SearchBrowseAboutContactDonate
Page Preview
Page 415
Loading...
Download File
Download File
Page Text
________________ 402 धातुरत्नाकर द्वितीय भाग it आसयाम्बभूव/आसयामास आ. आसयिषीष्ट आसयिषीयास्ताम् आसयिषीरन् आसयिषीष्ठाः आसयिषीयास्थाम् आसयिषीढ्वम् आसयिषीध्वम् आसयिषीय आसयिषीवहि आसयिषीमहि श्व. आसयिता आसयितारौ आसयितार: आसयितासे आसयितासाथे आसयिताध्वे आसयिताहे आसयितास्वहे आसयितास्महे आसयिष्यते आसयिष्येते आसयिष्यन्ते आसयिष्यसे आसयिष्येथे आसयिष्यध्वे आसयिष्ये आसयिष्यावहे आसयिष्यामहे क्रि. आसयिष्यत आसयिष्येताम् आसयिष्यन्त आसयिष्यथाः आसयिष्येथाम् आसयिष्यध्वम् आसयिष्ये आसयिष्यावहि आसयिष्यामहि आसयाञ्चकर्थ आसयाञ्चक्रथुः आसयाञ्चक्र आसयाञ्चकार-चकर आसयाञ्चकृव आसयाञ्चकृम आसयाम्बभूव/आसयामास आ. आस्यात् आस्यास्ताम् आस्यासुः आस्याः आस्यास्तम् आस्यास्त आस्यासम् आस्यास्व आस्यास्म श्व. आसयिता आसयितारौ आसयितार: आसयितासि आसयितास्थ: आसयितास्थ आसयितास्मि आसयितास्व: आसयितास्मः भ. आसयिष्यति आसयिष्यतः आसयिष्यन्ति आसयिष्यसि आसयिष्यथ: आसयिष्यथ आसयिष्यामि आसयिष्याव: आसयिष्यामः क्रि. आसयिष्यत् आसयिष्यताम् आसयिष्यन् आसयिष्यः आसयिष्यतम् आसयिष्यत आसयिष्यम् आसयिष्याव आसयिष्याम आत्मनेपद व. आसयते आसयेते आसयन्ते आसयसे आसयेथे आसयध्वे आसयावहे आसयामहे स. आसयेत आसयेयाताम् आसयेरन् आसयेथाः आसयेयाथाम् आसयेध्वम् आसयेय आसयेवहि आसयेमहि प. आसयताम् आसयेताम् आसयन्ताम् आसयस्व आसयेथाम् आसयध्वम् आसयावहै आसयामहै ह्य. आसयत आसयेताम् आसयन्त आसयथाः आसयेथाम् आसयध्वम् आसये आसयावहि आसयामहि अ. आसिसत आसिसेताम आसिसन्त आसिसथाः आसिसेथाम् आसिसध्वम् आसिसे आसिसावहि आसिसामहि आसयाञ्चके आसयाञ्चक्राते आसयाञ्चक्रिरे आसयाञ्चकृषे आसयाञ्चक्राथे आसयाञ्चकृढ्वे आसयाञ्चके आसयाञ्चकृवहे आसयाञ्चकृमहे आसये आसयै ९३३ दासृग् (दास्) दाने । परस्मैपद व. दासयति दासयतः दासयन्ति स. दासयेत् दासयेताम् दासयेयुः प. दासयतु/दासयतात् दासयताम् दासयन्तु ह्य. अदासयत् अदासयताम् अदासयन् अ. अददासत् अददासताम् अददासन् प. दासयाञ्चकार दासयाञ्चक्रतुः दासयाञ्चक्रुः आ. दास्यात् दास्यास्ताम् दास्यासुः श्व. दासयिता दासयितारौ दासयितारः भ. दासयिष्यति दासयिष्यतः दासयिष्यन्ति क्रि. अदासयिष्यत् अदासयिष्यताम् अदासयिष्यन् आत्मनेपद व. दासयते दासयेते दासयन्ते स. दासयेत दासयेयाताम् दासयेरन् प. दासयताम् दासयेताम् दासयन्ताम् ह्य. अदासयत अदासयेताम् अदासयन्त अ. अददासत अददासेताम अददासन्त प. दासयाञ्चके दासयाञ्चक्राते दासयाञ्चक्रिरे आ. दासयिषीष्ट दासयिषीयास्ताम् दासयिषीरन् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy