SearchBrowseAboutContactDonate
Page Preview
Page 414
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (भ्वादिगण) ९३० त्विषीं (त्विष्) दीप्तौ । परस्मैपद व. त्वेषयति त्वेषयत: त्वेषयन्ति स. त्वेषयेत् वेषयेताम् त्वेषयेयुः प. त्वेषयतु / त्वेषयतात् त्वेषयताम् त्वेषयन्तु ह्य. अत्वेषयत् अत्वेषयताम् अत्वेषयन् अ. अतित्विषत् अतित्विषताम् अतित्विषन् प. त्वेषयाञ्चकार त्वेषयाञ्चक्रतुः त्वेषयाञ्चक्रुः त्वेष्यास्ताम् वेष्यासुः त्वेषयितारौ त्वेषयितार: त्वेषयिष्यतः त्वेषयिष्यन्ति अत्वेषयिष्यताम् अत्वेषयिष्यन् आत्मनेपद आ. त्वेष्यात् श्व त्वेषयिता भ. त्वेषयिष्यति क्रि. अत्वेषयिष्यत् व. त्वेषयते स. त्वेषयेत प. त्वेषयताम् ह्य. अत्वेषयत अ. अतित्विषत प. त्वेषयाञ्चक्रे आ. त्वेषयिषीष्ट श्र. त्वेषयिता भ. त्वेषयिष्यते क्रि. अत्वेषयिष्यत त्वेषयेते त्वेषयन्ते त्वेषयेयाताम् त्वेषयेरन् त्वेषयेताम् वेषयन्ताम् अत्वेषाम् अत्वेषयन्त अतित्विषेताम अतित्विषन्त त्वेषयाञ्चक्राते ९३१ अषी (अष्) गतायदानयोश्च । परस्मैपद ह्य. आषयत् अ. आषिषत् प. आषयाञ्चकार आ. आष्यात् त्वेषयाञ्चक्रिरे त्वेषयिषीयास्ताम् त्वेषयिषीरन् त्वेषयितारौ त्वेषयितारः त्वेषयिष्यन्ते त्वेषयिष्येते अत्वेषयिष्येताम् अत्वेषयिष्यन्त Jain Education International व. आषयति आषयतः स. आषयेत् आषयेताम् प. आषयतु/आषयतात् आषयताम् आषयन्ति आषयेयुः आषयन्तु आषयताम् आषयन् आषिषताम् आषिषन् आषयाञ्चक्रतुः आष्यास्ताम् आषयाञ्चक्रुः आष्यासुः श्व. आषयिता भ. आषयिष्यति क्रि. आषयिष्यत् व. आषयते स. आषयेत प. आषयताम् ह्य. आषयत अ. आषिषत प. आषयाञ्चक्रे आ. आषयिषीष्ट श्व. आषयिता भ. आषयिष्यते क्रि. आषयिष्यत व. आसयति आसयसि आसयामि आषयितारौ आषयितारः आषयिष्यतः आषयिष्यन्ति ह्य. आसयत् आसय: आषयिष्यताम् आषयिष्यन् आत्मनेपद आसयम् अ. आसिसत् आसिस: आसिसम् प. आसयाञ्चकार आषयन्ते आषयेरन् आषयन्ताम् आषताम् आषयन्त आषिषेताम आषिषन्त ॥ अथ सान्तौ ॥ ९३२ असी (अस्) गत्यादानयोश्च । परस्मैपद For Private & Personal Use Only आषयेते आसयन्ति आसयथ आसयामः आसयेयुः आसयेत आसम आसयताम् आसयन्तु आसय आसयतात् आसयतम् आसयत आसयानि आसयाव आसयाम आसयताम् आसयन् आसयतम् आसयत आसयाव आसयाम आसिसताम् आसिसन् आसिसतम् आसिसत आसिसाव आसिसाम आसयाञ्चक्रतुः आसयाञ्चक्रुः आम् आषये ताम् आषयाञ्चक्राते आषयाञ्चक्रिरे आषयिषीयास्ताम् आषयिषीरन् आषयितारौ आषयितारः आयिष्यन्ते आषयिष्ये आषयिष्येताम् आषयिष्यन्त स. आसयेत् आसयेः आसयेयम् प. आसयतु / आसयतात् आसयतः आसयथः आसयावः आसाम् आसम् आसव 401 www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy