्रतुः शीलयाञ्चक्रुः Page #687 -------------------------------------------------------------------------- ________________ 674 धातुरत्नाकर द्वितीय भाग शील्यासुः आ. शील्यात् शील्यास्ताम् श्व. शीलयिता शीलयितारौ शीलयितारः भ. शीलयिष्यति शीलयिष्यतः शीलयिष्यन्ति क्रि. अशीलयिष्यत् अशीलयिष्यताम् अशीलयिष्यन् आत्मनेपद व. शीलयते शीलयेते शीलयन्ते स. शीलयेत शीलयेयाताम् शीलयेरन् प. शीलयताम् शीलयेताम् शीलयन्ताम् ह्य. अशीलयत अशीलयेताम् अशीलयन्त अ. अशिशीलत अशिशीलेताम अशिशीलन्त प. शीलयाञ्चक्रे शीलयाञ्चक्राते शीलयाञ्चक्रिरे आ. शीलयिषीष्ट शीलयिषीयास्ताम् शीलयिषीरन् श्व. शीलयिता शीलयितारौ शीलयितार: भ. शीलयिष्यते शीलयिष्येते शीलयिष्यन्ते क्रि. अशीलयिष्यत अशीलयिष्येताम् अशीलयिष्यन्त १९१५ अंशण (अंश्) समाघाते । परस्मैपद व. अंशयति अंशयतः अंशयन्ति स. अंशयेत् अंशयेयुः प. अंशयतु/अंशयतात् अंशयताम् अंशयन्तु ह्य. आंशयत् आंशयताम् आंशयन् अ. आंशिशत् आंशिशताम् आंशिशन् प. अंशयाञ्चकार अंशयाञ्चक्रतुः अंशयाञ्चक्रुः आ. अश्यात् अंश्यास्ताम् अंश्यासुः श्व. अंशयिता अंशयितारौ अंशयितार: भ. अंशयिष्यति अंशयिष्यतः अंशयिष्यन्ति क्रि. आंशयिष्यत् आंशयिष्यताम् आंशयिष्यन् आत्मनेपद व. अंशयते अंशयेते अंशयन्ते स. अंशयेत अंशयेयाताम् अंशयेरन् प. अंशयताम् अंशयेताम् अंशयन्ताम् ह्य. आंशयत आंशयेताम् आंशयन्त अ. आंशिशत आंशिशेताम आंशिशन्त प. अंशयाञ्चके अंशयाञ्चक्राते अंशयाञ्चक्रिरे आ. अंशयिषीष्ट अंशयिषीयास्ताम् अंशयिषीरन् श्व. अंशयिता अंशयितारौ अंशयितारः भ. अंशयिष्यते अंशयिष्येते अंशयिष्यन्ते क्रि. आंशयिष्यत आंशयिष्येताम् आंशयिष्यन्त १९१६ कालण (काल्) उपदेशे। परस्मैपद व. कालयति कालयतः कालयन्ति स. कालयेत् कालयेताम् कालयेयुः प. कालयतु/कालयतात् कालयताम् कालयन्तु ह्य. अकालयत् अकालयताम् अकालयन् अ. अचकालत् अचकालताम् अचकालन् प. कालयाञ्चकार कालयाञ्चक्रतुः कालयाञ्चक्रुः आ. काल्यात् काल्यास्ताम् काल्यासुः श्व. कालयिता कालयितारौ कालयितार: भ. कालयिष्यति कालयिष्यतः कालयिष्यन्ति क्रि. अकालयिष्यत् अकालयिष्यतम् अकालयिष्यन् आत्मनेपद व. कालयते कालयेते कालयन्ते स. कालयेत कालयेयाताम् कालयेरन् प. कालयताम् कालयेताम् कालयन्ताम् ह्य. अकालयत अकालयेताम् अकालयन्त अ. अचकालत अचकालेताम अचकालन्त प. कालयाञ्चक्रे कालयाञ्चक्राते कालयाञ्चक्रिरे आ. कालयिषीष्ट कालयिषीयास्ताम् कालयिषीरन् व. कालयिता कालयितारौ कालयितारः भ. कालयिष्यते कालयिष्येते कालयिष्यन्ते क्रि. अकालयिष्यत अकालयिष्येताम् अकालयिष्यन्त १९१७ पल्यूलण् (पल्यूल्) लवनपवनयोः । परस्मैपद | व. पल्यूलयति पल्यूलयतः पल्यूलयन्ति स. पल्यूलयेत् पल्यूलयेताम् पल्यूलयेयुः प. पल्यूलयतु/पल्यूलयतात् पल्यूलयताम् पल्यूलयन्तु ह्य. अपल्यूलयत् अपल्यूलयताम् ____ अपल्यूलयन् अ. अपपल्यूलत् अपपल्यूलताम् अपपल्यूलन् अंशयेताम् Page #688 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (चुरादिगण) 675 प. पल्यूलयाञ्चकार पल्यूलयाञ्चक्रतुः पल्यूलयाञ्चक्रुः । अ. अपपषत अपपषताम अपपषन्त आ. पल्यूल्यात् पल्यूल्यास्ताम् पल्यूल्यासुः प. पषयाञ्चक्रे पषयाञ्चक्राते पषयाञ्चक्रिरे २. पल्यूलयिता पल्यूलयितारौ पल्यूलयितारः आ. पषयिषीष्ट पयिषीयास्ताम् पषयिषीरन् भ. पल्यूलयिष्यति पल्यूलयिष्यतः, पल्यूलयिष्यन्ति | श्व. पषयिता पषयितारौ पषयितारः क्रि. अपल्यूलयिष्यत् अपल्यूलयिष्यताम् अपल्यूलयिष्यन् । भ. पषयिष्यते पषयिष्येते पषयिष्यन्ते आत्मनेपद क्रि. अपषयिष्यत अचयिष्येताम् अपषयिष्यन्त व. पल्यूलयते पल्यूलयेते पल्यूलयन्ते १९२० गवेषण (गवेष्) मार्गणे । स. पल्यूलयेत पल्यूलयेयाताम् पल्यूलयेरन् परस्मैपद प. पल्यूलयताम् पल्यूलयेताम् पल्यूलयन्ताम् | व. गवेषयति गवेषयतः गवेषयन्ति ह्य. अपल्यूलयत अपल्यूलयेताम् अपल्यूलयन्त स. गवेषयेत् गवेषयेताम् गवेषयेयुः अ. अपपल्यूलत अपपल्यूलेताम अपपल्यूलन्त । | प. गवेषयतु/गवेषयतात् गवेषयताम् गवेषयन्तु प. पल्यूलयाञ्चक्रे पल्यूलयाञ्चक्राते पल्यूलयाञ्चक्रिरे ह्य. अगवेषयत् अगवेषयताम् अगवेषयन् आ. पल्यूलयिषीष्ट पल्यूलयिषीयास्ताम् पल्यूलयिषीरन् अ. अजगवेषत अजगवेषताम् अजगवेषन् श्व. पल्यूलयिता पल्यूलयितारौ पल्यूलयितारः प. गवेषयाञ्चकार गवेषयाञ्चक्रतुः गवेषयाञ्चक्रुः भ. पल्यूलयिष्यते पल्यूलयिष्येते ....सल्यूलयिष्यन्ते आ. गवेष्यात् गवेष्यास्ताम् गवेष्यासुः क्रि. अपल्यूलयिष्यत अपल्यूलयिष्येताम् अपल्यूलयिष्यन्त श्व. गवेषयिता गवेषयितारौ गवेषयितार: भ. गवेषयिष्यति गवेषयिष्यतः गवेषयिष्यन्ति १९१९ पषण (पष) अनपसर्गेः । क्रि. अगवेषयिष्यत् अगवेषयिष्यताम् अगवेषयिष्यन परस्मैपद आत्मनेपद व. पषयति पषयत: पषयन्ति व. गवेषयते गवेषयेते गवेषयन्ते स. पषयेत् पषयेताम् पषयेयुः स. गवेषयेत गवेषयेयाताम् गवेषयेरन् प. पषयतु/पषयतात् पषयताम् पषयन्तु प. गवेषयताम् गवेषयेताम् गवेषयन्ताम् ह्य. अपषयत् अपषयताम् अपषयन् ह्य. अगवेषयत अगवेषयेताम् अगवेषयन्त अ. अपपषत् अपपषताम् अपपषन् अ. अजगवेषत अजगवेषताम अजगवेषन्त प. पषयाञ्चकार पषयाञ्चक्रतुः पषयाञ्चक्रुः प. गवेषयाञ्चके गवेषयाञ्चक्राते गवेषयाञ्चक्रिरे आ. पष्यात् पष्यास्ताम् पष्यासुः आ. गवेषयिषीष्ट गवेषयिषीयास्ताम गवेषयिषीरन श्व. पषयिता पषयितारौ पषयितारः श्व. गवेषयिता गवेषयितारौ गवेषयितार: भ. पषयिष्यति पषयिष्यत: पषयिष्यन्ति भ. गवेषयिष्यते गवेषयिष्येते गवेषयिष्यन्ते क्रि. अपषयिष्यत् अपषयिष्यताम् अपषयिष्यन | क्रि. अगवेषयिष्यत अगवेषयिष्येताम् अगवेषयिष्यन्त आत्मनेपद १९२१ मृषण (मृष्) क्षान्तौ । व. पषयते पषयेते पषयन्ते परस्मैपद स. पषयेत पषयेयाताम् पषयेरन् व. मृषयति मृषयतः मृषयन्ति प. पषयताम पषयेताम् पषयन्ताम् स. मृषयेत् मृषयेताम् मृषयेयुः ह्य. अपषयत अपषयेताम अपषयन्त | प. मृषयतु/मृषयतात् मृषयताम् मृषयन्तु १९१८ Page #689 -------------------------------------------------------------------------- ________________ 676 ह्य. अमृषयत् अ. अममृषत् प. मृषयाञ्चकार आ. मृष्यात् श्व. मृषयिता भ. मृषयिष्यति क्रि. अमृषयिष्यत् व. मृषयते स. मृषयेत प. मृषयताम् ह्य. अमृषयत अ. अममृषत प. मृपयाञ्चक्रे आ. मृषयिषीष्ट श्व. मृषयिता भ. मृषयिष्यते क्रि. अमृषयिष्यत व. रसयति स. रसयेत् प. रसयतु/रसयतात् ह्य. अरसयत् अ. अररसत् प. रसयाञ्चकार आ. रस्यात् व. रसयिता भ. रसयिष्यति क्रि. अरसयिष्यत् व. रसयते स. रसयेत प. रसयताम् अमृषयताम् अममृषताम् अमृषयन् अममृषन् मृषयाञ्चक्रुः मृष्यासुः मृषयितार: मृषयिष्यन्ति अमृषयिष्यताम् अमृषयिष्यन् आत्मनेपद मृषयाञ्चक्रतुः मृष्यास्ताम् मृषयितारौ मृषयिष्यतः मृषयेते मृषयेयाताम् मृषयेताम् अमृषयेताम् मृषयितारौ मृषयिष्येते अमृषयिष्येताम् अमृषयिष्यन्त १९२२ रसण् (रस्) आस्वादनस्नेहनयोः । परस्मैपद अममृषन्त मृषयाञ्चक्राते मृषयाञ्चक्रिरे मृषयिषीयास्ताम् मृषयिषीरन् रसयतः रसयेताम् रसयताम् अरसयताम् अररसताम् रसयाञ्चक्रतुः रस्यास्ताम् रसयितारौ रसयिष्यतः मृषयन्ते मृषयेरन् अरसयिष्यताम् आत्मनेपद रसयेते मृषयन्ताम् अमृषयन्त रसयेयाताम् रसयेताम् मृषयितार: मृषयिष्यन्ते रसयन्ति रसयेयुः रसयन्तु अरसयन् अररसन् रसयाञ्चक्रुः रस्यासुः रसयितार: रसयिष्यन्ति अरसयिष्यन् रसयन्ते रसयेरन् रसयन्ताम् ह्य. अरसयत अ. अररसत प. रसयाञ्चक्रे आ. रसयिषीष्ट श्व रसयिता भ. रसयिष्यते क्रि. अरसयिष्यत अरसयिष्येताम् भ. वासयिष्यति क्रि. अवासयिष्यत् १९२३ वासण् (वास्) उपसेवायाम् । परस्मैपद व. वासयते स. वासयेत प. वासयताम् ह्य. अवासयत अ. अववासत प. वासयाञ्चक्रे आ. वासयिषीष्ट श्व. वासयिता भ. वासयिष्यते क्रि. अवासयिष्यत धातुरत्नाकर द्वितीय भाग अरसयेताम् अररसेताम रसयाञ्चक्राते रसयिषीयास्ताम् रसयितारौ रसयिष्येते व. वासयति वासयतः वासयन्ति स. वासयेत् वासाम् वासयेयुः प. वासयतु वासयतात् वासयताम् वासयन्तु ह्य. अवासयत् अवासयताम् अवासयन् अ. अववासत् अववासताम् अववासन् प. वासयाञ्चकार वासयाञ्चक्रतुः वासयाञ्चक्रुः आ. वास्यात् वास्यास्ताम् वास्यासुः श्व. वासयिता वासयितारौ वासयितार: वासयिष्यतः वासयिष्यन्ति अवासयिष्यताम् अवासयिष्यन् आत्मनेपद वासयेते व. निवासयति स. निवासयेत् अरसयन्त अररसन्त रसयाञ्चक्रिरे रसयिषीरन् रसयितार: रसयिष्यन्ते अरसयिष्यन्त वासयितारौ वासयिष्येते वासयन्ते वासयेयाताम् वासयेरन् वासयेताम् वासयन्ताम् अवासयेताम् अवासयन्त अववासेताम अववासन्त वासयाञ्चक्राते वासयाञ्चक्रिरे वासयिषीयास्ताम् वासयिषीरन् वासयितार: वासयिष्यन्ते अवासयिष्येताम् अवासयिष्यन्त १९२४ निवासण् (निवास) आच्छादने । परस्मैपद निवासयत : निवासयेताम् निवासयन्ति निवासयेयुः Page #690 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (चुरादिगण ) प. निवासयतु/निवासयतात् निवासयताम् निवासयन्तु अनिवासयताम् अनिवासयन् ह्य. अनिवासयत् अ. अनिनिवासत् अनिनिवासताम् अनिनिवासन् प. निवासयाञ्चकार निवासयाञ्चक्रतुः निवासयाञ्चक्रुः निवास्यासुः निवास्यास्ताम् निवासयितारौ निवासयितार: निवासयिष्यतः निवासयिष्यन्ति अनिवासयिष्यताम् अनिवासयिष्यन् आ. निवास्यात् श्व. निवासयिता भ. निवासयिष्यति क्रि. अनिवासयिष्यत् व. चहयति स. चहयेत् व. निवासयते स. निवासयेत प. निवासयताम् ह्य. अनिवासयत अ. अनिनिवासत प. निवासयाञ्चक्रे आ. निवासयिषीष्ट श्र. निवासयिता निवासयितारौ निवासयितार: भ. निवासयिष्यते क्रि. अनिवासयिष्यत अनिवासयिष्येताम् अनिवासयिष्यन्त निवासयिष्येते निवासयिष्यन्ते १९२५ चहण् (चह्) कल्कने । परस्मैपद आ. चह्यात् श्व चहयिता भ. चहयिष्यति क्रि. अचहयिष्यत् आत्मनेपद निवासयेते व. चहयते स. चहयेत प. चहयतु / चहयतात् चहयताम् ह्य. अचहयत् अचहयताम् अ. अचचहत् अचचहताम् प. चहयाञ्चकार निवासयन्ते निवासयेयाताम् निवासयेरन् व. महयति निवासयेताम् निवासयन्ताम् स. महयेत् प. अनिवासयेताम् अनिवासयन्त महयतु / महयतात् अनिनिवासेताम अनिनिवासन्त ह्य. अमहयत् निवासयाञ्चक्राते निवासयाञ्चक्रिरे अ. अममहत् निवासयिषीयास्ताम् निवासयिषीरन् प. महयाञ्चकार आ. मह्यात् श्व. महयिता चहयतः चहयेताम् चहयन्ति चहयेयुः चहयन्तु अचहयन् अचचहन् चहयाञ्चक्रुः चह्यासुः चहयितार: चहयिष्यन्ति अचहयिष्यताम् अचहयिष्यन् आत्मनेपद चहयेते चहयेयाताम् चहयाञ्चक्रतुः चह्यास्ताम् चहयितारौ चहयिष्यतः प. चहयताम् ह्य. अचहयत अ. अचचहत प. चहयाञ्चक्रे आ. चहयिषीष्ट श्व. चहयिता भ. चहयिष्यते क्रि. अचहयिष्यत चहयन्ते चहयेरन् भ. महयिष्यति क्रि. अमहयिष्यत् व. महयते स. महत प. महयताम् ह्य. अमहयत अ. अममहत प. महयाञ्चक्रे १९२६ महणू (मह्) पूजायाम् । परस्मैपद आ. महयिषीष्ट श्व. महयिता भ. महयिष्यते क्रि. अमहयिष्यत व. रहयति चहाम् अचयेताम् अचचहेताम चहयाञ्चक्राते चहयिषीयास्ताम् चहयितारौ चहयिष्येते चहयन्ताम् अचहयन्त चहयितार: चहयिष्यन्ते अचहयिष्येताम् अचहयिष्यन्त महयतः महयेताम् महयताम् अमहयताम् अममहताम् महयाञ्चक्रतुः मह्यास्ताम् महयितारौ महयिष्यतः अचचहन्त चहयाञ्चक्रिरे चहयिषीरन् महयन्ति महयेयुः महयन्तु अमहयन् अममहन् महयाञ्चक्रुः मह्यासुः महयितार: महयिष्यन्ति अमहयिष्यताम् अमहयिष्यन् आत्मनेपद महयेते महयेयाताम् महताम् अमहताम् अममताम महयाञ्चक्राते महयिषीयास्ताम् महयितारौ महयिष्येते रहयतः 677 महयन्ते महयेरन् महयन्ताम् अमहयन्त अममहन्त महयाञ्चक्रिरे महीन् महयितार: महयिष्यन्ते अमहयिष्येताम् अमहयिष्यन्त १९२७ रहण् (रह्) त्यागे । परस्मैपद रहयन्ति Page #691 -------------------------------------------------------------------------- ________________ 678 स. रहयेत् प ह्य. अरहयत् अ. अररहत् प. रहयाञ्चकार रहयतु / रहयतात् आ. रह्यात् श्व रहयिता भ. रहयिष्यति क्रि. अरहयिष्यत् व. रहयते स. रहयेत प. रहयताम् ह्य. अरहयत अ. अररहत प. रहयाञ्चक्रे आ. रहयिषीष्ट श्व रहयिता भ. रहयिष्यते क्रि. अरहयिष्यत रहयेताम् रहयताम् अरहयताम् अररहताम् रहयाञ्चक्रतुः रह्यास्ताम् रहयितारौ रहयिष्यतः अरहयिष्यताम् आत्मनेपद रहयेते रहयेयाताम् रहयेताम् अरहयेताम् अररहेताम रहयाञ्चक्राते रहयिषीयास्ताम् रहयितारौ रहयिष्येते व. स्पृहयति स्पृहयतः स. स्पृहयेत् स्पृहताम् प. स्पृहयतु / स्पृहयतात् स्पृहयताम् ह्य. अस्पृहयत् अ. अपस्पृहत् प. स्पृहयाञ्चकार आ. स्पृह्यात् श्व स्पृहयता भ. स्पृहयिष्यति क्रि. अस्पृहयिष्यत् रहयेयुः रहयन्तु अरहयन् अररहन् रहयाञ्चक्रुः रह्यासुः रहयितार: रहयिष्यन्ति अरहयिष्यन् अरहरिष्येताम् १९२८. रहुण् (रंह) गतौ । ३६१ १९२९ स्पृहण (स्पृह) ईप्सायाम् । परस्मैपद रहयन्ते रहयेरन् रहयन्ताम् अरहयन्त अस्पृहयताम् अपस्पृहताम् स्पृहयन्ति स्पृहयेयुः स्पृहयन्तु अस्पृहयन् अपस्पृहन् स्पृहयाञ्चक्रतुः स्पृहयाञ्चक्रुः स्पृह्यास्ताम् स्पृह्यासुः स्पृहयितारौ स्पृहयितार: स्पृयिष्यन्ति स्पृहयिष्यतः अस्पृहयिष्यताम् अस्पृहयिष्यन् व. स्पृहयते स. स्पृहयेत प. स्पृहयताम् ह्य. अस्पृहयत अ. अपस्पृहत प. स्पृहयाञ्चक्रे आ. स्पृहयिषीष्ट श्व. स्पृहयिता भ. स्पृहयिष्यते क्रि. अस्पृहयिष्यत अररहन्त रहयाञ्चक्रिरे रहयिषीरन् ह्य. रहयितार: रहयिष्यन्ते अरहरिष्यन्त १९३० व रूक्षयते स. रूक्षयेत प. रूक्षयताम् ह्य. अरूक्षयत अ. अरुरूक्षत प. रूक्षयाञ्चक्रे आ. रूक्षयिषीष्ट श्व रूक्षयिता भ. रूक्षयिष्यते क्रि. अरूक्षयिष्यत आत्मनेपद स्पृहये व रूक्षयति रूक्षयतः स. रूक्षत् रूक्षताम् प. रूक्षयतु / रूक्षयतात् रूक्षयताम् अरूक्षयत् अरूक्षयताम् अ. अरुरूक्षत् अरुरूक्षताम् प. रूक्षयाञ्चकार रूक्षयाञ्चक्रतुः आ. रूक्ष्यात् रूक्ष्यास्ताम् रूक्ष्यासुः रूक्षयितारौ श्व रूक्षयिता रूक्षयितारः भ. रूक्षयिष्यति रूक्षयिष्यतः रूक्षयिष्यन्ति क्रि. अरूक्षयिष्यत् धातुरत्नाकर द्वितीय भाग स्पृहयन्ते स्पृहयताम् स्पृहयेरन् स्पृहताम् स्पृहयन्ताम् अस्पृहाम् अस्पृहयन्त अपस्पृहताम अपस्पृहन्त स्पृहयाञ्चक्राते स्पृहयाञ्चक्रिरे स्पृहयिषीयास्ताम् स्पृहयिषीरन् स्पृहयितारौ स्पृहयितार: स्पृहयिष्येते स्पृहयिष्यन्ते अस्पृष्येताम् अस्पृहयिष्यन्त रूक्षण् (रूक्ष्) पारुष्ये । परस्मैपद रूक्षयन्ति रूक्षयेयुः रूक्षयन्तु अरूक्षयन् अरुरूक्षन् रुक्षयाञ्चक्रुः अरूक्षयिष्यताम् अरूक्षयिष्यन् आत्मनेपद रूक्षयेते रूक्षयन्ते रूक्षयेयाताम् रूक्षरन् रूक्षताम् रूक्षयन्ताम् अरूक्षताम् अरूक्षयन्त अरुरूक्षेताम अरुरूक्षन्त रूक्षयाञ्चक्राते रूक्षयाञ्चक्रिरे रूक्षयिषीयास्ताम् रूक्षयिषीरन् रूक्षयितारौ रूक्षयितार: रूक्षयिष्येते रूक्षयिष्यन्ते अरूक्षयिष्येताम् अरूक्षयिष्यन्त Page #692 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (चुरादिगण) 679 १९३१ मृगणि (मृग्) अन्वेषणे । परस्मैपद व. मृगयति मृगयत: मृगयन्ति स. मृगयेत् मृगयेताम् मृगयेयु: प. मृगयतु/मृगयतात् मृगयताम् मृगयन्तु ह्य. अमृगयत् अमृगयताम् अमृगयन् अ. अममृगत् अममृगताम् अममृगन् प. मृगयाञ्चकार मृगयाञ्चक्रतुः मृगयाञ्चक्रुः आ. मृग्यात् मृग्यास्ताम् मृग्यासुः श्व. मृगयिता मृगयितारौ मृगयितारः भ. मृगयिष्यति मृगयिष्यतः मृगयिष्यन्ति क्रि. अमृगयिष्यत् अमृगयिष्यताम् अमृगयिष्यन् आत्मनेपद व. मृगयते मृगयेते मृगयन्ते स. मृगयेत मृगयेयाताम् मृगयेरन् प. मृगयताम् मृगयेताम् मृगयन्ताम् ह्य. अमृगयत अमृगयेताम् अमृगयन्त अ. अममृगत अममृगेताम अममृगन्त प. मृगयाञ्चक्रे मृगयाञ्चक्राते मृगयाञ्चक्रिरे आ. मृगयिषीष्ट मृगयिषीयास्ताम् मृगयिषीरन् श्व. मृगयिता मृगयितारौ मृगयितारः भ. मृगयिष्यते मृगयिष्येते मृगयिष्यन्ते क्रि. अमृगयिष्यत अमृगयिष्येताम् अमृगयिष्यन्त १९३२ अर्थणि (अर्थ) उपयाचने । परस्मैपद व. अर्थयति अर्थयतः अर्थयन्ति स. अर्थयेत् अर्थयेताम् अर्थयेयुः प, अर्थयतु/अर्थयतात् अर्थयताम् अर्थयन्तु ह्य. आर्थयत् आर्थयताम् आर्थयन् अ. आर्तिथत् आतिथताम् प. अर्थयाञ्चकार अर्थयाञ्चक्रतुः अर्थयाञ्चक्रुः आ. अर्थ्यात् अर्थ्यास्ताम् अर्थ्यासुः श्व. अर्थयिता अर्थयितारौ अर्थयितारः भ. अर्थयिष्यति अर्थयिष्यतः अर्थयिष्यन्ति क्रि. आर्थयिष्यत् आर्थयिष्यताम् आर्थयिष्यन् आत्मनेपद व. अर्थयते अर्थयेते अर्थयन्ते स. अर्थयेत अर्थयेयाताम् अर्थयेरन प. अर्थयताम् अर्थयेताम् अर्थयन्ताम् ह्य. आर्थयत आर्थयेताम् आर्थयन्त अ. आर्तिथत आतिथेताम आतिथन्त प. अर्थयाञ्चक्रे अर्थयाञ्चक्राते अर्थयाञ्चक्रिरे आ. अर्थयिषीष्ट अर्थयिषीयास्ताम् अर्थयिषीरन् श्व. अर्थयिता अर्थयितारौ अर्थयितारः भ. अर्थयिष्यते अर्थयिष्येते अर्थयिष्यन्ते क्रि. आर्थयिष्यत आर्थयिष्येताम् आर्थयिष्यन्त १९३३ पदणि (पद्) गतौ । परस्मैपद व. पदयति पदयत: पदयन्ति स. पदयेत् पदयेताम् पदयेयुः | प. पदयतु/पदयतात् पदयताम् पदयन्तु ह्य. अपदयत् अपदयताम् अपदयन् अ. अपपदत् अपपदताम् अपपदन् प. पदयाञ्चकार पदयाञ्चक्रतुः पदयाञ्चक्रुः आ. पद्यात् पद्यास्ताम् पद्यासुः श्व. पदयिता पदयितारौ पदयितार: भ. पदयिष्यति पदयिष्यतः पदयिष्यन्ति क्रि. अपदयिष्यत् अपदयिष्यताम् अपदयिष्यन् आत्मनेपद व. पदयते पदयेते स. पदयेत पदयेयाताम् पदयेरन् प. पदयताम् पदयेताम् पदयन्ताम् अपदयत अपदयेताम् अपदयन्त अ. अपपदत अपपदेताम अपपदन्त प. पदयाञ्चक्रे पदयाञ्चक्राते पदयाञ्चक्रिरे आ. पदयिषीष्ट पदयिषीयास्ताम् पदयिषीरन् श्व. पदयिता पदयितारौ पदयितार: भ. पदयिष्यते पदयिष्येते पदयिष्यन्ते पदयन्ते आतिथन् Page #693 -------------------------------------------------------------------------- ________________ 680 क्रि. अपदयिष्यत १९३४ संग्रामणि (संग्राम्) युद्धे । परस्मैपद संग्रामयतः संग्रामयेताम् व. संग्रामयति स. संग्रामयेत प. आ. संग्राम्यात् श्व संग्रामयिता प. संग्रामयतु / संग्रामयतात् संग्रामयताम् ह्य. असंग्रामयत् असंग्रामयताम् अससंग्रामताम् अ. अससंग्रामत् संग्रामयाञ्चकार संग्रामयाञ्चक्रतुः संग्राम्यास्ताम् संग्रामयितारौ संग्रामयिष्यतः असंग्रामयिष्यताम् असंग्रामयिष्यन् आत्मनेपद संग्रामयेते भ. संग्रामयिष्यति क्रि. असंग्रामयिष्यत् व. संग्रामयते स. संग्रामयेत प. संग्रामयताम् ह्य असंग्रामयत अ. अससंग्रामत प. संग्रामयाञ्चक्रे आ. संग्रामयिषीष्ट श्र. संग्रामयिता भ. संग्रामयिष्यते क्रि. असंग्रामयिष्यत व शूरयति स. शूरयेत् प. अपदयिष्येताम् अपदयिष्यन्त शूरयतु / शूरयतात् ह्य. अशूरयत् अ. अशुशूरत् प. शूरयाञ्चकार आ. शूर्यात् श्र. शूरयिता १९३५ शूरणि (शूर्) विक्रान्तौ । परस्मैपद संग्रामयन्ति व. शूरयते संग्रामयेयुः स. शूरयेत संग्रामयन्तु प. शूरयताम् असंग्रामयन् ह्य. अशूरयत अससंग्रामन् अ. अशुशूरत संग्रामयाञ्चक्रुः प. शूरयाञ्चक्रे संग्राम्यासुः आ. शूरयिषीष्ट संग्रामयितारः श्व. शूरयिता संग्रामयिष्यन्ति भ. शूरयिष्यते क्रि. अशूरयिष्यत शूरयतः शूरयेताम् शूरयताम् अशूरयताम् अशुशूरताम् शूरयाञ्चक्रतुः शूर्यास्ताम् शूरयितारौ संग्रामयन्ते संग्रामयेयाताम् संग्रामयेरन् व. वीरयति संग्रामयेताम् स. वीरयेत् असंग्रामयेताम् प. वीरयतु / वीरयतात् अससंग्रामन्त ह्य. अवीरयत् अससंग्रामेताम संग्रामयाञ्चक्राते संग्रामयाञ्चक्रिरे अ. 'अविवीरत् संग्रामयिषीयास्ताम् संग्रामयिषीरन् प. वीरयाञ्चकार आ. वीर्यात् संग्रामयितारौ संग्रामयितारः संग्रामयिष्येते संग्रामयिष्यन्ते असंग्रामयिष्येताम् असंग्रामयिष्यन्त श्व. वीरयिता भ. वीरयिष्यति क्रि. अवीरयिष्यत् संग्रामयन्ताम् असंग्रामयन्त भ. शूरयिष्यति क्रि. अशूरयिष्यत् शूरयन्ति शूरयेयुः शूरयन्तु अशूरयन् अशुशूरन् शूरयाञ्चक्रुः शूर्यासुः शूरयितार: व. वीरयते स. वीरयेत प. वीरयताम् ह्य. अवीरयत अ. अविवीरत प. वीरयाञ्चक्रे आ. वीरयिषीष्ट श्व. वीरयिता धातुरत्नाकर द्वितीय भाग शूरयिष्यतः शूरयिष्यन्ति अशूरयिष्यताम् अशूरयिष्यन् आत्मनेपद शूरयेते शूरयेयाताम् शूरयेताम् अम् अशु शू शूरयिषीयास्ताम् शूरयितारौ शूरयिष्येते अशूरयिष्येताम् १९३६ वीरणि (वीर्) विक्रान्तौ । परस्मैपद वीरयतः वीरयेताम् वीरयताम् अवीरयताम् अविवीरताम् वीरयाञ्चक्रतुः वीर्यास्ताम् वीरयितारौ शूरयन्ते शूरयेरन् शूरयन्ताम् अशूरयन्त अशुशूरन्त शूरयाञ्चक्रिरे शूरयिषीरन् अवीरयिष्यताम् आत्मनेपद वीरयेते शूरयितार : शूरयिष्यन्ते वीरयेयाताम् वीरयेताम् अवीरयेताम् अविवीरेताम वीरयाञ्चक्राते वीरयिषीयास्ताम् वीरयितारौ अशूरयिष्यन्त वीरयाञ्चक्रुः वीर्यासुः वीरयितार: वीरयिष्यतः वीरयिष्यन्ति अवीरयिष्यन् वीरयन्ति वीरयेयुः वीरयन्तु अवीरयन् अविवीरन् वीरयन्ते वीरयेरन् वीरयन्ताम् अवीरयन्त अविवीरन्त वीरयाञ्चक्रिरे वीरयिषीरन् वीरयितारः Page #694 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (चुरादिगण) भ. वीरयिष्यते क्रि. अवीरयिष्यत वीरयिष्येते अवीरयिष्येताम् १९३७ सत्रणि (सत्र) संदानक्रियायाम् । परस्मैपद व. सत्रयति स. सत्रयेत् प. ह्य असत्रयत् अ. अससत्रत् प. सत्रयाञ्चकार सत्रयतु / सत्रयतात् सत्रयताम् असत्रयताम् अससत्रताम् सत्रयाञ्चक्रतुः सत्र्यास्ताम् सत्रयितारौ सत्रयिष्यतः आ. सत्र्यात् श्व. सत्रयिता भ. सत्रयिष्यति क्रि. असत्रयिष्यत् व. सत्रयते स. सत्रयेत प. सत्रयताम् ह्य असत्रयत अ. अससत्रत प. सत्रयाञ्चक्रे आ. सत्रयिषीष्ट श्व. सत्रयिता भ. सत्रयिष्यते क्रि. असत्रयिष्यत सत्रयतः सत्रयेताम् वीरयिष्यन्ते अवीरयिष्यन्त सत्राताम् सत्रयेताम् असत्रयेताम् अससत्रेताम सत्रयाञ्चक्राते सत्रयिषीयास्ताम् सत्रयितारौ सत्रयिष्येते सत्रयन्ति सत्रयेयुः सत्रयाञ्चक्रुः सत्र्यासुः सत्रयितार: सत्रयिष्यन्ति असत्रयिष्यताम् असत्रयिष्यन् आत्मनेपद सत्रयेते स्थूलयतः व. स्थूलयति स. स्थूलयेत् स्थूलताम् प. स्थूलयतु / स्थूलयतात् स्थूलयताम् ह्य अस्थूलयत् अस्थूलयताम् अ. अतुस्थूलत् अतुस्थूलताम् प. स्थूलयाञ्चकार स्थूलयाञ्चक्रतुः आ. स्थूल्यात् स्थूल्यास्ताम् सत्रयन्तु असत्रयन् अससत्रन् सत्रयन्ते सत्रयेरन् सत्रयन्ताम् असत्रयन्त १९३८ स्थूलण् (स्थूल्) परिवृंहणे । परस्मैपद श्व. स्थूलयिता भ. स्थूलयिष्यति क्रि. अस्थूलयिष्यत् व. स्थूलते स. स्थूलयेत प. स्थूलयताम् ह्य अस्थूलयत अ. अतुस्थूलत प. स्थूलयाञ्च आ. स्थूलयिषीष्ट श्व. स्थूलयिता भ. स्थूलयिष्यते क्रि. अस्थूलयिष्यत अससत्रन्त सत्रयाञ्चक्रिरे ह्य. अगृहयत् सत्रयिषीरन् अ. अजगृहत् सत्रयितार: प. गृहयाञ्चकार सत्रयिष्यन्ते आ. गृह्यात् असत्रयिष्येताम् असत्रयिष्यन्त श्व. गृहयिता भ. गृहयिष्यति क्रि. अगृहयिष्यत् स्थूलयन्ति स्थूलयेयुः व. गृहयते स्थूलयन्तु स. गृह अस्थूलयन् प. गृहयताम् ह्य. अगृहयत अतुस्थूलन् स्थूलयाञ्चक्रुः अ. अजगृहत स्थूल्यासुः प. गृहयाञ्च स्थूलयितारौ स्थूलयितारः स्थूलयिष्यतः स्थूलयिष्यन्ति अस्थूलयिष्यताम् अस्थूलयिष्यन् आत्मनेपद स्थूलते स्थूलता स्थूलयितारः स्थूलयिष्येते स्थूलयिष्यन्ते अस्थूलयिष्येताम् अस्थूलयिष्यन्त १९३९ गर्वणि (गर्व्) माने । ४६१ गर्ववदूपाणि । १९४० गृहणि (गृह) ग्रहणे । परस्मैपद व. गृहयति गृहयतः स. गृहत् गृहयेताम् प. गृहयतु / गृहयतात् गृहयताम् अगृहयताम् अजगृहताम् गृहयाञ्चक्रतुः गृह्यास्ताम् गृहयितारौ गृहयिष्यतः स्थूलताम् स्थूलयेताम् स्थूलयन्ते स्थूलयेरन् स्थूलयन्ताम् अस्थूलताम् अस्थूलयन्त अस्थूलता अतुस्थूलन्त स्थूलयाञ्चक्राते स्थूलयाञ्चक्रिरे स्थूलयिषीयास्ताम् स्थूलयिषीरन् गृहयिष्यताम् आत्मनेपद गृहये गृहयेयाताम् गृहयेताम् गृहयेताम् गृहेत गृहयाञ्चक्राते 681 गृहयन्ति गृहयेयुः गृहयन्तु अगृहयन् अजगृहन् गृहयाञ्चक्रुः गृह्यासुः गृहयितार: गृहयिष्यन्ति गृहयिष्यन् गृहयन्ते गृहयेरन् गृहयन्ताम् अगृहयन्त अजगृहन्त गृहयाञ्चक्रिरे Page #695 -------------------------------------------------------------------------- ________________ 682 आ. गृहयिषीष्ट श्व. गृहयिता भ. गृहयिष्यते क्रि. अगृहयिष्यत भ. कुहयिष्यति क्रि. अकुहयिष्यत् गृहयिषीयास्ताम् गृहयितारौ गृहयिष्ये १९४१ कुहणि (कुह्) विस्मापने । परस्मैपद व. कुहयते स. कुहयेत प. कुहयताम् ह्य. अकुहयत अ. अचुकुहत प. कुहयाञ्चक्रे आ. कुहयिषीष्ट गृहम् गृहयन्त व. कुहयति कुहयत: स. कुत् कुहयेताम् प. कुहयतु / कुहयतात् कुहयताम् ह्य. अकुहयत् अकुहयताम् अ. अचुकुहत् अचुकुहताम् प. कुहयाञ्चकार कुहयाञ्चक्रतुः आ. कुह्यात् कुह्यास्ताम् कुह्यासुः श्व कुहयिता कुहयितारौ कुहयितार: कुहयिष्यतः कुहयिष्यन्ति अकुहयिष्यताम् अकुहयिष्यन् आत्मनेपद गृहयिषीरन् गृहयितार: गृहयिष्यन्ते कु कुहयेयाताम् कुहयेताम् अचुकता कुहयाञ्चक्राते कुहयिषीयास्ताम् कुहयितारौ कुयिष्ये कुहयन्ति कुहयेयुः कुहयन्तु अकुहयन् अचुकुहन् कुहयाञ्चक्रुः कहते कुहयेरन् कुहयन्ताम् अकुहयन्त अचुकुहन्त कुहयाञ्चक्रिरे कुहयिषीरन् श्व. कुहयिता कुहयितार: कुहयिष्यन्ते भ. कुहयिष्यते क्रि. अकुहयिष्यत १९४२ युजण् (युज्) संपर्चने । युजिच् १२५४ वरूपाणि अकुहयिष्येताम् अकुहयिष्यन्त । १९४३ लीण् (ली) द्रवीकरणे । अकृतात्वलींच् १२४८ वद्रूपाणि । १९४४ मीण (मी) प्रतौ। मयि ७०३ वद्रूपाणि । १९४५ प्रीग्ण् (प्री) तर्पणे । प्रींग्श् १५१० वदूपाणि । १९४६ धूग्ण् (धू) कम्पने । धूग्द् १२९१ वदूपाणि । १९४७ वृग्ण् (वृ) आवरणे । वृग्ट् १२९४ धातुरत्नाकर द्वितीय भाग वदूपाणि । १९४८ जण् (ज्) वयोदानौ । जृषच् १९४५ द्रपाणि । १९४९ चीकण् (चीक्) आमर्षणे । व. चीकयति चीकयतः चीकयन्ति स. चीकयेत् चीकयेताम् चीकयेयुः चीकयतु /चीकयतात् चीकयताम् चीकयन्तु अचीकयत् अचीकताम् अचीकयन् अचीचिकताम् अचीचिकन् चीकयाञ्चक्रतुः चीकयाञ्चक्रुः चीक्यास्ताम् चीक्यासुः चीकयितारौ चीकयितार: चीकयिष्यतः चीकयिष्यन्ति अचीकयिष्यताम् अचीकयिष्यन् आत्मनेपद चीकयेते प. ह्य. अ. अचीचिकत् प. चीकयाञ्चकार आ. चीक्यात् श्व. चीकयिता भ. चीकयिष्यति क्रि. अचीकयिष्यत् व. चीकयते स. चीकयेत प. चीयताम् ह्य. अचीकयत अ. अचीचिकत प. चीकयाञ्चक्रे आ. चीकयिषीष्ट श्व चीकयिता भ. चीकयिष्यते क्रि. अचीकयिष्यत परस्मैपद चीकयन्ते चीकयेरन् चीकयन्ताम् अचीकयन्त अचीचिकन्त चीकयाञ्चक्राते चीकयाञ्चक्रिरे चीकयिषीयास्ताम् चीकयिषीरन् चीकयेयाताम् चीकयेताम् अचीकताम् अचीचिकेताम चीकयितारौ चीकयिष्येते अचीकयिष्येताम् अचीकयिष्यन्त १९५० शीकण् (शीक्) आमर्षणे । चीकयितारः चीकयिष्यन्ते परस्मैपद शीकयतः व. शीकयति स. शीकयेत् शीकयेताम् प. शीकयतु / शीकयतात् शीकयताम् ह्य. अशी अशीकयताम् अ. अशीशिकत् शशिका प. शीकयाञ्चकार शीकयाञ्चक्रतुः आ. शीक्यात् शीक्यास्ताम् शीकयन्ति शीकयेयुः शीकयन्तु अशीकयन् शशिक शीकयाञ्चक्रुः शीक्यासुः Page #696 -------------------------------------------------------------------------- ________________ णिगन्तप्रक्रिया (चुरादिगण) श्व. शीकयिता भ. शीकयिष्यति क्रि. अशीकयिष्यत् व. शीकयते स. शीकयेत प. शीकयताम् ह्य. अशीकयत अ. अशीशिकत प. शीकयाञ्चक्रे आ. शीकयिषीष्ट श्व. शीकयिता शीकयन्ते शीकयेरन् शीकयन्ताम् अशीकयन्त अशीशिकन्त शीकयाञ्चक्रिरे शीकयिषीयास्ताम् शीकयिषीरन् शीकयिष्येते शीकयितारौ शीकयितार: शीकयिष्यन्ते अशीकयिष्येताम् अशीकयिष्यन्त १९५१ मार्गण (मार्ग) अन्वेषणे । भ. शीकयिष्यते क्रि. अशीकयिष्यत आ. मार्ग्यात् श्व. मार्गयिता भ. मार्गयिष्यति क्रि. अमार्गयिष्यत् व. मार्गयते स. मार्गयेत प. मार्गयताम् ह्य. अमार्गयत शीकयितारौ शीकयिष्यतः शीकयितार: शीकयिष्यन्ति अशीकयिष्यताम् अशीकयिष्यन् आत्मनेपद शीकयेते अ. अममार्गत प. मार्गयाञ्चक्रे आ. मार्गयिषीष्ट शीकयेयाताम् शीकयेताम् अशीकयेताम् अशीशिकेताम शीकयाञ्चक्राते व. मार्गयति मार्गयतः मार्गयन्ति स. मार्गयेत् मार्गयेताम् मार्गयेयुः प. मार्गयतु / मार्गयतात् मार्गयताम् मार्गयन्तु ह्य. अमार्गयत् अमार्गयताम् अमार्गयन् सादयतः अ. अममार्गत् मार्गताम् सादयेताम् अममार्गन् प. मार्गयाञ्चकार मार्गयाञ्चक्रतुः मार्गयाञ्चक्रुः प. सादयतु/ सादयतात् सादयताम् ह्य असादयत् मार्ग्यास्ताम् मार्ग्यासुः मार्गयितारौ मार्गयितारः अ. असीसदत् मार्गयिष्यतः मार्गयिष्यन्ति अमार्गयिष्यताम् अमार्गयिष्यन् प. सादयाञ्चकार आत्मनेपद मार्गयेते परस्मैपद मार्गयन्ते मार्गयेरन् मार्गयन्ताम् अमार्गयन्त अममार्गन्त मार्गयेयाताम् मार्गताम् अमार्गतम् अममार्गेताम मार्गयाञ्चक्राते मार्गयिषीयास्ताम् मार्गयिषीरन् श्व. मार्गयिता मार्गयितार: भ. मार्गयिष्यते मार्गयिष्यन्ते अमार्गयिष्येताम् अमार्गयिष्यन्त क्रि. अमार्गयिष्यत १९५२ पृचण् (पृच्) संपर्चने । पृचैक् ११०८ वद्रूपाणि । १९५३ रिचण् (रिच्) वियोजने । रिम्पी १४७४ वद्रूपाणि । १९५४ वचण् (वच्) भाषणे । वचंक् १०९६ वद्रूपाणि । १९५५ अर्चिण् (अर्च) पूजायाम् । अर्च १०४ वद्रूपाणि । १९५६ वृजैण् (वृज्) वर्जने । वृजैकि ११११ वद्रूपाणि । १९५७ मृजौण् (मृज्) शौचालङ्कारयोः । मृजौक् १०८७ वद्रूपाणि । १९५८ कठुण् (कण्ठ्) शोके। कठुङ् ९७८ वद्रूपाणि । १९५९ श्रन्यण् (श्रन्य्) संदर्भे । श्रथुङ् ७१७ वद्रूपाणि । १९६० ग्रन्थण् (ग्रन्थ) संदर्भे । ग्रथुङ् ७१८ पाणि । १९६१ क्रथण् (ऋथ्) हिंसायाम्। क्रथ १०४५ पाणि । १९६२ अर्दिण् (अर्द) हिंसायाम्। अर्द ३०१ पाणि । १९६३ श्रथण् (श्रथ्) बन्धने च । श्रथण्- १२५२ पाणि । १९६४ वदिण् (वद्) भाषणे। वद् ९९८ वद्रूपाणि। १९६५ छदण् (छद्) अपवारणे । छदण् १६५५ वदूपाणि । १९६६ आङः सदण् (आ- सद्) गतौ । परस्मैपद व. सादयति स. सादयेत् मार्गयितारौ मार्गयिष्येते आ. साद्यात् श्व सादयिता भ. सादयिष्यति क्रि. असादयिष्यत् व. सादयते स. सादयेत मार्गयाञ्चक्रिरे प. सादयताम् ह्य. असादयत असादयताम् असीसदताम् सादयाञ्चक्रतुः साद्यास्ताम् सादयितारौ 683 सादयन्ति सादयेयुः सादयन्तु असादयन् असीसदन् सादयाञ्चक्रुः साद्यासुः सादयितार: सादयिष्यतः सादयिष्यन्ति असादयिष्यताम् असादयिष्यन् आत्मनेपद सादयेते सादयन्ते सादयेरन् सादयेयाताम् सादयेताम् सादयन्ताम् असादताम् असादयन्त Page #697 -------------------------------------------------------------------------- ________________ 684 अ. असीसदत प. सादयाञ्चक्रे आ. सादयिषीष्ट श्व. सादयिता भ. सादयिष्यते क्रि. असादयिष्यत असीसदेताम असीसदन्त सादयाञ्चक्रिरे सादयाञ्चक्राते सादयिषीयास्ताम् सादयिषीरन् सादयितारौ सादयितार: सादयिष्येते सादयिष्यन्ते असादयिष्येताम् असादयिष्यन्त १९६७ छ्दण् (छ्द्) संदीपने। ऊछुपी १५१५ वद्रूपाणि । १९६८ शुधिण् (शुन्य्) शुद्धौ । शुन्ध ३२२ वद्रूपाणि । १९६९ तनूण् (तन्) श्रद्धाघाते । तनूयी १४९९ वद्रूपाणि । १९७० मानण् (मान्) पूजायाम्। मनिच् १२६३ वदूपाणि । १९७१ तपिण् (तप्) दाहे । तपं ३३३ वद्रूपाणि । १९७२ तृपण् (तृप्) प्रीणने । तृपौच् १९८९ वद्रूपाणि । धातुरत्नाकर द्वितीय भाग १९७३ आप्लृण् (आप्ल्) लम्भने। आप्लंट् १३०७ वदूपाणि । १९७४ दृभेण् (दृभ्) भये। दृभैत् १३८९ वदूपाणि । १९७५ ईरण (ईर् ) क्षेपे । ईरिक् १११५ वद्रूपाणि । १९७६ मृषिण् (मृष्) तितिक्षायाम्। मृष् ५२८ पाणि । १९७७ शिषण (शिष्) असर्वोपयोगे । शिप् ५०८ वद्रूपाणि । १९७८ जुषण् (जुष्) परितर्कणे । जुषैति १४७२ वद्रूपाणि । १९७९ घृषण् (घृष्) प्रसहने। ञिधृषाट् १३१२ वद्रूपाणि । १९८० हिसुण् (हिंस्) हिंसायाम्। हिंसुप् १४७४ वद्रूपाणि । १९८१ गर्हण (गर्ह) विनिन्दने । गर्हि ८६० वद्रूपाणि । १९८२ षहण् (सह) सर्पणे । पहि ९९० वदूपाणि । श्रीमत्तपोगणगगनाङ्गणगगनमणि सार्वसार्वज्ञशासनसार्वभौम-तीर्थरक्षणपरायण विद्यापीठादिप्रस्थानपञ्चकसमाराधक संविग्नशाखीय- आचार्यचूडामणि अखण्ड-विजयश्रीमद्गुरुराजश्रीविजयनेमिसूरीश्वरचरणेन्दिरामन्दिरेन्दिन्दिरान्तरूपपरम्पराप्रकृतिनिरूपणे द्वितीये भागे ॥ चूरादिगण: सम्पूर्णः ॥ ।। समर्थितश्च धातुरत्नाकरस्य णिगन्तरूपपरम्पराप्रकृतिनिरूपणो नाम द्वितीयो भागः ॥ Page #698 -------------------------------------------------------------------------- ________________