SearchBrowseAboutContactDonate
Page Preview
Page 416
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (भ्वादिगण) श्व. दासयिता भ. दासयिष्यते क्रि. अदासयिष्यत व. माहयति माहयसि माहयामि स. महत् माहये: माहयेयम् आ. माह्यात् माह्याः माह्यासम् श्व माहयिता दासयितारौ दासयिष्येते ॥ अथ हान्तौ ९३४ माहग् (माह्) माने । परस्मैपद दासयितार: दासयिष्यन्ते अदासयिष्येताम् अदासयिष्यन्त प. माहयतु / माहयतात् माहयताम् माहयन्तु माहय माहयतात् माहयतम् माहयत माहयानि माहयाव माहयाम ह्य. अमाहयत् अमाहयताम् अमाहयन् अमाहयः अमाहयतम् अमाहयत अमाहयम् अमाहयाव अमाहयाम अ. अममाहत् अममाहन् अममाहः अममाहत अममाहम् अममाहाम प. माहयाञ्चकार माहयाञ्चक्रतुः माहयाञ्चक्रुः माहयाञ्चकर्थ माहयाञ्चक्रथुः माहयाञ्चक्र माहयाञ्चकार-चकर माहयाञ्चकृव माहयाञ्चकृम माहयाम्बभूव / माहयामास माहयितासि माहयितास्मि भ. माहयिष्यति माहयिष्यसि Jain Education International माहयतः माहयथः माहयावः माह माहतम् माहव अममाहताम् अममाहतम् अममाहाव माहयन्ति माहयथ माहयाम माहयेयुः माहयेत मायेम माह्यास्ताम् माह्यास्तम् माह्यास्व माहयितारौ माहयितास्थः माहयितास्वः माहयिष्यतः माहयिष्यथः माह्यासुः माह्यास्त माह्यास्म माहयितार: माहयितास्थ माहयितास्मः माहयिष्यन्ति माहयिष्यथ माहयिष्यामि क्रि. अमाहयिष्यत् अमाहयिष्यः अमाहयिष्यम् व. माहयते माहयसे माहये स. माहयेत माहयेथाः माहयेय प. माहयताम् माहयस्व माहयै ह्य. अमाहयत अमाहयथाः अमाहये अ. अममाहत अममाहथाः अममाहे प. माहयाञ्चक्रे माहयाञ्चकृ माहयाञ्चक्रे आ. माहयिषीष्ट माहयिषीष्ठाः माहयिषीय श्व. माहयिता माहयितासे माहयिताहे भ. माहयिष्यते माहयिष्यसे माहयिष्ये क्रि. अमाहयिष्यत माहयिष्यावः माहयिष्यामः अमाहयिष्यताम् अमाहयिष्यन् अमाहयिष्यतम् अमाहयिष्यत अमाहयिष्याव अमाहयिष्याम आत्मनेपद माहयाम्बभूव / माहयामास For Private & Personal Use Only माह माहवेथे माहयावहे माहयेयाताम् माहरन् माहयेयाथाम् माहयेध्वम् मायेवहि माहयेमहि माहाम् माहयेथाम् माहयावहै अमाहयेताम् अमाहयेथाम् अमाहयावहि अममाहेताम माहयन्ते माहयध्वे माहयामहे माहयन्ताम् माहयध्वम् माहयाम है अमाहयन्त अमाहयध्वम् अमाहयामहि अममाहन्त अममाहध्वम् अममाहामहि अममाहेथाम् अममाहावहि माहयाञ्चक्राते माहयाञ्चक्रिरे माहयाञ्चक्राथे माहयाञ्चकृवे माहयाञ्चकृवहे माहयाञ्चकृमहे 403 माहयिषीयास्ताम् माहयिषीरन् माहयिषीयास्थाम् माहयिषीढ्वम् माहयिषीध्वम् माहयिषीमहि माहयिषीवहि माहवितारौ माहयितार: माहयितासाथे माहयिताध्वे माहयितास्वहे माहयितास्महे माहयिष्येते माहयिष्यन्ते माहयिष्येथे माहयिष्यध्वे माहयिष्याव माहयिष्यामहे अमाहयिष्येताम् अमाहयिष्यन्त www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy